SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ १२४ प्राकृतव्याकरणम् [सू. ८-४-१८१ दृशो निअच्छ-पेच्छावयच्छावयज्झ-वज्ज-सव्वव-देक्खौअक्खावक्खावअक्ख-पुलोअ-पुलअ-निआवआस-पासाः ॥८।४।१८१ ॥ दृशेरेते पञ्चदशादेशा भवन्ति ॥ निअच्छइ । पेच्छइ । अवयच्छइ । अवयज्झइ । वज्जइ । सव्ववइ । देखिइ । ओअक्खइ । अवक्खइ । अवअक्खइ । पुलोएइ । पुलएइ । निअइ । अवआसइ । पासइ ॥ निज्झाअइ इति तु निध्यायतेः स्वरादत्यन्ते भविष्यति ॥ १८१ ॥ स्पृशः फास-फस-फरिस-छिव-छिहालुङ्खालिहाः ॥८।४।१८२॥ स्पृशतेरेते सप्त आदेशा भवन्ति ॥ फासइ । फंसइ । फरिसइ । छिवइ । छिहइ । आलुङ्खइ । आलिहइ ॥ १८२ ॥ प्रविशे रिअः ॥ ८ । ४ । १८३ ॥ प्रविशेः रिअ इत्यादेशो वा भवति ॥ रिअइ । पविसइ ॥ १८३ ॥ प्रान्मृश-मुषोईसः ॥ ८ । ४ । १८४ ॥ प्रात्परयोर्मुशतिमुष्णात्योर्व्हस इत्यादेशो भवति ॥ पम्हुसइ । प्रमृशति । प्रमुष्णाति वा ॥ १८४ ॥ पिर्णिवह-णिरिणास-णिरिणज्ज-रोञ्च-चड्डाः ॥ ८।४।१८५॥ पिरेते पञ्चादेशा भवन्ति वा ॥ णिवहइ । णिरिणासइ । णिरिणज्जइ । रोञ्चइ : चड्डइ । पक्ष । पीसइ ॥ १८५ ॥ भषे कः ॥ ८ । ४ । १८६ ॥ भषेर्भुक्क इत्यादेशो वा भवति ॥ भुक्कइ । भसइ ॥ १८६ ॥ कृषेः कड-साअड्डाञ्चाणञ्छायच्छाइञ्छाः ॥ ८।४ । १८७॥ कृषरेते षडादेशा वा भवन्ति। कड्डइ । साअड्डइ । अञ्चइ । अणच्छइ । अयञ्छइ । आइञ्छइ । पक्षे । करिसइ ॥ १८७ ॥ असावक्खोडः ॥ ८।४ । १८८॥ असिविषयस्य कृषेरक्खोड इत्यादेशो भवति ॥ अक्खोडेइ । आर्स कोशास्कर्षतीत्यर्थः ॥ १८८ ॥
SR No.010651
Book TitlePrakrit Vyakaranam
Original Sutra AuthorHemchandracharya
AuthorParshuram Sharma
PublisherMotilal Laghaji
Publication Year
Total Pages343
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy