________________
सू. ८-४-३८५] स्वोपज्ञवृत्तिसहितम्
१५७ त्यादेराद्य-त्रयस्य बहुत्वे हिं न वा ॥ ८।४।३८२ ॥ त्यादीनामाद्यत्रयस्य सम्बन्धिनो बहुप्वर्थेषु वर्तमानस्य वचनम्यापभ्रंशे हिं इत्यादेशो वा भवति ॥
मुह-कबरि-बन्ध तहे सोह धरहिं नं मल्ल-जज्झु ससि-राहु करहिं । तहे सहहिं कुरल भमर-उल-तुलिअ न तिमिर-डिम्भ खेल्लन्ति मिलिअ
॥३८२ ॥ मध्य-त्रयस्यायस्य हिः ॥८।४।३८३॥ त्यादीनां मध्यत्रयस्य यदाद्यं वचनं तस्यापभ्रंशे हि इत्यादेशो वा भवति ।
बप्पीहा पिउ पिउ भणवि कित्तिउ रुहि हयास । ___ तुह जलि महु पुणु वल्लहइ बिहुं वि न पूरिअ आस ॥ आत्मनेपदे ।
बप्पीहा कई बोल्लिओण निग्धिण वार इ वार ।
सायरि भरिअइ विमल-जलि लहहि न एका धार ॥ सप्तम्याम् ।
आयहिं जम्महिं अन्नहिं वि गोरि सु दिजहि कन्तु ।
गय मत्तहं चत्तंकुसहं जो अभिडइ हसन्तु ॥ पक्षे । रुअसि । इत्यादि ॥ ३८३ ॥
बहुत्वे हुः ॥ ८ । ४ । ३८४ ॥ त्यादीनां मध्यमत्रयस्य संबन्धि बहुप्वर्थेषु वर्तमानं यद्वचनं तस्यापभ्रंशे हु इत्यादेशो वा भवति ॥
बलि अब्भत्थणि महु-महणु लहुईहूआ सोइ । ___ जइ इच्छहु वड्डत्तणउं देहु म मग्गहु कोई ॥ पक्षे । इच्छह । इत्यादि ॥ ३८४ ॥
अन्त्य-त्रयस्याद्यस्य उं ॥ ८।४ । ३८५ ॥ त्यादीनामन्त्यत्रयस्य यदाद्यं वचनं तस्यापभ्रंशे उं इत्यादेशो वा भवति ।
विहि विनडउ पीडन्तु गह मं धाणि करहि विसाउ ।