SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ सू. ८-२-१९५] स्वोषज्ञवृत्तिसहितम् आनन्तये णवरि ॥ ८।२।१८८ ॥ ___ आनन्तर्ये णवरीति प्रयोक्तव्यम् ।। णवरि अ से रहु-वइणा ॥ केचित्तु केवलानन्तर्यार्थयोर्णवरणवरि इत्येकमेव सूत्रं कुर्वते तन्मते उभावप्युभयार्थौ ॥ १८८ ॥ अलाहि निवारणे ॥ ८।२।१८९ ॥ अलाहीति निवारणे प्रयोक्तव्यम् ॥ अलाहि किं वाइएण लेहेण ॥१८९॥ अण णाई नार्थे ।। ८।२।१९० ॥ " अण णाई इत्येतौ नोर्थे प्रयोक्तव्यौ ॥ अणचिन्तिअममुणन्ती । णाई करेमि रोसं ॥ १९० ॥ माइं मार्थे ॥ ८।२।१९१॥ माइं इति मार्थे प्रयोक्तव्यम् ॥ माई काहीअ रोसं । मा कार्षीद् रोषम् ॥ १९१ ॥ हद्धी निर्वेदे ॥ ८।२।१८२ ॥ हद्धी इत्यव्ययमतएव निर्देशात् हाधिक्शब्दादेशो वा निर्वेदे प्रयोक्तव्यम् ।। हूद्धीहद्धी । हा धाहधाह ।। १९२॥ वेव्वे भय-वारण-विषादे ॥ ८।२।१९३ ॥ भयवारणविषादेषु वेव्वे इति प्रयोक्तव्यम् ॥ वेव्वेत्ति भये वेव्वेत्ति वारणे जूरणे अ वेव्वेत्ति । उल्लाविरीइ वि तुहं वेव्वेत्ति मयच्छि किं णे ॥ किं उल्लावेन्तीए उअ जूरन्तीएँ किं तु भीआए। उव्वाडिरीए वेव्वेत्ति तीऍ भाणि न विम्हरिमो ॥ १९३ ॥ वेव्व च आमन्त्रणे ॥ ८।२।१९४ ॥ 'वेव्व वेव्वे च आमन्त्रणे प्रयोक्तव्ये ॥ वेब्वे गोले । वेव्वे मुरन्दले वहसि पाणि ॥ १९४ ॥ मामि हला हले सख्या वा ॥ ८।२।१९५ ।। एते सख्या आमन्त्रणे वा प्रयोक्तव्याः॥ मामि सरिसक्खराण वि.
SR No.010651
Book TitlePrakrit Vyakaranam
Original Sutra AuthorHemchandracharya
AuthorParshuram Sharma
PublisherMotilal Laghaji
Publication Year
Total Pages343
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy