________________
१३६
[ सू. ८-४-२७२
प्राकृतव्याकरणम्
कृ - गमो डडुअः ।। ८ । ४ । २७२ ।।
आभ्यां परस्य क्त्वाप्रत्ययस्य डित् अड्डअ इत्यादेशो वा भवति ॥ कडुअ । गडुअ । पक्षे । करिय । करिण । गच्छिय । गच्छिदू ॥ २७२ ॥ दिरिचेचोः ।। ८ । ४ । २७३ ॥ 'त्यादीनामाद्यत्रयस्याद्यस्यैचेचौ ' ( ८-३ - १३९ ) रिचेचोः स्थाने दिर्भवति ॥ वेति निवृत्तम् । नेदि । होदि ॥ २७३ ॥
इति विहितयो देदि । भोदि ।
अतो देव || ८ | ४ । २७४ ॥
अकारात्परयोरिचेचोः स्थाने देश्चकाराद् दिश्च भवति ॥ अच्छ । अच्छदि || गच्छदे । गच्छदि || रमदे । रमदि । किज्जदे । किज्जदि ॥ अत इति किम् । वसुआदि । नेदि । भोदि ॥ २७४ ॥
1
भविष्यति सिः ।। ८ । ४ । २७५ ।।
शौरसेन्यां भविष्यदर्थे विहिते प्रत्यये परे स्तिर्भवति ।। हिस्साहामपवादः । भविस्सिदि । करिस्सिदि । गच्छिस्सिदि ।। २७५ ॥
अतो उसे दो-डादू || ८ । ४ । २७६ ।।
अतः परस्य डसेः शौरसेन्यां आदो आदु इत्यादेशौ डितौ भवतः ॥ दूरादो य्येव । दूरादु ॥ २७६ ॥
इदानीमो दाणिं ॥ ८ । ४ । २७७ ।।
शौरसेन्यामिदानीमः स्थाने दाणिमित्यादेशो भवति ॥ अनन्तरकरणीयं दाणिं आणवेदु अय्यो || व्यत्ययात्प्राकृतेपि । अन्नं दाणिं बोहिं ॥ २७७॥ तस्मात्ताः ।। ८ । ४ । २७८ ।।
शौरसेन्यां तस्माच्छब्दस्य ता इत्यादेशो भवति ।। ता जाव पविसामि । ता अलं एदिणा माणेण ॥ २७८ ॥
मोन्त्याण्णो वेदेतोः || ८।४।२७९ ॥
शौरसेन्यामन्त्यान्मकारात्पर इदेतोः परयोर्णकारागमो वा भवति ॥ इकारे । जुत्तं णिमं जुत्तमिणं । सरिसं णिमं सरिसमिणं । एकारे । किं णेदं किमेदं । एवं दं एवमेदं ॥ २७९ ॥