________________
१५८
प्राकृतव्याकरणम्
[सू. ८-४-३८५
संपइ कडउं वेस जिवँ छुड अग्घइ ववसाउ ।। बलि किज्जउं सुअणस्सु ॥ पक्षे । कड्डामि । इत्यादि ॥ ३८५ ।।
बहत्वे ॥८।४। ३८६ ॥ त्यादीनामन्त्यत्रयस्य संवन्धि बहुप्वर्थेषु वर्तमानं यद्वचनं तस्य हुं इत्यादेशो वा भवति ॥
खग्ग-विसाहिउ जाहिं लहहुं पिय तहिं देसहिं जाहुं ।
रण-दुब्भिक्खें मग्गाइ विणु जुझं न वलाहुं ॥ पक्षे । लहिमु । इत्यादि ॥ ३८६ ॥
हि-स्वयोरिदुदेत् ॥ ८।४। ३८७॥ पञ्चम्या हिस्वयोरपभ्रंशे इ उ ए इत्येते त्रय आदेशा वा भवन्ति ॥ इत् ।
कुञ्जर सुमरि म सल्लइउ सरला सास म मेल्लि । कवल जि पाविय विहि-वसिण ते चरि माणु म मेल्लि ॥
उत् ।
भमरा एत्थु विलिम्बडइ केवि दियहडा विलम्बु ।
घण-पत्तल छाया-बहुलु फुल्लइ जाम कयम्बु । एत् ।
प्रिय एम्वहिं करे सेल्ल करि छड्डहि तुहं करवाल।
जं कावालिय बप्पुडा लेहिं अभग्गु कवालु ॥ यक्षे । सुमरहि । इत्यादि ॥ ३८७ ॥
वर्त्यति-स्यस्य सः ॥ ८।४ । ३८८ ॥ अपभ्रंशे भविष्यदर्थविषयस्य त्यादेः स्यस्य सो वा भवति ॥ दिअहा जन्ति झडप्पडहिं पडहिं मणोरह पच्छि ।
जं अच्छइ तं माणिअइ होसइ करतु म अच्छि । पक्षे । होहिइ ॥ ३८८ ॥
क्रियेः कीसु ॥८।४ । ३८९ ॥ क्रिये इत्येतस्य क्रियापदस्यापभ्रंशे कीसु इत्यादेशो वा भवति ॥