________________
सू. ८-४-३९५] स्वोपज्ञवृत्तिसहितम् १५९
सन्ता भोग जु परिहरइ तसु कन्तहो बलि कीम् ।
तसु दइवेण वि मुण्डियउं जसु खल्लिहडउं सीसु ।। पक्षे । साध्यमानावस्थात् क्रिये इति संस्कृतशब्दादेष प्रयोगः । वलि किज्जउं सुअणस्सु ॥ ३८९ ॥
भुवः पर्याप्त हुच्चः ॥ ८।४। ३९०॥ अपभ्रंशे भुवो धातोः पर्याप्तावर्थे वर्तमानस्य हुच्च इत्यादेशो भवति ॥
अइत्तुंगत्तणु जं थणहं सो च्छेयउ न हु लाहु । सहि जइ केवइ तुडि-वसेण अहरि पहुच्चइ नाहु ॥ ३९०॥
बेगो ब्रुवो वा ॥ ८ । ४ । ३९१ ।। अपभ्रंशे ब्रूगो धातोर्बुव इत्यादेशो वा भवति॥ ब्रुवह सुहासिउ किं पि ॥ पक्षे।
इत्तउं ब्रोप्पिणु सउणि ट्ठिउ पुणु दूसासणु ब्रोप्पि । तो हउं जाणउं एहो हरि जइ महु अग्गइ ब्रोप्पि ॥ ३९१ ॥
व्रजेवुजः ।।८।४।३९२ ॥ अपभ्रंशे बजते_तोवुन इत्यादेशो भवति ॥ वुअइ । वुजेप्पि । वुजेप्पिणु ॥ ३९२॥
दृशेः प्रस्सः ॥ ८।४ । ३९३ ॥ अपभ्रंशे दृशेर्धातोः प्रस्स इत्यादेशो भवति ॥ प्रस्सदि ॥ ३९३ ।।
ग्रहेण्हः ॥ ८।४ । ३९४ ॥ अपभ्रंशे ग्रहेर्धातोरॅण्ह इत्यादेशो भवति । पढ गृण्हेप्पिणु वतु ॥३९४॥
तक्ष्यादीनां छोल्लादयः॥ ८।४ । ३९५ ।। अपभ्रंशे तक्षिप्रभृतीनां धातूनां छोल्ल इत्यादय आदेशा भवन्ति ॥ जिव ति तिक्खा लेवि कर जइ सास छोल्लिज्जन्तु ।
तो जइ गोरिहे मुह-कमलि सरिसिम कावि लहन्तु ॥ आदिग्रहणाद् देशीषु ये क्रियावचना उपलभ्यन्ते ते उदाहार्याः ॥
चूडुल्लउ चुण्णीहोइसइ मुद्धि कवोलि निहित्तउ । सासानल-जाल-झलक्किअउ वाह-सलिल-संसित्तर ॥