________________
८२
प्राकृतव्याकरणम्
[ सू. ८-३-५७
1
अप्पाणो | अप्पाणा । अप्पाणं । अप्पाणे | अप्पाणेण । अप्पाणेहि । अप्पाणाओ । अप्पाणासुन्तो । अप्पाणस्स । अप्पाणाण । अप्पाणम्मि । अप्पाणेसु । अप्पाण- कयं । पक्षे । राजवत् । अप्पा | अप्पो । हे अप्पा । हे अप्प | अप्पाणो चिट्ठन्ति । अप्पाणो पेच्छ । अप्पणा । अप्पेहिं । अप्पाणो । अप्पाओ । अप्पाउ । अप्पाहि । अप्पाहिन्तो । अप्पा | अप्पासुन्तो ॥ अपणो धणं । अप्पाणं अप्पे | अप्पे | रायाणो । रायाणा । रायाणं । रायाणे । रायाणेण । रायाणेहिं । रायाणाहिन्तो । रायाणस्स । रायाणाणं । रायाणम्मि | रायाणेसु । पक्षे । राया । इत्यादि । एवं जुवाणो । जुवाण - जणो । जुआ || बम्हाणो । बम्हा ॥ अद्धाणो | अद्धा ॥ उक्षन् । उच्छाणो । उच्छा । गावाणो । गावा || पूसाणो । पूसा || तक्खाणो । तक्खा || मुद्धाणो । मुद्धा ॥ श्वन् । साणो । सा || सुकर्मणः पश्य । कम्माणे पेच्छ । निएइ कह सो सुकम्माणे । पश्यति कथं स सुकर्मण इत्यर्थः ॥ पुंसीति किम् । शर्म । सम्मं ॥ ५६ ॥
1
।
आत्मनष्ट णि णइआ || ८|३|५७ ||
आत्मनः परस्याष्टायाः स्थाने णि णइआ इत्यादेशौ वा भवतः ॥ अप्पणिय पाउसे उवगयम्मि । अप्पणिआ य विअड्डि खाणिआ । अप्पइआ । पक्षे । अप्पाणेण ॥ ५७ ॥
अतः सर्वादेर्डेर्जसः ।। ८ । ३ । ५८ ॥
सर्वादेरदन्तात्परस्य जस: डित् ए इत्यादेशो भवति ॥ सव्वे । अन्ने । जे । ते । के । एक्के । कयरे । इयरे । एए ॥ अत इति किम् । सव्वाओ रिद्धीओ || जस इति किम् । सव्वस्स ॥ ५८ ॥
1 1
ङेः हिंस-म्भि-त्थाः ॥ ८ । ३ । ५९ ॥
सर्वादेरकारात्मरस्य ङे: स्थाने स्सि म्मि त्थ एते आदेशा भवन्ति ॥ सव्व
1
सि । सव्वम्मि । सव्वत्थ || अन्नस्सि | अन्नम्भ | अन्नत्थ || एवं सर्वव ॥ अत इत्येव । अमुम्म ॥ ५९ ॥