SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ सू. ८-३-२५] स्वोपज्ञवृत्तिसहितम् अग्गिणो । वाऊ । वाउणो पेच्छइ ॥ इदुत इत्येव । वच्छा ॥ २० ॥ वोतो डवो ॥ ८ । ३ । २१ ॥ उदन्तात्परस्य जसः पुंसि ङित् अवो इत्यादेशो वा भवति ॥ साहवो । पक्षे । साहओ । साहर । साहू । साहुणो ॥ उत इति किम् । वच्छा ।।' पुंसीत्येव । घेणू । महूई ॥ जस इत्येव । साहू । साहुणो पेच्छ ॥ २१ ॥ जस-शसोर्णो वा ॥ ८॥३॥२२ ॥ इदुतः परयोर्जस्–शसोः पुंसि णो इत्यादेशो वा भवति ॥ गिरिणो । तरुणो रेहान्त पेच्छ वा । पक्षे । गिरी । तरू ॥ पुंसीत्येव । दहीई। महूइं ॥ जस्-शसोरिति किम् । गिरिं । तरुं ॥ इदुत इत्येव । वच्छा । वच्छे । जस्-शसोरिति द्वित्वमिदुत इत्यनेन यथासंख्याभावार्थम् । एव-- मुत्तरसूत्रेपि ॥ २२ ॥ सि-ङसोः पुं-क्लीवे वा ॥ ८।३।२३ ॥ पुसि क्लीवे च वर्तमानादिदुतः परयोर्डसिङसोर्णो वा भवति ॥ गिरिणो। तरुणो। दहिणो। महुणो आगओ विआरो वा । पक्षे । उसेः । गिरीओ। गिरीउ । गिरीहिन्तो । तरूओ । तरूउ । तरूहिन्तो ॥ हिलुको निषेत्स्येते ॥ ङसः । गिरिस्स । तरुस्स ॥ ङसिङसोरिति किम् । गिरिणा। तरुणा कयं ॥ पुंक्लीब इति किम् । बुद्धीअ । घेणूअ लद्धं समिद्धी वा ॥ इदुत इत्येव । कमलाओ । कमलस्स ॥ २३ ॥ ___टो णा ॥ ८।३।२४ ॥ पुंक्लीबे वर्तमानादिदुतः परस्य टा इत्यस्य णा भवति ॥ गिरिणा । गामणिणा । खलपुणा । तरुणा । दहिणा । महुणा ॥ ट इति किम् । गिरी । तरू । दहिं । महुं ॥ पुंक्लीब इत्येव । बुद्धीअ । धेणूअ कयं ।।. इदुत इत्येव । कमलेण ॥ २४ ॥ - क्लीबे स्वरान्म सेः ॥ ८।३।२५ ॥ - क्लीबे वर्तमानात्स्वरान्तान्नाम्नः सेः स्थाने म् भवति ॥ वणं । पेम्म । दहिं । महुं ॥ दहि महु इति तु सिद्धापेक्षया ॥ केचिद्नुनासिकमपीच्छ
SR No.010651
Book TitlePrakrit Vyakaranam
Original Sutra AuthorHemchandracharya
AuthorParshuram Sharma
PublisherMotilal Laghaji
Publication Year
Total Pages343
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy