SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ प्राकृतव्याकरणम् [ सू. ८–२–१५९ आल्विल्लोल्लाल - वन्त-मन्ते तेर-मणा मतोः || ८।२।१५९ ॥ सोहिल्लो । छाइल्लो ।. 1 ॥ आल | सद्दालो । धणवन्तो । भत्ति आलु इत्यादयो नव आदेशा मतोः स्थाने यथाप्रयोगं भवन्ति ।। आलु । नेहालू | दयालू । ईसालू । लज्जानुआ ॥ इल्ल । जामइल्लो || उल्ल । विआरुल्लो । मंसुल्लो । दप्पुल्लो जडालो | फडालो | रसालो । जोण्हालो || वन्त वन्तो ॥ मन्त । हणुमन्तो । सिरिमन्तो । पुण्णमन्तो ॥ इत् । कव्वइत्तो । माइत्तो ॥ इर । गव्विरो । रेहिरो || मण । धणमणो ॥ केचिन्मादेशमपीच्छन्ति । हणुमा ॥ मतोरिति किम् । धणी । अत्थिओ ॥ १५९ ॥ चो दो तसो वा ॥ ८२ ॥ १६० ॥ तसः प्रत्ययस्य स्थाने तो दो इत्यादेशौ वा भवतः ॥ सव्वत्तो सव्वदो । एको एकदा । अन्नत्तो अन्नदो । कत्तो कदो । जत्तो जदो । ततो तदो । इतो इदो । पक्षे ! सव्वओ । इत्यादि ॥ १६० ॥ पो. हि - ह - त्थाः ॥ ८।२।१६१ ॥ प्प्रत्ययस्य एते भवन्ति ॥ यत्र । जहि । जह | जत्थ ॥ तत्र । तहि । तह । तत्थं ॥ कुल । कहि । कह । कत्थ || अन्यत्र | अन्नहि । अन्नह । अन्नत्थ ॥ १६९ ॥ 11 1" वैकादः सि सिअं इआ || ८।२।१६२ ॥ एकशब्दात्परस्य दाप्रत्ययस्य सि सि इआ इत्यादेशा एकदा । एक्कसि । एक्कसि । एकइआ । पक्षे । एगया ॥ डिल्ल - डल्लो भवे || ८|२।१६३ ॥ T 'भवेथें नाम्नः परौ इल्ल उल्ल इत्येतौ डितौ प्रत्ययौ भवतः ॥ गामिल्लिआ । पुरिल्लं । हेट्ठिलं । उवरिल्लं । अप्पुल्लं || आल्वालावपीच्छन्त्यन्ये ॥ १६३॥ स्वार्थे वा || ८|२।१६४ ॥ स्वार्थे कश्वकारादिल्लोल्लौ डितौ प्रत्ययौ वा भवतः ॥ क । कुङ्कमपिञ्जरयं । चन्दओ । गयणयम्मि । धरणहिर - पक्खुब्भन्तयं । दुहिअए रामहिअयए । इहयं । आलेद्रुअं । आश्लेष्टुमित्यर्थः ॥ द्विरपि भवति । बहुअ ।। ६२ वा भवन्तिं ॥ १६२ ॥
SR No.010651
Book TitlePrakrit Vyakaranam
Original Sutra AuthorHemchandracharya
AuthorParshuram Sharma
PublisherMotilal Laghaji
Publication Year
Total Pages343
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy