________________
. प्राकृतव्याकरणम् [ सू. ४-२-१४६
केचित् तृन एवं इरमाहुस्तेषां नमिरगमिसदयो न सिध्यन्ति तुनोत्र रादिना बाधितत्वात् ॥ १४५ ॥
क्त्वस्तुमत्तण- तुआणाः || ८|२| १४६ ।।
क्त्वाप्रत्ययस्य तुम् अत् तूण तुआण इत्येते आदेशा भवन्ति ॥ तुम् । दद्धुं । मोत्तुं || अत् । भमिअ । रमिअ " ॥ तूण । घेतूण । काऊण || 'तुआण । भेत्तुआण । सोउआण || वन्दित्तु इत्यनुस्वारलोपात् ॥ वन्दित्ता इति सिद्धसंस्कृतस्यैव वलोपेन || कट्टु इति तु आर्षे ॥ १४६ ॥ इदमर्थस्य केरः ॥ ८|१|१४७ ॥
इदमर्थस्य प्रत्ययस्य केर इत्यादेशो भवति ॥ युष्मदीयः । तुम्हरो || अस्मदीयः । अम्हरो ॥ न च भवति । मईअ - पक्खे । पाणिणीआ ॥ १४७॥ पर-राजभ्यां क - डिक्कौ च ॥ ८|२| १४८ ॥
पर राजन् इत्येताभ्यां परस्येदमर्थस्य प्रत्ययस्य यथासंख्यं संयुक्तौ को डित् इक्कश्वादेशौ भवतः । चकारात्केरश्च ॥ परकीयम् । पारकं । परकं । पारकेरं ॥ राजकीयम् । राइक्कं । रायकेरं ॥ १४८ ॥
युष्मदस्मदोत्र एच्चयः || ८।२।१४९ ॥
आभ्यां परस्येदमर्थस्यात्र एश्चय इत्यादेशो भवति || युष्माकमिदं यौष्माकम् । तुम्हेच्चयं । एवम् अम्हेन्चयं ॥ १४९ ॥
4
1
वतेर्व्वः || ८ |२| १५० ॥
i
वतेः प्रत्ययस्य द्विरुक्तो वो भवति । महुरव्व पाडलिउंचे पासाया ॥। १५.० सर्वाङ्गादीनस्येकः || ८|२| १५१ ॥
· । सर्वाङ्गात् सर्वादेः पथ्य ( हैं ० १७ - ९० ) इत्यादिना विहितस्येनस्य स्थाने इक् इत्यादेशो भवति ॥ सर्वाङ्गीणः । सव्वङ्गिओ ॥ १५१ ॥
1
पोस्ट् ||८|२| १५२ ॥
" नित्यं णः पन्थ ' ( हे० ६-८९) इति यः पथो णो विहितस्तस्य
22
इकट् भवति ।। पान्थः } पहिओ ।। १५२ ।। . ...
!