SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ ७२ . प्राकृतव्याकरणम् [स. ८-३-१ . अहं वीप्स्यात्स्यादेवींप्स्ये स्वरे मो वा ॥८॥३॥१॥ वीप्सार्थात्पदात्परस्य स्यादेः स्थाने स्वरादौ वीप्सार्थे पदे परे मो वा भवति ॥ एकैकम् । एक्कमेक्कं । एक्कमेक्केण । अङ्ग अङ्गे । अङ्गमङ्गम्मि । पक्षे । एक्वेक्वमित्यादि ॥१॥ अतः सेझैः॥ ८।३।२॥ अकारान्तान्नाम्नः परस्य स्यादेः सेः स्थाने डो भवति ॥ वच्छो ॥२॥ वैतत्तदः ॥ ८॥३॥३॥ एतत्तदोकारात्परस्य स्यादेः सेडौं वा भवति ॥ एसो एस । सो णरो । स गरो ॥ ३॥ जस्-शसोलक ॥ ८।३ । ४॥ अकारान्तान्नाम्नः परयोः स्यादिसंबन्धिनोर्जस्-शसोलुंग् भवति ॥ वच्छा। एए । वच्छे पेच्छ ॥ १॥ अमोस्य ॥८।३।५॥ अतः परस्य मोकारस्य लुग् भवति ॥ वच्छं पेच्छं ॥ ५॥ टा-आमार्णः ॥ ८॥३॥६॥ अतः परस्य टा इत्येतस्य षष्ठीबहुवचनस्य च आमो णो भवति । वच्छेण । वच्छाण ॥ ६ ॥ मिसो हि हि "हिं ॥८॥३॥७॥ अतः परस्य भिसः स्थाने केवलः सानुनासिकः सानुस्वारश्च हिर्भवति॥ वच्छेहि । वच्छेहि । वच्छेहिं कया छाही ॥ ७ ॥ उसेस् तो-दो-दु-हि-हिन्तो-लुकः ॥ ८।३। ८ ॥ अतः परस्य सेः तो दो दु हि हिन्तो लुक् इत्येते षडादेशा भवन्ति ॥ वच्छत्तो । वच्छाओ। वच्छाउ । वच्छाहि । वच्छाहिन्तो। वच्छा। दकारकरणं भाषान्तरार्थम् ॥ ८ ॥
SR No.010651
Book TitlePrakrit Vyakaranam
Original Sutra AuthorHemchandracharya
AuthorParshuram Sharma
PublisherMotilal Laghaji
Publication Year
Total Pages343
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy