________________
सू. ८-४-२८६] स्वोपज्ञवृत्तिसहितम्
१३७ एवार्थे य्येव ।। ८ । ४ । २८० ॥ एवार्थे य्येव इति निपातः शौरसेन्यां प्रयोक्तव्यः॥ मम य्येव वम्भणम्स। सो य्येव एसो ॥ २८० ॥
हजे चेटयाह्याने ॥ ८ । ४ ।२८१ ॥ शौरसेन्यां चेटयावाने हले इति निपातः प्रयोक्तव्यः ॥ हले चदुरिके ।। २८१ ॥
हीमाणहे विस्मय-निवेदे ।। ८ । ४ । २८२ ॥ शौरसेन्यां हीमाणहे इत्ययं निपातो विस्मये निवेदे च प्रयोक्तव्यः ॥ विस्मये ॥ हीमाणहे जीवन्त-वच्छा मे जणणी ॥ निवेदे । हीमाणहे पलिस्सन्ता हगे एदेण निय-विधिणो दुव्ववसिदेण ॥ २८२ ॥
णं नन्वर्थे । ८ । ४ । २९३ ॥ शौरसेन्यां नन्वर्थे णमिति निपातः प्रयोक्तव्यः ।। णं अफलोदया । णं अय्यमिस्सेहिं पुढमं य्येव आणत्तं । णं भवं मे अग्गदो चलदि । आर्षे वाक्यालङ्कारपि दृश्यते नमोत्थु णं । जया णं । तया णं ॥ २८३ ॥
अम्महे हर्षे ॥ ८।४ । २८४ ॥ शौरसेन्यां अम्महे इति निपातो हर्षे प्रयोक्तव्यः ॥ अम्महे एआए सुम्मिलाए सुपलिगढिदो भवं ।। २८४ ॥
हीही विदुषकस्य ॥ ८ । ४ । २८५ ॥ शौरसेन्यां हीही इति निपातो विदूषकाणां हर्षे द्योत्ये प्रयोक्तव्यः ॥ ही ही भो संपन्ना मणोरधा पिय–वयस्सस्स ॥ २८५ ।।
शेष प्राकृतवत् ॥ ८ । ४ । २८६ ॥ शौरसेन्यामिह प्रकरणे यत्कार्यमुक्तं ततोन्यच्छौरसेन्यां प्राकृतवदेव भवति ॥ 'दीर्घ-हस्त्रौ मिथो वृत्तौ' (८-१-४) इत्यारभ्य तो दोनादौ शौरसेन्याभयुक्तस्य' (८-४-२६०) एतस्मात्सूत्रात्प्राग् यानि सूत्राणि एषु यान्युदाहरणानि तेषु मध्ये अमूनि तदवस्थान्येव शौरसेन्यां भवन्ति अभूनि पुनरेवंविधानि भवन्तीति विभागः प्रतिसूत्रं स्वयमभ्यूय दर्शनीयः ॥ यथा ।