________________
सू. ८-१-१५१]
स्वोपज्ञवृत्तिसहितम्
२३
र्यात् 'त्यदाद्यन्यादि ( हे० ५-१-१५२ ) सूत्रविहितः विविह गृह्यते
॥ १४२ ॥
आते दिः || ८ |१| १४३ ॥
आतशब्दे ऋतो दिरादेशो भवति || आढिओ ॥ १४३ ॥ अर्ध || ८|१| १४४ ॥
दृप्तशब्दे ऋतोरिरादेशो भवति || दरिओ । दरिअ - सीहेण ॥ १४४ ॥ - ऌत इलि : क्लृप्त-क्लने || ८ | १|१४५ ॥
अनयोर्लत इलिरादेशो भवति ॥ किलित्त - कुसुमोवयारेसु ॥ - धाराकिलिन्न-वत्तं ॥ १४५॥
वेदना-चपेटा - देवर- केसरे || ८|१|१४६ ।।
वेदनादिषु एत इत्त्वं वा भवति ॥ विणा वेणा । चविडा । विअडचवेडा-विणोआ । दिअरो देवरो || महमहिअ - दसण - किसरं । केसरं ॥ महिला महेला इति तु महिलामहेलाभ्यां शब्दाभ्यां सिद्धम् ॥ १४६॥ ऊः स्तेने वा ।। ८।१।१४७ ॥
स्तेने एत उद् वा भवति ।। थूणो थेणो ॥ १४७ ॥
ऐत एत् ।। ८।१।१४८ ।
ऐकारस्यादौ वर्तमानस्य एत्त्वं भवति ॥ सेला । तेलुक्कं । एरावणो ॥ केलास | वेज्ज | वो | हव्वं ॥ १४८ ॥
1
1
इत्सैन्धव - शनैश्वरे ॥ ८।१।१४९ ॥
एतयोरैत इत्त्वं भवति ॥ सिन्धवं । सणिच्छरो ॥ १४९ ॥
सैन्ये वा ||८|| १५० ॥
सैन्यशब्दे एैत इद् वा भवति ॥ सिन्नं सेन्नं ॥ १५० ॥
अइत्यादौ च ॥ ८|१|१५१ ॥
सैन्यशब्दे दैत्य इत्येवमादिषु च ऐतो अइ इत्यादेशो भवति । एत्वापवादः ।। सइन्नं । दइच्चो । दन्नं । अइसरिअं । भइरवो । वइजवणो । दइवअं । वइआलीअं । वसो । वएहो । वइदभो । वइस्सारो ।