SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ प्राकृतव्याकरणम् [सू. ८-१-१२३ इदेतौ नू पुरे वा ॥ ८।१।१२३ ॥ नू पुरशब्दे ऊत इत् एत् इत्येतो वा भवतः ॥ निउर नेउरं । पक्षे नूउरं ॥ १२३ ॥ ओत्कूष्माण्डी-तूणीर-कूपर-स्थूल-ताम्भूल-गुडूची-मूल्ये ॥८।१।१२४॥ एषु ऊत ओद् भवति ॥ कोहण्डी कोहली । तोणीरं । कोप्परं । थोरं । तम्बोलं । गलोई । मोल्लं ॥ १२४ ॥ स्थूणा-तूणे वा ॥ ८॥१११२५ ॥ अनयोरूत ओत्वं वा भवति ॥ थोणा थूणा । तोणं तूणं ॥ १२५ ॥ ऋतोत् ॥ ८।१।१२६ ॥ आदेरृकारस्य अत्वं भवति ।। घृतम् । घयं । तृणम् ॥ तणं ।। कृतम् । कयं ॥ वृषभः । वसहो । मृगः । मओ ॥ घृष्टः । घट्टो ॥ दुहाइअमिति कृपादिपाठात् ॥ १२६ ॥ आत्कृशा-मृदुक-मृदुत्वे वा ॥ ८।१।१२७ ॥ एषु आदेरृत आद् वा भवति ॥ वासा किसा। माउकं मउअं। माउकं मउत्तणं ॥ १२७ ॥ इत्कृपादौ ॥ ८।१।१२८ ॥ कृपा इत्यादिषु शब्देषु आदेब्रत इत्वं भवति ॥ किवा । हिययं । मिट्ठ रसे एव । अन्यत्र मढे । दिदं । दिदी । सिद्रं । सिट्ठी । गिण्ठी । पिच्छी। भिऊ । भिङ्गो । भिङ्गारो । सिङ्गारो। सिआलो । घिणा । घुसिणं । विद्धकई । समिद्धी । इद्धी । गिद्धी । निसो । किसाणू । किसरा । किच्छं । तिप्पं । किसिओ । निवो । किच्चा । किई । धिई । किवो । किविणो । किवाणं । विञ्चुओ । वित्तं । वित्ती । हिअं । वाहित्तं । बिंहिओ। विसी । इसी । विइण्हो । छिहा । सई । उक्किटुं । निसंसो ॥ क्वचिन्न भवति । रिद्धी ॥ कृपा । हृदय । मृष्ट । दृष्ट । दृष्टि । सृष्ट । सृष्टि । गृष्टि । पृथ्वी । भृगु । भृङ्ग । भृङ्गार । शृङ्गार। शृगाल । घृणा । घुरुण । वृद्धकवि । समृद्धि । ऋद्धि । गृद्धि । कृश । कृशानु ।
SR No.010651
Book TitlePrakrit Vyakaranam
Original Sutra AuthorHemchandracharya
AuthorParshuram Sharma
PublisherMotilal Laghaji
Publication Year
Total Pages343
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy