________________
प्राकृतव्याकरणम् [सू. ८-३-६५ जीसे । जअि । जीआ । जीइ । जीए ॥ तिस्सां । तीसे । तीअ तीआ । तीइ । तीए ॥ ६४ ॥
हेर्डाहे डाला इआ काले ॥ ८ । ३ । ६५ ॥ किंयत्तद्भ्यः कालेभिधेये डे: स्थाने आहे आला इति डितौ इआ इति च आदेशा वा भवन्ति । हिंसिम्मित्थानामपवादः । पक्षे तेपि भवन्ति । काहे । काला । कइआ ॥ जाहे । जाला । जइआ ॥ ताहे । ताला । तइआ॥
ताला जाअन्ति गुणा जाला ते सहिअएहिं घेप्पन्ति । । पक्षे । कहिं । कस्सिं । कम्मि । कत्थ ॥ ६५ ॥ __
॥ ८॥३॥६६॥ किंयत्तद्भयः परस्य डसेः स्थाने म्हा इत्यादेशो वा भवति ॥ कम्हा । जम्हा । तम्हा । पक्षे । काओ । जाओ । ताओ ॥ ६६ ॥
तदो डोः॥ ८॥३॥६७॥ तदः परस्य ङसे? इत्यादेशो वा भवति ॥ तो । तम्हा ॥ ६७ ॥
. किमो डिणो-डीसौ ॥ ८॥३॥६८ ॥ किमः परस्य ङसेडिणो डीस इत्यादेशौ वा भवतः ॥ किणो । कीस । कम्हा ॥ ६८॥ - इदमेतत्किं यत्तद्भयष्टो डिणा ।। ८।३।६९ ॥ • एभ्यः सर्वादिभ्योकारान्तेभ्यः परस्याष्टायाः स्थाने डित् इणा इत्यादेशो वा भवति ॥ इमिणा । इमेण ॥ एदिणा । एदेण ॥ किणा । केण ॥ जिणा । जेण ॥ तिणा । तेण ॥ ६९॥
तदो णः स्यादौ क्वचित् ॥ ८।३।७० ॥ तदः स्थाने स्यादौ परे ण आदेशो भवति क्वचित् लक्ष्यानुसारेण ।। णं पेच्छ । तं पश्येत्यर्थः ॥ सोअइ अ णं रहुवई । तमित्यर्थः ॥ स्त्रियामपि । हत्थुन्नामिअ-मुही णं तिअडा । तां त्रिजटेत्यर्थः ॥ णेण . मणि तेन भणितमित्यर्थः ॥ तो गेण कर-अल-द्विआ। तेनेत्यर्थः ॥ भाणिअंच