________________
सू. ८-३-१५७ ]
स्वोपज्ञवृत्तिसहितम्
९९
एति । कारेइ । खामेइ || लुकि । कारिअं । खामिअं । कारीआइ । ख़ामीअइ । कारिज्जइ । खामिज्जइ । अदेलुकीति किम् । कराविअं । करावी अइ | कराविज्जइ || आदेरिति किम् । संगामेइ । इह व्यवहितस्य मा भूत् ॥ कारिअं । इहान्त्यस्य मा भूत् । अत इति किम् | दूसेइ ॥ केचित्तु आवेआव्यादेशयोरप्यादेरत आत्वमिच्छन्ति । कारावेइ । हासाविओ जो सामलीए ॥ १५३ ॥
मौवा || ८ | ३ | १५४ ॥
अ आ इति वर्तते । अदन्ताद्धातो परे अत आत्वं वा भवति ॥ सामि । समि || जाणामि । जाणमि । लिहामि लिहमि || अत इत्येव । होमि ॥ १५४ ॥
इच्च मो- मु- मे वा ॥ ८ । ३ । १५५ ॥
अकारान्ताद्धातोः परेषु मोमुमेषु अत इत्वं चकाराद् आत्वं च वा भवतः ॥ भणिमो भणामो । भणिमु भणामु । भणिम भणाम | पक्षे | भंणमो । भणमु । भणम || 'वर्तमाना - पञ्चमी - शतृषु वा' ( ८-३-१५८ ) इत्येत्वे तु भणेमो । भणेमु । भणेम ॥ अत इत्येव । ठामो । होमो ॥ १५५ ॥
क्ते ।। ८ । ३ । १५६
1
ते परतत इत्त्वं भवति ॥ हसिअं । पढिअं नविअं । हासिअं । घाढिअं || गयं नयमित्यादि तु सिद्धावस्थापेक्षणात् । अत इत्येव । झायं । लुअं । हूअं ॥ १५६ ॥
एच्च क्त्वा तुम्-तव्य - - भविष्यत्सु ॥ ८ । ३ । १५७ ॥ क्त्वातुम्तव्येषु भविष्यत्कालविहिते च प्रत्यये परतोत एकारश्चकारादिकारश्च भवति ।। क्त्वा । हसेऊण । हसिऊण || तुम् : तव्य । हसेअव्वं । हसिअव्वं ॥ भविष्यत् । हसेहि इत्येव । काऊ ॥ १५७ ॥
I
हसेउं । हसिउं ॥ हसिहिइ || अत