________________
सू. ८-१-२०६] स्वोपज्ञवृत्तिसहितम्
ठो ढः ॥८।१। १९९॥ __स्वरात्परस्यासंयुक्तस्यानादेष्ठस्य ढो भवति ॥ मढो । सढो । कमढो । कुढारो । पढइ ॥ स्वरादित्येव । वेकुंठो ॥ असंयुक्तस्येत्येव । चिट्ठइ ॥ अनादेरित्येव । हिअए ठाइ ॥ १९९ ॥
अङ्कोठे ल्लः ॥ ८।१। २०० ॥ अङ्कोठे ठस्य द्विरुक्तो लो भवति ।। अङ्कोल्लतेल-तुप्पं ॥ २०० ॥
पिठरे हो वा रश्च डः ॥ ८ । १। २०१॥ पिठरे ठस्य हो वा भवति तत्सन्नियोगे च रस्य डो भवति ॥ पिहडो पिढरो ॥ २०१॥
डोलः ॥ ८।१। २०२ ॥ ___ स्वरात्परस्यासंयुक्तस्यानार्डस्य प्रायो लो भवति ॥ वडवामुखम् । वलयामुहं ॥ गल्लो । तला। कीलई ॥ स्वरादित्येव । मोंडं । कोडं ॥ असंयुक्तस्त्येव । खग्गो ॥ अनादेरित्व । रमई डिम्भो ॥ प्रायोग्रहणात् क्वचिद् विकल्पः । वलिसं वडिसं । दालिमं दाडिमं । गुलो गुडो । णाली गाडी । णलं णडं । आमेलो आवेडो ॥ क्वचिन्न भवत्येव । निबिडं । गउडो । पीडिअं । नीडं । उडू । तडी ॥ २०२॥
वेणौ णो वा ॥ ८।१ । २०३ ॥ वेणौ णस्य लो वा भवति ॥ वेलू वेणू ॥ २०३ ॥
तुच्छे तश्च-छौ वा ॥ ८ । १ । २०४ ॥ तुच्छशब्दे तस्य च छ इत्यादेशौ वा भवतः ॥ चुच्छं छुच्छं । तुच्छं ॥ २०४ ॥
तगर-त्रसर-तूबरे टः ॥ ८ । १ । २०५॥ एषु तस्त्र टो भवति ॥ टगरो । टसरो । टूवरो ।। २०५ ॥
प्रत्यादौ डः ॥ ८ । १ । २०६ ॥ प्रत्यादिषु तस्य डो भवति ॥ पडिवन्नं । पडिहासो । पडिहारो । पाडिप्फद्धी । पडिसारो । पडिनिअत्तं । पडिमा । पडिवया । पडंसुआ । पडि