________________
प्राकृतव्याकरणम्
[सू. ८-३-७८
अमेणम् ॥ ८॥३॥७८ ॥ इदमोमा सहितस्य स्थाने इणम् इत्यादेशो वा भवति ॥ इणं पेच्छ । पक्षे । इमं ॥ ७८ ॥
. क्लीबे स्यमेदमिणमो च ॥ ८३७९ ॥
नपुंसकलिङ्गे वर्तमानस्येदमः म्यम्भ्यां सहितस्य इदम् इणमो इणम् च नित्यमादेशा भवन्ति ॥ इदं इणमो इणं धणं चिट्ठइ पेच्छ वा ॥ ७९ ॥
किमः किं ॥ ८॥३॥८॥ ___किमः क्लीबे वर्तमानस्य स्यम्भ्यां सह किं भवति ॥ किं कुलं तुह । किं किं ते पडिहाइ ।।८० ॥
वेद-तदेतदो ङसाम्भ्यां से-सिमौ ॥ ८ । ३ । ८१ ॥ । इदम् तद् एतद् इत्येतेषां स्थाने ङस् आम् इत्येताभ्यां सह यथासंख्यं से, सिम् इत्यादेशौ वा भवतः ॥ इदम् । से सीलम् । से गुणा । अस्य शीलं गुणा वेत्यर्थः ॥ सिं उच्छाहो । एषाम् उत्साह इत्यर्थः ॥ तद् । से सीलं । तस्य तस्या वेत्यर्थः ॥ सिं गुणा । तेषां तासां वेत्यर्थः । एतत् । से अहि। एतस्याहितमित्यर्थः ॥ सिं गुणा । सिं सीलं । एतेषां गुणाः शीलं वेत्यर्थः । पक्षे । इमस्स । इमेसिं । इमाण ॥ तस्स । तेसिं । ताण ।। एअस्स। एए । एआण । इदंतदोरामापि सेआदेशं कश्चिदिच्छति ॥ ८१ ॥
वैतदो उसस्तो ताहे ॥ ८ । ३ । ८२ ॥ एतदः परस्य ङसेः स्थाने तो ताहे इत्येतावादेशौ वा भवतः ॥ एत्तो। एत्ताहे । पक्षे । एआओ । एआउ । एआहि । एआहिन्तो । एआ।।८२॥
त्थे च तस्य लुक् ॥ ८।३। ८३ ॥ एतदस्त्थे परे चकारात् तो ताहे इत्येतयोश्च परयोस्तस्य लुग् भवति । एत्थ । एत्तो । एत्ताहे ॥ ८३ ॥ ___एरदीतौ म्मौ वा ।। ८ । ३। ८४ ॥
एतद एकारस्य ङ्यादेशे म्मौ परे अदीतौ वा भवतः ॥ अयम्मि । । ईयम्मि । पक्षे । एअम्मि ।। ८४ ॥