SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ . ८-३-१५] स्वोपज्ञवृत्तिसहितम् ____ भ्यसस् तो दो दु हि हिन्तो सुन्तो ।। ८ । ३ । ९ ॥ अतः परम्य भ्यसः स्थाने तो दो दु हि हिन्तो सुन्तो इत्यादेशा भवन्ति ॥ वृक्षेभ्यः । वच्छत्तो । वच्छाओ। वच्छाउ । वच्छाहि । वच्छेहि। गच्छाहिन्तो । वच्छेहिन्तो । वच्छासुन्तो। वच्छेसुन्तो ॥९॥ उसः स्सः ॥ ८।३।१०॥ अतः परस्य डसः संयुक्तः सो भवति ॥ पियस्स । पेम्मस्स । उपकुम्भं शैत्यम् । उपकुम्भस्स सीअलत्तणं ॥ १० ॥ डे म्मि ः॥ ८।३।११॥ ___ अतः परस्य डेर्डित् एकारः संयुक्तो मिश्च भवति ॥ वच्छे । वच्छम्मि।। देवम् । देवम्मि । तम् । तम्मि । अत्र 'द्वितीयातृतीययोः सप्तमी' (८-३-१३५ ) इत्यमो ङिः ॥ ११ ॥ जस्-शस्-ङसि-तो-दो-द्वामि दीर्घः ॥ ८।३। १२ ॥ ___ एषु अतो दी| भवति ॥ जसि शसि च । वच्छा ॥ उसि । वच्छा ओ । वच्छाउ । वच्छाहि । वच्छाहिन्तो । वच्छा ॥ तोदोदुषु । वृक्षेभ्यः। वच्छत्तो । 'हस्वः संयोगे' (८-१-८४ ) इति ह्रस्वः ॥ वच्छाओ । वच्छाउ ॥ आमि । वच्छाण ॥ सिनैव सिद्धे तोदोदुग्रहणं भ्यसि एत्वबाधनार्थम् ॥ १२॥ . भ्यसि वा ॥ ८।३।१३ ॥ भ्यसादेशे परे अतो दी? वा भवति ॥ वच्छाहिन्तो वच्छेहिन्तो। वच्छासुन्तो वच्छेसुन्तो । वच्छाहि वच्छेहि ॥ १३ ॥ टाण-शस्येत् ॥ ८।३।१४॥ टादेशे णे शसि च परे अस्य एकारो भवति ॥ टाण । वच्छेण ॥ णेति किम् । अप्पणा । अप्पणिआ। अप्पणइआ ॥ शस् । वच्छे पेच्छ ॥ १४ ॥ भिस्भ्यस्सुपि ॥ ८।३। १५ ॥ · एषु अत एर्भवति ॥ भिस् । वच्छेहिं । वच्छेहिँ । वच्छेहिं ॥ भ्यस् । वच्छेहि । वच्छेहिन्तो । वच्छेसुन्तो ॥ सुप् । वच्छेसु ॥ १५ ॥
SR No.010651
Book TitlePrakrit Vyakaranam
Original Sutra AuthorHemchandracharya
AuthorParshuram Sharma
PublisherMotilal Laghaji
Publication Year
Total Pages343
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy