________________
सू. ८-४-२५] स्वोपज्ञवृत्तिसहितम्
१०७ उढिओ । पट्ठाविओ । उट्ठाविओ । थक्कइ । चिट्ठइ । चिट्ठिऊण । निरप्पड़ बहुलाधिकारात् क्वचिन्न भवति । थिअं । थाणं । पत्थिओ । उत्थिओ थाऊण ॥१६॥
उदष्ठ-कुक्कुरौ ॥८।४।१७॥ उदः परस्य तिष्ठतेः ठ कुक्कुर इत्यादेशौ भवतः ॥ उट्टइ। उक्कुक्कुरइ ॥१७॥
___ म्लेर्वा-पव्वायौ ॥८।४।१८॥ म्लायतेर्वा पव्वाय इत्यादेशौ वा भवतः ॥ वाइ। पव्वायइ । मिलाइ॥१८॥
निर्मो निम्माण-निम्मवौ ॥८।४।१९।। निर्वस्य मिमीतरेतावादेशौ भवतः ॥ निम्माणइ । निम्मवइ ॥१९॥
क्षेणिज्झरो वा ॥८।४।२०॥ क्षयतेणिज्झर इत्यादेशो वा भवति ॥ णिज्झरइ । पक्षे । झिज्जइ ॥२०॥ __ छदेणैर्णम-नूम-सन्नुम-ढक्कौम्बाल-पव्वालाः ॥८।४।२१॥
छदेर्ण्यन्तस्य एते षडादेशा वा भवन्ति ॥ णुमइ । नूमइ । णत्वे णूमई । सन्नुमइ । ढक्कइ । ओम्वालइ । पव्वालइ । छायइ ॥ २१ ॥
नित्रिपत्योर्णिहोडः ॥८।४।२२॥ निवृगः पतेश्च ण्यन्तस्य णिहोड इत्यादेशो वा भवति ॥ णिहोडइ पक्षे । निवारेइ । पाडेइ ॥ २२ ॥
दृङो दुमः ॥८॥४॥२३॥ दूडो ण्यन्तस्य दूम इत्यादेशो भवति ॥ दूमेइ मज्झ हिअयं ॥ २३ ॥
धवलेर्दुमः ॥८।४।२४॥ धवलयतेय॑न्तस्य दुमादेशो वा भवति ॥ दुमइ । धवलइ ॥ 'स्वराणस्वरा' (बहुलम् ) (८-४-२३८ ) इति दीर्घत्वमपि । दूमिअं । धवलित!! मित्यर्थः ॥ २४ ॥ - तुलेरोहामः॥ ८।४।। तुलेर्ण्यन्तस्य ओहाम इत्यादेशो वा भवति ॥ ओहामइ । तुलइ ॥२५॥