SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ सू. ८-३-८९] स्वोपत्रवृत्तिसहितम् वैसेणमिणमो सिना ॥ ८ । ३ । ८५ ।। एतदः सिना सह एस इणम् इणमो इत्यादेशा वा भवन्ति ॥ सव्वस्स वि एस गई ॥ सव्वाण वि पत्थिवाण एस मही ।। एस सहाओ चित्र ससहरस्स ॥ एस सिरं । इणं । इणमो । पक्षे । एअं । एसा । एसो ॥ ८५ ॥ तदश्च तः सोक्लीवे ॥ ८।३। ८६ ॥ तद एतदश्च तकारस्य सौ परे अक्लीबे सो भवति ॥ सो पुरिसो । सा महिला । एसो पिओ। एसा मुद्धा ॥ सावित्येव । ते एए धन्ना । ताओ एआओ महिलाओ॥ अक्लीव इति किम् । तं एअं वणं ॥ ८६ ॥ वादसो दस्य होनोदाम् ॥ ८।३। ८७॥ अदसो दकारस्य सौ परे ह आदेशो वा भवति तस्मिंश्च कृते 'अतः से?' (८-३-२) इत्योत्वं 'शेषं संस्कृतवत्' (८-४-४४८ ) इत्यतिदेशाद् 'आत्' (हे०-२-४१८) इत्याप् 'क्लीवे स्वरान्म् सेः' (८-३-२५) इति मश्च न भवति ॥ अह पुरिसो। अह महिला । अह वणं । अह मोहो परगुण-लहुअयाइ । अह णे हिअएण हसइ मारुय-तणओ । असावस्मान् हसतीत्यर्थः । अह कमल-मुही । पक्षे । उत्तरेण मुरादेशः । अमू पुरिसो । अमू महिला । अमुं वणं ॥ ८७ ।। मुः स्यादौ ॥ ८॥३॥८८ ॥ ___ अदसो दस्य स्यादौ परे मुरादेशो भवति ॥ अमू पुरिसो । अमुणो पुरिसा । अमुं वणं । अमूई वणाई । अमूणि वणाणि । अमू माला । अमूउ अमूओ मालाओ । अमुणा । अमूहि ॥ ङसि । अमूओ । अमूउ । अमूहिन्तो ॥ भ्यस् । अमूहिन्तो । अमूसुन्तो ॥ ङस् । अमुणो । अमुस्स। आम् । अमूण ॥ ङि । अमुम्मि ॥ सुप् । अमूसु ।। ८८ ॥ म्भावयेऔ वा ॥ ८।३। ८९॥ • अदसोन्त्यव्यञ्जनलुकि दकासन्तस्य स्थाने ड्यादेशे म्मौ परतः अय इअ इत्यादेशौ वा भवतः ॥ अयम्मि । इअम्मि ! पक्षे । अमुम्म ॥८९॥
SR No.010651
Book TitlePrakrit Vyakaranam
Original Sutra AuthorHemchandracharya
AuthorParshuram Sharma
PublisherMotilal Laghaji
Publication Year
Total Pages343
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy