________________
प्राकृतव्याकरणम्, [सू. ८-१-१७३ स्वार्थे स एव त्वादिर्वा भवति ॥ मृदुंकत्वेन । मउअत्ताइ ॥ आतिशायिकात्त्वातिशायिकः संस्कृतवदेव सिद्धः । जिट्टयरो । कणि?यरो ।। १७२ ॥
'- विद्युत्पत्र-पीतान्धाल्लः ॥ ८।२।१७३ ॥ । एभ्यः स्वार्थे लो वा भवति ॥ विज्जुला । पत्तलं । पीवलं । पीअलं । अन्धलो । पक्षे 1 विजू । पत्तं । पीअं । अन्धो ॥ कथं जमलं। यमलमिति संस्कृतशब्दाद् भविष्यति ॥ १७३ ॥
गोणादयः ॥ ८।२।१७४॥ · · गोणादयः शब्दा अनुक्तप्रकृतिप्रत्ययलोपागमवर्णविकारा बहुलं निपात्यन्ते ।। गौः । गोणो । गावी ॥ गावः । गावीओ ॥ बलीवर्दः । बइल्लो।। आपः । आऊ || पञ्चपञ्चाशत्ः। पञ्चावण्या । पणपन्ना ॥ त्रिपञ्चाशत् । तेवण्णा । त्रिचत्वारिंशत् । तेआलीसा ॥ व्युत्सर्गः । विउसग्गो । व्युत्सर्जनम् । वोसिरणं ॥ बहिमैथुनं वा । बहिद्धा । कार्यम् । णामुक्कसि। कचित् । कत्थइ ॥ उद्वहति । मुबहइ ।। अपस्मारः । वम्हलो ॥ उत्पलमा कन्दुढें । धिधिक् । छिछि । द्विद्धि ॥ धिगस्तु । धिरत्थु । प्रतिस्पर्धा । पडिसिद्धी । पाडिसिद्धी । स्थासकः । चच्चिकं ॥ निलयः । निहेलणं ।। मघवान् । मघोणो ॥ साक्षी । सक्खिणो ॥ जन्म । जम्मणं ॥ महान् । महन्तो ॥ भवान् । भवन्तो ॥ आशीः । आसीसा । क्वचित् । हस्य बुभौ । बृहत्तरम् । वड्डयरं ॥ हिमोरः । भिमोरो ॥ ल्लस्य डः । क्षुल्लकः । खुड्डुओ ॥ घोषाणामप्रेतनो गायनः । घायणो । वडः । वढो ॥ ककुदम् । ककुधं ॥ अकाण्डम् । अत्थकं ॥ लज्जावती । लज्जालुइणी ।। कुतहलम् । कु९ ॥ चतः । मायन्दो । माकन्दशब्दः संस्कृतेपीत्यन्ये ॥ विष्णुः । भट्टिओ ॥ श्मशानम् । करसी ॥ असुराः । अगया ॥ खेलम् । खेड्ड। पौष्पं रजः । तिङ्गिच्छि । दिनम् ॥ अल्लं ॥ समर्थः । पक्कलो ॥ पण्डकः। णेलच्छो । कर्यासः । पलही ।। -बली ।. उज्जल्लो ।। ताम्बूलम् । झसुरं । पुंश्चली । छिंछई ॥ शाखा । साहुली । इत्यादि । वाधिकारात्पक्षे यथादर्शनंः मंडओ इत्योद्यपि भवति । गोला- गोआवरी' इति तु गोलार्गोंदा