________________
सू. ८-१-२६८ ] स्वोपज्ञवृत्तिसहितम्
श-पोः सः ॥ ८॥१॥ २६० । शकारषकारयोः सो भवति ॥ श । सद्दो । कुसो । निसंसो । वंसो । सामा। सुद्धं । दस । सोहइ । विसइ ॥ ष । सण्डो । निहसो । कसाओ । घोसइ । उभयोरपि । सेसो । विसेसो ॥ २६० ॥
स्नुषायां व्हो न वा ॥ ८।१।२६१ ॥ स्नुषाशब्दे षस्य ग्रहः णकाराकान्तो हो वा भवति ॥ सुहा सुसा ॥ २६१॥
दश-पाषाणे हः॥ ८॥१॥२६२ ॥ दशन्शब्दे पाषाणशब्दे च शषोर्यथादर्शनं हो वा भवति ॥ दहमुहो दस-मुहो । दहबलो दस-बलो। दह-रहो दस-रहो । दह दस । एआरह बारह । तेरह । पाहाणो पासाणो ॥ २६२॥
दिवसे सः ॥ ८।१।२६३ ॥ दिवसे सस्य हो वा भवति ॥ दिवहो । दिवसो ॥ २६३ ॥
हो घोऽनुस्वारात् !! ८।१।२६४ ॥ अनुस्वरात्परस्य हस्य घो वा भवति ॥ सिंघो । सीहो ॥ संघारो । संहारो । क्वचिदननुस्वारादपि । दाहः । दाघो ॥ २६४ ॥
षट्-शमी-शाव-सुधा-सप्तपर्णेष्वादेश्छः ॥ ८।१।२६५। एषु आदेर्वर्णस्य छो भवति ॥ छट्ठो । छट्ठी । छप्पओ । छंमुहो । छमी । छावो । छुवो । छुहा । छत्तिवण्णो ।। २६५ ।।।
शिरायां वा ॥ ८॥१॥२६६ ॥ शिराशब्दे आदेश्छो वा भवति ॥ छिरा शिरा ॥ २६६॥ लुग भाजन-दनुज-राजकुले जः सस्त्ररस्य न वा ॥ ८।१।२६७ ॥
एषु सस्वरजकारस्य लुग् वा भवति ॥ भाणं । भायणं । दणु-वहो । दणुअ-वहो । रा-उलं । राय-उलं ॥ २६७ ॥
व्याकरण-प्राकारागते कगोः ॥ ८।१।२६८॥ ____ एषु को गश्च सस्वरस्य लुग् वा भवति ॥ वारणं वायरगं । पारो पायारो ॥ आओ आगओ ॥ २६८॥