SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ ९४ प्राकृतव्याकरणम् [ सू. ८-३-१२५ चिट्ठन्ति । गिरीओ गुरूओ आगओ । गिरीण गुरूण धणं || 'भ्यसि वा ' (८-३-१३) इत्येतत्कार्यातिदेशो न प्रवर्तते 'इदुतो दीर्घः' (८-३-१६) इति नित्यं विधानात् ॥ ' टाण - शस्येत् ' ( ८-३-१४) 'भिरभ्यस्सुपि ' (८-३-१५) इत्येतत्कार्यातिदेशस्तु निषेत्स्यते (८-३- १२९)॥१२४॥ न दीर्घे णो ॥ ८ । ३ । १२५ ।। इदुदन्तयोरर्थाज्जस्-शस्ङस्यादेशे णो इत्यस्मिन् परतो दीर्घो न भवति ।। अग्गिणो । वाउणो ।। णो इति किम् । अग्गी । अग्गीओ ॥ १२५ ॥ ङसेर्लुक् ।। ८ । ३ । १२६ ।। I आकारान्तादिभ्योदन्तवत्प्राप्तो सेर्लुग् न भवति || मालत्तो । मालाओ । मालाउ । मालाहिन्तो आगओ ।। एवं अग्गीओ । वाऊओ । इत्यादि ॥ १२६॥ भ्यसश्व हिः ।। ८ । ३ ॥ १२७ ॥ आकारान्तादिभ्योदन्तवत्प्राप्तो भ्यसो ङसेच हिर्न भवति || मालाहिन्तो । मालासुन्तो । एवं अग्गीहिन्तो । इत्यादि || मालाओ । मालाउ । मालाहिन्तो ॥ एवम् अग्गीओ । इत्यादि ॥ १२७ ॥ डेर्डेः ।। ८ । ३ । १२८ ॥ आकारान्तादिभ्योदन्तवत्प्राप्तो डेर्डे न भवति ॥ अग्गिमि । वाउम्मि । दहम्म । महुमि ॥ १२८ ॥ एत् ।। ८ । ३ ।। १२९ ।। आकारान्तादीनामर्थात् टाशभिस्भ्यस्सुप्सु परतोदन्तवद् एवं न भवति || हाहाण कयं ॥ मालाओ पेच्छ || मालाहि कयं ॥ मालाहिन्तो । तो आग || मालासु ठिअं ॥ एवं अग्गिणो । वाउणो । इत्यादि ॥ १२९ ॥ । ३ । १३० ॥ द्विवचनस्य बहुवचनम् ॥ सर्वासां विभक्तीनां स्यादीनां त्यादीनां च द्विवचनस्य स्थाने बहुवचनं भवति ॥ दोणि कुणन्ति । दुवे कुणन्ति । दोहिं । दोहिन्तो । दोसुन्तो । दो । हत्था । पाया । श्रणया । नयणा ॥ १३० ॥
SR No.010651
Book TitlePrakrit Vyakaranam
Original Sutra AuthorHemchandracharya
AuthorParshuram Sharma
PublisherMotilal Laghaji
Publication Year
Total Pages343
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy