________________
१५२
प्राकृतव्याकरणम् [सू. ८-४-३५७ माहउ महिअल-सत्थरि गण्ड-त्थले सरउ ॥ अंङ्गिहिं गिम्ह सुहच्छी-तिल-वणि मग्गसिरु । तहे मुद्धहे मुह-पङ्कइ आवासिउ सिसिरु । हिअडा फुट्टि तडत्ति करि कालक्खेवें काई । देवखळ हय-विहि कहिं ठवइ पई विणु दुक्ख-सयाई ॥ ३५७ ॥
यत्ताकंभ्यो ङसो डामर्न वा ॥ ८।४।३५८ ॥ अपभ्रंशे यत्तत्किन् इत्येतेभ्योकारेन्तेभ्यः परस्य उसो डासु इत्यादेशो वा भवति ॥ ।
कन्तु महारउ हलि सहिए निच्छई रूसइ जामु । अथिहिं सत्थिहिं हत्थिहिं वि ठाउवि फेडइ तासु ॥ जीविउ कासु न वल्लहउं धणु पुणु कासु न इट्ठ । दोणि वि अवसर-निवडिआई तिण-सम गणइ विसिट्ठ ॥ ३५८ ॥
स्त्रियां डहे ॥ ८ । ४ । ३५९ ॥ अपभ्रंशे स्त्रीलिङ्गे वर्तमानेभ्यो यत्तत्किभ्यः परस्य डसो डहे इत्यादेशो वा भवति ॥ जहे केरउ । तहे केरउ । । कहे केरउ ॥३५९ ॥
यत्तदः स्यमाधु त्रं ॥ ८ । ४ । ३६० ॥ । . अपभ्रंशे यत्तदोः स्थाने स्यमोः परयोर्यथासंख्यं धुं त्रं इत्यादेशौ वा भवतः ॥
प्रगणि चिट्ठदि नाहु | त्रं रणि करदि न भ्रन्त्रि ॥ पक्षे । तं बोल्लिअइ जु निव्वहइ ॥ ३६० ॥
..इदम इमुः क्लीवे ॥ ८।४।३६१॥ . अपभ्रंशे नपुंसकलिङ्गे. वर्तमानस्येद्रमः स्यमोः परयोः इमु इत्यादेशो भवति ॥ इमु कुलु तुह तणउं । इमु कुलु देक्खु ॥ ३६१ ॥ .:.
___एतदः स्त्री-पु-क्लीबे एह एहो एहु ॥ ८।४।३६२॥
अपभ्रंशे स्त्रियां पुसि. नपुंसके वर्तमानस्यैतदः स्थाने स्यमाः परयोर्यथासंख्यम् एह एहो एहु इत्यादेशा भवन्ति ॥ ..: