SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ म. ८-३-३३] स्वोपज्ञवृत्तिसहितम् ওও घेणूअ । घेणूआ । घेण्इ । घेणूए । कयं दुद्धं ठिअं वा ॥ वहूअ । वहुआ । वहूई। वहूए कयं भवणं ठिअं वा ॥ डसेस्तु वा । मुद्धाअ । मुद्धाइ। मुद्धाए । बुद्धीअ । बुद्धीआ । बुद्धीइ । बुद्धीए ॥ सहीअ । सहीआ । सहीइ । सहीए ॥ घेणअ । घेणूआ । घेणूइ । धेणए ॥ वहूअ । वहुआ । वहुइ । वहुए आगओ । पक्षे । मुद्धाओ। मुद्धाउ । मुद्धाहिन्तो ॥ ईओ। रईउ । रईहिन्तो । धेणूओ । घेणूउ । घेणूहिन्तो । इत्यादि ॥ शेषेदन्तवत्' ( ८-३-१२४ ) अतिदेशात् 'जस्-शस्-ङसित्तो-दो-द्वामि-दीः । । ८-३-१२ ) इति दीर्घत्वं पक्षेपि भवति ॥ स्त्रियामित्येव । तच्छेण । वच्छस्स । वच्छम्मि । वच्छाओ ॥ टादीनामिति किम् । मुद्धा । बुद्धी । सही। घेणू । वडू. ॥ २९ ॥ नात आत् ॥ ८॥३॥३०॥ स्त्रियां वर्तमानादादन्तान्नाम्नः परेषां टास्ङिङसीनामादादेशो न भवति ॥ मालाअ । मालाइ । मालाए कयं सुहं ठिअं आगओ वा॥३०॥ प्रत्यये लर्नि वा ॥ ८॥३॥३१॥ अणादिसूत्रेण ( हे०२-४-२० ) प्रत्ययनिमित्तो यो ङीरुक्तः स स्त्रियां वर्तमानान्नाम्नो वा भवति ॥ साहणी । कुरुचरी । पक्षे । आत् ( हे० २-४-१८ ) इत्याप् । साहणा । कुरुचरा ॥ ३१॥ अजातेः पुंसः॥ ८॥३॥३२॥ अजातिवाचिनः पुल्लिङ्गात् स्त्रियां वर्तमानात् ङीर्वा भवति ॥ नीली नीला । काली काला । हसमाणी हसमाणा। सुप्पणही सुप्पणहा । इमीर इमाए । इमीणं इमाणं । एईए एआए । एईणं एआणं ॥ अजातेरिति किम् । करिणी । अया । एलया ॥ अप्राप्ते विभाषेयम् । तेन गोरी कुमारी इत्यादौ संस्कृतवन्नित्यमेव डीः ॥ ३२ ॥ किं-यतदोस्यमामि ॥ ८॥३॥३३॥ " सिअम्आम्वर्जिते स्यादौ परे एभ्यः स्त्रियां ङीर्वा भवति ॥ कीओ। काओ। कीए । काए । कीसु । कासु । एवं । जीओ। जाओ।
SR No.010651
Book TitlePrakrit Vyakaranam
Original Sutra AuthorHemchandracharya
AuthorParshuram Sharma
PublisherMotilal Laghaji
Publication Year
Total Pages343
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy