________________
सू. ८-१-१२२ ] स्वोपज्ञवृतिसहितम्
अनुत्साहोत्सन्ने त्सच्छे || ८|१|११४ ॥ उत्साहोत्सन्नवर्जिते शब्दे यौ त्सच्छौ तयोः परयोरादेरुत ऊर् भवति ॥ त्स । ऊसुओ । ऊसवो । ऊसित्तो । ऊसर || छ । उद्गताः शुका यस्मात् सः ऊसुओ । ऊससह ॥ अनुत्साहोत्सन्न इति किम् । उच्छाहो । उच्छन्नां ॥ ११४ ॥
1
१९
लुकि दुरो वा || ८|१|११५ ॥
दुर्रपसर्गस्य रेफस्य लोपे सति उत ऊत्वं वा भवति ॥ दू दुसहो । दूहवो दुहवो || लुकीति किम् । दुस्सहो विरहो ॥ ११५ ॥ ओत्संयोगे || ८ | १ | ११६ ॥
संयोगे परे आदेरुत ओत्वं भवति ॥ तोण्डं । मोण्डं । पोक्खरं । कोट्टिमं । पोत्थओ | लोओ । मोत्था | मोग्गरो । पोग्गलं । कोण्ढो । कान्तो । 1 वोक्कन्तं ॥ ११६॥
1
कुतूहले वा -हस्त्रश्च ॥ ८।१।११७ ॥
कुतूहलशब्दे उत ओद् वा भवति तत्संनियोगे हस्वश्च वा ॥ कोहलं कुहलं कोउहलं ॥ ११७ ॥
अतः सूक्ष्मे वा || ८ | १ | ११८ ॥
सूक्ष्मशब्दे ऊतोद् वा भवति ॥ सहं सुहं ॥ आर्ष । सुमं ॥ ११८ ॥ दुकूले वा द्विः || ८|१|११९ ॥
दुकूलशब्दे ऊकारस्य अत्वं वा भवति तत्संनियोगे च लकारो द्विर्भवति ॥ दुअलं दुऊलं || आर्षे दुगुलं ॥ ११९ ॥
ईयू || ८|१|१२० ॥
उद्वयूढशब्दे ऊत ईत्वं वा भवति ॥ उव्वीढं । उव्वूढं ॥ १२० ॥ - हनूमत्कण्डूय-त्रातू || ८|१|१२१ ॥
_ एषु ऊत उत्वं भवति ॥ भुमया । हणुमन्तो । कण्डुअइ | वाउलो ॥१२१॥ मधूके : वा || ८|१|१२२ ॥
मधूकशब्दे ऊत उद् वा भवति || महुअं महूअं ॥ १२२ ॥