SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ १५० प्राकृतव्याकरणम् [सू. ८-४-३४८ भवतः । लोपापवादौ ॥ जसः । अंगुलिउ जज्जरियाओ नहेण ॥ शसः । सुन्दर-सव्वङ्गाउ विलासिणीओ पेच्छन्ताण ॥ वचनभेदान्न यथासंख्यम् ॥ ३४८ ॥ ट ए ॥ ८।४ । ३४९ ॥ अपभ्रंशे स्त्रियां वर्तमानान्नाम्नः परस्याष्टायाः स्थाने ए इत्यादेशो भवति ॥ निअ-मुह-करहिं वि मुद्ध कर अन्धारइ पडिपेक्खइ । ससि-मण्डल-चन्दिमए पुणु काई न दूरे देक्खइ । जहिं मरगय--कन्तिए संवलिअं ॥ ३४९ ॥ उस--ङस्योर्हे ॥ ८।४ । ३५० ॥ अपभ्रंशे स्त्रियां वर्तमानान्नाम्नः परयोर्डस् ङसि इत्येतयोहे इत्यादेशो भवति ॥ डसः । तुच्छ--मझ्झहे तुच्छ-जम्पिरहे । तुच्छच्छ-रोमावलिहे तुच्छ-राय तुच्छयर-हासहे । पिय-वयणु अलहन्तिअहे तुच्छकाय–वम्मह-निवासहे ।। अन्नु जु तुच्छउं तहे धणहे तं अक्खणह न जाइ । कटरि थणंतरु मुद्धडहे जे मणु विच्चि ण माइ ॥ सेः। फोडेन्ति जे हियडउं अप्पणउं ताहं पराई कवण घण । रक्खेज्जहु लोअहो अप्पणा बालहे जाया विसम थण ॥३५०॥ भ्यसामोर्तुः ॥ ८।४ । ३५१॥ अपभ्रंशे स्त्रियां वर्तमानान्नाम्नः परस्य भ्यस आमश्च हु इत्यादेशो भवति ॥ भल्ला हुआ जु मारिआ बहिणि महारा कन्तु । लज्जेज्जं तु वयंसिअहु जइ भग्गा घरु एन्तु । वयस्याभ्यो वयस्यानां वेत्यर्थः ॥ ३५१ ॥
SR No.010651
Book TitlePrakrit Vyakaranam
Original Sutra AuthorHemchandracharya
AuthorParshuram Sharma
PublisherMotilal Laghaji
Publication Year
Total Pages343
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy