SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ १०८ प्राकृतव्याकरणम् [सू. ८-४-२६ - विरिचरोलुण्डोल्लुण्ड-पल्हत्थाः ॥ ८ । ४ । २६ ॥ 1. विरचयतेर्ण्यन्तस्य ओलुण्डादयस्त्रय आदेशा वा भवन्ति ॥ ओलुण्डइ । उल्लण्डइ । पल्हत्थइ । विरेअइ ॥ २६ ॥ तडेराहोड-विहोडौ ॥ ८ । ४ । २७॥ तडेर्ण्यन्तस्य एतावादेशौ वा भवतः ॥ आहोडइ । विहोडइ । पक्षे । ताडेइ ॥ २७ ॥ मिश्रे-साल-मेलवौ ॥ ८ । ४ । २८ ॥ ' मिश्रयतेर्ण्यन्तस्य वीसाल मेलव इत्यादेशौ वा भवतः ॥ वीसालइ । मेलवइ । मिस्सइ ॥ २८ ॥ उलेगुण्ठः ॥ ८।४ । २९ ॥ उध्दूलेर्ण्यन्तस्य गुण्ठ इत्यादेशो वा भवति ॥ गुण्ठइ । पक्षे । उथूलेइ ॥ २९॥ भ्रमेस्तालिअण्ट-तमाडौ ॥ ८ । ४ । ३०॥ भ्रमयतेर्ण्यन्तस्य तालिअण्ट तमाड इत्यादेशौ वा भवतः ॥ तालिअण्टइ। तमाडइ । भामेइ । भमाडे । भमावेइ ॥ ३० ॥ नशेर्विउड-नासव-हारव-विप्पगाल- पलावाः॥ ८। ४ । ३१॥ नशेर्ण्यन्तस्य एते पञ्चादेशा वा भवन्ति ॥ विउडइ । नासवइ । हारवइ । विप्पगालइ । पलावइ । पक्षे । नासइ ॥ ३१ ॥ दृशेर्दाव-दंस-दक्खवाः ॥ ८ । ४ । ३२॥ . दृशेर्ण्यन्तस्य एते त्रय आदेशा वा भवन्ति ।। दावइ । दसइ । दक्खवइ । दरिसइ ॥ ३२॥ उद्धटेरुग्गः ॥८।४ । ३३ ॥ : उत्पूर्वस्य घटेर्ण्यन्तस्य उम्ग इत्यादेशो वा भवति ॥ उग्गइ । उग्घाडइ ।। ३३ ॥ स्पृहः सिहः॥ ८।४ । ३४ ॥ । 'स्पृहो ण्यन्तस्य सिह इत्यादेशो भवति । सिहइ ॥ ३४ ॥
SR No.010651
Book TitlePrakrit Vyakaranam
Original Sutra AuthorHemchandracharya
AuthorParshuram Sharma
PublisherMotilal Laghaji
Publication Year
Total Pages343
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy