________________
स्वोपज्ञवृत्तिसहितम्
ङेर्हि || ८ | ४ | ३५२ ॥
अपभ्रंशे स्त्रियां वर्तमानान्नाम्नः परस्य ङे: सप्तम्येकवचनस्य हि इत्यादेशो भवति ॥
सू. ८-४-३५७ ]
१५१
वायसु उड्डावन्तिअए पिउ दिट्ठउ सहसति ।
अद्धा वलया महिहि गय अद्धा फुट्ट तडत्ति ॥ ३५२ ॥ जस - शसोरिं ॥ ८ । ४ । ३५३ ॥
अपभ्रंशे क्लीबे वर्तमानान्नाम्नः परयोर्जस् - शसोः इं इत्यादेशो भवति ॥ कमलई मेल्लवि अलि–उलई करि - गण्डाई महन्ति ।
अलहमेच्छण जाहं भलि ते णवि दूर गणन्ति ॥ ३५३ ॥ कान्तस्यात उं स्यमोः ॥ ८ । ४ । ३५४ ॥ स्वर् अपभ्रंशे क्लीबे वर्तमानस्य ककारान्तस्य नाम्नो योकारस्तस्य स्यमोः परयोः उं इत्यादेशो भवति ॥ अन्नु जु तुच्छउं तहे धण || भग्ग देक्खिवि निअय बलु बलु पसरिअउं परस्सु । उम्मिल्लइ ससि– रेह जिवँ करि करवालु पियस्सु || ३५४ ॥ सर्वादेर्डसे || ८|४| ३५५ ।।
अपभ्रंशे सर्वादेरकारान्तात्परस्य ङसेह इत्यादेशो भवति ॥
जहां होत आगदो । तहां होन्तउ आगदो । कहां होन्तउ आगदो ॥ ३५५॥ किमो डि वा || ८|४|३५६ ॥
अपभ्रंशे किमोकारान्तात्परस्य ङसेर्डिहे इत्यादेशो वा भवति ॥ जइ तो तुट्ट नेहडा मई सहुं नवि तिल - तार ।
तं किहे वङ्केहिं लोअणेहिं जोइज्जउं सय-वार ॥ ३५६ ॥ ङेहिं || ८|४|३५७ ॥
अपभ्रंशे सर्वादेरकारान्तात्परस्य ङे: सप्तम्येकवचनस्य हिं इत्यादेशो भवति ॥
जहिं कपिज्जइ सरिण सरु छिज्जइ खग्गिण खग्गु । तहिं तेइ भड-घड़ - निवहि कन्तु पयासइ मग्गु | एक्कहिं अक्खिहिं सावणु अन्नहिं भद्दवउ ।