________________
४२
प्राकृतव्याकरणम्
थ - ठाव रूपन्दे || ८|२|९ ॥
स्पन्दाभाववृतौ स्तम्भे स्तस्य थठौ भवतः । थम्भ । ठम्भो । स्तभ्य
ते । थभिज्जइ । ठम्भज्जइ ॥ ९ ॥
[ सू. ८-२-९
रक्ते गोवा ॥ ८ । २ । १० ।।
रक्तशब्दे संयुक्तस्य गो वा भवति ॥ रग्गो रत्तो ॥ १० ॥ शुल्केोवा ।। ८|२| ११ ॥
शुल्कशब्दे संयुक्तस्य ङ्गो वा भवति ॥ सुङ्गं सुकं ॥ ११॥ कृत्ति - चत्वरे चः || ८|२|१२ ॥
अनयोः संयुक्तस्य चो भवति ॥ किची | चच्चरं ॥१२॥ त्योचैत्ये ॥ ८।२।१३ ॥
चैत्यवर्जिते त्यस्य चो भवति ॥
चइत्तं ॥ १३ ॥
सच्चं पचओ ॥ अचैत्य इति किम् |
प्रत्यूषे षच हो वा ॥ ८।२ । १४ ।। प्रत्यूषे त्यस्य चो भवति तत्संनियोगे च षस्य हो वा भवति । पच्चू हो । पन्चूसो ॥ १४ ॥
त्व-थ्व-इ-ध्वां च-छ-ज - झाः एषां यथासंख्यमेते क्वचित् भवन्ति ॥ णच्चा || श्रुत्वा । सोचा || पृथ्वी । पिच्छी || विद्वान् | विजं ॥ बुद्वा | बुज्झा
क्वचित् ।। ८ । २ । १५॥ भुक्त्वा । भोन्वा ॥ ज्ञात्वा ।
भोच्चा सयलं पिच्छि विज्जं बुज्झा अणण्णय-गामि ।
चऊ तवं काउं सन्ती पत्तो सिवं परमं ॥ १५ ॥
वृश्चिके चुर्वा ।। ८ । २ । १६॥
वृश्चिके चेः सस्वरस्य स्थाने चुरादेशो वा भवति । छापवादः विओ विंचुओ | पक्षे । विञ्छिओ ॥ १६ ॥
1
छोक्ष्यादौ || ८|२| १७ |
अक्ष्यादिषु संयुक्तस्य छो भवति । खस्यापवादः ॥ अच्छि । उच्छू ।