SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ ५४ प्राकृतव्याकरणम् [म. ८-१-९९ भवति ॥ तेल्लं । मण्डुक्को । वेइल्लं । उज्जू । विड्डा । बहुत्तं ॥ अनन्यस्य । सोत्तं । पेम्म । जुव्वणं ॥ आर्षे । पडिसोओ। विस्सोअसिआ॥ तैलं । मंडूक । विचकिल । ऋजु । ब्रीडा । प्रभूत । स्रोतस् । प्रेमन् । यौवन । इत्यादि ॥ ९८॥ . . सेवादी वा ।। ८।२।९९ ॥ ... .. - - सेवादिषु अनादौ यथादर्शनमन्त्यस्यानन्त्यस्य च द्वित्वं वा भवति ॥ सेवा सेवा ।। नेड्डु नीडं । नक्खा नहा । निहित्तो निहिओ । वाहित्तो वाहिओ ।। माउकं माउअं । एक्को एओ । कोहल्लं कोउहलं । वाउल्लो वाउलो । थुल्लो थोरो । हुत्तं हूअं । दइव्वं दइवं । तुण्हिक्को तुहिओ। मुक्को मूओ। खण्णू खाणू । थिण्णं थीणं ॥ अनन्त्यस्य । अम्हक्केरं अम्हकेरं । तच्चेअ तं चेअ । सो च्चिअ सो चित्र ॥ सेवा । नीड । नख । निहित । व्याहृत । मृदुक । एक । कुतूहल । व्याकुल । थस्ल । हूत । देव । तूष्णीक । मूक। स्थाणु । स्त्यान । अस्मदीय । चेअ । चिअ । इत्यादि ।।९९ ॥ .. शाङ्गै ङ्गात्पूर्वात् ॥ ८।२।१०० ॥ शाङे ङात्पूर्वे अकारो भवति ।। सारङ्गं ॥ १०० ॥ क्ष्मा--श्लाघा-रत्नेन्त्यव्यञ्जनात् ।। ८ । २ । १०१ ॥ एषु संयुक्तस्य यदन्त्यव्यञ्जनं तस्मात्पूर्वोद् भवति ॥ छमा । सलाहा । रयणं । आर्षे सूक्ष्मेपि । सुहमं ॥ १०१ ॥ स्नेहाग्योर्वा ॥८।२।१०२॥ . . " अनयोः संयुक्तस्यान्त्यव्यञ्जनात्पूर्वोकारो वा भवति ॥ सणेहो नेहो । अगणी अग्गी ॥ १०२ ॥ ... प्लक्षे लात् ॥ ८॥२११०३॥ . प्लक्षशब्दे संयुक्तस्यान्त्यव्यञ्जनाल्लात्पूर्वोद् भवति ।। पलक्खो॥ १०३॥ ह-श्री-ही--कृत्स्न-क्रिया-दिष्टयास्वित् ॥ ८ । २ । १०४ ॥ एषु संयुक्तस्यान्त्यव्यञ्जनात्पूर्व इकारो भवति ॥ई । अरिहइ । अरिहा । गरिहा । बरिहो ॥ श्री । सिरी । ही । हिरी ॥ ह्रीतः । हिरीओ ॥
SR No.010651
Book TitlePrakrit Vyakaranam
Original Sutra AuthorHemchandracharya
AuthorParshuram Sharma
PublisherMotilal Laghaji
Publication Year
Total Pages343
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy