SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ प्राकृतव्याकरणम् [ सू. ८-३-३४ ती । ताओ । इत्यादि ॥ अस्यमामीति किम् । का। जा । सा । कं । 1 ७८ जं । तं । काण | जाण । ताण ॥ ३३ ॥ छाया - हरिद्रयोः ।। ८ । ३ । ३४ ॥ अनयोराप्प्रसङ्गे नाम्नः स्त्रियां डीर्वा भवति || छाही छाया । हलद्दी हलद्दा ॥ ३४ ॥ स्वस्रादेर्डा || ८ | ३ | ३५ ॥ वर्तमानात् डा प्रत्ययो भवति ॥ ससा । नन्दा | L स्वस्रादेः स्त्रियां दुहि । दुहिहिं । दुहिआसु । दुहिआ-सुओ । गउआ ॥ ३५ ॥ न्हस्वोमि ॥८|३।३६ ॥ स्त्रीलिङ्गस्य नाम्नोमि परे ह्रस्वो भवति || मालं । नई | बहुं । हस माणि । हसमार्ण पेच्छ || अमीति किम् । माला | सही । वहू || ३६ || नामन्त्र्यात्समः ॥ ८ ३ | ३७ ॥ - आमन्त्र्यार्थात्परे सौ,सति ' क्लीबे स्वरान्म् से: ' ( ८-३-२५ ) इति यो म् उक्तः स न भवति ॥ हे तण | हे दहि । हे महु ॥ ३७ ॥ ड़ो दीर्घो वा ॥ ८ । ३ । ३८ ॥ - आमन्त्र्यार्थात्परे सौ सति ' अतः सेर्डो: ' ( ३-२ ) इति यो नित्यं --डोः प्रातो यश्च ' अक्कीबे सौ ' ( ३- १९ ) इति इदुतोरकारान्तस्य च प्राप्तो दीर्घः स वा भवति ॥ हे देव हे देवो ॥ हे खमा-समण हे खमाअज्जो || दीर्घः । हे हरी हे हरि । हे गुरू हे गुरु | जाइ - विसुद्धे पहू । हे प्रभो इत्यर्थः । एवं दोण्णि पहू जिअ -लोभे । पक्षे । हे पहु । एषु प्राप्ते विकल्पः ॥ इह त्वप्राप्ते हे गोअमा हे गोअम । हे कासवा हे कासव । रेरे चप्पलया । रेरे निग्धिणया ॥ ३८ ॥ 1 ऋतोद्वा ॥ ८ । ३ । ३९ ॥ ऋकारान्तस्यामन्त्रणे सौ परे अकारोन्तादेशो वा भवति ॥ हे पितः । पिअ || हे दातः । हे दाय । पक्षे । हे पिअरं । हे दायार ॥ ३९ ॥
SR No.010651
Book TitlePrakrit Vyakaranam
Original Sutra AuthorHemchandracharya
AuthorParshuram Sharma
PublisherMotilal Laghaji
Publication Year
Total Pages343
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy