________________
सू. ८-२-२१८] स्वोपज्ञवृत्तिसहितम्
किणो प्रश्ने ॥ ८।२।२१६ ॥ किणो इति प्रश्ने प्रयोक्तव्यम् ॥ किणो धुवसि ॥ २१६ ॥
इ-जे-राः पाद-पूरणे ॥ ८।२।२१७ ॥ इ जे र इत्येते पादपूरणे प्रयोक्तव्याः ॥ नउणा इ अच्छीइं । अणुकूलं वोत्तुं जे । गेण्हइ र कलम-गोवी ।। अहो । हहो । हेहो । हा । नाम । अहह । हीसि । अपि । अहाह । अरिरिहो इत्यादयस्तु संस्कृतसमत्वेन सिद्धाः ॥ २१७ ॥
प्यादयः ॥ ८॥२।२१८ ॥ प्यादयो नियतार्थवृत्तयः प्राकृते प्रयोक्तव्याः ॥ पि वि अप्यर्थे ॥२१८॥ इत्याचार्यश्रीहेमचन्द्रसूरिविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनवृत्ती अष्टमस्याध्यायस्य
द्वितीयः पादः समाप्तः ॥ द्विषत्पुरक्षोदविनोदहतोर्भवादवामस्य भवद्भुजस्य । अयं विशेषो भुवनैकवीर परं न यत्काममपाकरोति ॥१॥