________________
१६८
अस्पृश्यसंसर्गस्य विट्टाल: ।
जे छड्डेविणु रयणनिहि अप्परं तडि धल्लन्ति । तहं सङ्ग्रहं विट्टाल पर फुकिज्जन्त भमन्ति ॥ भयस्य द्रवक्कः ।
दिवेहिं विढत्तउं खाहि वढ संचि म एक्कु वि द्रम्मु । कोवि द्रवक्कउ सो पडइ जेण समप्पइ जम्मु ||
आत्मीयस्य अप्पणः । फोडेन्ति जे हिअडउं अप्पणउं ॥ दृष्टेर्देहिः । एकमेक्कउं जइ वि जोएदिह रि खुट्टु सव्वायरेण । तो वि
प्राकृतव्याकरणम् [ सू. ८-४-४२२
जहिं कहिंवि राही । को सक्कइ संवरेवि दढ - नयणा नेहिं पट्टा || गाढस्य निचट्टः ।
विहवे कस्सु थिरत्तणउं जोव्वणि कस्तु मरट्ट ।
9
सो लेखडउ पगविअइ जो लग्गइ निच्चट्ट ||
७
असाधारणस्य सड्ढठः ।
कहिं संसहरु कहिं मयरहरु कहिं बरिहिणु कहिं मेहु । दूर-ठिआहं वि सज्जणहं होइ असल नेहु || कौतुकस्य कोड्डः ।
कुञ्ज अन्नहं तरु-अरहं कुड्डेण घल्लइ हत्थु । मणु पुणु एक्कहिं सल्लइहिं जइ पुच्छह परमत्थु ॥ क्रीडायाः खेड्डुः ।
खेड्डयं कयमम्हेहिं निच्छयं किं पम्पह | अणुरत्ताउ भत्ताउ अम्हे मा चय सामि ॥
रम्यस्य रवण्णः ।
सरिहिं न सरेहिं न सरवरेहिं नवि उज्जाणवणेहिं 1 देसवण्णा होति वढ निवसन्तेहिं सु-अहिं || ढक्करिः ।
अद्भुतस्य