SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ १६८ अस्पृश्यसंसर्गस्य विट्टाल: । जे छड्डेविणु रयणनिहि अप्परं तडि धल्लन्ति । तहं सङ्ग्रहं विट्टाल पर फुकिज्जन्त भमन्ति ॥ भयस्य द्रवक्कः । दिवेहिं विढत्तउं खाहि वढ संचि म एक्कु वि द्रम्मु । कोवि द्रवक्कउ सो पडइ जेण समप्पइ जम्मु || आत्मीयस्य अप्पणः । फोडेन्ति जे हिअडउं अप्पणउं ॥ दृष्टेर्देहिः । एकमेक्कउं जइ वि जोएदिह रि खुट्टु सव्वायरेण । तो वि प्राकृतव्याकरणम् [ सू. ८-४-४२२ जहिं कहिंवि राही । को सक्कइ संवरेवि दढ - नयणा नेहिं पट्टा || गाढस्य निचट्टः । विहवे कस्सु थिरत्तणउं जोव्वणि कस्तु मरट्ट । 9 सो लेखडउ पगविअइ जो लग्गइ निच्चट्ट || ७ असाधारणस्य सड्ढठः । कहिं संसहरु कहिं मयरहरु कहिं बरिहिणु कहिं मेहु । दूर-ठिआहं वि सज्जणहं होइ असल नेहु || कौतुकस्य कोड्डः । कुञ्ज अन्नहं तरु-अरहं कुड्डेण घल्लइ हत्थु । मणु पुणु एक्कहिं सल्लइहिं जइ पुच्छह परमत्थु ॥ क्रीडायाः खेड्डुः । खेड्डयं कयमम्हेहिं निच्छयं किं पम्पह | अणुरत्ताउ भत्ताउ अम्हे मा चय सामि ॥ रम्यस्य रवण्णः । सरिहिं न सरेहिं न सरवरेहिं नवि उज्जाणवणेहिं 1 देसवण्णा होति वढ निवसन्तेहिं सु-अहिं || ढक्करिः । अद्भुतस्य
SR No.010651
Book TitlePrakrit Vyakaranam
Original Sutra AuthorHemchandracharya
AuthorParshuram Sharma
PublisherMotilal Laghaji
Publication Year
Total Pages343
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy