SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ सू. ८-१-११०] स्वोपज्ञवृत्तिसाहतम् अहीकः । अहिरीओ ॥ कृत्स्नः । कसिणो । क्रिया । किरिआ ॥ आर्षे तु हयं नाणं किया-हीणं ॥दिष्टया। दिद्विआ ॥ १०४ ॥ .: ., -प-तप्त-वने ॥.८।२।१०५ ।।.. - - र्षियोस्तप्तवज्रयोश्च संयुक्तस्यान्त्यव्यञ्जनात्पूर्व इकारो वा भवति ॥ शं। आयरिसो आयसो । सुदरिसणो सुदंसणो । दरिसणं दसणं ॥ र्ष । वरिसं वासं । वरिसा वासा । वरिस--सयं वाससयं ॥ व्यवस्थितविभाषया क्वचिन्नित्यम् । परामरिसो ।' हरिसो । अमरिसो ॥ तप्त । तविओ तत्तो ॥ वज्र । वइरं वज्र, ॥ १०५ ॥ - : , . लात् ॥८।२।१०६॥ . संयुक्तस्यान्त्यव्यञ्जनालापूर्व इद् भवति । किलिन्नं । किलिटुं । सिलिटुं पिलुढं । पिलोसो । सिलिम्हो । सिलेसो। सुक्किलं । सुइलं । सिलोओ। किलेसो । अम्बिलं । गिलाइ । गिलाणं । मिलाइ । मिलाणं । किलम्मइ । किलन्तं । कचिन्न भवति ॥ कमो । पवो । पिप्पवो । सुक्क--पक्खो ॥ उत्प्लावयति । उप्पावेइ ॥ १०६॥ स्याद्-भव्य-चैत्य--चौर्यसमेषु यात् ॥ ८।२।१०७॥ . ___ स्यादादिषु चौर्यशब्देन समेषु च संयुक्तस्य यात्पूर्व इद् भवति । सिआ । सिआ--वाओ। भविओ। चेइमं ॥ चौर्यसम । चोरिअं । थेरि। भारिआ । गम्भीरिअं । गहीरिअं । आयरिओ । सुन्दरिअं । सोरिअं । वीरिअं । वरिअं । सूरिओ । धीरिअं । बह्मचरिअं ॥ १०७ ॥ . स्वमे नात् ॥ ८।२।१०८॥ स्वमशब्दे. नकारात्पूर्व इद् भवति ॥ सिविणो ॥ १०८ ॥ .:: स्निग्धे वादितौ ॥ ८।२।१०९ ॥ . . स्निग्धे संयुक्तस्य नात्पूर्वी अदितौ वा भवतः ॥ साणिद्धं सिणिद्धं । पक्षे निद्धं ॥ १०९॥ ____कृष्णे वर्णे वा ॥ ८२।११० ॥ कृष्णे वर्णवाचिनि संयुक्तस्यान्त्यव्यञ्जनात्पूर्वी अद्रितौ वा भवतः ॥
SR No.010651
Book TitlePrakrit Vyakaranam
Original Sutra AuthorHemchandracharya
AuthorParshuram Sharma
PublisherMotilal Laghaji
Publication Year
Total Pages343
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy