________________
सू. ८–३–१६९ ]
स्वोपज्ञवृत्तिसहितम्
१०१
हुवीअ । अभूत् । अभवत् । बभूवेत्यर्थः ॥ एवं अच्छीअ । आसिष्ट । आस्त । आसांचक्रे वा ॥ गेण्हीअ । अग्रहीत् । अगृण्हात् । जग्राह वा ॥ १६३ ॥
तेनास्तेरास्यसी || ८ | ३ । १६४ ॥
अस्तेर्धातोस्तेन भूतार्थेन प्रत्ययेन सह आसि अहेसि इत्यादेशौ भवतः ॥ आसि सो तुम अहं वा । जे आसि । ये आसन्नित्यर्थः । एवं अहेसि ॥ १६४॥ ज्जात्सप्तम्या इव ।। ८ । ३ । १६५ ।।
सप्तम्यादेशात् ज्जात्पर इव प्रयोक्तव्यः ॥ भवेत् । होज्जइ । होज्ज ॥ १६५ ॥
भविष्यति हिरादिः ॥ ८ । ३ । १६६ ॥
भविष्यदर्थे विहिते प्रत्यये परे तस्यैवादिर्हिः प्रयोक्तव्यः ॥ होहि । भविष्यति भविता वेत्यर्थः ॥ एवं होहिन्ति । होहिसि । होहित्था । हसिहि । काहि ॥ १६६॥
मि - मो- मु- मेस्सा हा न वा ।। ८ । ३ । १६७ ॥ भविष्यत्यर्थे मिमोमुमेषु तृतीयत्रिकादेशेषु परेषु तेषामेवादी स्सा हा -इत्येतौ वा प्रयोक्तव्यौ । हेरपवादौ ॥ पक्षे हिरपि ॥ होस्सामि होहामि । होस्सामो होहामो । होस्सामु होहामु । होस्साम होहा || पक्षे | होहिमि । होहिमो । होहिमु । होहिम || क्वचित्तु हा न भवति । हसिस्सामो । -हसिहिमो ॥ १६७ ॥
I
मो - मु-मानां हिस्सा हित्था ।। ८ । ३ । १६८ ।।
धातोः परौ भविष्यति काले मोमुमानां स्थाने हिस्सा हित्था इत्येतौ वा प्रयोक्तव्यौ || होहिस्सा । होहित्था । हसिहिस्सा । हसिहित्था । पक्षे । होहो । होस्समो । होहामो । इत्यादि ॥ १६८ ॥
मेः स्सं । ८ । ३ । १६९ ॥
धातोः परो भविष्यति काले म्यादेशस्य स्थाने स्सं वा प्रयोक्तव्यः ॥ होस्सं । हसिस्सं । कित्तइस्सं । पक्षे । होहिमि । होस्सामि । होहामि । कित्तइहिमि ॥ १६९ ॥