SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ [ सू. ८-१-१५२ दैत्य । दैन्य । ऐश्वर्य । 1 २४ प्राकृतव्याकरणम् । वैदर्भ । वैश्वानर । कइअवं । वइसाहो । वइसालो । सरं । चत्तं ॥ भैरव । वैजवन । दैवत । वैतालीय । वैदेश । वैदेह कैतव । वैशाख । वैशाल । स्वैर । चैत्य । इत्यादि || विश्लेषे न भवति । चैत्यम् । चेइअं ।। आर्षे । चैत्यवन्दनम् । ची-चन्दणं ॥ १५१ ॥ रादौ वा || ८|१ | १५२ ॥ 1 1 वैरादिषु ऐतः अइरादेशो वा भवति । वरं वेरं । कइलासो केलासो । कइरवं केरवं । वइसवणो वेसवणो । वइसम्पायणो । वेसम्पायणो । वइआलिओ वेआलिओ । वइसिअं पेसिअं । चइत्तो चेतो ॥ वैर । कैलास कैरव । वैश्रवण । वैशम्पायन । वैतालिक | वैशिक | चैत्र । इत्यादि ॥ १५२ ॥ एच्च दैवे ||८|१|१५३|| 1 1 दैवशब्दे ऐत एत् अश्वादेशो भवति । देव्वं दव्वं दइवं ॥ १५३ ॥ उच्चैर्नीचैस्यअः ||८।१।१५४॥ अनयोरैतः अअ इत्यादेशो भवति ॥ उच्चअं । नीचअं । उच्चनीचाभ्यां के सिद्धम् । उच्चैर्नीचैसोस्तु रूपान्तरनिवृत्त्यर्थं वचनम् ॥ १५४ ॥ ईद्वैर्ये ।। ८|१|१५५ ॥ 1 धैर्यशब्दे ऐत ईद् भवति || धीरं हर विसाओ || १५५ ।। ओतोद्वान्योन्य-प्रकोष्ठातोद्य-शिरोवेदना-मनोहर सरोरुहे तोच वः || ८|१| १५६।। एषु तत्त्वं वा भवति तत्संनियोगे च यथासंभवं ककारतकारयोर्वादेशः ।। अन्नन्नं अन्नुन्नं । पवट्टो उट्ठो | आवजं आउज्जं । सिर-विअणा सिरो- विणा । मणहरं मणोहरं । सररुहं सरोरुहं ॥ १५६ ॥ ऊत्साच्छासे ||८|१|१५७ ॥ 1 सोच्छ्वासशब्दे ओत ऊद् भवति ।। सोच्छ्वास । सूसासो ॥ १५७ ॥ गव्यउ - आअः || ८।१।१५८ ॥ गोशब्दे आतेः अउ आअ इत्यादेशौ भवतः ।। गउओ । गउआ । गाओ । हरस्स एसा गाई ।। १५८ ॥
SR No.010651
Book TitlePrakrit Vyakaranam
Original Sutra AuthorHemchandracharya
AuthorParshuram Sharma
PublisherMotilal Laghaji
Publication Year
Total Pages343
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy