SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ स..८–४–३२९ ] स्वोपज्ञवृत्तिसहितम् .१४५ I चीमूतो ॥ निर्झरः । निच्छरो ॥ झर्झरः । छच्छरो ॥ तडागम् । तटाकं ॥ मण्डलम् । मण्टलं || डमरुकः । टमरुको || गाढम् । काठं ॥ षण्ढः । सण्ठो || ढक्का | ठक्का || मदनः । मतनो || कन्दर्पः । कन्तप्पो ॥ दामोदरः । तामोतरो ॥ मधुरम् | मथुरं ॥ बान्धवः । पन्थवो ॥ धूली 1 थूली || बालकः । पालको || रभसः । रफसो ॥ रम्भा । रम्फा । भगवती । फकवती ॥ नियोजितम् । नियोचितं ॥ क्वचिल्लाक्षणिकस्यापि । पडिमा इत्यस्य स्थाने पटिमा । दाढा इत्यस्य स्थाने ताठा ॥ ३२५ ॥ स्लो वा ॥ ८ । ३२६ ॥ चूलिकापैशाचिके रस्य स्थाने लो वा भवति ॥ पनमथ पनय-पकुप्पित-गोली - चलनग्ग- लग्ग-पति-बिम्बं । तससु नख-तप्पनेसुं एकातस-तनु-थलं लुहं || नच्चन्तस्स य लीला-पातुक्खेवेन कम्पिता वसुधा उच्छल्लन्ति समुद्दा सइला निपतन्ति तं हलं नमथ ॥३२६ ॥ नादि - युज्योरन्येषाम् ॥। ८ । ४ । ३२७ ॥ चूलिकापैशाचिकेपि अन्येषामाचार्याणां मतेन तृतीयतुर्ययोरादौ वर्तमानयोर्युजिधातौ च आद्यद्वितीयौ न भवतः ॥ गतिः । गती ॥ धर्मः । धम्मो॥ जीमूतः । जीमूतो || झर्झरः । झच्छरो || डमरुकः । डमरुको || ढक्का | ढक्का।। दामोदरः । दानोतरो || बालकः । बालको ॥ भगवती । भकवती ॥ नियोजितम् । नियोजितं ॥ ३२७ ॥ 1 शेषं प्राग्वत् ॥ ८ । ४ । ३२८ ॥ चूलिकापैशाचिके तृतीयतुर्ययोरित्यादि यदुक्तं ततोन्यच्छेषं प्राक्तनपैशाचिकवद् भवति ।। नकरं । मक्कनो । अनयोर्नो णत्वं न भवति ।। णस्य च नत्वं स्यात् । एवमन्यदपि ॥ ३२८ ॥ स्वराणां स्वराः प्रायोपभ्रंशे ।। ८।४।३२९ ॥ अपभ्रंशे स्वराणां स्थाने प्रायः स्वरा भवन्ति ॥ कच्चु | काच्च ॥ वेण । वीण ॥ बाह । बाहा । बाहु || पट्टि । पिट्ठि । पुट्ठि ॥ तणु । तिणु । तृणु ॥ सुकि । सु । सुदु || किन्नओ । किलिन्नओ ॥ लिह | लीह । १०
SR No.010651
Book TitlePrakrit Vyakaranam
Original Sutra AuthorHemchandracharya
AuthorParshuram Sharma
PublisherMotilal Laghaji
Publication Year
Total Pages343
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy