SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ सू. ८-४-४१८] स्वोपज्ञवृत्तिसहितम् अंसु-जलें प्राइम्व गोरिअहे सहि उव्वत्ता नयण सर । तें सम्मुह संपेसिआ देन्ति तिरिच्छी घत्त पर ।। एसी पिउ रूसेसु हरं रुट्ठी मई अणुणेइ । . पग्गिम्व एई मणोरहइं दुक्कर दइड करेइ ॥ ४१४ ॥ वान्यथोनुः ॥ ८।४।४१५ ॥ अपभ्रंशे अन्यथाशब्दस्य अनु इत्यादेशो वा भवति ॥ विरहानल-जाल-करालिअउ पहिउ कोवि बुड्डिवि ठिअओ । अनु सिसिर-कालि सअल-जलहु मु कहन्तिहु उद्विअओ॥ पक्षे । अन्नह ॥ ४१५ ॥ ___ कुतसः कउ कहन्तिहु ॥८।४।४१६ ॥ .. अपभ्रंशे कुतस्शब्दस्य कउ कहन्तिहु इत्यादेशौ भवतः ॥ महु कन्तहो गुट्ठ-ट्ठिअहो कउ झुम्पडा बलन्ति । . अहं रिउ-रुहिरें उल्हवइ अह अप्पणे न भन्ति ॥ धूमु कहन्तिहु उद्विअओ ॥ ४१६॥ . . ततस्तदोस्तोः ॥ ८।४।४१७॥ अपभ्रंशे ततस् तदा इत्येतयोस्तो इत्यादेशो भवति ।। । जइ भग्गा पारकडा तो सहि मज्झु पियेण । : अह भग्गा अम्हहं तणा तो ते मारिअडेण ।। ४१७ ।। __ एवं-पर-सम-ध्रुव-मा-मनाक एम्व पर समाणु ध्रुवु ममणाउं ॥ ८।४।४१८॥ अपभ्रंशे एवमादीनां एम्वादय आदेशा भवन्ति ॥ एवम एम्व । पिय-संगमि कउ निद्दडी पिअहो परोक्खहो केम्व । मई बिन्नि वि विन्नासिआ निद्द न एम्व न तेम्व ।। परमः परः । गुणहि न संपय कित्ति पर ॥ सममः समाणुः । ‘कन्तु जु सीहहो उवमिअइ ते महु खण्डिउ माणु ।
SR No.010651
Book TitlePrakrit Vyakaranam
Original Sutra AuthorHemchandracharya
AuthorParshuram Sharma
PublisherMotilal Laghaji
Publication Year
Total Pages343
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy