________________
प्राकृतव्याकरणम्
[ सू. ८-३-१४७
मुकारस्याग्रहणादप्रयोग एवं तस्येत्यवसीयते । पक्षे अस्थि अहं । अस्थि अहो || अथ अम्हो ॥ ननु च सिद्धावस्थायां 'पक्ष्म-श्म-ष्म - स्म - म्हां म्हः' ( ८-२-७४ ) इत्यनेन म्हादेशे हो इति सिध्यति । सत्यम् । किं तु विभक्ति विधौ प्रायः साध्यमानावस्थाङ्गीक्रियते । अन्यथा वच्छेण । वच्छेसु । सव्वे । जे । ते । के इत्याद्यर्थं सूत्राण्यनारम्भणीयानि स्युः ॥ १४७ ॥ अस्थिस्त्यादिना ।। ८ । ३ । १४८ ॥
1
1 1
अस्तेः स्थाने त्यादिभिः सह अस्थि इत्यादेशो भवति || अस्थि सो । अत्थि ते । अस्थि तुमं । अस्थि तुम्हे । अस्थि अहं । अस्थि अम्हे ॥ १४८ ॥ रदेदावावे || ८ | ३ | १४९ ॥
णेः स्थाने अत् एत् आव आवे एते चत्वार आदेशा भवन्ति ॥ दरिसई । कारे । करावइ । करावे || हासे । हसाव | हसावेइ || उवसामेइ । उवसमावइ । उवसमावेई || बहुलाधिकारात् क्वचिदेन्नास्ति । जाणावेइ || क्वचिद् आवे नास्ति । पाएइ । भावे ॥ १४९ ॥
९८
गुरव ।। ८ । ३ । १५० ।।
1
गुर्वादेर्णेः स्थाने अवि इत्यादेशो वा भवति || शोषितम् । सोसविअं । सोसिअं || तोषितम् । तोसविअं । तोसिअं ॥ १५० ॥
1
1
मेराडो वा ॥ ८ । ३ । १५१ ।।
भ्रमेः परस्य णेराड आदेशो वा भवति ॥ भमाडइ | भाडे | पक्षे | भामेइ । भमावइ । भमावेइ ॥ १५१ ॥
लुगावी क्त-भाव- कर्मसु ।। ८ । ३ । १५२ ॥
णेः स्थाने लुक् आवि इत्यादेशौ भवतः क्ते भावकर्मविहिते च प्रत्यये परतः ॥ कारिअं कराविअं ॥ हासिअं । हसाविअं ॥ खामिअं । खमाविअं || भावकर्मणोः । कारीआइ । करावीअइ । कारिज्जइ । कराविज्जइ । हासीअइ | हसावीअइ । हासिज्जइ । हसाविज्जइ ॥ १५२ ॥
अदेछुक्यादेरत आः || ८ | ३ । १५३ ।।
देल्लोपेषु कृतेषु आदेरकारस्य आ भवति ॥ अति । पाडइ | मारइ ||