________________
स्वोपज्ञवृत्तिसहितम्
तस्यान्वये समजनि प्रबलप्रतापतिग्मद्युतिः क्षितिपतिर्जयसिंहदेवः ।
येन स्ववंशसवितर्यपरं सुधांशौ
सू. ८–४ ४४८ ]
सम्यग्
श्री सिद्धराज इति नाम निजं व्यलेखि || २ ॥ निषेव्य चतुरश्चतुरोप्युपायान् जित्वोपभुज्य च भुवं चतुरधिकाञ्चीम् ।
विद्याचतुष्टयविनीतमतिर्जितात्मा
काष्ठामवाष पुरुषार्थचतुष्टये यः ।। ३ ।। तेनातिविस्तृतदुरागमविप्रकीर्ण
शब्दानुशासनसमूहकदर्थितेन ।
अभ्यर्थितो निरवमं विधिवद्यधत्त
शब्दानुशासनमिदं मुनिहेमचन्द्रः || ४ || ग्रंथा २१८५ श्लोकाः ॥
श्रीः ॥ शुभं भवतु ॥
लेखकवाचकयोः शुभं कल्याणं भूयात् भवतु ||
१७७