SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ ६६ [ सू. ८-२-१८१ प्राकृतव्याकरणम् हन्दि चलणे णओ सो न माणिओ हन्दि हुज्ज एत्ताहे । हन्दि न होही भारी सा सिज्जइ हन्दि तुह कज्जे ॥ हन्दि । सत्यमित्यर्थः ॥ १८० ॥ हद च गृहाणार्थे || ८।२।१८१ ॥ हन्द हन्दि च गृहाणार्थे प्रयोक्तव्यम् || हन्द पलोएस इमं । हन्दि । गृहाणेत्यर्थः ॥ १८१ ॥ मिव पिव विव व्व व विअ इवार्थे वा ॥ ८|२| १८२ ॥ एते इवार्थे अव्ययसंज्ञकाः प्राकृते वा प्रयुज्यन्ते ॥ कुमुअं मिव । चन्दणं पिव | हंसो विव । साअरो व्व खीरोओ । सेसस्स व निम्मोओ । कमलं विअ । पक्षे । नीलुप्पल-माला इव ॥ १८२ ॥ जेण तेण लक्षणे || ८।२।१८३ ॥ जेण ते इत्येतौ लक्षणे प्रयोक्तव्यौ ॥ भमर-रुअं जेण कमल-वणं ॥ भमर-रूअं तेण कमल-त्रणं ॥ १८३ ॥ इ ar चिच्च अवधारणे ॥ ८।२।१८४ ॥ एतेवधारणे प्रयोक्तव्याः ॥ गईए इ । जं चेअ मंडलणं लोअणाणं । अणुबद्धं तं चिअ कामिणीणं || सेवादित्वाद् द्वित्वमपि । ते चि धन्ना । dar सुपुरिसा । च । स च य रूवेण । स च सीलेण ॥ १८४ ॥ बले निर्धारण - निश्चययोः ॥ ८।२।१८५ ॥ बले इति निर्धारणे निश्चये च प्रयोक्तव्यम् ॥ निर्धारणे । बले पुरिसो घणंजओ खत्तिआणं ॥ निश्चये । बले सीहो । सिंह एवायम् ॥ १८५ ॥ किरेर हिर किलार्थे वा ॥ ८|२|१८६ ॥ किर इर हिर इत्येते किलार्थे वा प्रयोक्तव्याः ॥ कल्लं किर खरहिओ । तस्स इर । पिअ - त्रयंसो हिर । पक्षे । एवं किल तेण सिविणए भणिआ || १८६ ॥ वर केवले || ८|२| १८७ ॥ केवलार्थे णवर इति प्रयोक्तव्यम् ॥ णवर पिआई चिअ णिव्वडन्ति ॥ १८७ ॥
SR No.010651
Book TitlePrakrit Vyakaranam
Original Sutra AuthorHemchandracharya
AuthorParshuram Sharma
PublisherMotilal Laghaji
Publication Year
Total Pages343
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy