________________
१५४
प्राकृतव्याकरणम् [सू. ८-४-३६७ वयणु जु खण्डइ तउ सहि एसो पिउ होइ न मज्झु ॥ काइं न दूरे देक्खइ ॥
फोडिन्ति जे हिअडउं अप्पणउं ताहं पराई कवण घण । रक्खेज्जहु लोअहो अप्पणा बालहे जाया विसम थण ॥ सुपुरिस कङ्गुहे अणुहरहिं भण कज्जें कवणेण । जिव जिव वड्डत्तणु लहहिं ति तिव नवहिं सिरेण ॥ पक्षे । जइ ससणेही तो मुइअ अह जीवइ निन्नेह । बिहिं वि पयारेहिं गइअ धण किं गज्जहि खल मेह ॥ ३६७ ॥
युष्मदः सा तुहुँ ॥ ८।४ । ३६८ ॥ अपभ्रंशे युष्मदः सौ परे तुहुँ इत्यादेशो भवति ॥
भमरु म रुणझुणि रण्णडइ सा दिसि जोइ म रोइ । सा मालइ देसन्तरिअ जसु तुहुं मरहि विओइ ॥ ३६८ ॥ जम्-शसोस्तुम्हे तुम्हइं ॥ ८।४ । ३६९ ॥
अपभ्रंशे युष्मदो जसि शसि च प्रत्येकं तुम्हे तुम्हई इत्यादेशौ भवतः ॥ तुम्हे तुम्हइं जाणह । तुम्हे तुम्हइं पेच्छइ ॥ वचनभेदो यथासंख्यनिवृत्त्यर्थः ॥ ३६९ ॥
टा-यमा पई तई ॥ ८।४ । ३७० ॥
अपभ्रंशे युष्मदः टा ङि अम् इत्येतैः सह पई तइं इत्यादेशौ भवतः॥ टा।
पइं मुक्काहवि वर-तरु फिट्टइ पत्तत्तणं न पत्ताणं । तुह पुणु छाया जइ होज्ज कहवि ता तेहिं पत्तेहिं । महु हिअउं तई ताए तुहुं सवि अन्ने विनडिज्जइ ।
पिअ काई करउं हङ काई तुहुं मच्छे मच्छु गिलिज्जइ ॥ जिना।
पई मई बहिं वि रण-गयहिं को जयसिरि तक्केइ ।