SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ १५८ प्राकृतव्याकरणम् [सू. ८-४-३८५ संपइ कडउं वेस जिवँ छुड अग्घइ ववसाउ ।। बलि किज्जउं सुअणस्सु ॥ पक्षे । कड्डामि । इत्यादि ॥ ३८५ ।। बहत्वे ॥८।४। ३८६ ॥ त्यादीनामन्त्यत्रयस्य संवन्धि बहुप्वर्थेषु वर्तमानं यद्वचनं तस्य हुं इत्यादेशो वा भवति ॥ खग्ग-विसाहिउ जाहिं लहहुं पिय तहिं देसहिं जाहुं । रण-दुब्भिक्खें मग्गाइ विणु जुझं न वलाहुं ॥ पक्षे । लहिमु । इत्यादि ॥ ३८६ ॥ हि-स्वयोरिदुदेत् ॥ ८।४। ३८७॥ पञ्चम्या हिस्वयोरपभ्रंशे इ उ ए इत्येते त्रय आदेशा वा भवन्ति ॥ इत् । कुञ्जर सुमरि म सल्लइउ सरला सास म मेल्लि । कवल जि पाविय विहि-वसिण ते चरि माणु म मेल्लि ॥ उत् । भमरा एत्थु विलिम्बडइ केवि दियहडा विलम्बु । घण-पत्तल छाया-बहुलु फुल्लइ जाम कयम्बु । एत् । प्रिय एम्वहिं करे सेल्ल करि छड्डहि तुहं करवाल। जं कावालिय बप्पुडा लेहिं अभग्गु कवालु ॥ यक्षे । सुमरहि । इत्यादि ॥ ३८७ ॥ वर्त्यति-स्यस्य सः ॥ ८।४ । ३८८ ॥ अपभ्रंशे भविष्यदर्थविषयस्य त्यादेः स्यस्य सो वा भवति ॥ दिअहा जन्ति झडप्पडहिं पडहिं मणोरह पच्छि । जं अच्छइ तं माणिअइ होसइ करतु म अच्छि । पक्षे । होहिइ ॥ ३८८ ॥ क्रियेः कीसु ॥८।४ । ३८९ ॥ क्रिये इत्येतस्य क्रियापदस्यापभ्रंशे कीसु इत्यादेशो वा भवति ॥
SR No.010651
Book TitlePrakrit Vyakaranam
Original Sutra AuthorHemchandracharya
AuthorParshuram Sharma
PublisherMotilal Laghaji
Publication Year
Total Pages343
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy