________________
सू. ८-४-४४७] स्वोपज्ञवृत्तिसहितम्
१७५ वल्लह-विरह-महादहहो थाह गवेसइ नाइ ।। नावइ ।
पेक्खेविणु मुहु जिण-वरहो दीहर-नयण सलोणु ॥
नावइ गुरु-मच्छर-भरिउ जलणि पवीसइ लोणु ॥ जणि ।
चम्पय-कुसुमहो मज्झि सहि भसलु पइट्ठउ ।
सोहइ इन्दनील जणि कणइ बइठ्ठउ ॥ जणु । निरुवम-रसु पिएं पिएवि जणु ॥ ४४४ ॥
लिङ्गमतन्त्रम् ॥ ८१४।४४५ ॥ अपभ्रंशे लिङ्गमतन्त्रं व्यभिचारि प्रायो भवति । गय-कुम्भई दारन्तु ।। अत्र पुंलिङ्गस्य नपुंसकत्वम् । .
अब्मा लग्गा डुङ्गरिहिं पहिउ रडन्तउ जाइ ।
जो एहा गिरि-गिलण-मणु सो किं धणहे धणाइ । अत्र अब्भा इति नपुंसकस्य पुंस्त्वम् ।
पाइ विलग्गी अन्त्रडी सिरु ल्हसिउं खन्धस्सु ।
तो वि कटारइ हत्थडउ बलि किजउं कन्तस्सु ॥ अत्र अन्त्रडी इति नपुंसकस्य स्त्रीत्वम् ।।
सिरि चडिआ खन्ति प्फलई पुणु डालई मोडन्ति । __ तोवि महद्दम सउणाहं अवराहिउ न करन्ति ॥ अत्र डालई इत्यत्र स्त्रीलिङ्गस्य नपुंसकत्वम् ॥ ४४५ ॥
शौरसेनीवत् ॥ ८।४।४४६॥ अपभ्रंशे प्रायः शौरसेनीवत् कार्यं भवति ॥ सीसि सेहरु खणु विणिम्मविदु खणु कण्ठि पालंबु किदु रदिए विहिदु खणु मुण्डमालिए जं पणएण तं नमहु कुसुम-दाम-कोदण्डु कामहो ॥ ४४६ ॥
व्यत्ययश्च ॥८॥४॥४४७॥ प्राकृतादिभाषालक्षणानां व्यत्ययश्च भवति ॥ यथा मागध्यां “तिष्ठश्चिष्ठ"