Book Title: Paniniyasutra Pathasya
Author(s): Siddheshwar Shastri
Publisher: Bhandarkar Prachya Vidya Sanshodhan Mandir
Catalog link: https://jainqq.org/explore/010557/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ THE FREE INDOLOGICAL COLLECTION WWW.SANSKRITDOCUMENTS.ORG/TFIC FAIR USE DECLARATION This book is sourced from another online repository and provided to you at this site under the TFIC collection. It is provided under commonly held Fair Use guidelines for individual educational or research use. We believe that the book is in the public domain and public dissemination was the intent of the original repository. We applaud and support their work wholeheartedly and only provide this version of this book at this site to make it available to even more readers. We believe that cataloging plays a big part in finding valuable books and try to facilitate that, through our TFIC group efforts. In some cases, the original sources are no longer online or are very hard to access, or marked up in or provided in Indian languages, rather than the more widely used English language. TFIC tries to address these needs too. Our intent is to aid all these repositories and digitization projects and is in no way to undercut them. For more information about our mission and our fair use guidelines, please visit our website. Note that we provide this book and others because, to the best of our knowledge, they are in the public domain, in our jurisdiction. However, before downloading and using it, you must verify that it is legal for you, in your jurisdiction, to access and use this copy of the book. Please do not download this book in error. We may not be held responsible for any copyright or other legal violations. Placing this notice in the front of every book, serves to both alert you, and to relieve us of any responsibility. If you are the intellectual property owner of this or any other book in our collection, please email us, if you have any objections to how we present or provide this book here, or to our providing this book at all. We shall work with you immediately. -The TFIC Team. Page #2 -------------------------------------------------------------------------- ________________ GOVERNMENT ORIENTAL SERIES Class C, No. 2 PREPARED UNDER THE SUPERVISION OF THE PUBLICATION DEPARTMENT OF THE BHANDARKAR ORIENTAL RESEARCH INSTITUTE, POONA ASTITA FOUNDED 1917 POONA Bhandarkar Oriental Researh Institute 1935 Page #3 -------------------------------------------------------------------------- ________________ Government Oriental Series-Flass C, No. 2. Word Index to PĀNINI-SŪTRA-PATHA AND PARISISTAS Compiled by Mahāmahopädhyāya Vedāntavāqis'a Shridharshastri Pathak and Vidyānidhi Siddheshvarshastri Chitrao PUBLISHED BY Bhandarkar Oriental Research Institute POONA 1935 Page #4 -------------------------------------------------------------------------- ________________ Copies can be had direct from the Bhandarkar Oriental Research Institute Poona (4), India Price Rs, 12 per copy, exclusive of postage Printed and published by Dr. V. S. Sukthankar, M. A., Ph. D., at the Bhandarkar Institute Press, Bhandarkar Oriental Research Institute, Poona No. 4 Page #5 -------------------------------------------------------------------------- ________________ राजकीया प्राच्यग्रन्थश्रेणिः, अनुक्रमाङ्कः 'सी' २ पाणिनीयसूत्रपाठस्य तत्परिशष्टग्रन्थानां च शब्दकोशाः महामहोपाध्याय-वेदान्तवागीश-पाठकोपाह्वश्रीधरशास्त्रिणा तथा च विद्यानिधि-चित्रावोपाह्वसिद्धेश्वरशास्त्रिणा संगृहीताः। पुण्यपत्तनस्थ भाण्डारकरप्राच्यविद्यासंशोधनमन्दिराधिकृतैः भाग्टाररमन्दिग्नद्रणाल: मुद्रायित्वा प्राकाश्यं नीताः शाके १८५६ । ख्रिस्ताब्दे १९३५ मूल्य प्राश बप्यकाः Page #6 -------------------------------------------------------------------------- ________________ अनुक्रमणिका । प्रास्ताविकम् पृष्ठाङ्काः 1-VI १-२०३ २०५-३२९ ३३१-३५९ ३५९परिशिष्टेच ३६०-४२८ ४२८-४३१ ४३१-४४२ ४४२-४५६ ४५७-४६० ४६१-६४८ अष्टा-याधीशब्दयोग धातुपाठकोशः सौत्रधातुकोशः गणपाठकोशः वार्तिकस्थगणपाठपदसूचिः लिङ्गानुशासनशब्दकोशः गाकटायनसाधिताः शब्दाः फिटसूत्रशब्दकोशः अष्टाध्यायीसूत्रपाठः वार्तिकपाठेन सहित (सपाठभेदः सटिप्पणश्च ) परिशिष्टवार्तिकानि कैयटायुक्तानि (स्थलनिर्देशपुरःसराणि) धातुपाठः गणपाठः ( सपाठभेदः) वार्तिकस्थगणपाठः अन्तर्गणसूत्राणि ( वर्णानुक्रमेण ) लिङ्गानुशासनसूत्रपाठः उणादिनत्रपाठ' याकटायनप्रणीत (सपाठभेदः) उणादिसूत्रस्था गणाः तत्पाठश्च फिटसत्रपाठः शान्तनवाचार्यप्रणीत परिशिष्टम् । मंक्षेपचिह्नानि । शुद्धिपत्रम् । ६४८-६४९ ६४९-६७० ६७०-७११ ७११-७१४ ७१५-७१८ ७१९-७२३ ७२४-७४२ ७४२-७४४ ७४४-७४६ ७४७ ७४८ १-२ Page #7 -------------------------------------------------------------------------- ________________ प्रास्ताविकम् । अष्टाध्यायीसूत्रपाठः-अत्राधस्तनान्यादा नि । का. १ काशिकायां रवीकृतः सूत्रपाठः ( मेडिकल हॉल, प्रेस बनारस इ. स.१८९८) वै. २ वैदि -. : . तो वर्तमानः ( हस्तलिखित कृष्णंभट प्रभुणे इत्येषाम् ।) नि. ३ निर्णयसागरमुद्रितः (१९०९) बा. ४ श्रीबालमनोरमा सीरीज नं. २ (इ. स. १९१२) त. ) त. वि. ५ . ..... पोपाहेन मुद्रापितः ( शके १८४५) क. ६ तारानाथ तर्कवाचस्पति, कलकत्ता ( इ. स. १८७५) बो. ७ बोधलिगभगृहीत. ( इ. स. १८८७) प्र. ८ केदारनाथ भार्गव, ओरिएटल प्रेस अलाहाबाद. प्रायेण भाष्ये स्वीकृत एव सूत्रपाठोऽस्माभिः स्वीकृतः । यस्मिन् सूत्रे भाष्यं न विद्यते तस्य सूत्रस्य पाठः संशोध्य प्रदत्तः । अन्यत्रोपलभ्यमानाः पाठभेदाः अधोभागे टिप्पण्यां निर्दिष्टा.। वार्तिकपाठः-तत्र च द्वे एवाधस्तने आदर्शपुस्तके । १ महानाप्यमुद्रणासरे कीलहानमहोदयेन स्वीकृतः । इ. स. १८८०, १८८३; १८८५ प्रकाशितनहाभा-यस्थ २ परबोपाढेन संगृहीतः । अस्माभिः कीलहानमहोदयेन स्वीकृत एव चार्तिकपाटोऽजीकृतः । टिप्पण्यां परबपुस्तकस्थाः पाठभेदाः प. इति निर्दिष्टाः । महाभाष्ये यथा सूत्रसूत्रे बार्तिकानामुपलब्धिभवति तथैवास्माभिरपि नि. वार्तिकानि प्रदत्तानि । तेन च सौलभ्येन पाणिनिकात्यायनयोर्मतभेदो विचारसादृश्यं वैपरीत्यमाधिक्यं संकोचो वा ज्ञातुं शक्यते । महाभाष्यमन्तरा नाद्याप्येवंविधा रचना दृष्टचरी। ........सट प्रायेण निश्चितः । यद्यपि तत्र पाठभेदा उपलभ्यन्ते तथापि नास्ति तेषामाधिक्यम् । परंतु कात्यायनस्य कानि वार्तिकानि कानि वा महामान्यप्रणेनु पतञ्जलेस्तथैव कानि वा सौनागभारद्वाजादीनां वचनानि एतन्निर्णेतु नाद्यापि अल्पाशेनापि तर्कमन्तरा निश्चप्रचं साधनं दृश्यते । कीलहार्नमहोदयेनापि एतदेव स्वकीये वार्तिकविषयके निबन्धे प्रतिपादितम् । अष्टाध्यायीशब्दकोशस्तावत् गार्नगदेशद्रेवेन बोयलिंगमहोदयेन बहुतिथात् कालात् प्राक् संपाद्य प्राकाश्य नीतः । तेन सूत्राणामनुवाद , टिप्पणादिकं च सर्व जर्मननापायामेव कृतं वर्तते । सुनि Page #8 -------------------------------------------------------------------------- ________________ प्रास्ताविकम् । पुणं प्रयतमानेनापि तेन यां पद्धतिमनुसृत्य अष्टाध्यायीशब्दकोशस्य कार्य व्यधायि सा पद्धतिः सामान्यतः दुरवगाहे-यस्नाभिर्नाङ्गीकृता । प्रथममेव पुरस्क्रियमाणे -बिगब्दकोशे अष्टाध्यायीशब्दकोशे चाम्माभिरङ्गीकृता पद्धतिरधस्ताद विशदीक्रियते। सामासिकान्देषु द्वन्द्वघटिता एव शब्दा विभज्य प्रदर्शिताः । अन्यसमासस्थास्तु सपूर्णतयैव निर्दिष्टाः । न तत्र पदविभाग आहतः । द्वन्द्वान्तर्गतशब्देषु पूर्वपदनिर्देशानन्तर ईदृक् चिह्नमन्ते । उत्तरपदनिर्देशे ईदृक् चिह्न दर्शितमादौ । मध्यमपदनिर्देशे चोभयत आदृतम् ईदृक् चिह्नम् । द्वन्द्वेष्वपि विशिष्टद्वन्द्वा य न-- निर्दिष्टाः । विशिष्टशब्दा विशिष्टार्थद्योतकसक्षिप्तचिह्ननिर्देशपुर.सरं कोशे संगृहीताः । संक्षिप्तचिह्नानामर्थयोतकं परिशिष्टमग्रे वर्तते । सर्वेषां शब्दानां प्रातिपदिकमानम् । किंतु सर्वनाम्ना भविभक्तिक-वनङ्गीतन् । तन्निर्देशश्च विभक्तिक्रमेण । तथैव धातूनां रूपाणि लडादिक्रमेण धातावेव प्रदत्तानि । पाठभेदा अपि कोशे पाठ इति निर्दिश्य समावेशिता । अष्टाध्यायी शब्दको अङ्कक्रमः अध्यायः, पादः, सूत्रं चेति । वार्तिकशब्दकोशे, अध्यायः, पादः, सूत्र क्रमाङ्कश्चेति । धातुपाठः-तत्र आदर्शत्वेन परबोपाढेन संगृहीतो धातुपाठः स्वीकृतः । अनुक्रमाङ्काश्च प्रदत्ताः । धातपाटकोशे धातुना सह आद्याक्षरेण ग्णः, पदं ( आत्मनेपदं परस्मैपदं वा), सेट, वेट्, अनिट् वा इत्यप्यग्रिमे भागे प्रदर्शितम् । धातोराये भागे वर्तमानमनुबन्धमन्तरैव धातवः कोशे निर्दिष्टाः । तथाप्यनुबन्धानां बोधाय ते तत्रतत्र () एवं चिहान्तर्गताः कृताः । दश गणास्तेषा नामानि संक्षेपतश्च सुखावबोधाय प्रदर्श्यन्ते । गणनाम म्वा. १ भूवादिः २ अदादिः ३ जुहोत्यादिः ४ दिवादिः ५ स्वादिः ६ तुदादिः ७ रुधादिः ८ तनादिः ९ क्रयादिः १० चुरादिः १ परस्मैपदम् २ आत्मनेपदम् संक्षेपः Is its P वेट अनिट Page #9 -------------------------------------------------------------------------- ________________ प्रास्ताविकम् धातोराये भागे (पा.) इति चिह्वेन पाठभेदा अपि कोशे समावेशिताः । धातुपाठस्था गणा गणपाठे वर्णानुक्रमेण समावेशिताः। अष्टाध्यायीसनपाटे, ये धातुपाठापठिता धातव उपलभ्यन्ते ते सौत्रधातव इत्युच्यन्ते । तेषां सग्रहो माधवीयायां धातुवृत्तौ दृश्यते । माधवेन तत्र वृत्तिरपि कृता वर्तते । माधवेन संगृहीतेषु सौत्रधातुषु तुधातोः समावेशो नोपलभ्यते । उणादिसूत्रस्थाः सौत्रधातवः उ. इति संक्षेपेण प्रदर्शिताः । तत्रत्याः केचन परबपुस्तके प्राक् प्रदत्ता आसन् । अन्ये बहवः संशोध्य स्थलनिर्देशपुरःसरं नवीना एव संगृहीताः । ततोऽन्ये संशोधनावसरे उपलभ्यमानाः सौत्रधातवः परिशिष्टे द्रष्टव्याः । गणपाठे समुपलभ्यमानान्यन्तर्गणसूत्राणि यथा अस्मिन् ग्रन्थे वर्णानुक्रमे ग पृथक् संगृहीतानि तथैव धातुपाठस्थान्यप्यन्तर्गणसूत्राणि संगहीतुमर्हाणि । तथैव शार्मण्यदेशोद्भवेन केनचन विदुषा धातुपाठं संशोध्य धातुपाठः कोशश्च आङ्ग्ललिप्यां सपादितः । जर्मनभाषायां टिप्पण्यादिकमपि प्रदत्तम् । धातुपाठस्य परिशीलनेच्छुभिस्तदवश्यं द्रष्टव्यम् । (by Bruno Liebich A. D 1920 ) गणपाठः-तत्राधोलिखितानि आदर्शपुस्तकानि । ____त. वि. १ परबोपाढेन तन्वविवेचकनद्रणालये मुद्रापितः । बो. २ बोथलिंग ( Bohtlingk ) महोदयेन संगृहीतः । का ३ काशिकावृत्तिस्थः ।। नि. ४ निर्णयसागरमुद्रितसिद्धान्तकौमुद्यन्तर्गतः । सर्वे गणा वर्णानुक्रमेण सगृहीताः । अष्टाध्यायीक्रमानुसारेण न संगृहीताः । गणस्यादौ प्रत्येकमनुक्रमाङ्कस्तथैव गणेऽपि प्रतिशब्दमनुक्रमाङ्कः प्रदत्तः । अष्टात्यायीस्था अध्यायपादसूत्राङ्का अपि गणनाम्नोऽग्रिमे भागे निर्दिष्टाः । ____ गणपाठशब्दकोशेऽङ्कद्वयम् । प्रथमो गणस्यानुक्रमाङ्ग. द्वितीयो गणस्थस्य शब्दस्य । ये शब्दाः काशिकायां नोपलभ्यन्ते तेषामुपरि *एवं चिह्न प्रदत्तम् । अक्षरवर्णमात्राभेदेन ये शब्दा उपलभ्यन्ते ते तत्रैव अग्रिमे भागे () एवं चिह्नान्तर्गताः कृताः । गणनाम्नि समाविष्टः प्रथमः शब्दोऽष्टाध्यायीशब्दकोगे द्रष्टव्यः । धातुपाठस्था गणा अपि अस्मिन्नेव गणपाठे निर्दिष्टाः । गणस्था धातवो धातुपाठस्थान् धातूनामङ्कान् प्रदर्श्य निर्दिष्टाः।। ... .... बहूनि हग्नदिनितान्यादर्गपुग्नकान्यरनाभिराना नान्यानन् । तथैव श्रीवर्धमानरचितो णमहोदधिरपि प्रत्यक्षीकृत । परं तत्र पाठभेदवैपुल्यं, वैचित्र्यं कालुष्यं चानुभूय गणपाठसंशोधनस्य स्वतन्त्रमेव कार्य मत्वा प्रायेण बोथलिंगपद्धतिरेवानुसृता। वार्तिकस्थगणपाठः-सूत्रनिर्दिष्टादन्येऽपि केचन गणा वार्तिकेषूपलभ्यन्ते तेऽत्र सगृहीताः । तत्रापि गणस्यानक्रमाको गणान्तर्गतशब्दानुक्रमाङ्कश्च प्रदत्तः । अग्रिमे भागे भाष्यस्थं स्थलमपि प्रादायि । वार्तिकस्थगणपाठगव्दकोशश्च पृथग्व्यधायि । अन्येऽपि भाष्यवार्तिकयोरेतादृशाः केचन गणा उपलभ्यन्ते तेषामपि स्थलनिर्देशपुरःसरं वर्णानुक्रमेण संग्रहः, टिप्पण्यां (पृ. ७१३-७१४ ) व्यधायि । Page #10 -------------------------------------------------------------------------- ________________ प्रास्ताविकम अन्तर्गणसत्राणि वर्णानुक्रमेण स्थलनिर्देशपुरःसरं खतन्त्रतया प्रदत्तानि । उगादिन्नत्रपटेऽपि एतादृशा गणा उपलभ्यन्ते तेषामपि सग्रह उणादि त्रपाटस्यान्तिमे भागे (पृ. ७४२-७४४ ) टिप्पण्यां कृतः । लिङ्गानुशासनम्-अत्रादर्शपुस्तकान्यधोलिखितानि । १ निर्णयसागर-सिद्धान्तकौनदीस्थ पाटः । २ -- - पाठः। ३ परबोपाहेन सगृहीतः पाठः। यद्यप्यस्मिन्ग्रन्थे लिङ्गानुसार विभागो दृश्यते नथाप्यस्माभि मौकी कोणाला प्रदत्ताः । अतो लिङ्गानुशासनशब्दकोशे . : कार्य भवति । उपरिनिर्दिष्ट लिङ्गानुशासन वाणिनिप्रणीत मनि प्रसिद्धिः । अन्यान्यपि हेमचन्द्रादीना लिङ्गानुशासनानि सन्ति । हेमचन्द्र-वररुचि-गाकटायन-हर्षवर्धनकृतानि लिङ्गानुशासनानि जर्मनभापायामनूब समूलानि शार्मण्यपण्डितेन ओट्टो फ्राइ (1) IR (Otty Frauke 1686---90) इत्याख्येन विदुषा सपादितानि सन्ति । हर्षवर्धनप्रणीत लिङ्गानुशासन पृथिवधान..:-माटो --- ..... ." चतुर्थग्रन्थत्वेन . वररुचिनाकटायननन्य, सह सगृहीतं वर्तते । ततोऽन्येऽपि वहवो लिलानगानन्या आसनिति ज्ञायते । तत्र शकरविद्यानिधी नवीनौ हर्षवर्धनेनान्तिमे सप्तनवतितमे श्लोक निर्दिष्टौ । तथैव वामनप्रणीत लिइनुलन रखोपज्ञवृतिसहित पष्ठग्रन्थत्वेन सपादित वर्तते । तत्र एकत्रिंशत्तमे श्लोके सुस्पष्टमेव प्रतिपादित व्याटि- वररुचि-चन्द्रजैनेन्द्रादीना लिङ्गानुशासनानि समस्यैतन्त्रणीयत इति । इतो ज्ञातुं शक्यते एतादृशा अन्येऽपि बहवो लिङ्गानुगानग्रन्था सन्तीति । एते ग्रन्थाः कस्य शब्दस्य कनपुट केन लिङ्गेन व्यवहारो भवतीति संग्रहेण प्रतिपादयन्ति । उणादिसूत्रपाठः- अत्राधस्तनाचार्गपुस्तकानि।' कौ १ . भट्टोजीदीक्षितेन व्याख्यातः (गंगा) उ. २ उज्वलदत्तकृत-याख्यायुतः (by Theodlor Anfirecht A D 1859) अ ३ ग्रेन्टना निविर चन्वृनियुत. . ... .. सप्तमः ग्रन्थाङ्कः, प्रथमो भागः । क ४ नगरीमा नितिन मद्रपुरीयविश्वविद्यालयसस्कृत ग्रन्थावलौ सप्तमः ग्रन्थाङ्कः द्वितीयो भागः । यद्यपि जाकर ग्रन्थस्तथा यस्मानि. क्रमेणानुक्रमाद्दा प्रदत्ताः । शब्दकोशे च लिङ्गनिर्देगपुर मर केवलं सूत्रै. साधिता. शब्दा निर्दिष्टाः । उणादिमत्रपाठस्तावद् भट्टोजीदीक्षितेन सिद्धान्तकौमुद्या यः स्वीकृतः स एव आदतः । केवलं द्वित्रस्थलेषु अन्येषा पाठ उररीकृतः । तथापि उपलभ्यमानाः पाठभेदाः टिप्पण्याः समावेशिताः । उणादिसूत्रस्था गणास्तेषा टीकासु उपलभ्यमानाः साधिताः शब्दाश्च उणादिसूत्रपाठस्यान्तिमे Page #11 -------------------------------------------------------------------------- ________________ प्रास्ताविकम् भागे प्रदत्ताः । उणादीनां पाणिनिना द्विवारं निर्देशः कृतः (पा. सू. ३.३.१; ४.७५) । एतानि सूत्राणि नाकटायनत्रणीतानीति प्रसिद्धम् । यद्यपि उणादिसूत्राणि शाकटायनप्रणीतानीति लघुशब्देन्दुशेखरे - या रे नागोजीभट्टै. प्रतिपाद्यते । श्वेतवनवासिना स्वकृतटीकायां तथैव निरदेशि । तथापि डॉ० का. बा. पाठकमहोदयैरपि कात्यायनपतञ्जलिकैयटजिनेन्द्रादीनां व्याख्यात निरणायि उणादिसूत्राणि निर्णमा ति। तदवश्य जिज्ञासुभिर्द्रष्टव्यम् । ( " Panim and the authorship of the Unadi Sutras " and " Further remarks on the Unādı Sūtras of Pānını" by Prof. K B. Pathak B. A., Aunals of the Bhandarkar Oriental Research Institute, Vol. IV, pp 111-136, Vol XI, pp_90-93.) तथापि तेषां तदानींतनं स्वरूपमवशिष्टं न वेति विषये मिहिर (५१), दीनार (४२०), स्तूप (३०५ ) इत्यादिशब्दानां साधानका दृष्ट्वा शङ्कन्ते विद्वांसः। फिटमूत्रपाठः-अत्र निःसगग्न्द्राप्तिायां सिद्धान्तकौमुद्यां संगृहीतः पाठः स्वीकृतः । यद्यपि अस्मिन् ग्रन्थे पादचतुष्टयं विद्यते तथाप्यस्माभिः क्रमेणैवानुक्रमाङ्काः प्रदत्ता । अत: फिट्सूत्रशब्दकोशे ' ..... : निर्देशः ।। उदात्तानुदात्तादिवैदिकस्वरप्रतिपादकोऽयं ग्रन्थ. . " प्र' न । तत्र भट्टोजीदीक्षितस्य सिद्धान्तकौमुद्यन्तर्गता व्याख्या । अयमपि ग्रन्थ. जर्मनभाषायामनूद्य प्रकाशितो वर्तते ( By F Kielhorn 1866) :. अद्य अतीव न जाने त एवंविधस्वरूपं कार्य पाठकमहोदयेभ्य उपाहर्तुम् । चतुर्दशवर्षात् प्राक् प्रारब्ध कार्यमद्य मुद्रणादिसंस्कारान् संपाद्य सतोषयत् संपादकचेतो विदुषां दृष्टिपथमवतरति । मटानागाब्दकोगस्यानुपदमेवास्यापि प्रकाशन संकल्पितमासीत् परतु इयता वर्षपूगेनाद्यास्य स्वरूप प्रादुर्भवति लोकानां पुरतः । एतस्मिन् श्रमसाध्ये महति कार्ये डॉ. श्री. कृ. बेलवलकरमहोदयादीनां प्रेरकत्वाभावे कथंकार यशस्विनावभवाव तदवश्य तेषां न निगानामन्ग्रहनरोद्वहनं स्वकर्तव्य मन्यावहे । तथैव .. : .... गन्नागिरस्थैः श्री. ग. न. ५. बी. ए. एतैरपि मुद्रितसंशोधनावसरे साहाय्य व्यधायीति निर्दिश्य बहुतिथात् कालात् प्रारब्धं कार्य i. सानन्द विरम्यते पुण्यपत्तने १८५६ मिते शाके पौष प्रतिपदि । पाठकोपनाम्ना श्रीधरशर्मणा चित्रावोपनाना सिद्धेश्वरशास्त्रिणा च Page #12 -------------------------------------------------------------------------- ________________ कात्यायनवार्तिकशब्दकोशः अ अकारलोप १० अ १४.२.१०.२१७, ३.४ ९३ १ १२५. अकर्मक (पा श ) १.३ ५८ २ २४१, ८८.१. अझ ( प्र हा ) १.१ ६५.५.१३६, ६३९५. २३३, ३.१ ८७ १६६,२ १४१ १ १33. अकर्मकग्रहण १.४ ५२.८.३3८ अफ ( आग ) ३.१ ८६ २६५ अकर्मकत्व ३१७ : १६ मक (प्र ) २ ३.७०.१० १६०, ६ ४ १६३ ३ अकर्मकवद्वचन १ ४ ५२ ९ १८, २ ३.५२ अक° (प्र) ४.२.१०४.२८.२९३, १४१.१. अकर्मधारय ६.३ १४ १ १६ °अक (प्र) २२.१४.२.१५, ४.१.८९ अकर्मन् ३१.७.. १३ .२४१. अकर्तृ १ ४ २३ ६ ३३६, २ २ १४ १.४१५. 'अक ( आंद.) २.४.४९.५.४४६, ७१११ अकादि २.३ ६६ १.०६८ अकान्त ४.२ १०४ ३०.२१६ अककारादि ६.१.१३५.१.९३. अकार ११ (शि.) १ १ १५, ५३६, ३२ अकादि ५.१.७६.२.२९७. १६१०, १३५.५ १६१,४ ८२ ३.१४, अकच् (प्र ) १.१.२७.११ ४६,७२ ५११. ४१ ८५,७२१५, ७ १.२७ १ २५१, ३. 'अकच् (प्र.) २.३.१.२४३१, ५.३.७२. ११९४३०३, ८ ४ ६८.१.४६६ अकार° ६.१ ११३.१.१२. अकच्पकरण ५३ ७२.१.४३३. ''अकार' ४ ४ १२८ २ ३३५. अकजर्थ १.१ २७.७.८५. अकारक १४ २३ २.३३३, २९.२.३२६, २. "अकजर्थ ६१.१६३.१ १३४ ३.१.११.... अकथित १ ४ २३ ३.३४. अकारकत्व २ ३.३६ ४ ५८. अकथितत्व १ ४.२९ १.३३६. अकारकाई २.३३६ ...१०. अकरण ४ ४.८३.१. . अकारप्रकरण ६.४ १४१.२ २२५. अकर्डकान्त ५.१.३७.२.३५६. अकारलोप १.१.५१.१ ८.१३९. का. वा. श. को १ Page #13 -------------------------------------------------------------------------- ________________ अग्वचन अकारवचन अकारवचन ३.३९४ २ १५२,४.८२.४.१६४, अगतित्व ८१ ७७.२.३६५. ७ १ ३३ २ २५२, २ १०२ १.३०९ "अगद ६३.७० १ १४. अकारवचनानर्थक्य ७ २.२७.१ २५१ ।। अगस्त्य ( क ) ६ ४ १४९ ६२३४ अकारवत्त्व ७२ ६२ १ २९४ अगिल ६.३७० ७१६८ अकारान्त ६२१९७.२ १३३. अगुणत्व ७.३.८५.७ १६ °अकारान्त २.४३५३.४८3. अगुणविधि १२१.९.९ अकारान्तग्रहण ६.२.१९७ १.१३९ अगुरु ३.१.१००.१.८. अकारान्तादर्शन ४.१३ ८२२४ अगुरुपोत्तमार्थ ४ १.७९.: 33. अकारान्तानुकरण ६१९९ २.७७ अगोत्र ४११५८.. . अकारान्तानुपपत्ति ४ १४८ २ २७८. अकालव्यपेत १४.१०९ ६ ३५६ अगोत्रार्थ ४ १.७९.१२. अकिंवृत्तग्रहणानर्थक्य ३३१४५ १ १६४ अगोदोह ५२ २३ १.५ ३५ अकित (पा. श ) ३२.१३९.२.१३६ अग्नि ३२ ८४....६६, ४ ४ १४०, ११,६ अकित्त्व ११.३९६१७ . ३.४२ ८.१५८, ८ ३.८२.१.४५ अकिदाश्रयत्व १२:२२ २.२०१ अग्नि ६३७० ६.१६.. अकिद्वचन ७ ४ ८३ १.३५८. अग्निचित्या ( य. वि ) ३.१.१३२.१.२३. अकिद्विधिप्रसङ्ग १२.१ ४.११२. अग्निपदादि (ग.) ५.१ ९७.१.३६.. अकुर्वत् १४ ५४ २.३९, ३.336 आग्निरीशे वसव्यस्य ५.४.३० १.४ir. अकृत् १.३.३.६.२६३ अग्नीत्प्रेषणे ८.२.९२.५.४१६. अकृतसंधि ५.२.१०० २ ३१६, ३८४.१. | अग्नीधु ( ऋत्विज ) ४ ६.१२०.९.. | अग्रहण १.१.शि ४.११ ३५, २३.६.१६, १. अकृत्रिमत्व १ १.२३.28 ____८3; १०.८७, २ २२ ३.२६, ३.१.३. 'अकृत्सार्वधातुक १.२ २८ २.२१५. ७, ३११९.५.१५५, ६.४.१६.२० अकृत्स्नत्व २.१.५८.१.४६., ६३१४.३.. १६, ७.२.३७.२.२१५. अविङदर्थ ६ ४ १२१.१.२१९ अग्रहण १.१.शि १.४.१६. अक्रियाप्रबन्धार्थ ३.३ १३६ १.१६७ अग्रहणार्थ १.२.४१ १ २११. अक्ष ६.१ ८९ ३.६९ अग्रहादि ७.२.९.१.२६. अक्षरसमूह ४ ४ १४०.१.३३५, ५.४.३० २. अग्रादि ३ ४ २४.१.१७१. अग्लोपिप्रतिषेधानर्थक्य ७.४.२ १.५ अगति ८.१ ५७.१.२३. अग्वचन ६.१ १२३.१.१६. Page #14 -------------------------------------------------------------------------- ________________ अजपथ "अघवत् अघवत् ७२ १ २१ २३९, ८.३.१.२.४३४ अच् ( प्र. हा ) ११.५०.१०.१३०, ५७.१. 'अघोपसंयोग १ ४ १०९ ७.३५६. १६, ५९.७ १५६, २.२८ २ २०५,३१. अ ( प्र ) ३.१ ६.१.६५. . १.२९६, ४ १८ २ ३३०, २४.३७.१. अङ् (प्र ) १४ ६५ १ १३. ४१३, ७४ १४९५, . ४.१.८६.१.२१७, अझविधान ३.३९५ २ १५३ ८९.१.२००, ९० १.२३५, ५.३.८३.३. अङित् (पा. श ) ३३९० २ १५६. १२५, ६ १२५ ३, १२.६ १७, ६१ ३. आङत्त्व ३.१ ८३ ४ १३. ४३, ४ २४ २ १२३, ७३ १०.१.३३०, अक्डिन्दर्थ ६ ४ ६४ १ २१७. ५४ : ३३१, ८७.१ ३१४, ४ ४७.४. 'अङ्कुश ( यु सा ) ३२९ १११ । ३५६, ८.४ १५:२.४६८. अङ्ग (पा. श ) १ ४ ३५ ३१२, २३.२०.१० | अच्' (प्र हा ) ११.१०.१.२६१२५, ५७. ___१३, ४ ३ १५६ १ ३३६, ६ १ ३७ ४. 33, ७ १.३ १ २३३. अच् ( प्र हा ) ७ १.१.१६.२३९, ७२.१. अङ्ग (पा. श. ) ४ १ १ १.१८१. ६४१ अच् (धा ) ४ १.६४.१.२३६. अङ्गतः (अ ) ४.१.३६ ३ २१५ अच् (प्र ) ३१ १३४ १.२३. अच् (प्र.)३३.२० २ १४७, १२६.१.१५६. अङ्गपरिमाणार्थ ३१७.८१३ अच् (प्र.) ६१.५०.२ ३३. अङ्गरूपग्रहण १.४ ३ ५ ३१३ अचयोग ३.२.१२६ २.१२८. अङ्गसंज्ञा (पा श ) १४१ : २९६, १३ १. अचिणविषय ३.१ ४६२ ५२. अचित्त ४.२ १०४.१७ २९६. अङ्गसंज्ञाभाव ३ १९१ ९ ७५ अचिर ७१.९६ ११.२६६. अङ्गस्य ( पा सू ) ६ ४ १ १.१७८, ६२ ४. अचिरवचन ११.७० ५.१८३. अचिरादेश (पा. श ) ७२ १००.१.३०८. . अङ्गाधिकार ( पा. श ) ११६३ ११ १६६, अचेतन ३१७ १२.१३. ६४१.५ १७९. अचोन्त्यादि (पा श.) ११२१ १३ ७२. 'अङ्गाधिकार (पा श.) ११.७२.२१ १८७. अच्प्रकरण १२३१ २ २९३, ३२ ९.१.२९, अङ्गान्यत्व ६.४ १४९ १ २२७, ७३५६ १ ५४७७ १ ४२२ ___३१, ४ ९३ ४ ३६०. अच्समुदाय १२ ३१ ३ २२७ अशाश्रय १२ ६४ ७.२३५. अच्समुदायनिवृत्त्यर्थ १ २ २८.४.२०६. अङ्गिन् २.३ २० १ ४५३ अज् (धा ) ३२२८ १.१०२. 'अङ्गिरस ( क ) १४.१८.३ ३३०. | अजपथ ५१७७ २ ३६९, Page #15 -------------------------------------------------------------------------- ________________ अजय • अपा अजर्य ३१.१०५.१.११ अग्रहण ४ ११५३.२१६. अजसंनिवेश १.१ ८३.१ १८१. अञ्चि (पा. श ) ८.२.४८ १०६. अजा (प.) २३१२ ३.२३. अञ्चति (पा श.) ४ १६:२६, ६२.५२. अजाकृतिनिर्देश ११७३ : १२६ अजाति ६४.१७१.१ २३, अञ्चति (पा. श ) ६३.११६ १ १७२. अजादि ३.२.१०९ १ ११६, ३ १०८ ६ १५५; अञ्चतिग्रहण ४ १.६ १६, ७ १.७०... ६.१.२ १ २५, ३१० १ १११,७.४ ६०. १.३५३ अञ्चत्यर्थ ८२ ४८.३.... अजादिप्रसङ्ग ४१८५९२६७ अनस ६३३ १.१४६. अजादिलक्षण ५३ ३ २ १३५ " अजि (पा श.) ३.१.१०९.२.८६, ८२.४८. 'अजादिवचन ५३८४ ५ १३६.. 'अजाद्यदन्त २२३६.५४३१ अजाद्याट्त्व ११२१ १० १५ आजविज्ञान ८.२ ४८.२.३६ 'अजायुदात्तत्व ६११७३ १ ३.२ अञ्णित् ६१.१७ ८ २६, ७.४ १०२.१४. अजि° (पा श ) ७३ ५९ १ १६. अप्रकरण ४ १ ८६.१.२१७, २.४५.१.२१५. अजिन (गृहो ) ६२ १०६.१ १३. अप्रभृति १३१० १९२३६. 'अजिन (गृहो. ) ४ १ ६४ २ २३६ अञ्वचन ४ ४ ४९.१ ३३६,५.१.१३ २.१२. अजिराद्यर्थ २.४.५४ १२.४४८ अश्विधि ४.२ ७१.१ २८३. अज्ग्रहण १ १ ५९ ३.१५५, २२८ १.२६५, अट् ( प. हा ) १ १.शि-५.६.३६, ३.१.३८, ३. ४.२०६, ६.१ १२५.१ ८१, ७१७३.१. ६०.४.२८६, ३.१.१२.६ २६. अट् (आग ) ६.४.१ ९.१०. अज्ञानार्थ ६.१.४९.१.३६. 'अट्' (आग.) १.१.६२.१४.१६३. 'अज्विधान ३२ २१.१.११. अडधिकार ८४.३०.३.४६१. अज्विधि ११ शि ४ २ २६, ७.५६, ३३. | अडागम १.३.६०.४.२६६. ५६.१.१५, ६ ४.२२.९ ११४. अञ् (प्र.) ४ २२.४ २१,३९ १.२७६,१०४. अव्यवाय १.३.६०.३.२८५, ६.१.१३५.५० अग्रहण १.१. शि. ५.१ २६. २०.३६६, ३.१४०.१.३५३, १५५१ २३, ८४.२ १.४५३, १७.१.४५९. 3३१,१५६.३.३३६०, ८.३३७, ५१.२ अङ् ( आ ) ६.४.२२.५.१५८. ___ १.३५, ४.३६.५.४१६ 'अन् (प्र ) १.३.१० २६ २७१, ४ १८५२. अण् (प्र. हा ) ११६९.१.१७८. अढ ६ ३ ३५.११.१६५. अपए (प्र.) ३.२ ४९.१ ११७, ३.१२.१.११२, Page #16 -------------------------------------------------------------------------- ________________ अण अतिप्रसङ्ग ४ १.८५.१०.२६५, १७० १ २३१, २ अत् १.१ ६७ ४१33, २ ४ ६३ १ ४२६, ४. ३५ २.२३७, १०४ ५ २६५, ८ २९३, ११७७ १ २७०, ६३९ ५.१११, ४१. २९.२१५, २० २१६, १३८२.०१, ३ | ८१७६, ७२.३ ५ २६०, ३.१०३.१० २२ १.०४, ११६ १ ३१६, १२० ८ ३३६, १३१.१ ३६०, १५६ २ ३३६,५ अतः (अ ) ६१ ३७.१ ३६, ७३ ८५.७.३६. १.३५ २ ३६०, ५२.१ ३५३, ७७ ३ अतज्जातीयव्यगाय ११७८ १९ 5६९, ९४.७.१६१, ३ ११८ १ १३३, ४ अतस्मिन १३.८८ २ २६५ अतदर्थ १ २ ४५ ११ २३५. अण' (प्र) १२ ४१ २ २३३, ३१० २६ अतदर्थत्व ३१ ६७ १५७ २७१, २ ४ ५८ १.४४९, ४ ३ १३२ ५. अतद्धित १३ ४ ५ २६३,६१ २२२.१.११%, ८४.३८.१.४६३. अण् (प्र.) ४.२ १०० २.२६२,१०४ २८ २१९ अतन्त्र २२ अणत्व ४१ ४९ ६ २२१ अतन्निमित्त ४ १८८ २.२३१. अणन्त ६.४ १४९.१ २३७ आणि १३.८८.१ २३३. अतपर ११ शि ४ ४.३३. अण्ग्रहण ११६९ ८.१७१, ४.२ १०० ३. अताद्रूप्यातिदेश ६ १८५ २६.६५. अति ( उप )६२.१५ २१३, ६.३ ५० १ १६२. 'अति' ( उप.) २२ १८३.४१६ अण्डादि ६३ ४२ ० १५५ अतिखद ७.३ ११३ १ ३१६ 'अण्त्व ४.१ ४९ ६ २३१ अणप्रकरण ५ १.९७ १ ३६२, १३०.१ ७१, °अतिग्रहण ५४ ६९ १.४३९. २.१०३ २ ३२७, ४.३६ १.४५ अति वचन ८.१ २८.१ ३७१ अप्पप्रसङ्ग ४.१ ८३ २ २३५ अतिदेश १२१.११२. अण्वचन ४.११५३ १.२६३, २१००.३. अतिप्रसङ्ग १ १९१६६, ४९ २.११६, . २.. . ४१ २ २१३,३१० ८.२६९,२.३.१२.३. अणविधान ४.१.११४ ४ २५६, २८५ १. 13, ३१३ १०५, २ १०९.१.११६, २८८,५२ १०३ १ ३२६ ३१९ ३ १५६, ४ ११.८.१९३, ३.३. अपविधानार्थ ४.२ १३३ ११ १९९, १४ ४ २०६, १०४ ३.३१६, ४. अपविधि ४१७८०२ २३०, २.१०४ २३ ८३ २ ३३२, ५१ १९ : 332, ११९. ४३६६, २.४८.१.११६, ९४.१.३१३, अणविषय ४२ ९२.५ २२१ ३ ७४ २.४३१, ६१ १३ १.३०, १३० अण्यन्त १.३.६७ १.२१६, ७२ २६.१ २४९ २३, ६६ ३२०, ७१ ४.५०, १०२.४. अणसमावेशार्थ ५१.१२२ १ 336. ७ १, १२५ ४ १६, २०४९.५.१३७, ३.१. Page #17 -------------------------------------------------------------------------- ________________ आतिशायन अचू २५.१.२२२. ५.११२, ९४१४, १० ११११, २५० असो १.२.३७.६ २५१. , १८, ७३.४४ 5.27, ४ ६७ २ अमुना १ १ ३९.७ ९६. ३६५, ८२८८ १ ४६९, ९२ १०१६ अमुष्य १२.३७.७.२०१. अतिशायन ५ ३ ५५ १४१५ अदि ( पा. श.) १.४ ५२.५ १६ अतु' (प्र ) ६ ४ १४ १ १३. अद्वन्द्व १२.७२.२.२५० अतो दीर्घः (पा सु.) १.१ ५७ २८ १११.. अदीदपत् १ १ ३९.१२६१ अत्यन्तसंयोग २१२९ १३४, ३५१. | अदीधेत (वे. श ) ११ ६ १.५५. अदीधयुः (वै श.) १.१.६.१.६९. अत्यन्तसंयोग ३ १ २६ ९३५ . अदीर्घ १ १.५६ २०.१३६. अत्यन्तसहचरित ८१.१५ १ ३३२ अदृष्टत्व ११६० २१६८. अत्यन्तापह्नव ३२११५.१ १३० - अद्भाव १.१ २७ ५.१७, ६.१.१.१०.१ ७१... अत्यन्तापरदृष्ट ३१२:११. अत्र (अ)८.१.५७.१.७१ अद्भावनिवृत्ति ७१.३ ५ २१३. अत्रग्रहण ६४२२.२१२१, अद्भावप्रतिषेध ७.१.३.४ २१३. अत्र लोपोभ्यासस्य (पासू ) ११६५६ अद्भुत ६११४७.१ ६६. अद्य (अ.) ३२ १११.१.११६. अभ्यादिप्रतिषेध ४.१. अद्यतन (पा.श) ३२.११० २.१५८, ११११. अत्त्व ७.३.११९.५.३१३, ८.१.१५.२ ३७१. अत्त्वसंनियोग ७.३ ११९ : १३. अद्यतन (पा. श.) ३.२ १०८ .११५.. अत्वत्प्रतिषेध ७.२ ६२.१ २११. अद्यतनवद्वचन ३३.१३५ २.५६५. • अद् (धा ) ३.२ ६९ १ १०८. अद्यतनी (पा. श) २.४ • अदन्त ७३.७८ २.३१६. . ११४ ३.२९७ अदन्तत्वनिपातन ३.१ २१.१ २८. अद्रव्य २ २.२४ ७४३६. 'अदन्ताधिकार ६३९ : १० अद्रि ६३.९५.१ १७३. अदर्शन १.१ ५६ २.१३३; ६२.४ १६२, २. अद्रुता १४.१०९१.३५२. ५१ : २३७, २ १.३५ ६ ३१७, ४३. अद्वचन ७.१.८६ १२७१. १०१ १.३१५, ४ २४ ३.३३१,५१७२ । २ अद्वन्द्व २.४ ६९ ११. अदर्शनसंज्ञित्व १२.५१.२ २३६. . अद्विगुत्व २-४-१.२.४३३. अदम् (स ना.) ६ १८५.७.६०, ८२६९. अद्वितयित्व ६१-२३.६. ३२२, ८०.१६. अद्यच् ४.१ ११४ ६.२६७. Page #18 -------------------------------------------------------------------------- ________________ अधमर्थ्य अन अधमर्ण्य २३७०.२४७ अधिकार्थवचन २.१ ३३ १ ३१६ अधर ५३२२ ६४२७ अधिश्रयण १४.२३ अधर्म १ १. प्र ६१७, ४ ४.४१ १ १५ अधीयान' १३१० १६:२७.. अधातु ४ १६ ३ २०३, ७ १७० १ २६ अधीष्ट ५.१ ८० १ ३५१ अथात्वधिकार ७ १ ८३ २ २३३. अध्यर्धग्रहण ११.२३ ४१३ अधान्यत्व ५२४.२ ७२. अध्यर्धग्रहणानर्थक्य ५१ २८ ३.१९. अधि ( उप ) १४ ९७.१.३९. अध्याय ५ २.६० १ ३४६. अधिक ६१९.५.१६ अध्यायक°३११३३ अधिकग्रहण १ १ २३८८३ अध्युत्तरपद ५४.७.१ ४६१ अधिकत्व २ ३ ४६ १ ०६१,८३.६५ ३ १२३. अध्युपसृष्ट १ ४.१ ३५० अधिकरण (पा श ) १ ४ १ 33333, ३४. अध्रुवत्व १ ४ २४ २.६३७. ३५३, २३ ९.३३३, २०३:२८ २ ४५५, अधुवार्थ ६२ १८६ १ १३५ . ३११० १३०, २ १५ १.१००, ४८ ३. अध्रौव्य १.४ २४३३ १०३, ३.९८.१.१५३ - अध्वन् २ ३ १२.१.४११, ५०.१९, २८.६. अधिकरण (पा. श )१.३.१०.१२ २६२, ४. __ २३.७.३३३. अध्वन् २.३२८४ ५५ आधिकरणगति १ २.६४ ५५ २३६ अध्वपरिमाण ६१ ७९. १९ अन् (धा.)२४ ५४ १०.४३३ अधिकरणाभाव ५२ ४५ १.६१ अन् ४ १७३.२०, ७५ १.२६८, २२.२. अधिकलोप २२.२९ १७४३६, ५.४ ७३ २. २६१, ८२ १६ १.३९७, ४ ३१७. अन ( आदे.) ५११११ १.२६३ अधिकान्ता २२.२९ १७.४४. अन ( आदे.) २.४ ४९.५ १८६, ७ १.१.१. अधिकार ( पा श ) १३.११.१ २७६, ५. २३६. २35, २ ३ ३२ ३.४५६,४ ७०.४ ४२६, अन ( आदे ) ३३.१२६.१ १५६, २.१५६; १.१.८३ २.२३५, ९० ५.२३३, ६१. ४३३४ २ ३०८. १२५.१.४५, ४ १.१.१३४, १९ १.१३५, अनकार ७ १५८ २ २६१. अनकारान्त ७.१.३.५.१३. अधिकारपरिमाणज्ञानार्थ १.३.११ ५ ३७२ अनकारान्तत्व ७१ आधिकारपरिमाणाज्ञान १३ ११.४.२३३. अनकारान्तप्रतिषेधार्थ ६४ १३३.१ २३, अधिकारार्थ ५२.४६.१ ३६१. अनद् ( आग ) ४.२ ३६.४.२७८,५४ १३१. अधिकार्थ ६.२.१३९.२.१३५. १४४३. Page #19 -------------------------------------------------------------------------- ________________ अनन्द अनपेक्ष्य अनद् ( आदे ) ७ १ १ २० २१ अनन्तरग्रहण ६२.४९ १.१३७ अनडुह ( प ) ७ १ १ १७२३९,८२ १ २६१, अनन्तरत्व २ १.२४ 5 34, ८ ३.७९ : ९८ १.२७६, ८२ ७२ १०६३ अनन्तरप्रतिषेध ७२ ३२.२३६, ८१.७२. 'अनडुह ( प ) ११७२ २४ १23 'अनडुह ' ( प ) ११ ७२ २५ १२३ अनन्तरविधि ८१ ७२ ६ 329 अनडुह्यते ६१ ६९६९ अनन्तरनिर्देश ६.१ १०२ ५.३१. अनभिहित २ ३ ४६ ५ १६३ अनन्तरादि ४ ३ १२०. १८. मनस् ६११७४२६ अनन्तरार्थ ४.४ १२८.१ 33. निहोरात्र ३३.१३७ १ १६५ अनन्तोदात्तत्व ६.२ ४९. २७ अनच् ११ ६५ ५ १७६, ७ ४ ५८ १ ३५९ | अनन्तोदात्तार्थ ४ १.५४.३.२३, ५४.११३ अनच्क ६ १ ११४१, १९१ १ ११४ अनच्कत्व ३१ ३४ ५.२३, ७२६७ २ ३०१. अनन्त्य ७.४ ५५ १.३६, ८२ ४२.५ ; 2 अनच्त्व १११०.३६.. अनजन्तत्व ६३६६ १ १६५ ८६ २०६८ अनज् २१६० ४४२३ अनन्त्यनियमार्थ १ १.३.६.६ अनञ् ७१ ३७ ७ २५५ अनन्त्यप्रतिषेध १.१.३.५.१५, २.२८.२. अनण्त्व ११ शि १ ४ १६, ६९ ६ १७९, ७२ " ८४२३०४,८४६८२४१३ अनन्त्य वचन ३.४.२१...१७ अनत्यन्तगति ५ अनन्त्यविकार ६.१ १३.५.२३ अनद्यतन ३३.३ १ १३९, १३२ २ १२३ अनन्त्यसंयोगार्थ २ १.२९... १.. अनद्यतनवत्प्रतिषेध ३३ १३५ १ १६१ अनन्त्यार्थ ८.२ ८५.5..१७. 'अनधिकार २३३२ २ ४१६.३ १९१९७१ अनन्न ३.२ ६९ १ १:८. ' . ३१४५ १ १६५, ४११५५२०९. अनन्यत्व १.१ शि.२.०.३६, ५६.१.. . • ४१६ ५ १८५, ८२१५३४६ ६९ ८ १३९, २.४.८५.१०.५१, २३. अनध्वन २३ १२ १३ ६५.४.४१, ८५.१.०६. अननुबन्धक २ ४ ४९६.४१६ अनन्यत्वकर १-१.६९.९., ३६. अननुबन्धकग्रहण ४ १ १५ २२:८ अनन्यप्रकृति १.१.३९.२.९६. अनन्त ५१४८ १ ३५२. अनन्यार्थ १३.९ ८ २६६ अनन्तर ११५७ ७.११७, ३९ १२.२६६, अनपवाद २.३.१२ १५.४१७. १४ : २७८,५१८४ १ ३५९, ७३ अनपशब्दत्व ३३३४१३१. अनपेक्ष्य (अ.) ३.१.३६.१४.३५. Page #20 -------------------------------------------------------------------------- ________________ अनभिधान ९ अनादित्व निभिधान २ २ २४ १६ १३४,३ १ ८ २५, २७५, ३ १५ १ ३३३, ६६ १ ३१३, ८. ७१, ४३०, ३१७ ५ १६, ७.१३, २ । १२८ १ ३७३, ३ १७ १ ४३७, १०५ १५ १५, ४ ३ १५५ : ३३५ ११६ निभिहित २ ३ १ ३ ०, ९५, ४६ | अनर्थकत्व १२४५१० २३: अनर्थकार्थ ८२ ८५ २०३० निभिहितन्य २ २ २४ ५.३६ अनर्थगति ११ शि ५ १११ निभिहितवचन २ ३ १ १४१९, १., अनवलत्यमर्षयोरकिंवृत्तेऽपि (पा स् ) १ १०.3 ३१०.१४ २७० निम्यस्तप्रसारणार्थ ६ १ ३३ १३९ अनवकाशत्व १ ४२११३३३, २३११.. निम्याश १३७० ५ १६८. ri3, ३ १ ३१४४६, ४५ २.५७, ५. मिभ्यासविकार १.१ ६५ ० १७. २ १०४ २५ २१३, ३ १५६ ५ ३३६, ६. निर्थक ११ शि.५१४३३, ३६ १,१३, ५०. १९३ ८ १,७ १८२ १ २६९,२ १००. २११, ३९२ २ ३३१, ८२ २३ ५. ११३६, ६५ २ १२०, २४५ २ २१७, १२ २३५, ५८० ४३१५, २ १ ३० १ ३५, ३६ २ ११, २ १४ २०१५, ३ अमवयवप्रसङ्ग १ ४ २४:५ १.९, १.४१३, १९ १४५३ ४ अनवयवविज्ञान ६ १ ८४ ५ १७. १२ ५.३६, ३ १२ १३, ९१ ८ ३३, अनवयवाभिधान ८ १ ४ १ ३६५. १३१., १६, २ १५० १६३७, ३२० अनवस्था २ १ ३५९ ११७, ६१ १३५ ४. , १२३, १६ १ १२८, ५८.१ १५०, । ३७ , १३६, ११ ११ ११२, १४ अमवस्थित १ २ ३०,१२१७. अनव्यय ८३३८१४१२. , २१५, १५ : २१६, ५४ १ २३१, अमव्ययीभाव २ १ २ ८ ७६. ८२ १२३४, २२६०, १०४ १ २५२, अनाकारान्तत्व १३९१० २६६. १३०.१ २५९, १४५ १ २६०, ३ ३९ १. अनाकृति १११६.३५ ११, १०१ १.३१५, ५१५८ ३५३, अनागम ८४ २ ७.४५. ८०., ३५३, ९६ १.७६३, ३ १९१ अनात्मनेपदनिमित्त ७ २ ३६ १ २९२. १०६, ४११४७०, ६१.१२५ १८८, अनादि ३४ १०२ ४ १६६, ७२८१२८३; १६, ४ १.१४६०, ६ १.१२५ १८४, १२६.१ ८२, २.११ १ १२३, ४९१ ८ ११८ १ ३७२. १३७, ३ १ २.२५, ४१०० १ २१३, अनादित्व ११७३ १९८९, ४ १ १५८ १. ७ १.८६.१ २७१, ९० ७.२३६, ९६ ७. २६३, २९१ १ २३६, ३ १५ १३.६. का वा. श को २ Page #21 -------------------------------------------------------------------------- ________________ अनादिलोप १० अनिष्टत्व अनादिलोप ७४६०.28 अनिड्वचन ३.१ ४ : २४९, ४५ १६७, अनादिद्यार्थ ७ १३७ २ ३५,२ १०७ 5 3३३ २.२० २ २१८ अनादेः ३ ३ १९ १.१६५, ४ ६७ १.१७७. अनिणन्नय ८३६ : १.४१३ ४ १ ७८.१ २३२, ५ ३.१० ३ १०१, ६. - अनितेः ( पा . ) ४.२०.१ ४१ ४ १६२ १३, १४ अनित्त्व २ ४.८५.८.०५ अनादेशवचन ७१३२.२१३२ अनित्यत्व १२६४.३.२५, ४.२.६६... अनान्तर्य ७१३ ५ २३. . २८५ अनार २४१४०.१.२३४ अनित्यभव ४.३ ३९२.४. अनारम्भ १ १४.७.५३, ५.१ ५९ ४३३५, अनित्यविज्ञान १ १ १६ ११.१६. अनिदित् ६.४.२४.१ १२२. अनालिङ्गन ३ १ ४६.३ १३ अनिमित्त १.१ ३९. .१७ अनाशिः ६२ १४८ ११६. | अनिमित्तत्व ७३.१९:६.११. अनाश्रय २४३५३.128. आनियन्तृकर्तृक १ ४ ५२ ६.३७. भमाश्रितत्व १२६४.५७ २१५ अंनियम ५.२ ३४ २.४६६, ४ १९३.४.२१३, अनाश्रित्य १.३ १ १०.२५३,३ १ ३१.२.१४. ६.४.१३ २.१८३ अनिकार १.१३९.१ ९३ अनियोग ६.१.९४.७६. अनिगन्त १.१.३ .५, ६.२.५२.४.१३३. अनिर्दिष्ट ६१.८४.९ ५९, ३.२५.२.११८ अनिर्देश १.१.६१.० १६०, ७१.१.१८३, २. भनिगन्तप्रकृतिस्वरत्व ६२५२ १.१३९. ४३.१.२१३, २.१०.४.३६८, २.२.५. अनिगन्तवचन ६.२.५२.२१२९. अनिगन्तार्थ ६.११२८२६०. १.४०३, ४ ४.६५.२.553, ५.१.९१. अनिघात १.१.६३ १०.१६६, ८१.५६.१. । ९, ७२.१.१५८, २ ४५.१.१३०,७९. 'अनिघातसिद्धि २ ४.८१.११.४१६. अनिच्छार्थ ३३.१०७ २१५२. अनिट् १.२.२२.२.२१, ३१ ४५४ १६, ६. १.९.४२, १८७.१.११ ४.२४.२ अनिर्देशार्थ १.३.११ १.२३६. अनिवृत्तत्व १.३.१२.३.२७६. अनिवृत्ति १.३ १३२.४ ३. अनिवृत्त्यर्थ ३.१.९४.१.७८, २.१०८.२.११५ ३.१२.१ १२२, ४.३.१४३.१.३३४. अनिष्ट ३३.१६३.१.१६५, ५.१.७९.१.२३. अनिष्टत्व ३.३५८.२१११, १३६.१ १६२, ४.२.१००.२.२१२, अनिदत्व ३.२.१३५.५.१. अनिदभाव ६४५२ १ ३.३ अनिडाश्रयत्व ३.१४५... Page #22 -------------------------------------------------------------------------- ________________ अनिष्टदर्शन अनुनासिकसंज्ञा अनिष्टदर्शन २२ ३०.२ ४६५.. अनुदात्तत्व १२.३८ १.२१६, ३.१ ३.२.२१, भनिष्टप्रसङ्ग १.१.५२.२.३५,४ २३ २.३३३, | ४१६० १ २३३, ६.१ १८६.१.११, २२.२९ १.४१, ४ ७९.३ ४२६, ३१. २.१११, ८ ११३, ७.२ १०.२.२४४, ८. २११.३३, ४.६७.८.१३३, ५२६५ २. १.६७ १ १११, ७० १ ११. १५, ६.१.४९.२ ३८, ४ ८२.२ २००, अनुदात्तवचन १२ ३२ ५.२०१, ३१.३६. ८.३.१२.२ ४.३६, ८२.२.४१६ १६ ६ १.१५८ ११.१०, २ ४९ १. भनिष्टशब्दनिवृत्त्यर्थ ५.४.६२ १.३४, ८० । अनुदात्तविशेषण ६१९३.३६,७२.१०.३. अनिष्टादर्शन १.४.८०.४.१३६. १३.१२, ८ १ २७ २.३३३ अनिष्पन्न ३३१३३ २ १५२. अनुदानादि ४ ३.१४० १.३३, १५६.३. अनिष्पन्नत्व ३३.१३३.२ १५२. अनु (उप.) १३.५८.१.२४४, ४.८४.१ ६७. अनुदात्तादिन्न ४ ३ १४० २.६७, 3३३३ अनु (उ.प.) १.३. अनुदात्तार्थ३.१ ३४ ६,८१ १८.१ २ ३३. भनुकरण १.१. शि. २ ३.३०, ४ ६२ १ ३३3, अनुदात्ते च (पा स् ) ६ १ १९०.१ १३. ८०.१.११. अनुदात्तेत् ३२ १५०.१.१३3. अनुकर्ष ५.१.८४.१.३९. अनुदात्तोपदेश ६ ४.३७.१.११६.. अनुकर्षणानर्थक्य ८६ ३८.१. अनुदेश १ १ ५६ १ १35, ५७ ३.१२६, ३. अनुक्तत्व १२.३४.३२ २२१, २२:२९ १४ १० १२६७ अनुदेशिक ११५६ ६ १५. अनुक्रमणसामर्थ्य २ १ ५८.१४.. अनुनासिक (पा श ) १.१. शि ५ ४.३३. अनुत्तरपद ८२८१. ९२, ३.१५ १ १३६ | अनुनासिक' (पा श.) ११. प्र १७.१५, ८. अनुत्पत्ति ३.१.२६ ३ ३, ५२ १२ 3:. अनुत्पत्त्यर्थ ३१.२.७५ | अनुनासिकत्व ६ १.६७.३ १५, ७ १ १ २२. अनुदकवचनानर्थक्य ३३.१२३ १ १५६. २१४. अनुदात्त (पा. श ) : २.३२.१.२०९, ६.१. अनुनासिकपरन्व ६ १.६७.१.४५, १.१.३. १५८.१.९६, ४.१२, १६२ १३, ७२ ४४ ४.२२६३, ८१ ६८.३.११ अनुनासिकप्रसङ्ग ७.२ ८४.०४. अनुदात्त (पा श) ६ १ १८६.७ १३५ अनुनासिकलोप ६ ४ २२६१४४, ३७.१. 'अनुदात्त (पा. श) १ १ प्र १७१५. १९६, ४२ १ १९७. भनुदात्तग्रहण ८.१.२७ 3.5 अनुनासिकवचन १.३२ २ २६६ अनुदात्तग्रहणानर्थक्य ६ १.१६१ १ १०५. । अनुनासिकसंज्ञा १.१.८ १.६०. Page #23 -------------------------------------------------------------------------- ________________ अनुन" से न्यानो १२ अनेक . . . . . . . . . . 'अनुनामिकाप्रतिषेध १.१५७ २५ १५२ । अनुबन्ध (पा श ) ११२.८, २६... अनुनासिकोपधत्व ७ १ २५ २.२२२ 'अनुनासिक्य. ११ अनुबन्धकरण २ ४ ४९१.४.५. ३१ ५.१. 'अनुपद् ३२५ १९६.. अनुपदेश १ १ ६९.२.१३६, ४१७३, ११. अनुबन्धकरणमामर्थ्य ६ ४ १४३.२.५ . अनुवन्धकरणार्थ ११:५१, १: • अनुपपत्ति १ १.श १ ७.१६,२ २ २९४४११, अनुषन्धज्ञापन १ ३.१...:. ४ ३५ ४29 . अनुवन्धभिन्न ३११४... अनुपपद ३ १ ९२ ४ ३६, २१ ६ १५ अनुवन्धलक्षण ६१ २०४ १.५१६. अनुपपदार्थ ३ २ १७८ १ १३५ . अनुवन्धलाप १३१:::: भनुपपश्च ११ प्र १.३६, १४४ ६१३, 'अनुबन्धलांप १ १ ४.:.. ५६ १२ १३७, २६४ ३२ १२१, २२ | अनुबन्धसंकर ११ १६.६ २९१४ अनुवन्धाज्ञापिकत्व १३३ , . अनुपलब्धि १ २ ४५४२३८ अनुवन्धानअनार्य ३११३४.२.१ भनुपसर्ग १ १ २०४ ७५, ३१ ७.२ १६,३५ अनुबन्धास्थानित्व ३१.८३.:: २९३, १०० १ ८३, १३८ १ १३, २ अनुमान (पा श.) १.४.१०८..... ११५ ११३८, ६२ ४७ १ १३६, ७१ | अनुवाक (पा श ) ५२.६०.१.१६. १९१ २६३, ८ ४ १६ २०१६ अनरावा? २ ४ २९.१.30 अनुपसर्गग्रहण ३१.१०६ १.१६. अनुवृत्ति ( पा. श ) ४ ३ १३२.६ २. अनुपसर्गत्व ८३ ६५ ६४ अनुवृत्तिनिर्देश १ १ शि१...६६,६९.६ १५९. अनुपसर्जनग्रहण ४११४ १ २९६ अनुपसर्जनत्व ४ १.१४ ५ २०६, ७२२३ अनुसंहार ११५२ ११३६. अनुपसर्जनाधिकार ४ १ १४.६ २०६। अनुस्वार (पा श.) १.१.४७ ४.११६, ५. अनुपसर्जनार्थ ७११८२३७. अनुपस्थितार्थ ६ १ १३०.१११, अनुस्वारव्यवायवचन ८.४.२.८.४१r. अनुपादान ३ १९२ ४ . अनुस्वारागमवचन ७४८५.२.१. अनुप्रयोग (पा श)२ ४ १ २ ४३१, ३.१४० अनुस्वाराभाव ८४.२ ६.. अनूचान ३२.१०९.४.११६ अनुप्रयोगवचन ३.१ ४० , १६ अऋष्यानन्तर्यवचन ४ १ १०४.१.२५२. अनेक (स. ना ) अनुप्रयोगानुपपत्ति २ २ २४.४.४३५. अनेकम् १२.३९ २.२१२. अनुषट्ग १.१ ४७ १ १५. 23.12 १४ Page #24 -------------------------------------------------------------------------- ________________ अनेकग्रहण अन्तलोप अनेकम्य १ २.६४ १.२३६,३ ० ०१३, अनेकार्थाश्रयत्व ८ १.४ ३ ३६५ ३१.२३६, ६२.३६.१ १३६ अनेकाल्त्व ११५० १४ १३१, १५ १३४. अनेकस्मिन् ८.१ १२४६१ अनेकालिात्सर्वस्य (पा स ) ११५४.१. अनेकग्रहण २ ११.२५.६७२ १३१. अनेकत्व २ ४ १ ५० १७३ अनेहस ३२८४ ४.१३३. अनेकपदप्रसङ्ग १ २ ४५ १ २१३ अनो° ८.२ ८० १.४६ अनेकजन्तत्व १.१ २० ७ ७५ अन्कारान्त ६ १ १३ ८ ३६. अनेकपद ५२ ५९ १ ३८५ अन्त १-२ ३७ ५ २६१, ६.२५१, ७.२९१, अनेकपदप्रसङ्ग २ १ १ २८ १३३ ११६१ २.१०२, २१०६.१.१३, अनेकप्रत्ययप्राप्ति ४ १.९३ ८ २२६ • ११ १ ११५ . अनेकप्रत्ययानुत्पत्ति ४ १३ १ १९४ अन्त १ १ २१.६ ३५, ४६ ४.११३. अनेकप्राप्ति २ २ ३४ २ ११ अन्त ( अ ) ३१३ ११ १५, ६.१.१६१.३. अनेकवचन २.२ २४ २४३३ १०२, १६२ १ १०३ अनेकवर्णादेश ११५० १०.१३३ . अन्तग्रहण ३ १ ३२ १ ३३,५२ ४६.१.१६); अनेकशब्दत्व १२ ६४ २२3. ८११७ ६ ३ ३२, २ ७.१.१४, १.२०. अनेकशेष १ २ ६४.२५.२३६, ६८.२ २३९ । अनेकशेषभाव १४ १०८६ ३५३९,७.१३३. | अन्तरङ्ग (पा श.) १४.२ ८.३०६, ६.१. अनेकशेषभावार्थ १ ४ १०८ ५ ३५३ १०८१०८१, ८.२.६.१.१६९. 'अनेकाच् ३२१४६१.१३३ अन्तरङ्गबलीयस्त्व ६ १.८५ १५.६३, १०८ अनेकाच्त्व ६ १ १६८ २ १०६ अनेकाग्रहण ६१९८.१ ७७. अन्तरवलक्षणत्व १.१.५ ३.५५, ६ ४.९३.' °अनेकाज्ग्रहण ११ शि १ २१७, ७.१ ६.५.२२३. अनेकादेशनिर्देश ११५० १. अन्तरतमवचन १.१५०.८ १५३. अनकाधिकरणस्थ १२६४४० २४१, ४१ अन्तरा ( अ ) २३४ १४१५. २३, ४८ २१, ५६.२६ अन्तराल' २२ २८ १ १३६.. अनेकान्त १.१ ६९ ९.१३६, ३ ९ ११.२६६. अन्तरेण (अ)६१ १३५ १.९२. अनेकान्तत्व १.१ २० ८ ७६,३ १.९४ ५ ७६, 'अन्तरेण युक्त २३.४ १४१५ ६१७.४ १३, १८६ ५ ११६ अन्तर्वत्° ४१ ३२ १.२१६. अनेकार्थत्व २२ २९ ८४१५ अन्तर्शद १ ४ ६५ १.3. अनेकार्थाभिधान १ २ ६४ २ २३. अन्तर्हित ४ १ ९३ ५.०८. अनेकार्थाश्रय १ २ ६४ १५२३६. | अन्तलोप ५२.६ १ 33. Page #25 -------------------------------------------------------------------------- ________________ अन्तवचन अन्य भन्तवचन १ ४ १४ १.३३१ अन्त्यनिर्देश १ १.६५ १.१६९. अन्तवत् १.१२१.११ ७६. अन्त्यनिवृत्त्यर्थ ७.४.८३.१.७५८. भन्तवव १२४५१, २२, अन्त्यप्रतिषेधार्थ ६.१.१७१.५ १७ ६६, १०८ ५.६६. १.१.३३, ८२८०.४ १५. भन्तादिवद्वचन ६.१.८५१.२२ अन्त्यविकार २.४.८५ ६.५१. अन्तादिवत् ६ १८५.२.५९. अन्यविकाराभाव ६.१.२... अन्तिक ६ ४ १४९ ८ २३६. अन्त्यविज्ञान १.१६५.२ १३०. 'अन्तिकार्थ २३३५ १.४५७ अन्त्यविधिप्रसंग ८१.१८ २०:35. अन्तेवासिन् ४.२ १०४.१९.२१६ अन्त्यसदेश ६.१.१३५२३ । अन्तोदात्त (पा. श ) ३ १ १३२.१.११; ४. अन्न्योपधलक्षणप्रतिषेध ७.२.११७.१.३१५. १.५२.१ २३६, ५ २३२, २:१०४.६. अन्धक ४१.११४.७.२५७ २२१, १२.२२५, ६.२ १०६ १.१३ अन्धु' (स्थ वि ) ६१२८ १.२८ मन्तोदात्तत्व २.१ १.३१ १७, ३१.१०३१ अन्न २ ४.५४.१३.४६८ 65, ११४.१ २६, २५९ १.१०६, ६. अन्नविकार ५१२....१६ १.१६२.३.१३,२१४३ १ १३६,१७७. अन्नाद ३.२.१ ६.६६. 1.54, ८ १ ११ १.३६४. अन्नन व्यञ्जनम् (पा.सू ) २१.३५... अन्तोदात्तनिपातन ६३ ५२.१.१३३, अन्तोदात्तप्रकरण ६२.१०६ २.१७७, १९९. | अन्य (स ना ) अन्यः ५१.११९.१०.६३ अन्तोदात्तप्रसङ्ग ६.२ ४९ २.१२७. अन्येन ३.१.११२.१.१५, ६.१.१२९. अन्तोदात्तवचन २ २ ३६२ २ ४१६, ६१ २०६३; ८२.८६ १.४१८, ४.२.२.४५. १६२.४ १०३, २ ३३.२ १२५,३९५ १. अन्येभ्यः ३.२.१४६.२.१३, ५.१. ५८६.३५३, २.११२.१.६९७, १२०. 'अन्तोदात्तविधि ६.१ २२३ ७.१३० १.३६९. अन्तोदात्ताप्रसङ्घ ६२ ४९ ६.१३७ अन्त्य ११.११ १.६७, ४७.२.११५, ६३.५ अन्यस्य ११.५७.४.११६, २.४५. १६७, ६५ ७ १७६, २.२८ १ २४५, ४ १.२६८, ५१.४.२३४, ३.६७.९.२१३ ११०.७.३५८, २.४ ३२ ५.४३६, ३२ २.२.२९.९.४१३, ४.१.५.४७३, ३१. ४९ १.११७, ६ ४ १५४ १ २३६, ७१. ४० ५३३,६-१.८६.३.१६५१, २.१३९. ११०५, ४.८७.१.२३३. ७२.५:२६२, २.३.४ २८०, ८२ ८६., अन्येषाम् ३११३३.४.६१, ६.१.७. १८. Page #26 -------------------------------------------------------------------------- ________________ अन्य. अन्वय अन्यस्मिन् १.१ २१.१ ३६ 3६१, ८५.१ ३३५, ७३१६, ८१२७. 'अन्य ( स ना.) ३.२.६०१ २ , ३ १७.१ ३५, ४ २ ३.६३. 'अन्य' ( स ना.) ५३.२२६ अन्यत्राभिधेयव्यक्ति १२५१.१ २३३. अन्यतः (अ.)४३.१५५ । अन्यत्व ८.१५१ १ ३७७ अन्यतर (स ना.) अन्यत्वकर १.१ २६ 22, अन्यतर. ५.२ ४७ ३.१२ अन्यनिर्देश १३११ ३ २६२ अन्यतरेण २११.२.३६२, ३१.७ । अन्यनिवृत्त्यर्थ ११५१ १ १२५, ४.१ ११४. २५६, ५ २५६, २.१०४.५.२९४, ५. अन्यतरस्य २ १ ५७ २.३१२.. २९५.१ ३१९. 'अन्यतर' (स ना ) ५३२२ ६.०७ अन्यपदार्थ २ १ १७ २ ३४१, २०१३५२, अन्यतरा ५२ ९७ १.३९५, १२२ ५ ३१९,८ ७.१.२३.२ २५९. १.२६१.33 अन्यपदार्थत्व १ २ ६४ २५ २३३, ६१.१. अन्यतरार्थ १ १३ १३५. अन्यत्र (अ ) ११-शि १ २ ३५, १११ ००, अन्यपरप्रतिषेधार्थ ८.१५६ १.32. ४ ५.५६, ७ १.३६, २०.५.७५, २७ ९. अन्यलिङ्ग २४.२६.३.४७६ १३, ४४ २.१३३, ९.१४३,६० २ १६८; अन्यवाचक २२ २९.९.४११. ७३ ४.१६९, २ ४३ ४ २१५, ७१४ अन्यविषय ६४ १४८.४ २३३. अन्यव्यवाय ८४२.१.११२. २५१, ३ १२.४ २७५, ६७.५ २१६, ४. अन्यशतत्व ५१ २१.१ १६. ११ २२६, २२ ३०६, १४ १.३१३,२१. | अन्यशास्त्रनिवृत्त्यर्थ ६१.१०२ ४.७९. ३३ १ ३१६, ५१. ११४, ३१६, २.२९. अन्यसंख्यात्व ५.४.४८.३ १६६ १333, ३१.११९,१९१.४५३,३. | अन्यसामान्य ८१५१.२ ७७ ११.२९,८७.१८७६, ९१.१० ७५,२ अन्याभाव १ १.२७ ८ ८ ६, ३ १२.५.२७६. ८४ ३ १११, १२४ १.१२५, २.१६५,४. | | अन्याभिधान ८.१५१.3 333. १.६०.२.२३५, ९६ १ २५३, २६६१ अन्यार्थ १.४ २.१ ३१३, ६ ३.२.२.११३; ५. २५५ ५.४.१ १.४३०, ७३.२.४३३, ६. २.२.१४३, ९.२.११४. १.२ १०१, १७ २ २६, २७ २.२६, अन्योन्य (स ना.) ३७ १ १६, ९३६.७६, १६६० अन्योन्यम् ३.१.८५.११.६४. ११, ४ १३ २ ११३, १००.१.२१३, अन्योपसर्गप्रतिषेधार्थ ७.२ ६८ १.२६५. १३५ २ २३५, ७.१९६ ८.२७५, ३.१. अन्वय° (पा श ) १२.४५ ९.२१, ३.१. २.६६, ८.१.३१३, ३-३११, ५६.२ । ६२६५ Page #27 -------------------------------------------------------------------------- ________________ अन्वर्थ अपवादविप्रपिंध अन्वर्थ १ ४.२३ ६.३३० अपदान्त ८११७ . ८. अन्याचरयौगपद्य ११४४ १६ १०१. अपदान्तग्रह्ण ८३१३१. अन्वाचयवचन ७३११९.४३१२ अपदान्ताधिकार ८.११७७१ अन्वादेश (पा श ) २ ४.३२ १ 26, २. अपर १.२ ६४ २२ , २१.५७ . २३. १, ८१.२६ १३७१ __२२९१४४१, ५ ३ ३२.१... अहवचनानर्थक्य ५४ ८८ १.४१ 'अपर° ५६२२६.७. अप ६३१ ७.१२ अपरत्व ६१८५११६ "अप् ११.७२ २३.१४७ अपराभाव १ ४ १०९.... 'अप् (प्र.) २.४ ५६ १.६८, ३३.१२३ १. 'अपराह्न ४३२११. अपरिगणन ३२१.१, ६१६ .. अप ( उप.) ६२.१८६ १.११४ अपरिगणितत्व ६.१.७.१३ 'अप ( उप ) ६२ ३३., १३३ अपरिणामित्व २ २.५.१ २. 'अपकर १३१० २६.२६, अपरिभाष्य ११६७ ५ 'अपकर्ष ५ ३.५७.१ १. अपरिमाण ११७२ १२ १८ अपकर्षविज्ञान ३ ४.१०२ ३.१४६. अपरिमाणार्थ ३३.३६.२.५. "अपकृतादि २.१.६० ।। अपरोक्ष ३.२ १०८५११६ अपञ्चमी १.१ ७२.२८.१22, ५३३५ १. अपवाद (पा श.) ३ १६:९, ४५.: 23, २ ११० २.११८, ३.१३२ : १.० १. अपत्य १.४.१.२६ १६२, ४१ ८५ ८ २१७, १.८५.१० २,०, ३.१५६...१६, ६. ९३.८.२३८, १२८०२.२५६, १३७ १. १.१०२.३.७२, ७.४.८२.२., ८२. २५१, १६२.१.२६३, १६३.४ २३६, ५ । अपवादत्व १ १ ४६ : ११७, २.३ ४६.८. अपत्यन्तर ४ १.९३.९२१९ अपत्ययोग ४ १.९३.१ २१७, ६.२११. अपवादन्याय १३९.७.२६६. अपत्यवत् ४.१.१६८.३.२६९ अपवादप्रसङ्ग १.१.५६ १५.१३८, ३.२.११.. अपत्यादि १२६४ २०.२१६, ४२ ९२ १. १११७, ८.३ १३.२.४३६ अपवादबाधनार्थ ३११३४.२.१६. अपत्याभिधान ४.१.९२.४ २१३ अपवादविज्ञान ३३२०.१५ अपदत्व ८१६८.१ अपवादविधानार्थ ४.३६६ १.७१६. अपक्षति ४.२.२३३२ • अपवादविप्रतिषेध १ १.५४.१.१३१, ३२. अपदादिविधि १.१.६३.६.१६६. १०८.४१ Page #28 -------------------------------------------------------------------------- ________________ 'अपवादविप्रतिषेध अप्रतिषिद्धत्वं 'अपमानिध ४ ३ १३२ ६ ३३२ २६,८३ ४.५५, ९३ ६ ३६, १३५ १ ९१, अपवादविषय ३३ १२.१ ११२, ४ १.८३.. २ ३६ १ १३५, ४ १६ २ ११६,३ ११८, २०५, ३१४३.१.३३४. १०० १ २१३, १४३ १ २३५, ७ १९६. अपवादसमावेठा ५ १ ११९ : ३६५ ।। ८ २७६, ८.१५७ १:७१, २ ४२ १ अपवाहलमाटेलाई ५१ १२० १ १९ ३९५, ८६२.४६८ अपादान (प.. श ) १४.१ ३०.९३, २३ ४. अपि ( अ ) ३ १ ११८ १.८७, ३१४१ १. 3३३, ३३.२१ १ ११६. मपादानग्रहण २ ४ ८३ १९ अपित १२४ १.१९३. अपादानसंज्ञा १४ २४ २, अपित्य.३१८३ ३.६६ अपादानादि १.४-२३ १ ४ ३ ३६. अपिदर्थ ७ ३९५ १३१ अपाय १ ४ २३.५.३१ अपूर्वकालत्व ३ ४ २१.५ १७३. 'अपाय ११ शि.५ १५.१६ अपूर्वत्व ४ २ १३ १ २३६ अपि ( अ ) ११ व १.१५, शि.१ . ३१.७. अपूर्वनिपात २ २ ३० : ४१५ ५ ५२, २७ १०३१, ५६ १७.१७, २ अपूर्वपदार्थ ६२ ४९५ १३५ १९३.२१३, ४३.४२१५, ६४२२ अपूर्वविधित्व ११५७ १.११. २३९, २, ३६९, ३०.२१३, २१.२१६. अपूर्वानुत्तरलक्षणत्व १.१.२१.६.३५ ७१ ४.२४१, ३ ९ १४ २६६, ६०४ अपृक्त (पा श ) १.१ ६२ १४ १६३, ६१ २६६, ४ १३ ९ ६ ८, २३.१३,५४. २.१९, १०८ ६ ३१३ २ १ २ ६ ३६, अपृक्तलोप ६ १६८ १६. ३० २ १०, १३, १६, २१४४ अपृक्तसज्ञा १२४१.१ २१३ १६, २४ २०४३५, २९ १४३१, १३ अपकाधिकार ६.१ ६९ २.१७, १3, ३११०, ११.४१४, १९१. अध्यक्त्वनिर्देश १.३९ १०.२६५. ४५७, ३५ २ ५७, ६५:०६७, ३११ अपृथभाष २३२१ २ ०५३ १.१६, ३१:१९,७ 3 १३,१३४.१.१६, अपो भि (पा सू.) ७.४ ४८ १.३१६ १३५.२ ९३ २.१२४ २ १६५, ३२०. 'अप्यादि ३३ १४० १.१६३. , १९०, ४११ ०.१६२, ६० २ २३.., अप्रकृतिस्वरत्व ६.२ ४९ २.१२७. १८ २ २३६,२९३ १.२१६,३१५५.४ अप्रतिपत्ति ११४४ १५ १४३, १८५११. ४. ,३५,५.१ ५८.६.५१, २ ४७ ५.३१३, २.५.४५ १९.८५, ११२ १३९३,१२०.१ ६६९, अप्रतिषिद्ध ११ शि २ ३.३९. १ ११.३०,११६ १ १२,६ १ १७२ अप्रतिषिद्धत्व १३७९.२ २९६ का वा. श. को ३ Page #29 -------------------------------------------------------------------------- ________________ अप्रतिषेध अप्राप्ति अप्रतिषेध १.१६ १.५५, २२.२ १९, २ ४९. अप्रयोजन ४ ११४७६.२१ १. २२ २३५, ३१५ २.२३९, २२ १४३. अप्रसङ्ग १ १६३.८.१६८, ३.१.७...१३, २४१५, ३.३५ २ ५७, ६९ ३.४६६, ४० १६१ १०१. ०३६, ४८१ ३ २६, ३१ ११.१, अप्रसङ्गार्थ १ ४ १३. ५६, २.४ ३२.१. ११२ ११६, ४ १ ६३ १ २३६, १४७ ___ ६, ४ २ १२.१.० १६. २६६, ५१२१.१ ३३६, ६ १ १६ २. अप्रसिद्धि १.१.१.८.१७, ३८.४.२, २.१.१. ३१, ६७ ४५, १६७ १ १६५, १८६६ । __ १९१, ३९ २.२६०, ४२.१.२६८, ३१. ६२१५, ६२ ३०.१८,४.२..११, २३. १२३५, ७.३ ५९ १.३१६, ६१,२६२, . १४.३३६, ३१.९१ २ ३, २८४.१. ११३ १ ३३१, ८ ४ ३६ १५. १६१, १०२ १ ११३, १२४.६.९१६, ७. अप्रतिषेधार्थ ११ ४ २.५६, २४ ८३ ५. | १३६, ४.१३८.३०४, ८९.५ २६०,१२. ४२३६, ६.१ ८५ १७.३६, १५८.३.११, अप्रत्यय १२ ४५ ११२३३ ५९९, ४ १.२ १३८, १४९.१ २६३, ७. अप्रत्ययत्व ६ ४ १०४ १.२१३. ३ ४४.३.३४, ५४.१.३३१, १.३१, अप्रत्ययसंज्ञाप्रतिषेधार्थ १.१ ६१.१.१५९ ८.१ ७१.२.६५२, २.१९.२.१९. अप्रत्ययस्थ ६.११३.४.२०. अपस्थित २ ३.६१.१.०६६. . अप्रत्ययस्थत्व ७.३ ४४ ४.१३६. | अप्राणिजाति ४.१.६६.१.२३३ अप्रत्यर्थ १.२.६४.३० २१३. अप्राणिन् ४.३.१३२.४.६३६ अप्रथम ४१ ८२३.२. अप्राप्त ११.४४.२०.१०५, ५.१.४.१.१६. अप्रथमा २२ २४ १९.४३ १.२१५ १.११८, ३.१०.२.१५, ७२.१. अप्रथमात्व ६३ अप्रथमासमानाधिकरण३.२ १२१ १.२४३३ अप्राप्तत्व ७.२ १०.३.२४३, ६३.१.२१.. ३१४.१ १४. अप्राप्तविधान ६.४.१७१ २.२३३. अप्रध.नवचन २३ ४ १.१५, १९१०३७. अप्राप्तविधि ३.४.२४.१.१३३. अप्रमाण ४.१९२ अप्राप्ति १.१ ४९.३.११८, ५६.२.१३१, ३.३.. अप्रयुक्त १.१ प्र.२ ६, .१. १३२.३.१५९; ४.२१.१.१३३, ६७.१०. अप्रयुज्यमान २ ३.१ ११.४५३. १३६, ४.१.९३.५.२८, ३.१२०.१. अप्रयोग १.१ प्र.३.१, २ ४५.८.२६२, २३ ३८, ५.१ १९.२ ११६, ६.१ ४५.८. १३, ७१ ३.५०, ७-३-४४.१.३३५, ५४. २.६३१, ११९...,१६, ८.१ १७.४. अप्रयोजक ३.१ २६ १३.३१ 335, २ ८०.२.४१६, ३.५९.४.१०. Page #30 -------------------------------------------------------------------------- ________________ अप्लुत अभ्यस्तस्वर अप्लुत ६ १.११३.१ ११. १९॥ १.१९, ३३ २४२, २२ २९.९. अप्लुतवचन ६.१.११३ १.२३. १३३, १५:४३३, ४ १ ४८.३ ११८, ३. 'अप्सरस ( देव. ) ३.१ ११ २.२३. १५५४ ३३५ अबहु २ ४ ६२ ३.४१५, ५.४११. अभिधानलक्षणत्व ३३ १९ ३.११६. अबहु° ४ १.५२ ५.२३२. अभिधाना २१५१.७ ३१६. अबहुत्व २४.६२ २४९० अभिधेय ४२ ५२ ५ २८३, ६६ १ २४५. अबहुव्रीह्यर्थ ६ २ १८६.२.१३४. अभिधेयव्यक्तिवचनभाव १.२५१.१.२३३. अविधि ३.३५८१.१५०. अभिनिवृत्ति ६.१ ८४ २५६. अन्विषय ३३२०.२.४७. अभिप्रायादि ५.१ ११९ ४.३६६. मम ६ ४ १४३ १ २३५ अभिवादि १४५३ १.३32. भभक्त ११४७ ४.११६,५१ ८ १३८, ६१. अभिविधि ३.३ ४४.१.१६९. ७१.० ५२, १३५ १२ १३, ७ २८२ २.. अभिसंबन्ध२१ अभिहित २.३ ११.४९, ४.४०, ७.४६२. अभाव १.२.१.१.१३०, ३११६,३३२९, अभिरित २ ३ ४६ ५ ०६३. ११४.२७४, ४.११०.१ ३५६, ६७, अभिहितत्व २२.२४ ४.४३% २.२ १९४४१८, २३.१ १९, ३.१. अभिहितलक्षणा २ ३ ४६ ३.४६२. १९, ४६.८.४६३, ३१ ९१.१०.७५, अभिहितार्थत्व २ २.२५.३.४३३. २.८५.३.११४, ३ १३.२.११६, ४.१. अभूततद्भावग्रहण ३.१ १२.१.३३, ५४.५० १०४.४.२९४, ६ १.१६१.१.१०१,१६६ १.९२, १६८.२.१२६, २.१३९ १. | अभूतपूर्व १ १ ५६.१३ १७.. १३५, ४.८७ १ २१०,७ २.६२ ३.२३३, अभ्यर्हित २.२ ३४.४ ४१६. ८.२.१.१.३१५, ३ १३.२ ४३६, १७ १. अभ्यवहार्य ७ ३६९ १.33. अभ्यस्त (पा. श.) ७ ३ ८७ १.१४. 'अभाव १.३.९.६ ६६५ अभ्यस्त° (पा श ) ११५१ १०.१५९. अमावलक्षण २ ३ ३७ १.४५८. अभ्यस्तनिमित्त ६.१.३३ ३.३१. अभाववचन १.४ ११० ३.५७. अभ्यस्तप्रसारण ६ १.३३,.३२. अमि ( उप ) ६.२.१८६.१ १३५. अभ्यस्तविधिप्रतिषेध ६ १९६.११. 'अभि ( उप.) ५.३.९ १.४०५. अभ्यस्तसंज्ञा ६१.५.१ ६. अभिगमन ५.१.७४ २ ३१५. अभ्यस्तसिजर्थ ६.१ १८६.१ १११. अभिधान १.२.६४.१.२३६, ३०.२३३, ३१. अभ्यरतस्वर (पा. श ) ६.१ १८८.१.११३, Page #31 -------------------------------------------------------------------------- ________________ "अभ्यस्तस्वर' *अगहण. °अभ्यस्तस्वर (पा. श.) ११५१ ८ १३८ मनुष्य णानस्य ४ - १... । . अभ्यास (पा श.) ६ १ १२ ६ १७, ८.१७, अमर्थ ६ १६९. .. __७३५५१३०, ४ ५८ १.३५३. अमहत्पूर्वा ११४) " अभ्यास' (पा श ) ८२६ १३३९३, ७८. | अभादि ०१८२ . . अमानिन ६३४ ।। °अभ्यास (पाश )६११०८.७.४७ अमित्र ५४ ३०, ८ . : "अभ्यासगुणादि६१९१ १.७६. अमित्र ५४ ३.. . . . . . . . . अभ्यासदीर्घत्व ३१६१ ११. . अप्रतिधार्थ१८३..' अभ्यासप्रतिषेधानर्थक्य ६ १ ८ २.३६. अग्ब (प.) ... । अभ्यासप्रसारणाप्राप्ति ६.१ ३३ .. | अम्भाव ८.१ १.१ ......, अभ्यासरूप ११ अम्भावन"३६५ ।। अय् (पा ) अभ्यासलक्षणप्रतिषेध ६.१३० १ ३६. पायन ८०१५ . अभ्यासलोप १ १ ५१ १ ०.१३९. | अय्: ( जाद) ११ १२ १. ३ १.४. अभ्यासवचन ८३६४ १४. अभ्यासविकार ३१ ६२.१५, ७४.८२.२ ११५.३.६, ८.२ , . .'' ३५७. अय् ( बाद.) १४.२ ६.१ १२. अभ्यासव्यवाय ६ १ १३५ ६ १३. अभ्याससंप्रसारण ६ १ १७ १३६ अयच् (प.) ६ १ १६१ अभ्यासादि ६ १.८५.२२ ६१ अयणादिधार्थ १२.२ : ... अभ्यासादेशसिद्धत्व ६ ४ १२० २.२३४ अयथाकाल ३.३ १३५....... अभ्यासार्थ ६ ११६ ३.२५. अयथेष्टप्रमा ४ १.१० । ..:, ७१.५८.. अभ्युदय ११ प्र.२४ अम् (प्र )२४ ८१..४१६, ८३ ४ ४२९,६. अयादेश ६.४ २२.५ १, ५.. ..... १९३७ ३७, १०२.४ ७९, ३६८ २. | अयादेशानिय ६४.८१. . अयादेशमन ६४.८२.३. अम् (प्र ) १.१ ६२ १४.१६०, ६ १.५८ १. अयोग ३.२.१२४.१.१..., ४.१ १....१९५ ___ , ३६८ १.१६६, ८.४ ६३.१.४६५. अयोगवाह (पा. श.) ११. शि. ५६.२०. 'अम् (प्र.) ७.१.२३ १ २११. अरज्ज्वादि ४.२.६६.१..... अम् ( अनुक ) ६.४.३७ २.०९६. 'अरण्य ४१.४९.१... अमनुष्य ४.२ १००.२ २६२. अरीलण १३.१० ५.११. Page #32 -------------------------------------------------------------------------- ________________ अर्थाभेद 'अल्लोप अर्थाभेव २ २ ३०१५ अलाबू ५ २ २९ १ ७६ अर्थावधारण २३५०० ६१ अलिङ्ग ११३८ ५.९५ अर्थाश्रयत्व ३ १ १ ८ ३, ४ ४ ७६ २.३३३ | अलुक ( पा. श ) १.१ २३ ८ १३, २ ४ ६२ अर्थासंदेह ३३ १३२५ ११९ ६०११, ४ १ ८९ १२६०, ३२४१, ५ अर्थासंप्रत्यय १ १ ४४ २ १०१, २६४ १५ १२० २ ३०६, ६३ १ १ ११, ८२. ६९१ १२. अर्ध ४ ३ ४. १३, ५ १२५ १.१६,३३२ अलुम्परत्व १ २ ४९ २.२३५ अलुगर्थ ४१ १ ५ १९२ 'अर्ध° ११ ७२ १० ११६ अलुगनुक्रमण ६३ १४ २.१६६ अर्धपूर्वपड़ १ १ २३ ७१. अलुर या ४३२४ २ ३०६ अर्धहस्त्रोदाल १ २ ३२ १ २७९. अल विज्ञान ५२ १२ १.53r. अर्घोत्तरपद ५३३२ ३३१ °3,लोन ११ शि ५८ ३९. अर्य° ४.१ ४९ ७ २३१ अलोन्त्यानेयम ८२ ८२.२ ११५ मह (भा.) अलोन्त्यनिवृत्त्यर्थ ८ १ १.१ ३६१. अनि ५ १७४ २ ३१५,७१ १ १७. अलोन्त्यविधि १ १६५ २ १७... अई ३११४.१० ८१, ९५ २ ११, ५१ १९ अलोन्त्यस्य (पा सू ) ११ ३.३.२१, २१. ____ १४७९, ५२ १.१३०, ५४ १.१३,. अर्हत् ५ १.१२४ २ 537 अलोप ७३५४४३०, ८२३८ २.२३. । अद (न हा ) १ १६५ ७.११११०,२ २८.१ अलोपदर्शन ४ ३२२ २.१.१० २५५, ३११ ६.,२ ४ ८५ ६ ५.१, अलोपातिपेब ८२ ७ २०१९ ६१ २ ० ६, ७ ४ ८३ १ ३५८, ८१ अग्रण १ १६५ १ १६९, ७२ २९.१२४, ६१ ११६.१.१७२ अलघुत्व ७२२० २ २१८ अस्पास्या ४ १४८ ५ २३५. अलनुबन्ध १३ ११ ६.२३. अल्पाच्तर २२३६६ १५. अल्पार्थ ५ ४ ४२ १४६६,६३ ३५ ९ १६५ अलम् ( अ ) २.३ १६ २०११ अल्पीयरब २ २ ३४ ८४३६ अलं 4. १२ ४४ ३ २१३, २४ २६ १. अल्लोप १ १ ४.७.१३, ६११३ ८.३६,४ २२. ६११४, ११ १९०, ५६ २.२४. अलमर्थव ३३ १३२.५.११९ अल्लोप ११५८ ७ ११६, ६ १.९१ ८.३३. भलादेश ३ २ १२७ ६ १११ 'अलोप १४२ ९.१.६, ६४ २२ १, १६, मलादेशत्व २ ३ ६९.२.४६९ ४८१२.. Page #33 -------------------------------------------------------------------------- ________________ अर्थाभिधान अर्चि अर्चि (पा. श ) ७.३५९३.३३२. १ ४४.२.११, ८३: :: ४३७... १७. अर्ति (पा श ) १३२९ २.२३६. अर्थवत्ता १२४५ .:. अर्ति (पा श.) १३२९ २.३५२. अर्थ ११ प्र२ ६, ६८ १ १७५, २.१७६, २. अथवत्त्व १.२ ४.३.२१, ३.१ ३०.२.६१% ६४.१९ २१७, ३ ७८.१.२९३,२ १.३६. ८३.५६.२ . ४१८,५१ २.३१५, ३१-२५ २.३३, | अर्थवत्त्वादश ७ १ २७.. ३ १६१ १.१६५, ५.२.१३५.३.४४१,३. अर्थवत्त्वादेशप्रतिपंचायं ४ ३२... ७४ १२१ . अर्थवत्समुदाय १.२.४६ :. . अर्थवग्रहण १.१.१३ १.६, २. .. २. अर्थ ११६०.१.१५८. अर्थगति ११६८.१.१७५, ४.१३६, २५१. ४.८१.३ १६, ३.४ ७७.:.., .१. · २ २३७, ३.३३७, ३.१.४.२५५, २१. २२.१.१६, ६.१.६७.. . ४ १.५१. 26, ७.११ १८:, ८२ ८.५... १७, ३.५६ २ , ४ १६. ५१. अर्थग्रहण १ १.११.५.३७, २.१.३०.१.३१५, | अर्थविप्रतिषेध १.२ ६४.१२ • ४१.१.३९१, ३.१२.१.१६, ७.२ ९८० अर्थविशेषलक्षण ४.१.८५.१. .. अर्थविशेपासंप्रत्यय ४.१.८८.: १९. अर्थतः (अ ) १३ १०.५ २६३, २.३.२३.२. अर्थसंज्ञाकरण १.१.४४.१.१. अर्थसमानि ३.१ ४...... अर्थदर्शन १.१ शि ५.९.३२, १५३१. अर्थसंप्रत्यय २.२.२९.१.११. अर्थनियम १४ २१.३.३३१, २२२४ १७. अर्थसंबन्ध १.१.प्र.१ ६. अर्थसामान्य ४.४ ७६.... अर्थनिर्देश ४ ३ १४३ २.३३४, ८१.९.१. अर्थातिदेश १.२.५८.६.६१, ६.३३४.३. १५६, ७.१.७४.६.२६८. अनिर्देशार्थ १.१ ४४.३.१०२. अर्थातिशयविवक्षा ८.१.१२.१.७०. अनिवृत्ति १ १६८२.१ ४६. अर्थानुपपत्ति ४३ ४२.२.०१. अर्थपौर्वापर्याभिधान २२२९.५.४३५. अर्थानुपलब्धि ११.शि.५.१०.११. अर्थप्रयुक्त ११५ १.६. अर्थान्तरगमन १.१.शि ५.१०... अर्थान्यत्व ३.३१५१ १.१६ अर्थभाव १२ ४५.११.२३५. अर्थाभाव ३१.४०.४.१६,५३. अर्थवत् १-१ शि ५ ९.३०, २०.५.७५, २ ४५. अर्थाभिधान ३.१.२.५.२,४-१.८२ १.२३५, १.२१७, १०.२३०, ४.१ ३९.३०३, ३. २.२६४, २.१.१.२३१, ८.१.४.५.३६५. Page #34 -------------------------------------------------------------------------- ________________ अल्लोप अवयस अल्लोप ६ १९१४ १. अवधारणाप्रसिद्धि ८४ ३२ १ ०३१ अल्लोपार्थ ६ ४ १३५ १ २३५ अवधारणार्थ ४ २ १३३.२.३९, ७.४ ३५:२० अविधि ११५६ २ १३१, ५१३५ अव ( आदे ) ६ १ ८३ २ ५५ अवधार्यमाण ८१.१२..३६१. 'अब ( आदे ) ६ १ ११५ : १. अवन्त्यादि (ग ) १ २ ४९ १.२३६,२ २३५; अब° (आदे ) १३१० ४ २६८, ४ २.१३. ४११७७ १.२७०. ६८, २५३११, ६१ १२ ९ १७, ४५ अवयव ११.शि ४ ९ २६, ७२ १८.१३६, ४. ३.६५, ४.३.१३२ १.३३१,१५५:२. अव ( उप.) १ ३ १०.१२ २६१, ५१ १.२१३, ३३५, ६१ १७.३१, ८४४.५७, ८.३. ८३१.२४३ अवश्यत्व ४ १ १४७ ७ २६१. अवयव ४ ३ १३५ १.३३३, १५५.१.३३६. अवकाश २ ३१११ ४१ अवयवग्रहण १.१ ५१.७ १३७,३७.५ २६३. अवक्षेप ६.३७३ १ १६९. अवयवतत्पुरुषत्व २११.३०.33 अवग्रह (पा. श ) ८२ १६.२.६१७. . अवयवत्व ४१.७९ ३२33. अवग्रहदर्शन ४ २ ३६ ४.२७८ अवयवमात्र ४ २ १२४.१.२९९. अबडादेश ६.१.१२३ २ ८१. अवयवयुक्तत्व ४.३.१५५.१.३३२. अवचन ११९३ ६२, २१ ५.३७, २७.१० । अवयवविधान २.२.३.१.४१६, ५२ ४२.१. ३१, ६५.८ १३३, ६९ ३.१३६, २ ४५ ७.२१९, २ १ २ ३५, १८.२.१६; अवयवशब्द ४.३ १५५..३२५. ३० १ १५, ३९० ५ १७, ४ ७९३ | अवयवषष्ठी ८३.५९ ३ ३१ ०२६, ३ १ ३.७८, १०५, २७.२.७ | अवयवषष्ठ्यादि ११.४९ २ ११८,३.११६. ३ १९० २ 36, ३.२०.३ ११७, ४ ३. ४ १.२.१७६ ६६ ४ ३३६, ५२ ११६ १ ३१५, ६.१. अवयवसंख्यातः ( अ ) २ १.१ ३ ३६५. २.१.५१, १७४ ३ ११८, ४ ५२ ४३०२, अवयवस्त्रीविषयत्व १ ४ ३ ४ ३४. १६३.१.२३३ अवयवान्यत्व ४ १ ९२ ७ २२६. अवदाता ४.१ ४८ ९ २३. अवयवार्थवत्त्व १.२ ४५ २.२१५. अवधारण २ १ २ ५.३६, ९.३६,६.१ ६९. अवयविन् ५.२.४२.१ ३७९. ६.४५, ४ १३५ २ २३५, ८१.७० १. अवयवैकाच्त्व ६.१.१.७.१११११. ३१, २.२ २:23. अवयस् ५.१ ८४.१.२५९. अवधारणप्रतिषेधार्थ ७ २.२६ १.२६९. अवयस° ५.४.३६ ६.४१५: Page #35 -------------------------------------------------------------------------- ________________ अर्चि अर्थाभिधान अर्चि (पा. श)७.३ अर्ति (पा. श.) १३२९.२.२१५. अर्ति (पा. श.) १.३ २९:२.३४२. अर्थवत्ता १२४५... अर्थ १.१. प्र.२.६, ६८१.२५, २.१७६.२. अर्थवत्त्व १.२.४५..... ६४.१९२३७, ३७८ १.२९३,२.१.३६. ८३५६.. ४१८, ५१.२.३१५, ३१ २५.२.३०, अर्थवत्त्वादश ७१२७ . ३.१६१.१ १६५, ५.२-१३५.३.४४१,३. अर्थवत्त्वादशानिपंधायं ५३२ . ७४.१.१०. ' अर्थचन्ममुदाय १२ ४६..... अर्थवदग्रहण १.१.१३.1.1.. .... अर्थ १.१.६०.१.१५८. अर्थगति १ १६८.१.१७५, ४.१३६, २५१. . २ २३७, ३.३३७, ३.१.४.२५५, २.१. २२ १. ६१.६..... ... 1. ३०.१.३८५. अर्थग्रहण १.१.११.५.३७, २.१.३०.१.१५, अर्थविप्रतियध १.२ ६४ १०.६ . ४१.१.३९१, ३.१२.१.४१, ७.२ ९८० अर्थविशेषलक्षण ४ १.८५ । ' अर्थविशंपासंप्रत्यय ४१.८८ . :''. अर्थतः (अ.) १३.१०.५.२६३, २ ३.२३.२. | २५.२६८, २ ३.२३.२. अर्थसंज्ञाकरण १.१.४४.१।। अर्थसमाति ३१.४० १६. अर्थदर्शन १.१.शि.५.९.३४, १५ ३१. अर्थसंप्रत्यय २.२.२९.१ १ . अर्थनियम १४ २१.३.३३२, २.२.२४.१७. अर्थसंबन्ध १.१.५। ६. अर्थसामान्य ४.४.७६...' अर्थनिर्देश ४३ १४३ २.३२४, ८१.९.१. | अर्थातिदेश १.२.५८....... ६३.३४. .. १५६, ७.१.७४., :.. अर्थनिर्देशार्थ १.१.४४.३.१२. अर्थातिशयविवक्षा ८.१.१२.१.. अर्थनिवृत्ति ११ ६८.२.१७६ अर्थानुपपत्ति ४.३.४२.६१ अर्थपौर्वापर्याभिधान २ २.२९.५.०३५. अर्थानुपलब्धि ११ श.५.५८ १. अर्थप्रयुक्त १.१-५ १.३. अर्थान्तरगमन १.१.शि.५.५०. अर्थान्यत्व ३.३.१५१.१.१४४ अर्थभाव १.२ ४५.११.२३५. अर्थाभाव ३.१ ४० ०१९, ५... अर्थवत् १.१ शि.५.९ ३०, २०.५.७५, २.४५. अर्थाभिधान ३.१.२ ५.३,४.१ ८२.१., १.२१३, १०.२३०, ४.१.३९.३०३, ३. २.३३४, २.१ १.२७१, ८.१.४ ५ ६५. Page #36 -------------------------------------------------------------------------- ________________ अल्लोप अवयस 'अल्लोप ६ १ ९१ ४ १. वारणामिद्रि ८४ ३२ १.४६१. अल्लोपार्थ ६ ४ १३५ १ २३५ अवधारणार्थ ४२.१३३.२.३०, ७.४ ३५.२. अलविधि १ १५६ २.१११, ५ १३५. अव ( आदे ) ६१ ८३ २ ५५ अवधार्यमाण ८१.१२ १ ३६१. अब (आदे ) ६ १ ११५ १६. अवन्त्यादि ( ग.) १२ ४९ १.२३६,२०२३५ अब° (आद ) १३१०.४ २६८,४ २ १३. ४१ १७७ १.२७०. ६८, २५:५१, ६ १ १२ ९ १३, ४५ अवयव ११ शि ४.९ २३, ७२ १८.११६, ४. ५३६, ८२६२ १६ ३..१४, ४ ३.१३२ ४.३३३, १५५.२. अव ( उप.) १३ १०.१२.२६६, ५१.१ २८३, ३३५, ६ १ १७ १'; ८४ ४.५७, ८.३. ८३१.२.४ अवश्यत्व ४ १ १४७ ७.२६१. अवयव ४ ३ १३५.१.३६, १५५.१.३३०. अवकाश २ ३ १ ११ १३. अवयवग्रहण १.१ ५१.७ १३५,३७ ५.२६३. अवक्षेप ६.३७३ १ १६९. अवयवतत्पुरुषत्व २.११... . अवग्रह ( पा. श ) ८२ १६.२ ६९७ . अवयवत्व ४ १७९ ३ २33 अवग्रहदर्शन ४ २ ३६ ४ २७८ अवयवमात्र ४.२.१२४.१.२१९ अपङादेश ६१ १२३ २ ८७. अवयवयुक्तत्व ४.३ १५५.१.३३९. अवचन १ १९३६३, २१ ५.३७, २७.१०. अवयवविधान २.२ ३.१.४४७, ५.२.४२.१. ११, ६५.८ १३३, ६९.३ १३६, २४५. ७२१९, २ १२ 3 3 3५, १८.२.१६, अवयवशब्द ४.३ १५५ ३.३३५. ३० १:१५, ३९०५.४७, ४ ७९ ३. अवयवषष्ठी ८.३.५९ ३.४३१। ०२६, ३ १ ३.७६, १०.९, २७ २.३६, अवयवषष्ठ्यादि ११४९.२.११८,३.११६.६. ३१.९० २ ३७, ३२०.३ ११७, ४ ३. ४१२.१७८ ६६ १६, ५२ ११६.१ ३१५, ६१. अवयवसंख्यातः (अ.) २ १.१ ३.३६५. २.१ ६, १७४ : ११८,४५२ ४ ३०२, अवयवस्त्रीविषयत्व १ ४ ३.४.१४. १६३ १.२३. अवयवान्यत्व ४ १.९२ ७.२२६. अवदाता ४१४ अवयवार्थवत्त्व १.२ ४५ २.२१५. अवधारण २ १२५.३६, ९.5 १६,६१ ६९. अवयविन् ५.२.४२.१.३३९. ६.४४, ४ १३५ २ २२५, ८१७०.१. अवयवैकाच्त्व ६.१.१.७.११११. 52 १, २.२.२ 3:23. | अवयस् ५१.८४ १.३ १९. अवधारणप्रतिषेधार्थ ७ २.२६ १.२६९. अवयस° ५ ४.३६ ६.०३६: Page #37 -------------------------------------------------------------------------- ________________ अश्वांघस्योद्वचन असंभव अश्वाघस्याद्वचन ७.४ ३५ २ ३३.. | असनिहित ४.३.१२०.१.३१८, ५.२.१३५. अषष्ठयन्तवचन १६ अषाढा (ज्यो ) ४ ३.३४ २१८ असन्त ६ ४ १४.१.१४७. अघोपदेशार्थ ८३६४ २.४१२. असमर्थ ४ १८२.१.२६४. अष्टका ७ ३ ४५ ९ ३२६. असमर्थत्व २ १.१.१७.३६८, २०.३०, २ अष्टन (स ) ६११७२ १६१६, ३४६२ १४ ३.४१५. असमर्थसमास २.१.३५.१.३१५. अष्टन् (सं ) ७२ ८४ १.३०४. असमस्तवत् १.१.७३.७.१९.. 'अष्टन् (# ) ११२४ २ १३. असमानकर्तृक ३.१.७.७.१३. अष्टाचत्वारिंशत् (स ) ५१९४ ४ ३६ असमानाङ्गप्रतिषेधार्थ ६.१.१०८.१.८३. अष्ट्रा' ५२.१२२ १.३९९ असमानाधिकरण २.२-२४.१६.४२२. अस् (धा ) असमानाधिकरणार्थ ६.३.३६.१.१५६. अस्ति १.१ प्र २.६, २६४४.. असमाप्तिवचन ५.३.६७.५.४३०: 173, ५० २१, २ ३ १ ११ ११७, ३. | असमावेश.४.१.३.२२६, ३.४.६७.५.१७८, २.१२३.१३३, ८२ १ १ १४ ५२ ९७.२.३१५. सन्ति ३२ १२३ ५ १३६ असमास १२.६४.१०.२१६, २.१.३५.६. स्यात् १२ ६४ ०९ २१०,४ २३ १७. १७, २.२९.१.४३१, ६.३.१.२.१३% ३३५, ५४.२ ३९, ३१ ४०.७१४. । अस्यति १०३:२९ ३.२४६ असमासग्रहण ५.१.२०.१.३१६.. अस् ५३.३५.१.४१६ असमासनिर्देश ७.१.३.३.२३ अस् ( अनु ) २४५४.१०.४६७. असमासान्तप्रतिषेधार्थ ८.४.११.१.६६.. असंयोगपूर्व ६४८२ २ २०० असमासार्थ २.१.४.१.33. असंसर्गार्थ ३२१२७ १ १३९. असमूह ४ २०४९.१.२६६. असंसृष्ट ४.४ २४.२३ असंप्रत्यय १ १.१.२.१, २३.३.१३, ४६.४. असंहित १-४ १०९ १.३५, ७.३१६, . ११२, ७१.१.१४२, २.१.३.११५, ७.९० ९० २ २७२, २.३७.२.२९७. असंख्य १.१.३८५९६ असंप्रसारण १.२.१.८.१२१, ६.१.१०८.२० असंज्ञा ४२२१ २.२७५ असंविधत्व १.१-४९ ६ ११६ असंप्राप्तवचन २.३.१२.४.४३४. असंनिधान १.४ १०९.७.३६६ असंभव १ १ ६८ १.१३५, ४.१.१२.३६०,२ । असनियोग ३.१.३२६ Page #38 -------------------------------------------------------------------------- ________________ असरूप अस्मदादेश असरूप १.२.६८.१ २१६, ३१.९४ १ ७६,३. | असूयक ८२ ८३ १.४६६. . असूया' ८ १.८.१.३६५. असरूप १३.९.२० २६३. असूयादि ८२ १०३ १.४३९. असरूपत्व १.२.६४ २६.२३३. अस्ति (पा. श.) १३१.५ २५५,३.१.४०.१. असरूपनिवृत्त्यर्थ ३.२ १५० २.१३४ असर्वद्रव्यगति १.२ ६४.४३.२१७, ८१४. | अस्तिक्षीरादिवचन २२ २४.२१ १३५ अस्तिलोप ६ ४.२२.५ १४८. 'असर्वलिङ्गा १ ४ १ ४१.३३ अस्तु° ६ ३७०.१.१६६ असर्वविभक्ति ११.३८.१ १५. अस्तेयार्थ ३३.५८.२.१५:. असहाय ५३५२ ३ ४३२. अस्त्यर्थ २ २.२४ १५:३४, ३.३.१३३.५. 'असाधुप्रयोग २ ३ ३६.२ १५८ असि ( यु सा ) १४.१ ३२.०३. अस्त्री ४१.१६३ ५ २६६ असि (यु. सा ) १ ४ २३ १३ ३३६. अस्त्रीपूर्वपदविवक्षितत्व ६३ ४२.३.१५७. असित' ४१ ३९.१ २१६. अस्त्रीसंज्ञाप्रतिषेधार्थ ३ १ ११२.२.१६. असिद्ध १.१.१२ ५ ६६, २१५४.३ ४६७,८ अख्यर्थ ६३.३६ १.१५६. २१.१.३१५. अस्थानिवत्त्व १.१.५७ १९.११६. असिद्धत्व ११.१२.१ ६६, ५७.५.१३७,६.१. अस्थ्यादि ७ १ २३.४ २१३. ८६४६६, ४ ८९ ३.२३३, १०४२ अस्थ्यादि ११७२.२४ १३. :. २१५, २२ १०.१९५, १२० ५२३६. अस्मद् ( स. ना.) १.२.५८ ५.२३०, ४.१०८. असिद्धवचन ११.५७ ३ १२६, ४२११३ ६.१.८६.१ ६६, 3 '६५, ६६६, ४ । अस्मद् (स. ना) १ १.६३ ९.१६८, ३१.. २२.१.१६७, ८२.१.८ 32. २७ २३६, ४ १०८ ३ ३५२, ६ ३५३,४. असिद्धविज्ञान ८२१ ४.३५६ ३११३०२, ५.२ ३९ १.३३९, ८१. असिद्धविज्ञानार्थ ८२.१५ ३६६ २६ १ 333, ७.१:२६.२.२५०. असिद्धविपर्यास ३३ १३३.८.१६. अस्मद (स ना ) ११७२ २४१३३, ४. असुद् ( आदे ) ७.१.९.२ २७१. १०८.१.३५१, ६१.१६१ २.१०२, ४ १. असुविधि ७.१ १ १९.२१९. १० १८०, १३० ६ २१२, ८.१.७२ ३. असुजन्तत्व २ २ २५.२.४३७. असुट् ७२ १३ १.२८६. अस्मदन्य १४.१०८ २. ३५२. असुप् ७३५५ १३०, ८२ ६९ , ४३२ । 'अस्मदादेश २ ११.११ ३६७, ८.१.१८५. असुबन्तत्व १४ २१.२.३२३. Page #39 -------------------------------------------------------------------------- ________________ 'अस्मदादेशप्रतिषेध अहोराविधि 'अस्मदादेशप्रतिषेध २११५ १६६ अहम्रहण ५ ४.८७.१ ४१, ८२.७.३ ३१५. 'अस्मदग्रहण ७२९८१३०६ अहल् ७३.७७.१.३६४ अस्यतिग्रहण ३१.५२.११६ आहिँसार्थ १.४ ५२ ७३७,३४-३७.२.१७६ अस्वतन्त्रत्व १४ ५४.१.३३ अहीन २.१.२४.२.३५३, , अस्वतन्त्रप्रयोजकत्व १ ४ ५५.१ ३३१ अहीने द्वितीया (पा. सू ) ६२ ४७.१ अस्वरितार्थ ३२३२ ३.३१६ अहन् ( का प ) ४२ ४३.१ २७१,५३२२. अहो ( अ ) ८१.७२.६.१५ १०७,४४, ४ ८८.१ ११६, ८२ अहोरात्रप्रतिषेधार्थ ३.३ १३६.३.१६२. | अहोरविधि ११६३ ५.१६६. Page #40 -------------------------------------------------------------------------- ________________ आ आ आग्रहण आ ३४ २६ : १७४, ५२ १४.१ ३१३, ६ आख्याग्रहण १ ४ ३ १ १३. ४२२ १६ ११३ आख्यात (पा श ) १.२ ७३ २.२१०, २.१. आक् ( आग ) ६११२६१७ १९३६७, ४.५४.५४४ आकार १ १ १ १३ १६, २३७ २ ३१... 'आख्यातग्रहण ४.३ ७२ १ ३१३, आकारग्रहण ३ ४ ११० ११४५, ७ ४ ४७.१. आख्यातानुपयोग १४:२९.१.२३३. __ ५१. आख्यान ३.१२६ ६ १६, ७.३६. आकारग्रहणार्थ ११ शि १ १ १५ आख्यायिका ४३८७.१ ३१७. 'आकारनिवृत्त्यर्थ १ १ ४८ १.११७ . आगणान्तत्व ६१६२१६ आकारप्रकरण १.१ ६३ ८ १६८, ७ १.८६ | | आगम (पा श ) ११२० ५ ७५, ३१.३.६ आकारलोप १.१ ३९ १४.११, ५८.५ १५३, श्रागम (पा. श) ४ १ ३६ २.२१५, ३ २१५. | 'आगम (पा श ) ३१ १.४ १२, २.२.६. आगमानुदात्तत्व ३१३४ ६.. आकारान्त १ १.५६ २४ १३०, ६.१ १७२.१ १६. आगमानुदात्तार्थ ३.१३५१३, ४ १०३.३. आकाल ५१ ११४ १ ३६३, २.३६३ | आगमि (पा. श ) १ ३२१ २ २४. आकिनिच् (प्र.) ५३५२ १४११. | आगस्त्य २४ ७० १.४९. आकृति ७ १७४ ५ २६ आग्नीध ५४ ३६ ५.४१६ आकृतिग्रहण ११ शि. ११:१६, ६९७ आङ् ( उप ) १ ३.२०.१ २३१, २१ ६.२१५, २२ १.२४२, ३११०० १.८३, ६१. आकृतिवाचित्व १२ ६९.२ २५० १०८.९४७, १२६ १.६१, ७ ३-७५.१. आकृत्यभिधान १ २ ६४ ३५.२१३. आकृत्यसंप्रत्यय १.२ ६४ ४२ २४६. आङ्' (उप ) ६ १७४ १११, १०८.७ 28. आकृत्युपदेश ११ प्र १८ १३. °आङ् (उप )६१ आक्रोश ३२ १२६ ६ १३६ 'आङ् ( उप ) २.२ १८३४१६ आखुहन् ३२८४४१३१. आङ्गशास्त्रातिदेश ६ ४ ६२.४.२६७ आख्या ४ १ १५५ २०९, ४८ १.२१६ | आग्रहण ६१ ८५ १९.६३. Page #41 -------------------------------------------------------------------------- ________________ आपूर्व आत्मनेपदाभाव आपूर्व ५.२.१४.१ ३३३. आत्त्वादि ७ १.८२.३.२६, आइपूर्वात् ६१.२८ १ २४. आतिशयिक २.१.६९.६.४०१, ७.४०६. आङ्लोप ३१.२६ ९३५ आत्मन् १.३.६७.८०२६२, ६.३.५.१.१०३,४. आविधान ३१४६ : १३ १४१ १.२३३. आचत्वात् (पा स् ) ५.१ १२०.१.१६९. "आत्मन् ३२ २६.१.१०२. "आचरि (पा. श) आत्मनेपद (पा. श.) १३.६०.४.०४६, ६७. आचार १.१. प्र ७३०, ३१.११.३२१. ६ २२३, ४.१.३ ७.१.१३, ५३.१.११, आचार्य ४ १४९ ६.२३१. २४ ८५.२.४२१, ३.१.८७.१८.७६, ४. आचार्य १.१४ .७९ १ १६२, ७.२.३६ : २१३, ५८.३. 'आचार्य ५.१९ 33. आचार्यदेशशीलन ११ ४४ १७.१०५. आचार्याचार १.१ १.४ १. आत्मनेपद (पा. श.) ३.१.८७ ४६७. आचार्योपसर्जन ६ २ ३६ १ १३५. . आत्मनेपदग्रहण १ ४.१०१.१.३५०. आद् (आग ) ६ १.८५ २८.६२, ९५ १ ३६, आत्मनेपदग्रहण ३ ४.२.१.११६. ____१०८६३३, ७ १.६.३.३३३, ४२१७. 'आद् (आग ) ३.४ २.१६९, ६.४ १.९. आत्मनेपदनियम १.३ ७९.४.३१३ १४.. आत्मनेपदपर ७ २.५९.२.२१६. '°आट् (आग ) १.१ ६२.५४.१६३. आत्मनेपदपरप्रतिषेध ७.२.३६.२.२६२, ५८. 'आइावधि ६.४.२२ ५.११८. आढक (परि ) १.४.२३.९.३२२. आत्मनेपदप्रतिषेध १.२.१.६.१६२, ३.६२.२. 'आन्यादिग्रहण ११७२.९.१८५ ___२१६, ७९.२.२६४. 'आणवयत्यादिनिवृत्त्यर्थ १.३.१.१२.२५९. आत्मेनपदप्रतिषेधार्थ १.३.६७.७.२३६ आपनद्याः (ण स ) ११६७.१०.२९३. आत् ६४.६४.२ २.३, १४० १.२३४. आत्मनेपदभाव १.३.६२ ३.२४६. आद. १.१३.१.२३. आत्मनेपदवचन १.३ १२.१.२३३, ४.२३५, आति प्र.) ५२ ३२.१.४.९. ६०.२२५, २ ४.७९ १.४१५. आव ११३८ ८.९६, ३९.११.९१,६१ ४५. | आत्मनेपदविधान १.३ ६७.१.२१४. ५, ४८.१.३७, ५०.१.३१, ४२२. आत्मनेपदविधि° १.३ १०.६ २६६. . .२०, ४२.१.१२५, ७.१ १.१८. आत्मनेपदविध्यर्थ ३१.४०.२०४७ आत्मनेपदविषय १३.१२ ७.२३६, ७.२.३६. पास ५.२ १.०५, ६:३-६८.१.१६६, ५२१३. | आत्मनेपदाभाव १३.६०.१.२८५, १.२१६. M eavenlabam. Page #42 -------------------------------------------------------------------------- ________________ आत्मनेपदार्थ आदेशादित्व आत्मनेपदार्थ ३१ ५.१.३३, ५२.१.१६. आदिष्ट ४.१.१५८.३.२६४, २.९१.३.२३५, आत्मनेभाष ६३.८.१ १४३. ३.१५.३.32, २३.५.३०५. आत्मसंयोग ३१८७ ९६६ आदेः परस्य (पा. सू.) ११.५४ १.१६१. 'आत्व १.१२७ ११६६. आदेश (पा. श.) १.१.५.५ ५५, ५०.१७. •आत्व १.१५६ २१.१११, ६१ १२.१०. १३५, ५१.४ १३६, ७ १३५, ५७.१४. १६,७४ ८३ २ ३५८ १३९, ५९.१.१६५, ३ १०.२७.२३१,३. आथर्वणिक ४ ३ १३१.२ ३२०. १८३.५.६७, ४ १.७८ ३.२३०, ६.४. आदधान ३२८४ ४.१९१. १३०.२ २३१, ७ १ २७.१ २५१,३३.. आदि ११ ७१ २ १५२, ५२ ४९.१ ११, ६. ___२५७, ४२५३, २.१०७ २.३१२, ८.२. ११६१ ३ १६२, ४११३, १६२.. ४२.१.३१५, ३.१.१.४३, ४.६८.२. १६३, ४ ४९ २०१, १४८ १.२३७, | ७ ४ ४७ २ ३५१. आदेश १.१.५६ ८ १३५, ४.१ ३६.२.२६५ आदि.१ १.२१.६ ३५ ४६४.१११, ६.१. १३१३ २3. आदेशत्व ६.४.१३०.३.२६१, आदिकर्मन् ३.२ १०२.३.११३. आदेशनिमित्तत्व ३.२.१२४.६.१३६. आदिग्रहणानर्थक्य ६ ४.१४१ २.२१५.. | आदेशपृथक्त्व १.१.५६.१ १३६. आदिचतुर्थत्व ११५८.५ १५३ | आदेशप्रतिषेध १.१.५७.२४.१५०, २१२. आदितत्त्व ६१ ८५.१७ ६३. आदित्य (दे ) ६ १ ८.३.१ ३. °आदेशप्रतिषेध ६४ ६२ ३.२४७. आदित्यवत् १२.६४ ५६ २३६. आदेशप्रतिषेधार्थ ६.१.६० २ ३३, ८४.६. आदिपत्व ३१ १२९.१ ११. __५६, ८२.४२.१.४०६. आदिरन्त्येन सहेता ( पा. स.) १.१.७१.१. आदेशप्रत्यययोः (पा. स. ) ८.३.५९.१. आदिलोप ११६७.५.१७७. आदेशप्रसङ्ग ८३.३७.२.४३३. आदिवत्त्व १.१.२१ ७.७८, २ ४ १.१३४,४५. आदेशलक्षणप्रतिषेधार्थ ६.१.८६.१.६६. आदेशवचन २.४.३२.३.४६१, ४९.२.४६६, _____३.२ १०७.२.११३, ४.२.३.१६१, ४.३. आदिविकार ६.१ २.४ १६. २.१.63, ६.१ १३.४.३५, ८५.१.११, आदिवृद्धि ७.३ १०.१३३३ ७.१.३३ १.२५३, ४९.१.१७. आदिशेषनिमित्तत्त्व ७ ४.६०.२ ३५3. आदेशसंप्रत्ययार्थ १.१ २१.४.७७. आदिकोषप्रसा७४.६ | आदेशादित्व ६४.१२०.३.२१६. Page #43 -------------------------------------------------------------------------- ________________ आदेशानुपपत्ति आप आदेशानुपपत्ति ३.२.१२४ १ १३५, ४.१३६, आधान ४ ३ १२०.१० ३१९. ४ ११५८.१ २६३, २९१ १ २८६, ३ आधार° ३३.१२१.१.१५५ आधिक्य ५२४५ १.४.. आदेशार्थ ६१.६१ ११० आनद ( आद.) ६.३.१ १.१११. आदोशन् १.१ ५६ ८.१३५ आनन्तर्य १.१.७.६ ५९. आदेश्यविधिप्रतिषेध ११.५६ ५ १३५ आनन्तर्यवचन १.१.७ ७.१२. आद्गुण ६१.९१ १ 35, १०८७११ अनन्तर्यविज्ञान २.१.१ १६.३६९ आद्गुण ६ १ १०२ : ७३ । आनन्तर्याप्रसिद्धि ८.१.७२.१.३६. आदगुणाप्रसिद्धि ११ १२५६६ आनन्तर्यार्थ १.१.६७.१.१३५. आद्यक्षरलोप ५२५१ १ ३६४ आनन्त्यार्थ ७२ ३.३.२२. आधविशेषणत्व ७३ १ ३ ३१६.. आनप्रतिषेध ३.४.७९.१.१६२. आद्यन्तवत्त्व ११११ ३६७ आनिलोडग्रहणानर्थक्य ८.४.१६ १.४५६. आद्यन्तवद्भाव ११२१ १ ३६. आनुपूर्व्य २ २ ३४.६.१६, ६.६, ८.१ आद्यन्तवद्वचन ११ • १२ ३०१६.. आद्यन्तविधान ११ आनुपूर्व्यवचन १.४.१०१.२.२५.. आद्यपवर्ग ३२१०२५ आनुषक (वे. श.) ७.३.८७.२ ३३६. . आयादि (ग ) ५४ ४४ ११६ आने मुक (पा. मु.) १.१.६७.८.१३६. आयुदात्त ३१३ ८ २६, १४१, ४ ३ १४०. आने मुक (पा.सू.) ६ ४ १.१०.१८०. १. आन्तरतम्य ७.१ ९६ ६ २७५,२.८४.१.४ आयुदास ६१.२२३ : १३०. आन्तरतम्यनिवर्तकत्व ७.३.१.... १३. आयुदात्तत्व ३१३१६, २६, ७.६, ६ आन्तर्य १.१५०.१३.१२. . १५.२ ११, १८७ १.११३, २०७१ आन्यभाव्य १.१. शि. १.११.१५, ६२.११. । ११७, २ १२१ १.१४४, ४ १४९ ८ १६३, ५२.५९ ४ ३६६. आप् (प्र.) १ १.२७.१०.३१, ६५.५.१३६,२. आयदात्तनिपातन ६.१.१६७ १.१५, .. ४८२.१ ४२८. १०५, ७.२ ९९२२७, आशुताराप्रकरण ६-२०९१.१.१६१. आप (.) १.४ २.१२.३०५, ४.१३.८. आधुतात्तवचन ३.१ ३.३, ६१ २०४१ / आप (प्र.) १ ४ ६०.६ १३, आयुदान्तार्थ ३१ ३.१.२६, ४१.४४ १.२६६. आप (धा ) ६ ४ ५७.१ २१३ आद्वचनं.७ ४.३५.२.३५.. प्राप्नोति १.१ ५६.५ १३५ Page #44 -------------------------------------------------------------------------- ________________ आप' आर्धधातुक आप् (धा.) ६ १९६ १५. आपत्य ४११ 'आपन्न २४२६ १४७ आपिशल (ग्रं का ) ४ १ १४ ३ २०५ आपुक (आग ) ३१ २५१३०, २१ आवन्त २४३० आबादे ३३९४ १ १५१ आग्रहण १.१५६२० १३४. °आग्रहण ४११४१२२ आवृविधि ६ १८५ १८६६. आभीक्ष्ण्य ८१.१२७७, 'आभीण्यग्रहण ८१ २७ २ ३, १ २ ३१ आम (6प्र ) ११.६३ १० १६६, २४ ८१.१ ४६६, ३१३८ ११६, ७१३३२ २५३, ९८ १ २७६, ८१५५ १३७७, आमुष्यायण° ६३२१ २.२३६. 'आम्नाय ४३१२०.११ ३१९. आम्नायशब्द ५२५९ ४६. आम्प्रतिषेध ७१८२ १ २६१ आम्भाव ३ १ ३६ ४५ आनेडित (पा श ) ६१ ९९ १ ७७, ८१. ५७१ 32 आम्वचनं २ ४ ४९ ६४१६ आविधान ३१३६ १३२, ७३ ११६.१. आमविधि ११५६ २७ १३६, ७११ १७. 'आम ( आग ) ११६२ १४१३३ आमन्त २ ४ ८१ २ ४१६, २६ आमन्त्रयै ( अ )३३ आमन्त्रित (पा श)२१ १०७ ३ ३२ आमन्त्रित' (पा श ) ८१७२ ३.३३ 'आमन्त्रित (पा. श ) १ १६३ २ १६५ आमन्त्रितकारकवचन २१२.१ आमय ५२.१२२ २ ३१२ 'आमि नुट् ६४११०.१६०. आमिश्र ६.१ ८५ १ ५२ आमिश्रत्व ६१९७१६ आमि सर्वनाम्नः सुद (पासू )११६७९ आम्स्वर ६ १ १७७ १ १६९ आय् ( अदे ) १.३१० . २६८, ४.२. १३:०८ २५३११, ६१ १२.९.१७, ४५५३६, ८२६ २३१६ "आयतस्तु ३२१७८ २ १९६ आयनादि ७१२१ २२० आयस्थान ४ २ १०४ १, २१९ आयादि ३१३१ ११७ 'आयादि ६ १ १५८ ६ ११. आयदिप्रकृति ३१३१ १२३. भा.: :३१३१ १.४१. आरकन ( प्र ) ५२ १२२ ३ १६. आरम्वचन ४ ११३० १ २५९. आरम्भ १२६४४७२३ आरम्भानपवर्ग ३२ १२३ : १३३ आरम्भानर्थक्य १२ ६४ २८ २२० आ। ( यु. सा ) ३३१०४ ३ १५३ आरि (प्र ) ५३२२ २.४७. आर्धधातुक (पा श ) ११ २१.८ ७६, ४.१ 'आमुध्यपुत्रिका ६३२१.२ १२६ क. वा श को ५ Page #45 -------------------------------------------------------------------------- ________________ आर्धधातुकत्व आरतप्रकरण आशंसा ३.३ १३२.१.१५६, ४.१६९, ५३. ६७६ ४३०. आशसा ३३.१३२.३.१५९ आशंसावचन ३.३ १३३.१.१५६. आशङ्का ३ १७.१२.११ 'आशङ्का ३ ४ ८ १.१७१. आशास ६ ४ ३४.१.१९५. आशित ६ १.२०७.१.११५. शिष २३१६ १५. शिषि नाथः (पा. सू.) १.३.२१.७.२८%; ३ १.८६ १६५, ३८३ १.९३६, ७.३ २५ ३०२,३ १३१ १.१३१,६१९१ ८ ३३, ४ ११४ १ २१७ आर्धधातुकत्व ६४ ८७ २ २३१ आर्धधातुकमना ३ ४ ११४ १ १६८ आर्धधातुकाधिकार ६४ ६४ २ २४३ आर्धधातुकाश्रयत्व २ ४ ३५ ११ आई ५११९३३२ आलस्य ३२१५१४ आलिङ्गन ३ १.४६ २ ५२ आलुच् (प्र.) ३२ १५८ १ १३३ आल्लोप ६ ४ २२ ८.१६९ आलोप. ६ १ १२ ९१३ 'आल्लोप ६१९१ ८.३३ आलोप ६ १ १७ : २६ आव् ( आदे ) ६१ ४५ ५ ३६ आव (आदे)१ १ १२ १६६,३१० ४ २६८, ___४२१३३६८,२५ ३५१,८२६२ :१६ साव (वै श ) ६ १.९३ १० ७६ वट्य ४१.७५२२३५. आवश्यक ३ १ १२५ ११५, ११. 'आवादेश ६१ १२ ९१३ 'आवाय ३३१२१ १ १५६ आविक्लित्ति १ ४.२३ १ ० ६३५ आविष्टय ४ २ १०४ १ २६ आवृत्तिसंख्यान ११ शि ११०३३ आश्चर्य ६ १ १४७ १.९६. आश्रय १ १ १२...६१, ५६.४१३५, ८.२ ।। आश्रयतः (अ ) ४ १.३ ६.२३० आश्रयाभाव १.४ १ १५.३००. आसुरि ४११९ १.२३.. आस्थितप्रतिषेध २.३.१२.२.४१५. आस्य ११.२.२ ६१. आस्रमाणम् (वे. श ) ६१ ६६.७... आहन् (धा.) ३.२४९ ११० आहि (पा श.)४४१२.३३९. आहि (पा. श.)१.१.५६.२१.१३९ आहो ( अ ) ८१.७२ ६.१५. आहृतप्रकरण ५ १.७७.१ ३२६. Page #46 -------------------------------------------------------------------------- ________________ आर्धधातुकत्व आहृतप्रकरण २५ ३०२,३१३१ १.१३.१२,६१९१. आशंसा ३३ १३२.१.११८, ४.१६९, ५३. ८ ७३, ४ ११४.१ २६७ आर्धधातुकत्व ६४ ८७ २ २६१ आशसा ३३.१६ आर्धधातुकसंज्ञा ३ ४ ११४ १ १८८ | आशंसावचन ३३.१३३.५ ११६. आर्धधानुकाधिकार ६ ४ ६४ २ २३३ आशङ्का ३१.७ १२१ आर्धधातुकाश्रयत्व २ ४ ३५ १ १४३ °आशङ्का ३४ ८ १.१७१. आर्ह ५१ १९३.३० आशास् ६ ४.३४.१.१९५. आलस्य ३२ १.५ १४ आशित ६.१.२०७.१.११७ आलिङ्गन ३ १.४६२ ५३ आशिष २.३.१६ ५.४५. आलुच् (प्र ) ३२ १५८ १ १३५. . आशिषि नाथः (पा. सू.) १.३.२१.३.२४, आल्लोप ६ ४ २२८१६९ ३१८६.१ ६५, ३८३.१.३६, ७.३. आल्लोप. ६ १ १२ ९१३ ४५ ३१. 'आल्लोप ६१९१ ८.३३. आश्चर्य ६ १ १४७.१.६६. आलोप ६१.१७ ३ २६ आश्रय १ १.१२...६.१, ५६.१६, ८.२ 'आव ( आदे ) ६.१ ४५ ५३६ 'आब् (आदे)१ १ १२ १६६,३ १० ४ २६८ आश्रयतः (अ ) ४ १.३६.२... ४२१८,२५.५१.८२६२६ आश्रयाभाव १४ १.१५.. आव (वै. श ) ६१ ९३ १०७६ आसुरि ४.१ १९.१.११. आवट्य ४.१.७५ २ २३५. अरिथतप्रतिषेध २.३.१२.२.४१५. आवश्यक ३ १ १२५ ११५, ११. आस्य १ १ २.२.६१. 'आवादेश ६१.१२ ९१३ आस्रमाणम् (वे. श ) ६.१.६६.७.२३. आवाय ३३१२१ १ १५६ आहन् (धा.) ३.२४९१.१४ आविक्तित्ति १ ४.२३ १० ३३५ आहि (पा श ) ४ ४.१ २ ३२९ आहि° (पा श.)१.१.५६ २१.१३९ आविष्ट्य ४.२ १०४ १२६ आहो ( अ ) ८.१.७२.६:27. आवृत्तिमंस्यान ११शि ११०१७ | आहृतप्रकरण ५ १.७७.१.३५९. Page #47 -------------------------------------------------------------------------- ________________ Pur इप्रतिषेध इ (धा.) इद् (धा ) ३२ १२६.५ १३८, ५.१ ७२.२. एति ७ ४ २४ १३. इमविधि १ १६२ १३ १६४ 'इनदेशप्रतिषेध ६४ ६२ ३.२४७ इक (प्र हा ) ११४८१ ११७ . इग्रहण ६ ४ १६.१ १३. इक (धा ) २.४ ४५ १४४५, ३३१०८ ८ इग्रहणानर्थक्य ६ ४ १६ ३ ११८ १५५, ६ ३ ६१ १ १६४, १३९ १ १७, इच्छा ३१७१३ १४ इक (प्र ) ३३१०८ २ १९९ इच्छाभिधान ३१७ ६१. इक (म)६३५३ १ १६३।। 'इजादेः सनुमः (पा सू ) ८४ ३२ ३६६. इकलोप ४ ३ १३१ २ . . इञ् (प्र ) ३३१०८७ १५५, ४ १६५ १: इकान्तग्रहण ४२१४११:१९ २२७, ९५ १ २५२, १५८ ४ २६४, २. 'इकार° ४.४ १२८ २ ३५ १०४ २३ २१७, ६३१०९ ३.१ ३. इकारादिग्रहण ७३८२ ३१६ इञ् (प्र) ४ १ ९०.४ २१ इकोचि विभक्तौ (पा सू ) ७ १७३ १ २६६ | "इन् (प्र ) १ २ ४१ २.२१३, २४५८१ °ईको ह्रस्व ६३११ १११ ___३९, ४ १ १ ९ ११३, १७० १.२३५. इप्रकरण १ १ ४ ३ ५५, ५४ ५५, ३१०. इविधि ४ १ १५३ १ २६३ ५८. इट् ( आग ) ११२१ ८ ७६, ५१ १० १३९. इगन्तप्रकृतिस्वरत्व ६२२९ ५ १३४ ६३ ११ १६६, २.२२ १.२६१, ३ १ ३४ . इगुपधा ३ १ १३५ १२१ ६, ४४ २ ५३, ४ ३ १२० ८ ३३६, इगुपधाभाव ३१.२५ १ ५३ इग्ग्रहण ११३ ११२, १९, ६१ १०२६ __१०१ १ ० १६, ७२ ३ १ २७५, ८१. २23, ४ ३० १ ३१९, ८३ ७९ २ १३, इग्निवृत्ति १ १ ३ १२३२. इग्मात्र ११३५२५ । 'इट ( आग ) ६ १ ८६ ६ ६६, ८७ १.६४ इग्लक्षणा ११३.११ ४५१. इट् (प्र) १४२१०६ इङ् ( आदे ) ६ ४ ५७ १२१३ इट्त्व ७२ ७० १ ३१६ इङ् (धा ) ३३२१ १ ११७ इट्पतिषेध १२ १ १०.१२३, ३२.१३९.३. Page #48 -------------------------------------------------------------------------- ________________ 'इटप्रतिषेध । १३३, ६१९ : ६६, ७१ ६ १६, ७२ इत् (पा. श.) १ १.७१ :.१४२, ३९.१०६१, १० २ २८४, ५ २६१, २८ १ २६०,३६ । ३१९१ २६, ६.१ १८६...१३५. ३ २१३, ५८ २०१३ | इत्° ( पा श ) ८२.१०६ १.० १. 'इप्रतिवेध ६ १ १२ ११६ इन् (पा श ) १३ १०.१.२७. इद्रप्रतिषेधप्रसङ्ग ६४ ५२ ४ २०३, इत् (वणे ) ११. गि. ४.१.३ ७३ ११६, 'इट् ( प्र ) ४२१०४ ३ २१६ इठ ( प्र ) ४ २ १०४ ०४ २९७ इतर° ५३२२६.४ 'इडधिक २१६० २४०१ इतर (स. ना ) इडभावार्थ ६ ४ ५२.३ २०६ . इतराणि ३११३:१ इडर्थ ३२ १०९ १ ११६, ६.२ ५०० १५ इतरण १ १.५६.६.१६५ इइगुणप्रतिषेधार्थ ७ २ २६ . २६ इनरात् ७ १ २६.१.२५० इड्रगुणप्रसङ्ग ६ १ १३५ ११६६ इनग्पाम् ४ ११०४ .... इग्रहण ६ ४ ३४ १ २१७, ७२ ३७ १२१३ इतरथा (अ ) १.१.१.२ ८, २३.5.22,५२ ४७ १ २९४, ५२ १ २१६ २.१३४, ३.९.१ ८.. ६४, ४ २३ २.३३३. इझ्दीर्घ ७२३७५२२३. १३.३३६, ५४.२.१९, ३.१.८७ ७.६५, इदीर्घप्रतिषेध ६११ २०३. ४ १ २५ : २१२,३१०४ १६, ४. इङ्लोप ४ ४ ४९२ ६५ २.555, ८३.२.३३५, ६१ ४९.२. इइवचन ६ ११९४ २१, ७२ १० ४ २१६ | ४, २५२.५ १३०, ७.१.५८.२.६१ ___५९ २ २१७, ३.०३७, ६३ २ २१३ ।। ७३.२.२६५, ९६ १३.. 3६, ८.२.३८.२. इविविधि १ १ ३९ १४.१२, ५६ २३ १३१, २ २२:२१ इतरेतराश्रय ११.८ १६०, ३.१ ९ २१७, ३. 'इडिविधि १ १-शि ५ : ३३, ८२ ६७ १६२. इण् (प्र) ३३१०८ ६ १६५, ६१ ८९ १ इतरेतराश्रयत्व १ १.१ ८.३६, ३८ ०.६६,३. २.८४ १ १६१; १०२ १.११३, ४.१.८९. इण् (धा ) २ ४ ७७ १ ४१६ इण् (धा )२ ४.३ १४ इतरेतराश्रयत्वाप्रसिद्धि २.१.५१.१.७६१. 'इण् (आदे ) ६४ २२ ५ १५८, ६२ ३. | इति (अ ) १.१. प्र २.६, ६.१५, १७१५, १२१० इणग्रहण ८३ ७९ १, ४२३ इणवत् २ ४ ४५ १.४४५, १८ १ ७५, २६ ११, २७.१०.३१,२९ Page #49 -------------------------------------------------------------------------- ________________ इति २९१ ३३६, २.३३६, ५२ १ ३६, ३. ७, ५४ २ १९, 333९, ५५ २. 3११, ५९ १३०१, ६० ३.३४२,८०.१. __२ ११ १८ ३६९, २१.३७०, २६. ३७२, ३० २ १५, ३३ २ ३४६, ३५ १३१६, ३७६७, ३६ 3 3१६, ४१ १३९१,५१ ३ ३१४,४३१, २ १४ १. १५, ४४१६, १९१४१७, २९ ५. २ ९३, ३८ ५ ९५, ३९ २ ९६, ४३१ . १०१, ४४ ११ १:४, १२ १६४, ४६२ १३, ४७ १ ११६, ४९ २ १३६, ५१ २ १३६, ४३३६, ७१३७, ५२. ११३३, ५४ १ १३१, ५६ १ १३६, ८ ११५, ५७ : १३६, ४१३६, ८ ११८, १४ ११९, २० १३१, २४ १५०, ५९ ६ १४६, ७ १५६, ६२ १० १६३, ६३ १३ १६९, ६५ २ १३०, ७ १३६, ६७.२ १३६, १५ १७३, ६८४ १७६, ६९.१. १७८, 3 १३८,४१३३, ७० १ २१२, २ ११, ७१ १ ११२, २१४०, ७२१ १४३, २ १ २ १६१, ४१ १९४, २११४, २८ १ २०५, ३२ १ २६९, ५ २०१, ३७ ६ २११, ७ २११, | '३९ १ २१६, ३ २१३, २ २६२, ४१२ २१३, २१३, ४२.१ २३४, ४३ १ २३३, ५ २६५, ४५ २ २१५, ४२३८, '१, २३४, १३ २३३, १४ २३५, ६२१ २३३, ६४ ४२४, ५२३३, ६२३५, १३२१६, २८ २३०, २०२३३, ३१ २३१, ३२ २३५, ४० २६३, ४१२१३, ३६२, ११४३, १४४१७, १६३५, ३१ ११४५३, ९ ११, १२.३ ४३3, १६ २ ४१३, ४६ ६ ६३, ५० ३ ०६४, ६५.२ ४३७, ४ २६.१ ४३६, 3 13६, ६.४३९,३२ १ ३०, ३४ १४३३, ३५. 323,६९४१४, ८१ ३ २६, ८३ १. २८, ८५ २ २१९, __३१७२ १६,८२३१,१२ ५ २३,६. 23, २६ १ ३३, ५, ६३,१३.३५, १५७६, ३१.१ १३, ३४ ४ १६, ६१, ३६.४५, ४० ४१७, ६७.२ ६७, ८७ ११३८,९४ ८ १३,११२ २.१५,१२५ १. १५२१६,१३१,१६,२ १०, २१.९ . ९६, ५६२ १०५, १०९.१ ११६, १११ ११३८, १२० १.१५२, १२४.२ १६५' ३ २३५, ५ १३६, १२७ १.१३९,१३५. ४१३१, १५०.१ १३३, ३३ १ १३९,४. ३९,१९ ३ १५६, २० , १३६, २११. १३७,३६ १.३२८,५८.२.१५९,१००., १५३, ११९.१.१५५, १२३.१.१५६, ७३.२६६, ५ २६३, ९ १२ २६६, १० २६८, ११.५ २३३, ६.२७३, ६० । २६६, ६२ १ ११८७६, ३ २६६, ६७ २० २२१, ३ २६१, ५ २१६, ८८ १ २२३, २ २६५, ४ १ १५३२०, २११३,२२ ३१६, २०१३, ३.६४, २३ १ ३३२, ९.३३१, १० ३२५, २७ १ १३८ । Page #50 -------------------------------------------------------------------------- ________________ इति ४७.६१, ३०.. ६.१ १.१ ३. ५८.१, २ १. १. १३६ १ १६१,२ १६१, ३ १६२, १३७ १ १६५, १६१ १ १६५, १६३ १ १६५, ३१६७, ७७ २ ११६, २१ १ १७६, ४ ११० १ १५७, २ १८७, २१ ५ ११, ४१३ १ १९३, . १६९, १२९, ६ : २१३, १४ ३ २०५, ३२ १ २१६, ५४ : २३३, ३ २६३, ६५ १ २३७,७९ १२७, ७९ २.२६३, 333, ८३२ २१५, ८७ २ २३६, ८९ १ २६०, ९०१ २१५, ९३ १२ २५०, १४७ २.२६, २६६, ६ २६१, १५३.० २६६, १६३.१. २६५, १७७ १ २७०, २ १० १ २३०, १३ १ २ ३१, २१ १ ० ७५, ३५१ २७७, ५१ १.२३३, १०० २ २६२, १२४२ २१६, ३ २४ २ ३०६, ३९ २७१४,५३ १७१६, १०१ २ ३ १५, १२० १.३३८, १४३ २४, १५५ : ३३५, १६३. २ ३३७, ४ १ १ ३३९,२० १३०,७६ १२.६१, १३ : १. १६:::, ६६. 2 ,६८१६, १८, ६९ ६.४१, ७१ ० ११.८३ ० .१६ . ८५.२५३१, ८६ : १६.५८ १.३,१३. १. ७, १०२.१ . 38, ११५.१. ___ ८५, ६, ... १२५ . . १६,१३०.१ १३, १३५ १.", :... १० ९६, १५८ , . , . १६१. २५.६, १६.१.२१, १८६ ५.११६, १९० १.११६, २ ११.. १३८, ४९ ८ १३६, .१११, १२. ११९, १४३.१ १११, ३३ , ९ r.१४, ५.२१, २१:. ३४ १ ११७, ५.५६३, ४.१.१ ५३६,१३ २१११, २२ ११:११६, १...२७, ३४ १ १६५, ५२ ५ २१, ५६ , २६४, ६२ ८.२६७, ६४५ , ६६ १ २०३, २२६८, ८७ २.१, १४८. ५१९२३१०, १२ १ १५, १३ १०:१६, १९ २ १६, २२१३१६, ३७१ ३५३, ४७१ :५६, ५२१ १२३७, २ २१७,७१ १ ३५७, ७२ १.३५८, ७४. १ ३५१, २ ३५५, ८४ १ ०५९, ९४ १ १६०, २.३६३, १२० १ ६६९, १२१ १ ३६१,२.६ १ : 33,१० १.३३३,१२१ ३७,४८ १.१६१३,५९ ३३६,७७ २ ३४८, ७९ १३१६, ८४ १ ३६९, २ ३४९, ८५ १ १६९, ९२ २३६०, ९४ ७२ ३.३६, ७४.१३, ८४.५.., 3 २३४, ८.२३६, २ १.२ २३८, ३५. २८०, १०.३ २४१, ३७ ५:१६, ६३. १ २१९, ३ १५.१.३३३, ४४ ३.३०, Page #51 -------------------------------------------------------------------------- ________________ इतिकरण इमच १ ६६. ११, ७८ २ 337, ८५ ९ १६, इत्नु (प्र) ६ ४ ५५ २ २४३ ८७ १ १६, २१८, ११३ १ ३६,४ इत्प्रतिषध १३९ १ २३२, ५३ १ १४३२ ६० १ ३५३, २३५३, ६१ : ३५९,८५ इत्य ६ ३७० ५ १६८ इत्याद्यर्थ ३ १ २६५ ___८१४ १ ३६५, ९ १ ३६७, १५१ इत्संज्ञा १३२.१ २५६ 5७, २१, १८ १ : ३३, ५१ २ इदंवचन ४ २ ९२ २ २१६, ३ १३२ २ ३३१. ६७, 3,33, ५७ १ 332, ७०२ इदंतत्व ७२ १४ १ २१६ ८१, ७१ २ ३५२, ७२ २ १८३, २४ इदम् (स ना ) ४ ३ १२० १ ३१८, ५३१. २३८१, ७ : ३१५, १९ १७१९, .२ 3.६२, २२ ४३३, ५४१७, ४७ २. १९, २२ २४००, ४८ ४०६, ८६ | २४६८, ४ ४१६, ८८ १४१९, २४१९. इमम् २ ४ ३२ १४: ९२ १ ०३६, २४३०, ३१३ २४३६, अनेन ३२ १०७ २ ११३ ४११४३४, ५६ २ ४१५, ५९ ३ ४३१, अस्मै ५१४७ १३५१. ८५१४, १०५ १ ४१६, १०८१ अस्य ५१ ९४ १ ३६०, २.३३.२० १९, २२, ४ २५ ०६३, १४२ ७७. ४१६, ५३, ४८१ ४६६, ६३१ ___ अस्मिन् १ १४४ १४१०४,४ २ २१. १ २७५, ३५ १ २७७,५१४७ १ ३५०. इतिकरण १ १४४ ३ १३१ अस्याः ६ १८५ २५६२ इतिकरणयरप्रतिषेध १ ४ १० १ १२ इदम् ( स ना ) ६११६१ २ १०२ इतिकरणपरत्वप्रतिषेध १ ४ ६२ १ ।। इदाभाव १३.३ ७ २६२, ७.१ २६३, ९. इत्कार्याभाव २२४९२ ८६ इत्कृतप्रसङ्ग १३९ १२ २६६ इदित्करण ३१ ४३ ५ २६, ४४ ४ १६. इत्त्व १ १२० ६ ३५, ५ ४ १३५ १ ४१७, ७ इदित्त्व ३ १ ४४ ६ ५५ ३४४१ 337, ४ ४१ १ ३५०, ४७१ दिद्विधिप्रसङ्ग १३७ ५ २६३ __५१, ८२४३५७ इटदुग्धस्य चाप्रत्ययस्य (प, स् ) ८.३. ४१ १३ 'इत्त्व ३ १३९ १४३ इबृद्धि ६ ३२८ १ ११९ इत्य १ १६२ १३ १६८, ४ २ ९३०६, ६ | इवचन ७३१ ६ १७, ४७ २०३७ ११२१०१३ इन (प्र ) २३७० २.४३३ इत्त्वपतिषेधार्थ ७ ४ १२ १११ इनच् ( प्र ) ५२ १२२ ४३१५ इत्थभूतलक्षण २३२१ १ ५२ ५ 'इनच् (प्र.) ५२ २३ १७.. You Page #52 -------------------------------------------------------------------------- ________________ इति १.१७, १८ १ २...:, ३५. १६, ५५ ... ३. ४३ ४७ : १, ३० १२ ११.१३ . ५६ ::;, ६६ ६९६.४६, ७१ ३.८३ .., ८५ २५:१. ८६.० ६.१.८१ ,१३. १...६, १०२ 152, 30, ११५ १. ५, ८, ९, १२५:१८, .. १३६ १ १६६,२ १६६, 3 १६२, १३७ १ १६५, १६१ १ १६५, १६३ १ १६७, ३ १६७, ७७ २ १८३, २१ १ १३६, ४ ११० १ १५७, २ १६७, २१ ५ १33, ४१३१ १२६, २ १९९, ३११९, ६ : २१६, १४ : २७६, ३२ १ २१६, ५४ : २३३, ३ २६३, ६५ १ २३७,७९ १२५७, ७९२.२६ 3, 5233, ८३२ २१५, ८७ २ २३६, ८९ १ २६०, ९०.१ २३५, ९३ १२ २५०, १४७ २.२३३, २६०, ६ २६१, १५३,२ २६३, १६३ १ २६५, १७७ १ २६०, २ १० १ २३२, १३ १ २३६, २१ १ २७५, ३५ १ २७७, ५१ १ २६२, १००.२ २१२, १२४ २ २१६, ३ २४ २ ३०६, ३९ २ १८,५३ १३१६, १०१., ३१५, १२० १.३३८, १४३ २३१४, १५५ : ३३५, १६३ २.३३७, ४ १ १ ३३९,२०.१ 35०,७६ २३१७, ८२ १३, __५१९२३१०, १२ १ १५, १३ १.३१, १९ २ १६, २२ १ ३६, ३७१ ३५६, ४७१ ३५६, ५२१ ३५३, ५५ ३ ५३, ५८४ १६, ७६ २२१७,७१ १ ३५७, ७२ १ ३५८, ७४. १३५३, २ ३५४, ८४ १:१९, ९४ १ ३६०, २०६३, १२० १ ३६९, १२११ ३६१,२६१:35, १० १.३७३,१२ १ ३७,४८१.१६१३१,५९ ३१६६,७७ २ ३४८, ७९१:१६, ८४.१६९, : ३४९, ८५ १ १६९, ९२ २ ३६०, ९४ १०:१६,९७ १ ३६५,१०० २ ३१६,३.५ । १. ९६, १५८...१, .. १६१ ' २१.६, ९, १६२ ११७, १८६ ५११६, १९०.१५१, २ ११ : १३८, ४९ - ११७, १६, १२.. १२९, १४३.१ ११६, ३३:., ९. ११६४, ५१११, २१:......., ३४ १ १५६, ५५६, ४.१.१ ११२,१३. २ १०३, २२.१.: १२६, १७.१६, ३४. १.१६५, ५२ १.२१६, ५६. , . २६५, ६२ ४.२६२, ६४२ , ६६. १ २०७, २,६८, ८७ २०६१, १४८. ___७ १.१.३.२१६,३.२... 29, ७२ ३.२६६, ७४.१०.६३, ८४...., ८६ १२७१, ९०.४.१, ९६.१.२३, 3 २७, ८.२३६, २१ २.२३८, ३५. २८०, १०.३ २१२, ३७.५६३, ६३ १ २६९, ३ १५ १.६३३, ४४.६६., Page #53 -------------------------------------------------------------------------- ________________ इतिकरण ३२ इमच् ६६.१३, ७८ २ ३१८, ८५ ९१६, इत्नु (प्र) ६ ४ ५५ २ २१ ८७ १ १६, २१८, ११३ १ ३११,४ इत्प्रतिषध १३९ १ २६३, ५३ १ १ ४२. ६० १ ३५३, २ ३५, ६१ ३ ३५,८५ इत्य ६३७० ५ १६८ । १ ३५६, ९१ १ ३५९, इत्याद्यर्थ ३ १ २६५१ ८१४ १ ३६५, ९१ ३६७, १५१ । इत्संज्ञा १३२.१ २५६ ७, २७, १८ १ ३३, ५१ २ इदंवचन ४ २ ९२ २ २१:, ३ १३२ २ ३३१. 5,533, ५७ १:७१, ७०२ इदंतत्व ७२ १४ १ २८३ ३८१, ७१ : १५२, ७२ २ ३८३, २४ इदम् ( स ना ) ४ ३ १२० १ ३१८, ५३१. ३.९२, २२ ४१७, ५४१७, ४७ २. ३६९, २२ २४००, ४८ ३४०६, ८६ २०६८, ४१६, ८८ १४६९, २४१९. इमम् २ ४ ३२ १४. ९२ १ ०३६, २ ४३०, ३१३ २ ४३६६, अनेन ३२ १०७ २ ११३ अस्मै ५१४७ १ ३६१. ८५ १६, १०५ १ ४११, १०८१ अस्स ५ १.९४ १ ३६०, २.३३.२० r९, २६, ४२ ५४५३, १४२ . अस्मिन् १.१ ४४ १४१०४,४ २ २१. १ २७५, ३५ १ २७७,५१ ४७ १ १३:. इतिकरण ११४ अस्याः ६१ ८५ २५६३ इतिकरणयरप्रतिषेध १ ४ १० १ १९ इदम् ( स ना ) ६१ १६१ २ १०२. इतिकरणपरत्वप्रतिषेध १ ४ ६२ १ ।। इदाभाव १३.३ . २६२, ७.२ २३३, ९. इकार्याभाव २२४९ २०४६ इत्कृतप्रसङ्ग १३९ १२ २६६ इदित्करण ३१ ४३५३६, ४४४१६ इत्त्व ११२० ६ ३५, ५ ४ १३५ १४१३, ७ इदित्त्व ३ १ ४४ ६ ५२ ३४४ १ ३३५, ४ ४१ १ ३५०, ४७४ इदिद्विधिप्रसङ्ग १३७ ५ २६३ । इदुदुपधस्य चाप्रत्ययस्य (प, स् ) ८.३. ४११ 'इत्त्व ३१३९ १४७ इबृद्धि ६ ३२८ १ १४९ 'इत्त्व ११६२ १३ १६४,४ २ ९ ६, ६ इवचन ७३ १६१७, ४७ २ ७३७. १ १२ १० १६ इन् (प्र)२३७०.२.४४ इत्त्वपतिषेधार्थ ७ ४ १२ १ ३११ इनच् (प्र.) ५२ १२२ १ ३११ इत्थंभूतलक्षण २३२१ १ ४५, ५. 'इनच् (प्र) ५२ २३ १ ३७. Page #54 -------------------------------------------------------------------------- ________________ इनि (प्र) १.३ १ २५ २६१, ४ २.६६ ५ २६६, इयत् (आद ) ६३६८ १ १६६ ५२८२ १ ३१६ इयङादिप्रकरण ६४ ७७.१.१६ इनि. (प्र ) ५२ ११५.१ ३१८. इयङादेश १ ४ २.१५ ३०८. इनिप्रकरण ५२.१३५ १.०० इयवचन ७१ २ ४.२.५ इन्द्र (टे ) ६१ ९३.१० ७६ °इयर (प्र) ६.४.१ इन्द्रवद्विषय १२६४४० २७. इया ' (प्र.) ७ १.३९.१.२५६. इन् (धा ) इयादेश १.१.५७ १६.१९. इन्धीत ६ १ १६१ ३ १०२, ३७०. इयूभावार्थ ३२ १०९.२.११. इर. (प्र ) १३७ ४२६६. इन्धि ( पा श ) १२६१.१३१ इर् (आद ) ६ १ ९१ ६.१. 'इन्धि (पा श ) ६११६१ ५ १०५. 'इरच (प्र) ५२ १०९३.९७. इनविषय २३३६ १४५८ इरन (प्र) ५२ १०९ १७ इफ (प्र ) ३३१०८४ १५३ इव (अ.) २.१ ४.२ 538 इमविषय ७३९२ २ ११ इवार्थ ३२६० १.१७ 'इम् (प्र) ७३९२ १ ३११ इषि (पा श.) ३३९५ ३.१५ 'इम् (प्र ) ६४ १६३ १२१३ १६४, ७.२.४८.१.२२१,३.७७ १.33r. इम्' (आग) ११६२ १४ १६२ 'इपीका १.१ ७२ २२.१८.. इय् (आदे ) १४२२, १३,३५:१३ इष्ट ११५६ ४.१३०, ३१.४०. 23 'इय् (आग ) १ ४ ३ ६ ३१६ इष्टका (गृहो ) ११७२.२ २.१४.. इयङ् (आग)६११६ इष्टबुद्धयर्थ ११ प्र १७१४. इयङ् (आग ) १४३ ४ ३१४,६ १ ९१.९. इष्ठ (प्र ) ६४.१६३ १२. इष्टवत् ६ ४ १५५ १.२३.. 'इयडू (आग ) १ १ ५७ १८ १२९. इष्ठादि १ १.६३.५ १७. इयङ् (आदे.) ६३६१ : १६५, ४ ११० इस्त्व ७ ४ ५४ १.३५२. १८०, ४८ १.२.३, १४८ २ २३५, ४. इह (अ ) १ ४ ९९ २.३१६, ५१.२८ । ___१९, ५८.५ ३५३, ८१.१७ ४ 535 Page #55 -------------------------------------------------------------------------- ________________ ई ई. (प्र.) ५२१०९२.३१४ ईत्त्व ७ ४ ८२ ५ ३६७. 'ईकक (प्र ) ४ १८५५ २१६ ईत्त्व. १४२ १२:२७ 'ईकन् (प्र)४.१ ईत्त्व ११५७ २५१५ ईदादि ११ ११ १६५ 'ईकार ७.१.३९ १ २५६. ईदाद्यन्त १ १ ११ २ ६७, ४६७ ईकारप्रतिषेध ३२ १३९ १.१५१. ईदासः (पा स् ) ११६७ ८ १७६ ईकारादि ६१.८९ ११६. ईप्सित १४ ४९१ ईकाराभावार्थ ३ ४ २६ १.१३. . ईप्सिततम १४ २७ १ ३३६, ईकारार्थ ४ १ १७.१ २०६. ईयस (प्र ) ५४ १५६ १.०३. ईक्षि (पा श.) ३२.१ ८ १५ 'ईयसुन् (प्र ) ५३.५७ १ ४१५. ईङ् (धा ) अधीत ४ १ १४ ३.२०५,५२ ८४ २. | ईर ६१८९५ ३१. . ईरिन् ( प्र ) ६१ ८९५ ३१. ईश्चाक्रवर्मणस्य (पा.स् ) ६ १ १३० १.११ ईर्ष्याते (पा श.) ६१.३२ १२. ईश ४.४ १४०३:३५ ईट् प्रतिषेध १.१ ५६ २१ १३९. ईत् (प्र ) ८२.१७.१ ३११. ईश्वरवचन १ ४ ९७.१ ३६९, २३.९.१ ४४५ ईत्त्व ६.३ ४२.४ १५८, ६६.१.२७६, ७-४ ५५. ईषत्त्वाद्यर्थ ३१ ३४ २ ११ १.९५२, ८.२ ८१.१ ४६५. ईषत्प्रधान ५ ३.५८ ५४३१. ईत्त्व ६.१८५.७.६०, ८२६ ९.३१६ ईषत्स्वर ६२ ५२ ६ १३६. ईत्त्व. १.१.५७.२५ १५७, ४२.१२ २२५, ईषदसमाप्ति ५३ ६७.१.१९ १.४ २.१४३, ६०.६.३१३, ६१. ईषदगुणवचन २२.७ १.४१ १२.१०.१६. ईषा अक्षादि ६ १ १२७ २.९० ईत्त्वप्रतिषेध ६.३.९७ १.१७१. ईहा १३२४.१ २२१. का. वा. श. को. ६ Page #56 -------------------------------------------------------------------------- ________________ उक्त ७९ २.१२३, ८२.३.१६३ उ ११५८.८.१५६, ३.१.१२५ ३.६३, ४.२. ७१.१ २१३, १०४ ७.२१४, २४:२९५, | २७.२९८, ३.१५६.३.३३६ उक् (प्र ) ५३.८३ १.४३५ उक् (आग ) ६ ११२ ८ १६. उकप्रतिषेध २.३ ६९.३३.४६६ उकारप्रकृति १ १.३९.१.९३, उकारान्तनिर्देश ६४.११०.१.२३५ उक्त १.१.३ १.४६, ४.८.५३, ८.१.६०, १२. २१६, ८२.३.२३३, ६९.६.२०१२; १५२. ३.२६३, १६८.२.२६९, ३.२३.३.३०५, १३५ १.३३२; ५१.१.१.३३६, १९.४.२४६३५,२८० १.३२३, 33१९; ३७.४ ३५१, ५८.७. ३५०, ९०.३.३६०, ११९.७.३६८, २. ८५ २.६११, ९४.२.३३३, ३.१.२.४६२, १८.२.४६६, ५५.१.४१५, ८४.२.१४ ८८.२.४३५, ४.२७.२.४७, ३०.५. १६.१३८, ३१.१०१, ५७ ६.१६७, ६०.१.१५६, ६१.५.१६०, २.५ २०१२३, २७.६.२४१, ४३.६.२१५, ७. २१६, ४४.२.२३६, ४५.१०.२३६, ४६. ..१३६, ४८.७.३३५, ५८.२.५१६, ३० ११.५.२३३, ४.५५ ३.१५, १७.१. २.१.३१.२.३८६, ४७.१.३ १६, २.५. arma,६..१२,२४.१.२३०,९.४३३, ३८.२.१५,४६ ४६२, ७.४६३,५.५० ६.१.१.४.३, ५८.३.४४, ६९.४.३१, ९१.१.७६, २.५२.३.१३९,३.१.४.१% ४.१६.५ १५५, २२.१.१६५, ५६.४. २०४, ६६.२.२६८, १३३ २.२३४, ७.१.८.४.२.२३१,२.३५.७:२२१,५०० २०३६७, ९९.५.३०८, ३.०८.२०६३९६४. ६०.६३५३, ८.१ १५.3.354; १८.४.३३३, २. १.८ ११६, २.3 323, ४२.२.३२६, २१.१.४०, ६९.३.११२, ८२.४.१६, ३५९.७.४३५, ४.१.२.४५१, ११.२. १६, २५.१ ४६.. ३.१२.२.६, ८.६, २२ १.३१, ३०. | -ri, ३२.१ ३३, ३६ ५६, २ १४१ 133, ३.३.३.११६, ४७७०५:११२ Page #57 -------------------------------------------------------------------------- ________________ उक्तत्व 'उत्तरपूर्वग्रहण उक्तत्व १.२ ६४.२९.२३३, ३२.२३१, २.३. उत्तम (पा श ) १२ ६४.२६.२१, 'उत्तमसंज्ञा १.४.१० उगित् (पा. श.) ४.१ ६.१.२४३, ७.१.७०. उत्तमैकादेशप्रतिषेध १.२.४.२.५११. उत्तर (स ना.) उगित् (पा. शं ) १.१.७२.४.१४३, ७.१. उत्तराणि १४ १३.१३ १.१६.२३९ उत्तरेण १.१.४४.१३.१४४, ३.५८.२० उगित्कार्याभाव ७ १ १.६.२३३ उगित्प्रतिषेध ७.१ ७२.१ २६४. उत्तरस्य २.२.२४.१८.४३०,३.२ ८७० उगिद्ग्रहण १ २.७२ १०.१४५. २.११३, ५.१.१२३.१ ३६१, ८.२.१.१. 'उग्र' (वि. लोः) ६ ३.७०.९ १६१. ५. उच्च १.२.३०.१ २.७. उत्तरयोः ३ १ २२.३.३६, २.१२७.५० उच्चरितप्रध्वंसितत्व १ ४ १०९ १०.३५६ । उच्चारणसामर्थ्य १.३.९५ २६५, ३ ४.८९. उसर १.१ ६७.२.६७३, ५.३.२२.६.४७ २.१६५, ६ ४ १६३ १.२३३, ७२.८४. | उत्तरत्र (अ ) १.४.१०८ ७.३५२, २.१.५८. १.४००, ३३१४५ १.१६, ७.३ ७१. उच्चार्यमाणसंप्रत्यायकत्व१.१.६९.३.१७६. २ 333; ८१.७२ १.३३३, ३.१३.२० उच्छि (पा. श.) ३१.३६ ४.४५ उन् १.१ १८.१.७५. उत्तरपद (पा श) १.२.५१ ५.२३८,३.६५१. उणादिप्रतिषेध ७.१२.२.२४१, ८०२.७८ . ८७९५, ९ ३१३, २ ३६.३.१ ३६,४.६३. ६.४९९, ३.२ १२४.१ १३६, ७.५३६, उणादि ७ ३५०.३.३३८. ५२ १२:१.37, 3237, ६.१४५. उत्' ( आदे.) ५.३२३.२.४७. १३६९, २१३९.१.१३५, ३.३४.१. उत् (वर्ण.) १.१ शिं ४ १२.३६, ७.३ ११६ . १५०, ५७ १.१६३, १०६ २.43¥ert. १.१२, ८.२ १०६.६४३६, ३१.. १२ १३ 538, १५.२.१. उत• ३.३ १४०.१.१६३, १४१.१ १६३, ८० | उत्तरपद (पा श) १.४.२.२२.३१३, २.१. १.७२.६.१५ ५१.४., ३.२.१२४.३.१३५५ ५ उतश्च प्रत्ययात्' (पा सू.) ६४.१०६ १. २१५. उत्कर्ष ५.३ ५७.१४७ उत्तरपदग्रहण ८.४ ३.१.४६. उत्तम (पा. श.) १.४ १०८.४.३५३, ३.१.७ । "उत्तरपदग्रहण २ ४२.६.133, १२.२३... १.३५, ३६.२०४६, ७ ३८५.३.१६ ।। Page #58 -------------------------------------------------------------------------- ________________ उत्तरपदत्त्व उत्तरपदत्व ११ ६३.६ १६६. उत्तानादि ३.२. उत्तरपदप्रसिद्धि २१५१.१० ३९६, ३२. उत्त्व ११.शि ५ २.२७,१२.४.६५, ५.६६,६.१. १२४ १०.१२६ । १२.९ १३, ६८.., ५.०६, ३.१०९. उत्तरपदभूत ७२ ३.१३१, ४.२२ ४.२८, ११०.१.२१५, उत्तरपदमात्र ६ ३.६१ ५ १६५, ७३४७२ ७.२.१०७.१ ३१३, ८.२ ६ ३.३१६. ३३७ उत्त्व १.४.२.९.३०३, ६.१.८५ ७.६०, ८.२. उत्तरपदलोप ११५७ १७ १२२, ४ १८१ ३३०, २१ ३५ ४६७, ६९ ८.४५६, उत्त्व ६.१ १२.१०.११. २.२४ १२ १३३, ४२३२२७२, ५ | उत्त्वप्रतिषेध ३.४.८९.१.५४५, ६.१ ११५.४. २१००.२ ३१६, ७ ३ ४५४.६३५ ६ . उत्तरपदलोपवचन ५३८४ ४ २६ उत्त्ववचन ३४.८५ २.१, ५.२ १०.१. उत्तरपदवचन ६११३ ३.३०. 553, ६१.११५ २.८६. उनरपवृद्धि ६.१ ८५ १४.६३, ७३.१० १. | उत्पत्ति ४.१९३.३.२१६. उत्पत्तिवाप्रसङ्ग ३ १.९४.२.३६. उत्तरपदवृध्द्यर्थ १ १ २३ ८.३३ उत्पात २ ३.१३. १३ उत्तरपदातिशय २ १६९ ७.४०६ उत्पादयितृ ४.१.९३.११. उत्तरपदादि ६३१०९३.१७७. उत्पूर्व ८.२.५५ १.४०१. उत्तरपदादिलोप ६ १ ३७ ५ 33. उत्सर्ग ( पा. श ) २.३.१ ६ १३, ३.१ ९४. उत्तरपदायुदात्तार्थ ६२ १७५ १ १३८. १.७८,२०१७१.२.१३५. उत्तरपदाधिकार ६३१.१.११. उत्सर्ग ४ ३.१३२.६.३३२. उत्तरपदान्तोदात्तत्व ६२१४३२.१३६, उत्सर्गप्रतिषेध ५३.७२. उत्सर्गलक्षण १.१.५७.३.१२६. उत्तरपदार्थ ५३६७४ १६ उत्सर्गलक्षणप्रतिषेध २.४.३५.२.४८३. उत्तरपदार्थप्रधान ५३.७२ ७.३३ उत्सर्गलक्षणभावार्थ ६.१.८६.१.६६. उत्तरभूयस्त्व ११४८ ४११८ उत्सर्गलक्षणाप्रसिद्धि ६.१.८६.२.६५. उत्सर्गाप्रतिषेध २.३.१.२.४३१. उत्तरस्वरावधि १ २ ६४.२४.२६९. उत्सर्गाबाधकत्व ३.१.६.२.१५, ७.४.८३.२. उत्तरार्थ ११.३ ७२७, २३४४४, ६१९. ५७ १६०, ३२ ५६ ३.१०६, ६ ४-१०६२ उत्सर्गाभाव ६.१.८६.२.६५ ।। २१५, ७-१.७३ ३.२६६, ४ ७५.२.३६६, उद् ( उप ) १३ १०.९ २६३, २४.१.२०१; ८.१.६८ २ ३६०, ६.४ १३०.७.२३३, ८४.६१.१.४६५. Page #59 -------------------------------------------------------------------------- ________________ 'उदक ४५ उपधादीर्घत्वप्रसङ्ग 'उदक ११६७ २.१७२. उपकूलादि (ग) ४ ३.५८.२.३६.. : उदकासेचन १४ २३.८.३३५ उपग्रहप्रतिषेध ३२ १२७ ५ १०. उदङ्क३३ १२३ १ १५६. उपचार ११.शि.१ ८.१७. उदरादि ६२ १०८ १.१३६ 'उपचार ११.४१ १ १६०, ४.१ १७.१९३. उदात्त (पा श ) १२.३७.१ २१६,७ २.४४. °उपजन ११.शि ५१५३६. २२१५, ८०२.४ २.३४३. उपताप ३३१६ १ १२४. उदात्त' (पा श ) ११:प्र.१७.१५, २ ३२.१. | उपताप ६४ २४ १.१११. उपदेश (पा श.) ११ प्र.१५ १३, १७.११, 'उदात्त (पा. श.) ६१.६१ १ ११५ . ६९४.१३४, ५ १३९, ४.१ ३.९.२४१, उदात्तत्व ३ १ ४४ २ ५३, ६.१.१६८ १.१.६. ७२ १० ३.२४३, १४ १.२३६. उदात्तनिर्देश ६१ १३ १४.३६ | उपदेशन १.३२.२.२६६. 'उदात्तनिवृत्तिस्वर ६१.९१ ७७३. उपदेशवचन १.१ २४.१.१३,३ १.३६.३.४५, उदात्तयण ६१ १६१ १.०५, १७४ ११०० ६१.९.३.१३, ५० १.३६,१९५ २.१६५, उदात्तलोप ६२ १९७ ३.१३९. ३ १६५, ४ ६२ १ २९६, ७.२ १०... उदात्तवचन ३.४ १०३.२.११६ उदात्तवचनानर्थक्य ६.१.१५८ ४ ६९ उपदेशविशेषणत्व ६.१ १८६.८.१५३. उदात्तवत् ८१ ७१ १ ३४२. उपदेशसामर्थ्य ६ १.६६ ४१ उदात्तादि ११५१ १ १३५, ५ १३७. उपदेशिवद्वचन ६ १.१३५ ८.१५, ३.५२... उदीच (ग्र का ) ४.१.१५३ १ २६३, ३ १२३,७१.२ १ २३०, ३७ १ २१५,५८. १ २६१, ८९ १ २३१, २९९.३.३०७, 'उदीच्यग्राम ४२.१०४.२ २९३ १०७.२.३१२. उदुपधत्व १ १ ३९ ६ १७. उपदेशिवद्वचनानर्थक्य ७.१.२.२.२.१. उदुपधा १२ २१.१ २.१. उपधा (पा श ) १.१.६५ ७ १३१, ३.२. उद्गमन १३४० १ २६३. १३५ ५ १३१. उग्राभ° ३.३ ३६ ३.१४८ उपधा (पा श.) १.१ ५.२.५७. उद्भाववचन ६१ ६६ २. उपधाग्रहण ६.१.१३.१२.३६, १७१.१.१६७. उद्यमन° १ ४.२३ ११ ३३५ उपधाग्रहणानर्थक्य ६ ४ १४९.३.२६८. °उपधात्व ११५८ २.१५३ उप ( उप ) १ ३ २५ १२५१ उपधादीर्घत्व ६.१.२०७.१ ११७, ७ २.२७.१. 'उप ( उप ) ५४ ७७ १.४१३ २३६, ८.२ ७८.१.४३३ उप" (उप ) ६२ ३३.१.१३३. उपबगदीर्घत्वप्रसङ्ग ६ ४.१३.१.१४२, Page #60 -------------------------------------------------------------------------- ________________ उपधाधिकार उपसख्यान उपधाधिकार ६४ १६.१.१२५ उपमान १.४ १.१८३५.. उपधाह्रस्वत्व ११५७.८.१२८, ६.४.१३४. 'उपमानपूर्वपद २ २.२४.१२.४३३. १ २२१, ७.२ २७.२ २९०, ३.८७.१७ | उपमानसमास २.१.५५.१.३६८. १८, ४ १.२.३५. उपयोगवचनानर्थक्य १.४.२९.२.३३६. उपधालोप ७३ ५४ ५.330. उपरि (अ.) १.४.११०.३.३७ °उपधालोप ६१.१२.९.१७. उपर्यभाववचन १.४ ११०.१ ३१६. उपधालोपप्रसङ्ग ६४१ उपलब्धि १.२ ४५..२६८,३९ ९ २६५,६७. उपधालोपिन् ४१ ७.२ ३०३, ७५.१.२६८. उपधासंज्ञा ११६५.१ १६१. . उपसंयोग ४.२ २१.२.२७५. उपधासंज्ञा ११.शि.५.८.३६. °उपध्मानीय (पा. श.) ८.३.३७.५.११. उपसंवाद ३ ४.८.१.१७१. उपध्यभाव ५११३ १.३२१. उपसंख्यान (पा. श ) १.१.२९.५ २३, ३६. उपध्यर्थ ५११३.१.११. 3.१३, ३८.१.१२, १५, ५१.६.५२७, उपपद (पा श ) ३१ १२५.१.१५, ४.१.२. "५६ ८.९३५, ९ १७६; ११ १३६, ५७. १६८, ६ १.१५८ १५.१०१, ३.८६.१. ७.१३७, ११.११६, ५८.३ १५३, ६३.२.१६३, ६३ १.१६५, ७० ४.१८१, 'उपपद (पा. श.) ४.१ ४८.४.१३४. ७२.५.११४,२:६४.१८.२६०, २०२१६, "उपपद (पा. श ) ३ १ १.१ १. ३७४२६३, ९.१.२६३, १५.१.२३३, उपपदमतिङ् (पा सू.) २२.१९.६०४१७. २९ १.२१३, ६०.२.२८५, ५.२८६,८९. उपपदसंज्ञा ३ १.९१ ७ ३६, ९३.३.७५.. १.२२६, ४ १३.२.१६, १८.३.३३०, उपपदसज्ञार्थ ३३.१२७ १.१५५. २४ १ ३३६, ५२.२.१७, ७.७, ८. उपपदसंनियोगार्थ ३.१.९२ ६.३६. 33८, ५३.१.३३१, ५४.१.१६,५९४. उपपदविधि ११७२ ९.१४५, ४१.१०६० 326, ५.२१, ६५.१.३१, १०९.४० उपपदविभक्ति २ ३ १९-१.०६३, ५१. २.१.१.१३.१६८, २०.३०, २.४ 33६, २४.१.१३, ३१ १.४५,३६.३. उपपदसमास २३.१९ ३.४६८, nrte 3१६,६० ३.४४६,५.३५,६९ ८.४१६, उपभाव ५३३१.१.४.१. २.५ 3 १०,३५१.४६७,३२.१.४१३ उपमान ३१ ७ १४.३५, ३.१५ २०१३३, . १२ १.४४५,८१.४३६, १ - १० २६२, १५५ ३ २२५, ५ २.३९.४.३७६, ६.१. २८ १.४५५, ३६ १.४५८, ३७.१.४५५, २०४.१ १६६. ४६ १.०६१, ६७ १.४१८, ६९.५ ४६१, Page #61 -------------------------------------------------------------------------- ________________ -उपसंख्यान उपसंख्यान १७, ६६.१ ०१६, ४ ३ १४६०, २० ४३६, ७३ १ ४३९, ५७.१ ७१०, ११६. ४ ३७ १४४३,५६.१:२६८,५८ १.२४९ ६४ १ ०२३, ८१.१.४६६, ३१७.१२.१३, २२.३.३३, २६.५. ६, ३५ १३३, ३६.६.३६, ४८.१.५५%, ६७ ५४, ८९.१ ५६, १६.१ १६,९७. ११३, १०९ २.८६, १२५.१ १५,१४०. १ १३, २१ १९४, ५ २ १६,९.१.११, १५ १३:०, ३८.१.१९३, ४८ १.१६३; ५५ १ ११६, ६०.१ १६७, ७८.१ १०९, १२४ ३.१३५, १२६ १ १३६, ३.३ १० १३९, २१.१ ११७, ५६ १ १३६, ५८० ३१५०, १०७.१.१५४, १२१.१.१५६, १४७ १ १६५, ४ २१ ५ १33, ४१६ २.२९६, ७०२:२०३, १४.६. २०६, १५ १.२३८, ६.२६९, १८.१० २५०, १९.१ २३०, ३४ ४.२१६,३९.३. २६६, ६५.१ २३७, ७९.४.२३६, ८५. १.२३६, ८७ २०३६, २२ १.२७१, '. २८ १ २६६, ३५ १ २७७, ४२ १ : ३६, ५५ १२५३, १०४.१ २६७, ३३४ १. १३, ५८१.३०,१४० १३१३,१६६. १३३७, ४.१.१ ३३९, १४० २ १५, ___ ५१९४३१०, २९ १.१६९, ३३.२. 5५०, ३७ ३.५०, ३८ १ ३५१, ४८० १.३५०, ५८३.५७, ७१.१.३५३; ७४ १०:५१, ७७ १.७५६, ९४ १. ३६०, ९७ १३६२, १११.१.७६३; ११८ १ ३६५, ११९:१ ३६५, १२४ १. 332, २२९ १.६७६, ३९.१.३३९, १०३ २.५७, १०९ १.३१३, १३५.१. १६, ३.२.२.४३६, ५२.४४३, ५.. ६१.४५ १.३५, ६.३६, ४८ १.१६, ६३ १३१, ६६.११,८३ १ ५५,८७.१. ६६,९३.२.33, ७.३१,९४ १ ३५,१३५ ५.३३,१७३.१.१०८, १८६ ३ ११२, ४. ११५,१८७ १ १३६,१९५ १.११५,२२३. १.११६; २.२९ १ १२४, ९१.१.१६२, १०६.२.१३३, १४३.१ १३६, १९७.१. १३९,१९९.१.१३१, ३ २ १ १३३,३ १. ११६,८.१.१३३,९.१ १३३, १४,२१. १.१०६, २५.१ १३३, ४६.१ १६१, ५३.१.१६७, ७३.१.१६९, ८९ १ १७१, १०१.१ १३५, ४ १४.१ १४३, २२ १५ १११, २४.१ १२९, ५२ ५ २०७,५५३. २४३, ५६ १.२३३, ६४ २ २४३,१४४. १.२३६, ७ १ १४.१.२६६, ३९.१.२१६, २. ३६.१.२११, ५८:१ २९७, ९९ १७१७, १००.१.३०८, ३.४४.४:३३६, ४५.१. ३२५, २.१५, ६६२३३, ४.१-२. ५,९१.१ ३६९,९३.१ ३६०, ८.१.१५.१.१३३, ५१ १ ३७७, २० १९.१०.१९, ५५ १.४.१, ६८.१.४३ ५०.१.४१३, ८८.२.४१९,१०७ : ०३२, ३.१.१.४३, ६५ १ १३, ३.४१३, __ ११८.१.५१, ४.१०.१.४५६, १७ १. Page #62 -------------------------------------------------------------------------- ________________ उपसंख्यानग्रहण उभयकार्यप्रसङ्ग ५९,२९.१.४६०, ३०.१ ४६१; ३४ २. | उपसर्जनह्रस्वत्व १.२ ४८ १..३६, २.४. २६.५.४३३. उपसंख्यानग्रहण ११:३६ १.१३. उपसर्जनहस्वत्व १.४.२ १७.६५, ६.१. उपसंख्यानानर्थक्य १ १ २९:२०६३. उपसर्ग (पा. श. ) १.३.१.७ २५६, २९.३. | उपसर्जनाप्रसिद्धि २.१.५७.१.१९ २१६, ३.१ ७.२.१६, १२ ५.२३, १३५. | उपसर्जनार्थ २.२.२४.२... ४, ७.३.४७.१. १.३६, ६.१ ९१.१.७०, १२८ ३ १०,२. ३६ १७७.१.१६८, ४ २४.१.१९, ४७.१. उपसृष्ट १.४.१.१.३०३. ३५१, ८२.१९ २०३६९, ३.६५.१ ४१३, उपादास्त ११३९..... २.४११, ११६ १.४५४, ४-१४ : ११ उपाधि ३.१ १.१.१. 'उपसर्ग १.२.४४ ३ २१६. उपाधिवृत्ति १.२.६४.४... 'उपसर्ग १३१.३ २५३. उपाध्यानक्य ४.२.१.१.२३१, ५.३.९३.१. उपसर्गग्रहण ८ १.५७ १९७३. उपसर्गपूर्वनियम १.३ ६०.२४६. उपाध्याय ४.१.४९.४.०६ उपसर्गपूर्वनियमार्य ७ ३६६ २०:३५ । उपानह ( गृहो. ) ५.१.२ १. उपसर्गसंज्ञा १४.१.३६ २०३, ६० ३.३४२. उपालम्भन १.३.२१.८.२८ उपसर्गाभाव ८.४.१४ १.४५७ उपेयिवस् ३२ १०९.१.१६६. उपसर्जन (पा. श.) २.२.३०.१४६५, ६. उपोत्तम ( पा. श.) १.२.३७.८.२५१. ' ___३.४२.१.१३ उपोषवस ६.१.३७.३.३३.. 'उपसर्जन ( पा. श ) २ १.६९.३.४७.. "उब्जि ( पा. श ) ७.३.५९.२.३७. उपसर्जनग्रहण (पा श.) ४.१.५४ १ २३५. उभ ( स. ना.) उपसर्जनत्व १.२.४३.६.२१५. उभाभ्याम् २.२.३६६.४३. उपसर्जनदीर्घत्व ५४.१५६.१.१. उभस्य १.१.२७ ७.८२. "उपसर्जनप्रतिषेध १ १.२७.२.८७ उभयोः १.४.२.५.३०५, ८०.४.३१५, उपसर्जनप्रसिद्धि २.१.५७.२.६११. २.१.५७.१.३९९, ४ ८३.३.४२६. उपसर्जनविशेषण २.१.१ २.६३ उभय ( स. ना.) उपसर्जनसंज्ञाप्रसङ्ग १.२.४३.४.२१५ उभयः १.१.२७.९.१३. उपसर्जनसनि त १ ४.८०.५.३१६. उभयम् २ २.३४.९.४१७. उभयात् ५.३.२२.७.४०८. उपसर्जनसमास ४ १.३४ १.२१६, ८०२ ६९ . उभय ५२ १२२.१.१९, ३.२२.६.४४७. . 'उभयकार्यप्रसङ्ग १.१.६७.१ ७.१३७. Page #63 -------------------------------------------------------------------------- ________________ उभयतः उस् उभयतः ( अ ) २४.७ २.४७r, ४ २.७३१ । उभयेप्सितत्व १ ४ ४९ २. उमा (खा पे.) ५ उभयत्र (अ.) १ १ ४४.२२ १०९, ६७ १७ | उमा (खा पे ) ५२.२९.१ ३७६ ५७१, २.१ ५५.२ ७१६, ३१ २६ १४. | उर्° ६१९१६३१ ३५, ६३.२६ १ १३६ उरणरपर ११३ १६५९ उभयथा ( अ ) ३१३१ १.१४ उरणरपरवचन ११५१ १८ १३६. . उभयदर्शन १२.६४.४ २६२. उरम् ( प्राण्य ) ३२४८ २ १०३ उभयनिमित्तत्व ११५७.१२ १३४ "उरुपूर्वपद ५.२ १३५.१.१०. उभयनियम ३.१२ ११.६२, ६२ १४८२ | उद् (आदे) १.४.२ २३.४३०, ३ ५.३१ โรง उवद् ( ओदे ) ६.४.२२.१४.१२५ । उभयनिर्देश १ १.६७ ३ १३७, ७८.३ २२६, °उवद् ( आदे )६४ १४८.२.२३५. ४.२३४ ३ २७६ °उवद् ( आग ) ११५७ १८ ११३ , उभयनिर्देशार्थ ८२ ८६ २ ४६८. 'उवद् ( आग ) ६.१ ९१.९.७३, ४.१.१६ उभयप्रतिषेध १.१५६ १८ १११. . १८०. उभयप्रसङ्ग १४२२. उवङादेश ६ ३ ६८ १ १६६, ४ १४८४ उभयप्राप्ति २२ १४ ६ १६, ३६६.१.४६८ उभयवाचित्व १.२७२.४.: 'उवइस्थानत्व १४३४३४. उभयविवृद्धिप्रसङ्ग ८२१०६ १ १३:. 'उबरस्थानप्रतिषेध १.४ ३. ४६ उभवविशेषणत्व ७२ १०६.२६५,२१५७. | उवर्ण २ ४ ३५.३.४23. उस्थानप्रवृत्ति १ ४ ३.६.३१६ उभयसंज्ञात्व ११४५ : ११. उष्ण° ६३ ७० ८ १६८ उभयादेशत्व ११५७ ३.११६. उष्ण ५२ १२२ ६ ३१६ उभयान्तर्य ११५८ १८ १३६ उस ११ ६३.८ १६८, ४ २ २४.३१, ६१. 'उभयार्थ ५३.९ १.४५ Page #64 -------------------------------------------------------------------------- ________________ हिविग्रह ॐ१११८ २.७३ ऊधम ( प्राण्य. ) ६.१.२८.१.२४ ऊङ् ( प्र ) १४ २ १२:३५ ऊणु (धा ) ६१.१६२.३ १०.. 'ऊड् ( प्र ) ४ १.१ १९ १९५: ऊर्णोति (पा श.) ३ १ २२.३.३३, ३६.६.२६ ऊंडेंकादेशप्रतिषेध १२ ४५ ११ २२० । ऊर्ध्व १२.३२ ५.४५, ५.३ ३१.१.४६९, ८. ऊडप्रकरण ४ १६६ १ २२० । ११७:३१. ऊत् (प्र)६१ १७११, ऊल ५२ १२२.८०.. "ऊढ ६ १८४ १६६ । 'ऊवक ( आद ) ६.३.६१.:.१६५ "ऊटि (पा. श ) ६१ ८९ ०६६ ऊह ६१८९४६९. ऊत् २ ४ ७४ १६५ । हि (पा श.) १.३ २९ ३.२३६, ३ १.१३१. ऊत्त्व ६ ४.८९ ३३ ऊधम् (प्राण्य ) ४ १२५ १ २११, ७५१., जाहेनी ६९८९ ६. २३८, ५.४ १३१ १ . ऊहिविग्रह ३११३१.३.९७. Page #65 -------------------------------------------------------------------------- ________________ ऋष्यण ११.५१ २ १३६ | ऋतु (का प ) २२३४:४१६ प्रकार ११९५६३, ८२ ४४ १. ऋतो भारद्वाजस्य (प. म ) ७२६३ १. ऋकारगुणप्रतिषेधार्थ ३२.१७१ १ १६ २९९ ऋकारगुणबलीयस्त्व ६४.६२.१ २०६ । ऋत्यकः (पा सू ) ६ १ १२८ १९६ कारग्रहण ११ शि-४.११ ३५, ८४ ११ ऋत्वत् ७ ४ ९० १७१९ ऋत्विज् ३२ १३५ १ १३० ऋकारान्त ६ ३२५१ १२३ 'ऋत्विज् ५१७१ १ ३५ कारान्तगुणप्रतिषेधार्थ ३.२ १०७४ ऋदुपधा १२५१ १९४ ऋद्धि २४ ८४ १४११ ऋच् ६ १.३७ ५ ३ 'ऋद्धि ( प. श ) ६.१ ९ ६ १६ ऋच्छि - ११३:२२. ऋवचन ६४.४७ ३ २१, ऋच्छिप्रतिषेध ३१.३६ ॥ ऋचती (वै. श ) ६१८३ १ १९ ऋवर्ण १ १ ५० १२ १३३, १३ १३४ ऋण ६.१.८९ ७६१ वर्गदेन १ १५० १५१३१ ऋण ६१८९.८६९ मवावचन ६ १ १०१ १ ३१ ऋत् ४ २ १०४.१५ २३५, ६ १ १०१ १ ३३, ऋषि ४ १ ११४ ४ २५६ १२८, १९, ७ २ ७० १ १६, ४ १० ऋषि ४१ ११४ १ २५६, ७ २५७,३ ४ ६७. __२.१७, १२ । 12 ऋत ६ १ ८९ ६ ६९. कपिधावत्र ६२ १६५१ १३३ ऋतु ( का प ) ११ ७२ १८ १८६ ऋष्यण् ४.१ ११४ : २५१. Page #66 -------------------------------------------------------------------------- ________________ लव ल' (पा. श.) १ ३ १० ५ २६२ . १३३.१ १५६, ८.१.१८.३.७३, ५१. 'लकार १.१.९ ५६३ . . १७७. लकारोपदेश १.१ शि २.१ १६. 'लद (पा श.) १.३.१०.५.२६६.३.२.११०. . १११७, ३.१३५.४ १६१. लद् (पा श ) ३.३१ लुत् (पा श.) ६.१.१०१.२.३० लुट् (पा श ) ३३.१३ १ ११६, २.१५६, लवावचन ६ १.१०१.२.७३. Page #67 -------------------------------------------------------------------------- ________________ एक एकवचन एक ( स. ना ) एकत्व १.१-शि-१५३६ एकः४.१९३६ २३१, ५२.४७ । एकत्वनिर्देश ११.५० १ १३५. २१२. एकदेश ८४.१.२.४५२. एके १२३८ १ २१६, २१:१:४. एकदेशविकृत १ १.शि २.४.३३,५६.९.१७६; ३६५, ३ १.८ २ ३१, २ १४६ ३.१३, १० १३६, २ ४ ८५.१० ५.१, ८.३.८५. ४ १ ३९ २.२६६, ७ १ ७२ ५ २६५, ८. १.५१.३३.३३ एकदेशानुवृत्ति ६.१.९३ ६ ३६. एकम् १.२ ६४ १०.१११, ११:२१, एकदेशिग्रहण २ ४.२६.७.३२. एकदेशिप्रधान २.१.१८.२ ३८६,५३.७२.६. एकेन १ २ ६४.१.२३६, २९.२३४, ३०.२३३, ३१.२१६, ३२ २३१, ४. एकद्रव्य ५३५७.१ ७. १०९.८ ३५५, २.२.२९:१४. . . एकद्रव्याभिधान ८१.५१ ४.३७. एकात् ५ ३.५२ १.४११. | एकद्रव्योपनिवेशिनी १४.१... एकस्य ११.११ २.६७, २.६४ १४. एकपदस्वर १.१.६३ १.१६५. २१, २२ ३४ २.४६६, ६.१.८४ २ एकप्रतिषेधार्थ १.१ ७.७.५२. एकयोग १ ४ ५९.३.३३६, २ ४ ८३.३.२६, एकस्मिन् ११२१ १.७६, ६ ३५, ४ ६१९३ ६.१०२ २.३४, ७.३. ' २ १.०३, २४, ४ १९३ ८ २२६, ११९३१३. ६.११५८.१.९३. एकयोगलक्षणत्व १ १.६२.१०.१६३. • २४ ६४ १४२३, ३.१ ६७.१.३७. एकराजन् ७ १ १६८०१.२६४. क १ २ ३९ १ २११, २ ४ ६२ ६ ४११, ४ एकवचन (पा. श) १२ ६९.२.२५०, २.५. १.६४.१ ६. १२५ १३६, ७९ २०४२५, ४.१.९३.१. कारकरण ३ ४ ११०. १७ ३७,५१३७ ३.३५०, ६ १.८४.१. गत्यर्थ ६२ ४९ .१३७. तर ७.१.२६ १.२५०. एकवचन (पा. श.)२.२.५.३.४१०, ४ ६२... तिङ् २ १ १ १०.३६७. ९१, ४.१ ८९ ४.२१. Page #68 -------------------------------------------------------------------------- ________________ एकवचनविधान • काद। वर ३५२२ एकवचनविधान २ २.४ १.४३२. १६, १६३.१:१६२ १०, एकवचनादेश १२५८२ २३६ एकवचनाभाव २ ४.१ २.४३३. एकाच्° १ १-शि १.७ १३, १ ९१२२. एकवद्वचन २ ४ १.5 ४३३,६३ १ २.१३५, २.२६ एकाच उपदेशेऽनुदात्तात् । ६. ! ) ६१. एकवर्जम् ( अ ) ६ १.१५८ ३ ९१. एकवर्ण ११. शि ५ ९.३०, ६ १ १.२ १. एकाचो द्वे प्रथमाय (पा म.) ६.११. एकवर्णवत् ११ शि ४ ८३५. एकवाक्यभाव ६.१ ८४ ३ ५३ . एकाचो द्वे प्रथमार्थम् १.१२१ । एकविभक्ति १२ एकाच्त्व ७.२.१२:४५. एकाज्ग्रहण ७२.१०.५ १३, २४...... एकविभक्तित्व २२ २४३ ०३१. एकाज्मात्र ६ १ १६. एकविभक्त्यन्त १ २ ६४.१३ २१६ | एकादि २ २ २९.१६ एकशब्दत्व १२६४ १६ २१६ एकादिष्ट ३२ १०९ २ १६, ११४५. एकशितिपात्स्वरवचन २११३5.538 एकशेष ( पा श ) १२६४ ३.२३३,५.२३३, एकादेश ( प. श.) ११ शि ४.५ .., ५१ ६. . १५२१६, १७ २३६, २६.२१३, २९. १५०, ५७ ११ ११३, ५ ... ४२ १२,०५, १९:११, १, ३१ एकशेषनिर्देश १.३३५ २६३, ४१०१३ ३.१५.१०, ६ १.४५.६, ८५५१. __ ५०, २१.१ १९३६६, ६.३.६८ ५. ६३, १३ १३,१४६६, ८६.५... ९१. - १६५, ८४ ६८ ४६५ ७.६, १२५ : १५, १६, ८२.६५ एकशेषप्रतिषध २ ४.१ ४.४३६ ३१९, १९ २.३६६ एकशेषप्रतिषेधार्थ २२ २७ २१३१ 'एकादेश १.४ २ २५३११,७.२ २६ : ..., एकशेषवचन १२ ६४ ७.६५, २१ २३९ एकश्रुति ६.४.१५४ ४२११. 'एकादेश" १२४७ ४ , ५१, ४२. एकसंज्ञाधिकार १ ४ १. २ २१५, २१.१३ ९.१६, १७,६८, १८:१६, ८२६ प्रकाक्षर ५२ ११५.१.३२८ एकाक्षरपूर्वपद् ५.३.८४.४.३६ एकादेशनिमित्तत्व ८३ ४१ ४.. एकागार ५.१.११३.१ ३६३ एकादेशप्रतिषेध ११ १२ १६४ एकादेशप्रसङ्ग ६१८५ १५६. एकाच् ६ १ १.७.३, १६८ १.१०६, ४ ५२ । एकादेश स्वर ८.२ ६.१ ३१६ Page #69 -------------------------------------------------------------------------- ________________ 'एकादेशस्थर 'एष्य एतेभ्य. ३१२२७११ 'एकादेशस्वर ८१ १७७७ एजन्त ११३९१ ९७. एकाननुदात्त' ८२६२ :१६ एज्ग्रहण ६४ १३२ ३ २३ एकाननुदात्तत्व १ १ ५७ ७ ११७, ६ १ १५८ | एज्भाव ११५० ११.१३४ एत् ३४ ९३ १ १८५ एकान्त १३९ ९ २६५, १४ २६६. एतद् (स ना) ५.३५१ ४१६, २१ एकान्वाय४३२३२३५ एकान्तदर्शन ४ ३ १६३ ० ३३७. एतयोः ४ ३ १४३ १ ३३४, २३३४. एकान्तर ८१५५ १ 336 एतप्रतिषेध २ १.६९ १ १६२ . एकान्तनिपातन २११८३१२ एतिका ७ ३४४ १ ३३४ : एकाग्रविवि ८१ ७२ ७३१६ एत्व १ १ ५७.१६ १४९, ३ ४ ७९ १-१६२,६. एकान्तादित्व ११७३ २ ११५ ४.१७ १३६, १२० ५ २६२,७३ १०३. एकाभिधान ८१.४ ७३६६ एकार्थ १ २ ६४ २, ३६९, ४ १ ९२ ६ २६. एत्व ८२६ १३:१३ सार्थनमा ४३३ ५ ३०३ . . "एत्व १२४७ ५२३५ एकार्थत्व १ २ ६४ २७ ०१६, २२ २९ ७. 'एत्व १ ४ २ १४,१८, ५३१० १४६४. 7,३३१६१ २ १६५, ८१४. एत्वप्रतिषेध ११५६ २५१ एकार्थीभाव २ १ १ १ ३६६ एत्ववचन ६ १ १ १८ १५, ४ १२० १२३७ एकाई १२६४ ० ८ २२० । एत्वविज्ञान ६४ १२० ४१३ एकैक ८२ ८६४४१३. एत्वाभाव ६ ४ १२० २१८ एकवर्णवर्तित्व १ ४ १०९ १. ३५६ एद्यवि ( आदे ) ५ ३ २२४४४ एका गोत्रग्रहणानर्थक्य ४ १ १६३ ८ २६६. एद्यसुच् (प्र) ५३ २२६ १०७ एकोपदिष्ट १२६४ ७८२९६ एधस्स ( गृहो ) १ ४ २३ १०.३३५ एड (प्रत्या ) ११४८ : ११७, ३१०७ । 'एधोपकर्षणकिया १ ४ २३ ८ ३३४ एमनादि ६१.९४ ६ ७६ ए-ग्रहण ६१११५५१६ एव (अ )११६८ . १७७, २६४२० २११, एडप्रकरण ६ १ ११५ ४४ ३१.८७ १३ ६ ६, ६ १ ९४ ३ ३६, २. एच् ( अत्या. ) १ १४८ १ १५७, ४११८,३ २२ १३, ८३३७.२ ४.३३ एवकारकरण ३४ ६७ ; १७८, ६१३५. एच् (प्रत्या) ११५० १७ १२५ । एविधि २.४ ८५ १ ४१६ एच इनबादेश ११ शि ४ .३३ एश (प्र)६१४५१३७ एजन्त ११३९१ ९६ एष ६१८९४६१. एजन्स ११५९५ १५५, ६ १५२ । एष्य ६१.८९४ ६६ Page #70 -------------------------------------------------------------------------- ________________ ऐकश्रुत्य ऐकश्रुत्य १.२.३९.२.२६२ | ऐच ( प्रत्या. ) १.१.शि-४.१२.३६, ५७.१. ऐकश्रुत्यप्रतिषेध ८१.५५.१.338 १६, ७ ४ ८२.१.७५६, ८.२.१०६.१. ऐकश्रुत्यवचन १२ ३९.१.२१६. ऐकार्य १.१ शि-५.१३ 35, २ ५८१ २३३, ऐत्व ३.४-९३.१.१२५. | "ऐत्व १.२.४७.४.२३३ ऐक्ष्वाक ( वि. लो. ) ६ ४.१७४.३ २१२. ऐस्त्व ६ ४.१ ८.१७२. Page #71 -------------------------------------------------------------------------- ________________ ओकार ओष्ठ ओकार १.२ ३७ १ २३०, ७ २ १ २ २६८,८ ओदन (खा पे ) १ १ ६७.२.९७३, ओम् ६ १.९५ १ ३१ ओकारप्रतिषेध ७२.१ १ २३४. 'ओर्गुण ११३५.२५ ओजस्° ३१.११ २ २३ ओत् ११५१.१.३६, ६.१ ९३.१ 35, ७ १.. ओश्रावयं ८.२ ९२ २.४२.. १ २१.२३२, ३७१ १ 333, ८३.१ २. ओषधि ४ १ ४२ १ २१६. ओषधि ( वन. ) ३३१०४.५ १५: ओतु (प.) ६ १.९४ ५.७३.. ओषधि ४.३ १३२ ४.३३६ ओत्वाभाव ७२ १.२.२७८. ओष्ठ ( प्राण्य ) ६.१.९४.५ ७६. Page #72 -------------------------------------------------------------------------- ________________ 'औत्त्व औपदार्शक औत्त्व १.१.४७ ५ ११६, ५१.१०.१३९,४. औत्व ७.१.८४.१.२३६, ३.११६.१.३४२, २.१.०६५ ३.१० १.४६, ७.१.९६. ११९.१.35. औत्वप्रतिषेध ७.२.१०७.१ ११. औत्वार्थ ७.३ ११९.२.१३. औत्वप्रतिषेध ७ १.७४.१.२६३ | औपदोशक १.१ २२., ३६. १.२७६ Page #73 -------------------------------------------------------------------------- ________________ करण क (प्र ) ३ २ ३.२ १६, ५ ३७२.२ ४३३,६ कन्प्रकरण ५४३ १४.. १ १२ ५ १७, १३५.१ ५५५, १.९९ कन्वचन ५ ४ ४ २ ४१५ कंसपात्री (गृहो.) १.४ १.२०१३ कविध्यर्थ ५३ ७२ ७.४३३. फंसीय १ १६१.२.१५९, ४.१५९. 'कन विध्यर्थ १ १.२३.५ ४३. 'कक्ष° ३१ १४ १ २५ कप् (प्र.) १२ ४८ ५ २२५, ६२.११७.१. कक्ष्या ६ १ ३७.७.१५ कग्रहण ७ ३४४ १३३ कपाल ( यज्ञो ) ६ ३ ४६.२ १६६ कच्छादि (ग ) ४ २ १०० ३ २१२, १३३ १ कपिष्ठल ( मा वि ) ८३.९१.१ १२३ 'कपूर्व ७३ ४६.१.३३६ कटचूप्रकरण ५२ २९.१.३६६. कप्रकरण ३२.५.२ १६. 'कटपू ३२ १७८ २.१६६ कप्रतिषेध ४ ३ १५ २ ११ 'कट्यच् (प्र ) १३ १० २५.२६१ कबभावार्थ २.२ २५.६.४३५, २८.३.४३१, कण्ड्यादि (ग.) ३ १ २७.१ 35, ९१.११ ७५, २७.५.४३. कबर ४ १५५.२ २३. कण्व (वि लो ) ४ २ १०४.२१ २२७. | कविधिप्रसङ्ग ४ १२५ ३ २१२. कण्वाचकीर्षा ३११४ १.२५ कामि (पा श.) २ ३ ६९.३ ०६६, ३.१ ४८० कण्वाग्देवत् ४.१ १५१ १ २६२. 'कतिपय ५२ ५२ १ ३८५। 'कम्पि' (पा. श ) ६ ४ २४.१.२३. 'कत्वनिपातन ३ १ १२९ ११६. 'कम्बल° ( गृहो.) ६ १ ८९ ७६१. कथितानुकथनमात्र २ ४ ३२ २ ४२१. कम्बोजादि (ग ) ४ १ १७५.१.२७.. कदाचित् ( अ ) २ १६९ ५.४४६,५.३ ७२ । 'कर' (प्राण्य ) ६ ३ ४६ १ १६१. करण (पा श ) १.४ १.३२ १३, २३.१.. कद्भाव ६.३१०१ १.१७५.. ३३५, ३१ ८७ १६.६१,३ २० ५ ११७, कन् (प्र) १३१०.२६ २७१, ४ २२ : ९५ ३.१५६, ४ ३७.१.१३६, ५१ ३७. २३१, ७२ ९९ १.०७. १.३५३, ६३७०.८.१६८. Page #74 -------------------------------------------------------------------------- ________________ कारकत्व किंवृत्त कारकत्व १ ४ ४९ १.333, २३३६ ३.४५८. | 'काल° २२ ३६.१.४३६, ४.१.५२ ५ २३ 'कारकपूर्व १.४ १३ ९.३६८, २१ ४७.१ कालकर्मक १ ४.५२ ८.३३८. कालकर्मन् १.४.५२.९ 350 कारकविभक्ति २६ | 'कालनियतत्व ५२ ५९...४६. 'कारकविशेषण २ 'कालनिर्माण २ ३ २८ ४ ४५५. कारकान्यत्व ८१५१ १ ३७७. कालनिवृत्त्यर्थ ४ ३ ५३.१ ३६. कारकार्ह २ ३३६ : ४५८ कालपरिणाम २ २.५ २.४१६, ७.३.१५ 'कारकोपपद ४ १४८४ ११३. . कारकोपादान ३ १ २६ १ १३ कालप्रकर्ष ३३१५.२ १३३. कारण १२७११:५६, २ २ २९ १०३६. | कालभेद १.१ ७०.४.१८१, ४.१०९..... कारनामन् ६३१० १ १२१ 'कालभेद ११.६८ १.१७८. कारिकाशब्द १४ ६० १३१२ कालमात्र ३१.१३३ ४.९६. कारिन् ४ १ १५८ ४ २६५, ५२ १४ १ 333 कालयोग ४.२.३ ४ २३३. कार्ति° ८२ ४२ ४००६ कालविभाग १२.१२३.५.१३६ कार्य १ १ ४४ १६ १२६, २ ३२ १.२६९ कालविशेष २.१.१७ १ ४१. कार्यकृतत्व ६ १ १०८ 3 १३, ४१०४ ३. । 'कालविशेष १.१.२६.५८६. कालसमुच्चारण ३.३.१३३.६ १६६. कार्यग्रहण ५ १९६ १ ३६, कालात्यन्तसंयोग ३.१.२६.९.३६ कार्यविपरिणाम ११५६ १४ १३3 कालादि३१ कार्यसंप्रत्यय १२ ६९ १ २५०, ३११३.३. कालान्यत्व ३४.१.२.१६८. कार्यातिदेश १ २.१ ७११६ कालाविभाग ३ २ १२३.२.१३७. कार्यार्थ १३९ ८ २६६ काश्यप (वि लो.) ४ २ ६६.६.२६६. कार्यिन ६३ २५ २ ११८ काष्ठशकस्थातृ ८.२.२२.२.४०. कार्य ५३९१ १.४३७ काष्ठादिग्रहण ८.१ ६७ १.३५. कार्षापण (प) ५१ २५ २ १६. कासग्रहण ३१.३५.१.११. कार्षापण (प) ५१२९ १ १६९. कि ( प्र ) २ ३ ६९.१.४६९, ३.२ १७१.१. काल २२५१४१३,२४३६,३२८५४१८, ४२३ १ २७२, ३४ १ २३६, २०२७६, 'कि (प्र ) ६.१ १२ ९१३ १०४ ७ ६१७,५१५८४६७. 'किलोप ६१.१६१.२ १०३ काल° ११ शि ११११५. किंवृत्त ३.३ १४५ १.१६४ Page #75 -------------------------------------------------------------------------- ________________ किकिदीव्या कुप्य किकिदीव्या (वे श ) ७ ३१०९ २ १. किरति ३.१.८७.१८.७३. कित् ( आग ) ३१३८ १.१६. 'किविधि.१४ कित् (पा श) ७२ कु २.२ १८३.४१६, ८३ ३७.१४33 'कित् (पा श ) ११४६ १ ११६, ३१.३. कु. ६२.२ ३ १३१ कुक्कुट्यादि ६३ ४२ २.१५७ 'केित (पा श ) १ १ ६३.३ १६५, ६.१. कुक्षि (प्राण्य. ) ३.२ २६ १.१०३ ९१ ९७३ 'कुञ्ज ५.२:१०७.१ ३९७ कित्करण ३ १ ४४ ५ ६३, ८३.७..१,२ १०७ कुट् ४.१ १५८.१ २६६, २९१ १ २११ ३ ११५ कुटादि (ग ) १२१ १०.१२३ कित्त्व १ १ ३९ ८ ९८, २५११६४, २२.२ कुटादित्व ६१ १७.४ २७ २१, २६ १ २५२, ३ २.१३९ १ १३५, कुटी' (स्थ.) ५३ १७१ १ १३६, ६ ४ २४ ५.११५, ७१. कुट्टचन ४ १.१५८ ३.२६४, २९१ ३.२४४ . कुण्डपाय्य ३ १ १३०.१११ किच्व ११ शि ५.१२ . कित्त्वप्रतिषेध ११ शि. ५५२४ कुण्डायुदात्तत्व ६२ १३६ १ १६ कित्मातेषेध १२१ ११ १३. कुत्व ७.३.५५ १.३०, ५९ २३3, किदन्त ७ ४.८३ १ ३५८ कुत्व १.१ ५८.२.१५ 'कुत्व ६ १.९.५.१६, १३.१२.२३,८२ २२ किवचन १२ १ १ १६१. किवचनानर्थक्य १२६.११९ फुत्ववचन ७.३ ९९ १३३६ 'किन् ( प्र ) २३ ६९ १ १६९, ३२.१७१. कुत्वविज्ञानार्थ ७ ३ ५६ २ ३१ १५१६, ६१ १२ ९.१३ कुत्सन ८१.१७ २ १. किम (स. ना ) ५ ३२.४१६ कुत्सन' ८१.२७ १., 33, २ 533 के १ १ २७ १०४१. कुत्सन ८१८१७६७ कस्य ३१९ १.२३. कुत्सित ३२.९३ १.११३,४ १ १६२ २ २६५. किम् ३२ २१ १.१०१ कुत्सितग्रहण २ ३.१७ १.४५१, ५.३ ४७ १. किमर्थ १ १ १ १०.४१, ७.७ ५२, ३७. २६६, ३१:३६.२ १५, ११२ २ १५, ६ कुत्सितादि ५.३७४ १४३६. २.४९ ४ १३७, ५२ २.१२९, ७४६१. कुत्सितादिवचन ५३.७४ : ०३६ कुत्सितादिसमानाधिकरण ५.३ ७४ २ १३६. किमादि ५३९३ १६ "कुथुमिन् ° ६ ४ १४४ १.२३६ किरति (पा श ) ६ १ १४२.१.३१. कुप्य ३१११४.२ ४६. Page #76 -------------------------------------------------------------------------- ________________ कुमार कृत्संज्ञा कुमार ४.१.१.१२.१९. कृत् (पा. श ) १.१ ३९.१.९३, २.१.३२.१. कुमारघातिन् ३१ ८४.४.१३३ ४६, ३३.२.६१६, २ १४.१.४३५, ३. कुरु (दे.) १ १ ५६.७ १३५, ४ १ १७०.२. १.२६.६.३१, २.१ ६.६६, ४.१.४८.४. __ २६१,२ १३० १.२१२,६४ ४२.१.१३६. ११६, ६.१.१५८.१५.१०१, ३ १४.१. "कुर्वण ४.१ ११४ ५ २६७. १६, ७.२.८.१.२४३, ३६.१.२९२, ५. कुर्वत् ३.१.२६.१५:३६ २२३, ५८.१.२९.. "कुल ° ६३.७०.९ १६. 'कृत् (पा. श.) १.४.१.४१ 333, २.३.१. कुलायकरण १-३२१. २६.. "कुलायकरण ६.१.१४२.१ १३. कृत ४ ३.११६.१.१६. कुलाल° (वि. लो.) ५४३६.१ ४. कृतत्व १.१.३६ १.१३, ४.७४. २५, २.१. कुलिज ५१.५५.१.१५३. ५१६.३१५, ३.१.१३१.१.१६,४.३.३९. कुव्यवाय ८४ २.४.५७. 1382,५.१.१२ २.३१६, ९६.१.६६३, कुशलार्थ २.३.१६ १० ५०. ६३.७९.१.३४,४.१३२.१.३३,१७४. • कुषि (पा. श ) ३१.९० १ ३. - १.२१३, ७.३.१५.१.६३६. जन १ ३.२१.१.२४.. कृतनिर्देश ४.२.६६.२.३३३. कूपतइ ६ १.६८ २०१६ कृतापकृतादि २.१.६०.३.४३६. कूल १.३.१०.९.२६३ कृताभिहित ३.१.६७.२.५७. कूलादि ६.२ १२१११४. कृत्त्व २.४ ८१.८.४१७, ३.२.१२४.८.१३६. कृ (धा.) कृत्प्रकृति ६.२ १३९.२.१३५ करेति ३.१.२६ ५ कृत्प्रयोग २.३.१.१३.४४, २२.१०.४५. कारयति १ ४.५४ २.१६ कृ' (धा.) १.३.१०.१५:२७०. कृत्य (पा. श.) १.१.४३.१.६६१, २.१.३३. 'कृ (धा ) १४ ५३.१.३१. __१.३६, ३.७१.१.४३०, ३.३.१६३.१. 'कृ' (धा ) ३.२.१७१.३.१४५ १६५, ४.६७.३.१७८, ६१.१४४.३. कृञ् (धा.) ३.१.२५ १.३०, ४० १.४६, २. १४.१.१००, २१.१.१६१, ६.४ ११०.१. कृत्य (पा श.) ३.१.८७.७.३५. २१५, ७.२.१३.१.२६६. कृत्यतृज्वचन ३.१.९५.२.११. कृत्रः श च (पा सू.) ३.३.१००.१ १५३. कृत्यनामन् ५.१.१२.१ ३१५. कृत्रर्थ ७.४ १०.१.३३७. कृत्यसंज्ञा (पा. श.) ३ १.९५ १.८६. कृत्रादि १३.६२.५.२४५, ७९.१.२३४, ७२ कृत्रिम ६३१२२ १.१७६. १०.३.२३ कृत्संज्ञा ३१.९१ ५.३६, Page #77 -------------------------------------------------------------------------- ________________ 'कौशिकग्रहण कृत्स्थ ८४ २९.१ ४६८, ३२ ३ ०६३ कतू (पा श ) १.१ ५९.५ १५५, ६ १५६ कृत्स्वर (पा श ) ६२ ५२ ६ १३६,८.१३, लप ( धा.) २ ३ १३ २ ४३१. कृत्स्वरनिवृत्त्यर्थ ६३९५.,.१७६. कृत्स्वराबाधकत्व ६२ ५२.९.१३१ लपिग्रहणानर्थक्य ७.२.५९ ४ २१८. कृतिदिष्ट १.१५ केकय ११५७ १६ १७९. कृदन्त (पा श) ४ १.४८.८.२१२, ५१.१३. । कंगः ( पा सू ) ७.४.१३ १ १६. २.१२. केलिमर (प ) ३ १.९६.१ १६. कदन्तप्रकृतिस्वरत्व २.४ ८१ १०.४२७, ६. केवल १२ ४५ ७ २१९, ८.२९३. केवलग्रहण ७.१ ६८.१.२६१, ३.१.५.३१७. कृदन्तप्रतिषेधार्थ ६.१ ३३६... | केवलष्टत्व ३१.२ ६.६. कृदन्तप्रातिपदिकत्व ६ १.८५.२१६५. | केवला ५१ ३३.१.१९, ३३५. कृदथानुपपत्ति ३२.६० २.१६७. केश ( प्राण्य.) ६.१.६१.२.४१. कृदुपदेश ६२ कृग्रहण १.४.१३.९.३६८, ६२ १३९.२. 'केहस्व ६.४.१.१० १४. कोप८१८.१ ३६५. कृद्ग्रहणानर्थक्य २.३६५ १.६५,६:२ ५.. कोपध ४ १ १०४.५.२६४, २१०४.३०.२१६. १.९३९, १३९.१.१३६. कोपधग्रहण ४.२ १४१ १.३१६ कृयोगा २.२.८.१.४१६. कोपधपातेषेध ४२१०४ ६ २१५, ६.३ ३७. कृवचन ३.४ ६७.१ १६७ कृनिवृत्त्यर्थ १.२ ४८.२.२३३, ७४.१३ १. 'कोपविधेि ४ २.१०४ २ २६७. 'कोपन ५१.३८ १.३५६ कृल्लुक (पा. श ) ३१.२६ ६ १५. कोश ( गृहो.) ४.३.४२.१ ३३९, ६ ४ १४४. कृल्लोप १.४.१.२०.०१. 'कृल्लोप १.४.१ १८.०१. 'कोसल° (दे ) ४ १ १५५.१.२६३. 'कृष् (धा ) ३.१.४४ ७ ५३. 'कौण्डिन्य (ऋ )२४ ७०.१.४६.. कृष्टपच्य ३१ ११४.३ ४६. कृष्यर्थत्व ३१.२६. ३३ कौपिनल° ४.३.१३१ २ ३३०. कृष्यादि ( ग ) ३१:२६.३.३३, ३१०८ ८. कौमारापूर्ववचने ( पा. स् ) ४.२.१३.१. १५५ कृ (धा ) कौरव्य ४.१.१९.१.२३३. किरति १.३.२१.४. | कौशिक ग्रहण ४.२.६६.६.२६६, का वा. श को ९ Page #78 -------------------------------------------------------------------------- ________________ क्रियेप्सितत्व क्त (प्र ) २.१ २९ १ १४, ३२.१ ३४६,३५. क्यविधि ३ १.१०९.१.१६, ३.९८.१.१५३. ४६५, ६०.४.०१, ३.३६ १ १५८, व्यर (प्र ) १३ १२.३.२७५. ६७.१०६८, ४.१ ४८५ २१५, ५.३. क्यषवचन ३.१.१३.१.२९. ६७ ५.४२० यस्य विभाषा (पा. सू. ) ६.४.४९.२.२९६. क्त (प्र ) ३ १ ९४ ७१७, २.१०२.२.१६३. कतु ४२४३.२.२८० 'क्त' (प्र) ३१ ८७.७६५. ऋतु १३.१० १८.२७३. कनिर्देश २.२ १४ ३.४१५. कन् (धा ) १.१.६३.१२.१६८ 'क्तवतुग्रहण ३२ १०२ २.१६३. 'कम् (धा.) ७.२.३६.१.२२२. तादिनिवृत्त्यर्थ ३३४४ १ ११९, · ५६.२. ऋमि (पा. श ) ७.२.३६.४.६१३. क्रव्यग्रहण ३.२.६९.१.१:८. तान्त ५.३ ६७ ५४३०, ४ ४ १.४१. क्रिया २.१ ३५.२.३६६, ३.१.७.४६२, ३.२. तार्थ १.२.४४ ३ २१६, ४.१ २१.१३, २२. १६, २१६, २ २.१८.४१६. __१२६ १ १३६, ३.१३.१ ११६. क्रियापृथक्त्व १४ १०८.७.१२. क्तिन (प्र.) ३३.९४ १.१५१. क्रियाप्रतिषेध २.२.१९.२.४१७ क्तिन् (प्र) ८.२४४.१ ४. क्तिनर्थ ३.३.१०० १.१५३. क्रियाप्रधानत्य ३.४.२१.२.१७२, ५.३.६६. क्नु (प्र.) ६.४ ५५ १२१५ २.४१८, ६७.१.०६९. क्त्वा (प्र ) १.२१ ११.१६३, ३.१.९४.८. फियाप्रबन्धार्थ ३.३.१३६.२.१६३. ४७, ६२.२ ४.१३३. क्रियाभिधान २.२.२७.१.४३९. क्त्वा (प्र.) १.२.२२ १.२६१, २६.१.२७२, कियाभेद १४ २३.७.३१३. ३.१०.१५.२७०. क्रियायोग १४.६०.३.१२. "क्त्त्वा' (प्र) १.३.९ १.२६१. क्रियार्थे पपद ३.३.१०.१.१११. कम् (प्र.) ४.१.३९.२.२६६. कियावचन १३१.३.२५३. 'क्य° १.१४ १.५१. क्रियाविशेष ३.१.२२.५... क्यङ् (प्र ) ७.३.११९.४ १३. क्रियाविशेषक १.३.१.७.२५६. क्य वंच. ३.१.१२ २ २३. कियासमभिहार ३.१.२२.१.३१, ७.१३, ४. क्यच् (प्र.) ३.१.८ १.१६, १९.१.३६. २.५.१७.. क्यजन्त ७ ४.६७.२.३६६ क्रियासमभिव्याहार ८१.१२.६.६६९. क्यजादि ३१.७.४ १३, १९.३.२७ क्रियासमाप्ति ३२.१२०.१.१३१. क्यप् (प्र.) २.४.५६.१.४८, ३.१.१२.३० क्रियासमाप्तिविवक्षितत्व ३.३.१४२.१.१६५. कियेप्सिनत्व १.४.४९.१.३३७. Page #79 -------------------------------------------------------------------------- ________________ क्री क्सविधि को (घा.) क्षत्रियग्रहणानर्थक्य ४.१.१६८.२.२६९. ___कापयाने १ १.३९.११.११. क्रीतवत्परिमाण ४ ३.१५६ १.३३६. क्षत्रियसमानशब्द ४.१.१६८ ३ २६९. क्षत्रियाख्य ४२.१०४ १८.२९६. क्रुश्च ८२.२२.२.४०.. क्षदि (पा. श )३.२.१३५६ १३१ कुध् (धा ) १.४ १.३१ १३. क्षमा १.३२१ २ २८० कोशशत° ५.१ ७४.१.१५३. 'क्षामे (पा. श ) ३.२ १८.१६ क्लिन्न ५२.३३.२.६७. क्षिपकादि (ग ) ७३४५ ५.३३५. 'क्लीब° ३.१.११.३२ "क्षिम १.१.३.३.३१ क्वचित् (अ.) ४.१ ८३.४.२९६, ६.१२१.. क्षिपचन ३.३ १३३.१.१५६. ६,७१.२ २ २११. क्षीर (सा) २१.१.१५.२६४. क्वसु (प्र) ३२ १०८ ५ ११६. क्षीर' ( खा.) ७१५१.२ २१९ 'क्वसु (प्र.) ३२.१०७ १.११६ 'क्षुद्र १.१ ३.३.२२, ६१ ६३.२.४१. क्वाादे ७३ ५९.१ ३६. 'क्षुद्र २.४ १२ १ ४१५. क्वि (घ) ६ १.६६ १३३. ४.१३.१.१४३,३४. क्षुद्रकमालव ४ २.४५.१.२३५. क्षुब्ध ७ २.१८१.२४७. क्वि (घ) ११.५८ २.१५३ क्षेत्रिय ५२.९२ १ ३१० क्विर ( प्र ) ३.१.११.३.३१, ३१०८ ९.१५५ क्षेप ११४७ १ १६. क्विप् (प्र )१४३३... क्षेम ५४ ३६ ८४१६ विपप्रतियधार्थ ६ १५८.२.४४ क्षैति८२ ४२४४१६ क्विप्रतिषेध ७.२११४.१.१३. गु (धा ) १३.६५ १ २११ क्विग्रहणानर्थक्य ६३ ११६ १ १७१ क्स (प्र ) ३.१.४५.२ ५६, ४१६ क्विवचन ३२.८७ १.१६२ क्स (प्र.) १ १ शि ५३.३३, ६.१.१६१. क्विविधि ३२ १७८.१.१३५ क्शाञ् ( आदे ) २४५४ १४८, क्सलोप १.१.५७.२२ १६०, ५८४ १६. क्षत्रिय ( जा.) ४ १ १६४.१ २६४ क्सावधान ३.१.४३.२ ४६, ४५ १५. 'क्षत्रिय (जा)४.१.४९.७२३१. | क्लावधि ३.१४५.१७.. Page #80 -------------------------------------------------------------------------- ________________ स्युमादिप्रतिषेध ख (प्र ) ४ २ ४३ : २७६, ५२ १४ १ 337 खलर्थ ३.१.८७.७.६५, ९४.७.१. ख° ५२१०७ १.३९७ खलतिकादि (ग.) १.२.५२.४.२२९. "ख ४ २ १०४ ११ २९५, ५४ ३०६ २३, खलादि ( ग.) ४.२.५१.१.६६२. ८८११ खलेयवादि (ग.) २१.१७.२.३४१. 'खग्रहणानर्थक्य ५१५५ १ ५३.. खविधान ५.१.९.१.६१, ४.६१६. खच् (प्र.)३२ ३८३१० खशादि २४.५४.२.४.. खप्रकरण ३२ ३८ १९९३ खस्पकरण ३.२.२८.१.१०२. खञ् (प्र ) ५२४१७१ खाडायनमहण ४.३ १०४.२.१६. खग्रहण ४ ३२२ २३. | "खादि (पा.स.) १.४.५२ ५.७. खट्टा ६१८५ २५६१ खारशताद्यर्थ ५.१.५८ ६.३६३. सदादि (ग ) ५२ ११६.१ ६१४ खारी (प.) ५.१ ३३.१.१२. खय् (प्र हा ) ७ ४ ६१ ३ ३१६, ८४ ४७ २ खित (पा. श.) ६.३.६६.१.१६५. खित् (पा. श.) ६.३.४२.५.१५६. खर्पर ८३३६ ११६ 'खिदि (प.श ) ६१.१६१.५.१०१. रूपूर्वग्रहण ७ ४ ६१ १३६३ ख्यत्यात्परस्य (पा. सू.) १.३.१०.२१.२७. खल् (प्र) ३३ १२७ १ १५७. ख्यान ( आदे ) २.४.४९. 5.४६. ख्यात्र (आदे.)२.४. खल् (प्र.) ३३१२६ २ १५६, ६१५० २.. ख्युन् (प्र.) ३.२.५६.१.१५, ४.१.१५.६. 'खल् (प्र) ३३ १२६ १ १५३. 'स्युन् (प्र.) ३.२.५६.१.१०५. खल° १३१० २५ २६१. ख्युनादिप्रतिषेध ३.४.६७.३.१७७. Page #81 -------------------------------------------------------------------------- ________________ गड़ादि गा गहादि २ २.३५.३.४१५. गमादि १.३.२९.१.२३. गण १.१.३४ १.१३. गमि (पा. श.) ३.२.३८.१.१०३, ६.४.१६. गणान्तत्व ७.४.७५.१.३५६. ११४३,७२५८.३.२९७. गणि (पा. श ) ७ ४ ८२.५.३५७. गमि (पा. श.) २.१.२४.१.११७. गतताच्छील्य १.३.२१.५.२४७. गमि (पा. श.) १.२.२८.१.२०५, ३.१.८६. गतंप्रत्यागतादि (ग.) २.१ ६०.५.४३५. १६६, २.१७८.३ १३६. गति ( पा. श ) ६ २.४९.१ १९७, ६.१२३, | गमेरिट परस्मैपदेषु (पा. सू.) ७.२.५८.१. ८१.७० १.४१, ७१.२.१२. गति (प.. श.) १४.१.६.२६८, १० २२१, गयस्फान ( मा. वि.) ६.१.६६.७.४५ ३६.56; १३.९.८, ६०३२, गरीयस ४ २ २१.२ २७५. २१४७ १ ३१६, ४.१ ४..४ २२२, ६. गर्ग' (मा. वि ) ४.१.८९ ५.२, १७४ ११९ गर्तोत्तरपद ४२.१३७.११. गतिग्रहण ८१ ५७.१.११. गर्भभर्तृसयोग ४१.३२.१.२१६. गतिग्रहणानर्थक्य ८१.७० १.१. 'गर्दा ३३.१४२ १.१६७. गतित्व ६२१३९ २.१३५. गप्रिभृति ३.३.१४१.१.१६३. 'गतिनिघात ११५७.७.१३७ गई ४ ४.३०.१.१. गतियुक्त १४ २४ २.३५ गल्भ ३१.११ ३ २६ गतिसंज्ञासंनियुक्त १.४ ७४ २.११ गवय ४.१.६३ १ २२६. 'गतिसमास २४ २६.१.३. गवान ६.१.१२३.१.४६. गत्यादि ६.२ १३९ १.१३५. गवाश्वप्रभृति २ ४.११.१ ३६. गन्ध ५४ १३५.१.४१. गवेधुकाग्रहण ४.३ १३६ १.२३. गप्रतिषेध ८४.३.३.१५. 'गहन ३१.१४ १.२५. गन् (धा.) गहादि (ग ) ४.२.१३८ १.९१. गच्छति २.३.१२.२.४३३, ४.४.१.४ गा' (धा ) २.४.७७.१.४२५. ३९, ५.१.७४.१.७५३. 'गा' (धा.)३.१.० आगच्छति १.४.२३.२.३३७. गाद (धा.)२.४.४ Page #82 -------------------------------------------------------------------------- ________________ गुज्यत् गाइप्रतिषेध गाइप्रतिवेध ११.५९.४.१५५. १० १.४५, ६.१.१२ १०.१३, २.८. 'गात्र २४५४.१२.४४८. गान्धार्यादि ४ २.५२ २.२६२. गुणदर्शन १.१ ६.१.५३. 'गाम्यादि २.१ २४ १.६८ गुणनिमित्तत्व ३.१.४५.१ ५. महिपत ६२ ४२ १ १३६. गुणपरत्व ७.२.१००.१.०८. गिर ८ २०२२ २.१०. गुणप्रतिपेध ३२.१३९ २.१३६, ३९०... मिरति (पा श.) १३५१.१.२४३,८२.२१. १५६; ४.९३.१ १८५, ७.३.७८ . गुणप्रतिषेधप्रसङ्ग ७.३.८५.२ ३३६. 'गिरत्यर्थ ७२ ११४ ३.११. गुणप्रधानत्व ५.३.५७-२.४१७ गिरि (स्थ ) ३२.६५ .१०६. 'गुणप्रसङ्ग ६११३५.११ १६. गिरि (स्थ ) ३३१०४.५ १५४. गुणभूत ७.३.८५. १५ नि " : (ग ) ८.४.१० १ ०५६. गुणवचन १.४.१.४९.३०४,२ १.५५ १:१८, गिल ६३७०.७ १६८. ४१३६ २००, ४४ १२६७, ५.२ १४. 3:१४, ६.३ ३५.१० १६५, ४ ५५ १. • 'गु (1)८. गुण (पा. श ) १२५ १.११४,३१ २.३०७, ४५ ११ २३५, ४ १ १३३३३, २.१.. गुणवचनत्व ८१.१२.१.३६६. १७, १५:२४, २२ ८.२.४१३,३१ गुणवचनवत् १.२.६४.५२ २१६. ४५ २ ५६, २ १२६ १.१३७,५१ ११९ गुणविधान ७ ३ ८५.५.३१६, १११.१ १७, ५३६६, ६१८७ १६६, २९३.१. । १३३, ४ १३२ २ २३३, ७-३.८३ १. गुणविधि ७.१.६.२.२६७. गुणिन् १.२.४५.११.२३५, ५.२.४७ १.३५. गुण ( पा. श ) १ १-४७.५.११६, ५०.११. गुपादि ( ग.) १.३.६२.३.२४६, ३१.५:: १३४, १२ १३३, ५१.२ १३६, ५६.७. १३५, ५७.१९ ११९, ६२.१४.१६२,३. ५६... गुरु ( पा. श.) १.४ १.२८.३०, ६.३ ११. १० ८ २६९, ४२ ६ ३०६, ६.१९१६. गुरु (पा. श.) १.४.१.७.२९९. १.१२५, ८२.८६.१.४६८. 3३, ४ १४८ ३ २३५, ५ २२७, ७.१. . गुरुपुत्र १.१ ५६.१.१35. ७४ १.२६७, ९६ १०.२७५ गुरुपूर्व ६.४.५६.२.२०४. 'गुण (पा. श.) ११.३ ३.० ६२.२९१. गुरुमत् ३.१.३६ १.२. गुरुमद्वचन ३.१३६.२.४५ गुण (पा. श. ) १.४.२.१४८, ५.३. गुरुवत् १.१.५६ १.५३६. Page #83 -------------------------------------------------------------------------- ________________ गुरुविधि ग्रहि वेध ११५७ २० १२१ गोत्रादि ८१ २७ १.337 गुरुसज्ञा ११५७ ९ ११८ गोत्रादिग्रहण ८१२७ २ ३३३ गुहा (स्थ ) ३३ १०४ ५ १५. गोत्रायत्रियाम् (पा स् ) ४११४७६ गृ (धा )१३५११२१३ २६१. गोत्रान्त ११.७३ ७ ११.. गो ( प ) १ १ ५६ २९ १११, ४.१ ३ ० ३०३, गोत्रावयव ४ १.७९ १.२३, २१११५३६५, ३१ १३८ २.१३, ४ गोत्रोत्तरपद १ १.७३.६ १९०. १८५ ९ २३७,५२ १४.१.१२६१२,९४. गोदोहन ३३.१२३ १.१५६ १३११, ६१ ७९.२ ५६, १२३.९.४६, गोपवनादिप्रतिषेध २.४ ६७.१.४१६. ३९३.१४४, ४६ : १६३. 'गोरात्व १.१.६२.१२ १६, १५ १६५. गो ( प ) ११ ६१.२ १६९, २.४८.२.२३३ | गोर्थ ७.२.११५१ ३१ ___१२३२, ३ १.८ २.११ गोषुचर ६.३.१ ५.११२. गो ( प ) ११ ७२.२५ १४३. ३१७.२५. गोष्ठादि ५२:२९ ३ ३ ३६ _२७१, ४ २ १३३.२ ३.३. गोह १.१.४९.२.११४. गोग्रहण ६१ ९३ २.33. गोहिग्रहण ६.४.८९.१.२१९ गोचरादि ३३ ११९.१.१५५ ग्रन्थ ४.३.१०१.२ ३१५, ११६.१ ७१६. गोतः (अ ) ७ १.९० १.२७२. ग्रन्थान्त ६.३.७९११७ गोतो णित् (प। सू ) ११ ६७.६.१38 ग्रह (धा.) गोत्र २ ४ ६२ ६.४३१, ४ १ ७९ २०६३,८९. गृह्णाति ५२.७७ २३४८. १२१०, २१, ९३ १ २१७, २ २४ गृह्यते १.१ २०५७५ 1", ६ २४६, ९३ ६.२३६, १२.२५०, "ग्रह (धा.) ८.२.३२ १.४४४. १६३ ४ २६६, ५.३ ११८ १.४३३ ग्रहण १.१.५७ २४.१५०,२ ४ ७७.१ १९५;गोत्र ४२१०४.१८२९६ ७९:२ ४१५, ४ १ १ ४.१३२,१९ १९५७ गेत्रग्रहणानर्थक्य ४ १ १६३ ८.२६६. ३.६६ ३ ३१३, ६.२ २२.२ १२३, ७ ४. मत्रचरण ४२१०४ २२२६६. ११.१३, ८४ ३२.३ ४३१. कृति ८.३९१.१४२ ग्रहणप्रतिषेध १३.९.२०२६५. मोत्रभाव ४ १९६ १ २५३. ग्रहणविशेषणत्व १.१.१२ ८ ७. पंजाया ५३ ११८.१०४३६. ग्रहणानर्थक्य ११३४.१.१६. ग्रहणोपाधि १.१७२ १.१६३. जात्रसंज्ञा ४१ १६२ १ २३३ ग्रहि (पा. श.) ३१ ११८.१.८३, २९.१. गोत्री ४.१.१४७.१.३६० १९, ७.२.३७ १२१३, Page #84 -------------------------------------------------------------------------- ________________ 'ग्रहि ग्ला . 'पहि' (पा श.) ३.२.१.३.१६ ग्रामणिपुत्रादि ६.१.७१.३.५.. ग्राम (स्थ. वि.) १.४ २३.२.३३७, २-४.७.२० ग्रामप्रतिषेध २.४.७.१.७४. प्रासकर्मकर्तृक ८२.४४.४.४६. प्राम' (स्थ वि.) ४.३ १२०.५.३१३ प्रीष्म ( का. वा.) ४.१.८६.१.२३६. प्रामणिकुल १.१.३९..१७. ग्ला (धा.) ३.३.९५.४.१५३. Page #85 -------------------------------------------------------------------------- ________________ ध्वसोरेद्धावभ्यासलोपश्च घ (ए ) ४.२.२८ २ २७६,५.२ ९२ २ ३९०, घादिक ६३४२ ५१५१ ६११२ ७.१७ घादिप्रसङ्ग ४ २ ९२ ५ २६१. घग्रहण ८२ १६ ५.३२७ घास ( खा पे ) ६३४६ १ १६१ घञ् ( प्र ) ३.३ १९.२ १२६, ७३५९२ | | घि (पा श ) १४ १ २७२५२ घि (पाश ) २२३६ ५४३१ घम् (प्र ) १ ४ ६० ४३१३, २ ४ ५६.१ घिनिवृत्त्यर्थ (पा श ) १ ४ १ ११.. . धिनुणू ( प्र ) ३२ १४१ १ १३३,६४ २४ ४. घार्थ ३.३५८ ४.१५९. घत्रनुक्रमण ३३२० २ ११७ . घिसंज्ञा १४१ १३ ११ घञादि १३१ 'घिसज्ञा १ ४ १७२१९ घविधि ३.३५८ १.१५०, १२१ १ ११६ घिसंज्ञानिवृत्ति १ ४ १ १५३१ °घट (गृहो ) ३.२९११६ घिसंज्ञाभाव १ ४ ११४:१९. 'घटी (गृहो ) ३२९११९ 'घु (पा श ) ११२० ६ ३५ घट्टि (पा श ) ३३.१०७.१ १५४ घत्व ११५७ २३ १५०. घुषि (पा श ) ७२ २८ १ २१० 'घत्व ८२६ १५३१६ घुसंज्ञा ११ २०१३ घन (प्र ) ५.२ ८४ २ ३४९ घृत (खा पे ) ६४ ६६ १ २२३ घलोप ५११३०१ ७१ घृतपावानः (वै श ) ६ ४६६ १२९३ घसंज्ञा ११२२ १२२, २७१ घेर्डिति (प. सू ) ११६७ १० १७६, ७३ घास (पा. श ) ७ २ ६२.१ २१४ घसिग्रहण ७.२ ६७.२.२.१ घोषग्रहण ४ ३ १२७.१ ३१६ घस्लभाव २४ ३७.१ ४४३, ३१ १३ ३१३ | ध्वसोरेद्धावभ्यासलोपश्च (पा सू ) ११. घादि ४ २ ९२ १ २१६, ४ २१४ ६५४१. Page #86 -------------------------------------------------------------------------- ________________ डौनकारलोप १.८४ ङमुद्र ( आग ) ८.३.३२.१.४३३. डी (प्र.) ६ ४.१४९.५.२३५. डमो ह्रस्वादचि ङमुद नित्यम् ( पा. सू.) डी. (प्र) १.१.५६.२०.१३६, ४.१.१.१. ११.६७ १२ १७४ डस (प्र ) ७.१२७ १ २५१. | झी (प्र.) ६.१ ८६.६.६६. ङसिङसोः ( पा. सू.) १.३.१०.२६.२७६. डीनप्रसङ्ग ४.१.१५.५.२०९. डि (प्र ) ६३ ९.१.१२३, ८२.८. ३९५. डीविधान ४.१.१५.३.२१६. डि (प्र.) ६.१.८७.१.६८. ङीप् (प्र.) ४.१.४४ १.२६७. 'ङि (प्र ) १.४ २.१०.३१६, ६.१ १०८० डीप (प्र.) ७.११.१.३६५. ङित् (पा. श ) १.१.३६ ३.१६, ६.१.१८६० डीप् (प्र) १.१.६२.१२.१४७, १५.१६५. डीप्प्रसङ्ग ४ १.४८.९.२३०, ६०.२.२३५. ङित् (पा श ) १.२.१.१.१३१. डीविधान ४.१.३९.३.२६६, ६०.२.२३५. 'डित (पा श.) १.१.५ १.५७, ३.१०.८.२६ डीविधि १.१.३९.९.१८, ७२.१०.१५. | डीविषय ४.१.६०.२.२३५. "डिन्त (पा. श ) ६ ४.१९.१ ११६. ङीष् (प्र.) ३.३.२१.१.११७, ४.१.६०.१. डित्करण १.१.५३ १.१३१ २३३, ७५.१.२६८, ३.१४०.१.३३3. ङित्त्व १.१.५.५.५५, ३३.९० १.१५३. डीविधान ४.१.१४.६.२०६, ७.२०६, ४८. 'ङिदधिकार ६.४ १९.१.११५. छिद्ग्रहण १ २.१.३.१६५. डीविधानार्थ ७ १.१.७.२३७. 'दिग्रहण ६.१.१८६.७.१२५. डीसार्वधातुक ७.३.१११.१.३३१. द्विचन १.१.५.५.५५, ३.४-१०३.१.१३५. डेH ६.१.१०८.१०.८५. 'डिस्मिन् ६.१.१०८.१०.८४. डौनकारलोप १.१.६२.१३.१६४. Page #87 -------------------------------------------------------------------------- ________________ च (अ.) ११. प्र. १३.१६, १६.१६,१७.१५, २७ ६ २०४, ३२ २ २१३, १२:६, . शि. १.३.१६, ७.१७, ८.१५, १.३७, २०६, ३७ २.२३०, ३ २३३, ८ २११, १२.१६, १४.३४, १५:१२, २.५.३१, ४३.६.२१५, ४५ ११.२३५, १५:२३१, ४.३.३६, ८.३५, ५.२.२७, ३.३३, ५. ४८.१ २३६, १२३६, ५.२३५, ६. २६, १०.३०, ११.३३, १२.३०, १.३० २३५, ५१.४.२३९, ५८.५.२०,६४.७. 3६, ५.३६, १२.३६, ३.४.५, ६, २६५, ९.२१५, १२.२३६, १५.२१६, १४५६, १६.५०, ६.१.२६५२, १२.. २५.२३३, २७.२३६, ३४.३६२, ३७. ६९, २१.४.७७, २३.४.१३, ५१३, ६ २१६, ३८.२३३, ३९.२३३, ४०.२९, ४६, ७.१५, ८.३३, ९.८३,२६.४ ८६, rrir, ४६.२१६, १७.२३३, ४४. २७.६.३७, ३४ १.१३, ३८ ३.१५,३९. १.९३, ४४.१८.१०६, २१.१०८, २२. ५२.२३५, ५६.२३६, ६८.१.२३६, १०९, ४७ ३.१६५, ६.१११, ४८४ ७१.३.२५१, ७२ १.२५१, ५ २६३, ६. १६८, ४९.३.११६, ५० १.१३५, ४. २५२, ३.१.२.२५२, ९.२५७, ११.२५८, १३.२५९, १०.३.२६८, १८.२३०, २४. १३१, ५१.५.१३७, ८.१२८, ९.१३६, १०.१३६, ५२.३.१३६, ५६.२३.१३१, २७१, २५.२६१, २६.२७१, २७.२३१, १२.६.२७६, ७.२३६, १६ १ २७९,२०. २.१३७, ५७.५.१३७, ९.११८, १३. २.२७१, २७.१ २६६, २८.१०२६२,२९. ११६, १७.१२९, २१.१५०, २६.१५६, २.२१५, ५८.३ २३०, ६७.६.२१३, ४. ५८.३.१५४, ८ १५२, ६१.२ १५९,६२ १०.१६३, १२ १६७, १५.१६५, ६३. १ ११.००, १३.०३, २०३६१, ३८. ६.१६६, १०.१६१६, १२.१६३, ६७ 333, ४१.६४, २.४.१५, ८.३०१, १६.१३६, १७.१७३, ६८.६.१७७, ८ २४.३३१, ३ २.337, ६.३१६, १३६. १३७२, ६९.८.१७९, १०.१६०, ११ १७, २१.१.२३२, २३.४.३३३, ९. १५०, ७२.१२.११५, १५ १६५, २१. ३३१, ५२.२.३७, ६०.५.१२,७४.२. ३६७, २६.१४८, २७.१४८, २८.११३, 30, ८०.२.३३६,१०१.२.३५०, १०८० ७३.२.१११, ६.१२०, २.१.११.१६३, | ___ ७.३१३, १०९ १०.३५६; Page #88 -------------------------------------------------------------------------- ________________ २११२३६४, २३ 335, २७. ३० २ ३१, ३१.१.५:, ३४ ५२३, ३६. १८१८२, २४ ३ ३३, ३५४३६७, ५. 325, ७ १६,८१३७, ३६ २ ३१४, ५३३६, ५१ ४ ३६४, ५५ २ ३१६,५७ १.९९, २७११, ६० २४१, ४८२.५६, ३.५.६, ५२.० ६५, ८३४ १३.६३, १८.७६, ९१ ५3३, ६.35, ७.३६, ११ ७८, ९२ : ३६, ९६.२.३६, ९७.२.१५, १०३.१८६, १०९२.८५, ११४.३.११ , १२४ २.८६, 3.११, १३१. ९०, १३४.२ १६, १३८ २ १३, ५:१०, ८१४१६, २०१३, १० १४१५, १४ २ ०१५, ५०१५, १८२ . १६, २४ ११:३६, १२३३, १३ ८४ २७ १ ४३६, ३४३३, २९ ११००१, ४४३३, ६ ४३२, १२ 1, १७४३३, ३४ ७४१७, ३६४ ८, ३९ १७, १२ २ ४१४, ५ ९, १३ ४ ४५०, २२ २ ४५५, २८ ३६ २०५८, ५८, ४६८, ५ ६६ ४६ ८४४३, ५२ ३ ४६५, ६७ १ ४६८, । ६९ ५ ४६१, ७० २ ४३३, ४ १ १ ४३२, ४३६, ६-३३, ३२ v3r, ७.२ rr, २६ २ ४३४, ७४३१, ३०२ १४०, ३२ २ ४३०, ११, ३५४ ४, ४९ ६ १६, ५४ १० ११७, ६२. १०, ८१ ११ १२६, ८५ २ ३१,. २६ १ १०२, २९ २ १०३, ३८ ३.१०३, ३.१०३, ४.१३, ४८.२ १०३, ४९.१. १७, ३.०१४, ५९ १.१०६, ६०१. १६७, ७१.२.१३०, ८३.१.१६०, ८७. २ ११३, १०२.६ ११४; १०८ ७.११६, १११.२ १३९, ११५ १ १३६, १२३ २. १३३, ४.१३ ३, ५.१३६, १२४.५ १३६, ७ १२६, १२६.२.१३८, ३.१५८, .. १६८, १२७.५:१०, १३५ १.१३०, ५. ३१२२ ६, ६५, ७ ५, ८ ५,३३ ६.१६, ९ १३, १० १६, १० १ ३४,१२ १२६, १५ १३५, १७ १.२६, २०२६, २२ २ २६, ३३, ७ १९, २५ ११६, १७८.२.१६६; ३१३६, .१३६, ३.३.२.१६५, १९.२.१२६, २०.४. ११३, ४३.५.१३९, ५६.३.१३१, ५८० 3.१५०, ९८.१.१५३, १००.१ १५३, १२३.१.१५६, १२७.२.१५७, १३३.८. १६२, १३५.४.१६३, १३७.२.१६३, Page #89 -------------------------------------------------------------------------- ________________ १६१.२ १६५,४ २.२.१६९,२६.२.१६४, | 3.१७r, ३७ 3.१७६, ६७.३.१७८, .१६८, ६.१७५, ७.१३८, १०.१३६, १०२४ १६६, १०३ २ १२६, ३ ११७, १५६ १.३३६, ३.३३६, ६.३३६,४.२४. २.३०, 3.33१, ४१.१.३१, ४९ २. 33१, ३.११, १२८ २.३५, __ ५१२.२.३६७, ४.335, ६.३६८, ६.१ ६९, ९.५ ३३०, २५.१ ३१६, २० 315, २८.२.३२३, ३१.२.३३६,३३ १. ३१,२३५०, ३६०,३५ २.३६०,३७. 3.५०, ३८.२०३५३, ३९ १.३५६,४७. ५१५१, ५२ १ ३५३, ५५ १.३१३,५८० 3.१५३, ४.३६३, ५९ ३.३५५, ७२.२. 5६८, ७४ २ ३५५, ७७ २ ३५९, ८४. ___ ४ १ १.२.१२०, ३ ११४, ६१३१, ७ १९३, १० ११६, १४ १९५, १५ १३३, २० १६५, ३.२ १९९, .११३, ६.२००, ७ २००, ४ १ २०१, ६२ २०२, १४ ७ २०६, १९ २ २३१, ४२. २ २१६, ४४.२ २६७, ४८ २ २६८, ८. २१३, ४९.५ २३३, ६.२३१, ५५१. २३५, ३ २६४, ६४.२ २३६, ६६१. २३७, ७४.१.२३८, ८२ ३.२३३, ८५ ४२३६, ५.२३६, ९० २ २३३, ९२ ७. २२६, ९३.१.२३७, ३.२१६, ४ २३३,५ २४८, ७.२३४, १२.२५०, ९५ २ २६२, १४७ ५.२६०, १५५ १ २६३, १६२ २ २६५, १६३ १ २६५, २ २३५, ३ २६३, ५ २६६,८ २६६,९ २६६, १६८ २ २६९, २३ ३ २७२, ५ २७५,२८ २.२७६, ३६. ३ २७७, ७ २७८, ६६ ६ २६६, ४५.२ २४८, ९२ ५ २३१, ९३ २ २१३, १०० ३.२१३, १०४ ४.२६४, ११ २९५, २७. २९८, ३१ २१४, ३२ १९६२, ३१. १३, ४.२ 383, २२.२.३०२, ६६६. 5६२, १०० २ ३१६, १०१ २ ३१५; १०४.३.३ १६, ११६ २ ३३६, १२० ३. १८, ८.३३६, ९ ३३३, १३२ ४३३६, | १३३ ५ ३३३, १५५ १ ३३२, २३३५, ११४ २ ३६३, ११९.२.३६५, १२४ २. 3७१,१३०.१.७१,२ ४.१.३७२,१२ .. ७,२९ २.३३६,३३.१ ३६७, २०७४, ४६.२.११३,३.१६,४७.५.३४३,५१ १. ४, ५२ २ ३३५, ५९.५३१६, ७७.. २.३.८, ७९ २ ३१४, ८४ २ ३४९,९२. २३९०, ९४ ५ ६१३,९७ ३ ३१६,१००. १३१६, २७१६, १०१ १.३१६, १०९. २.३१७, १२२ १.३१९, ८.००, ९. ४४०, १३५.२.४१, 3.73१, ०४:१; ३.१.२.४६२, ३४२, ४४०३, ५.२. 83, ९.१४०५, २२ १४०७, २० ४०७, ५.४१७, ७ ४०८, ३१ १.४३९, ३२ १.४.९, २४९, ३४११, १५, ५५.४३६, ६७ ५.४६०, ७२. २४३३, ६ ४३६, ७४३३,८४ १.३३६, ९४.१ ४३८, ४ ४ २०१५, ३० ६.४३३, ७.४५, ३६ ४ ३५, ५०.२.४३६,६९. Page #90 -------------------------------------------------------------------------- ________________ ६११.३ १६, १०.३, ११.१५,१७. १३१, ३४.२.१५१, ३.१५१, ६ ११३, ३५ १२.१५६, ३६ १.१५६, ४६.१ १६१, ३१६३, ५२ २०१३, ५७.१. १३७, ८६.१.१७५, १०९.२ १३६, ३. १३१, ४ १ १ १३, २१८, १९, १९ २ १६५, २२६.१११, १० ११५, .८ ११३३, १२.३६, ३३ २ ३१, ६३०, ३७ २१३, ४५ ४३६, ५३६, ६१ १. ५, ६, ६७.२ १६, ६८.४.४६,६९ 5.४१, ७१ १३१, ५०, ५५, ६ १७, ७७.१ ५७, ७९.३ ६५, ८३ २.५५, ६६, १४.६३, २०.६१, २१.६५, २० ३६, ८६ १.६५, ४६६, ८९.६६९, . ५६ २ २४, ४३., ६२२ २३७ ६४.२ २३३, ६६.२ २३८, ८२ १ २३०, ८४.१.२३०, ८९.२ २६६, ९०.१ २३३, ९३ १.२३३, १०४ २०१५, १०६... २१५, ११४.२.२१७, १३० ५ २३६, ६. .११२, १४१.२.२१५, १४४.५:०१६, १४८.३ २३५, १४९. २६८, ४२२३, ६.२३८, ८.२२८, ९ २३४, ७ १.१.२.२१६, ५ २६०, १०.३१३, १७ २३९, २.५ २३६, ६५२१३, २३. १.२३६, ३७.४.२६५, ७४ २.२१८, ४. २६८, ७३.३ २६६, ९६६ २७५, ९. २७५, २.३ ३.२७३, १० २.०४८, ५. २४६, ७.२०५, २०.१.२१७, ३.२४८, २१.१ २६८, २७ १.२८९, २ १०,३६. ४०२१३, ५.२३३, ३७.४.२९३,६.२९४, ७.२२५, ५९.१ २१७, ४ २९८, ६२.३. २२६, ८२.२.563, ९९.२.३०७, .. ७७, १०७.१.३१३, ३.१ ५.६१७, ८. ९४ ३.३६, ४ ३६, १०२.५.३६, ११५० 3.४६, १२८ २.९६, १३५.४ १६, ६. ३३, ८ १५, १५८ ३ ११, ९ ३९, १०. १००, १११००, १४१३३, १५.१०१, १६.१०१, १६१ ५ ११५,१६२ ११३, २.१४३, १६७.२ १०५, १६८ : १०६, १७४ २.१०२, ३.११३, १७६ २.१०६, १८६.३ ११२, ४.११५, ५११६, २०७० १.११७, २ ५२ १०.१११, ९३ १ १३३, १४३.४ १३६, १८६ १ १३५, १८७.१० १३९, ३.१ ६ १२२, ७१५२, ८१४२, २.२ १२३, ३२.१३६, ५११३३, २ 13, ९२ ११४, ११ १ १२५, २१ ३. १५, ५:१७, २५.२.११८, २६ २. १ ५४.३ ३३१, ८५ ३.३५६, ६.३६, ४ २.१.३०५, ८५.३.३६९, ९१.१ ३५९; ८१.१ २ ३६१, ५.३६३, ६.३६३ Page #91 -------------------------------------------------------------------------- ________________ चरणसंबन्ध ४.३.३६५, ५३६५, ८ १ ३६७, १२.८. चटका ( पक्षिन्.) ४ १ १२८ १.२५८. 33०, ११ 338, १५.२ १७, १८६. चण् (प्र ) ८१३०.१ ३७५ 333, ६७ २ ३३६, ६८ २ ३८०, ७२ । चणः ( प्र ) १३.७.१ २६३. ६.३१५, २२ १ ३६७, २ 323, 3. चण्डाल (वि लो. ) ५४ ३६ १४४५ 5१५, ६ ४ ३१३, १० ३१३, १६.२. | चतसृ ( स. वा ) ७.२ ९९ २.०७ १५, ५३२७, ४४.२००३, ६९.३ | चतसृत्व ११३९ ९ १६. १६२, ७० १ ४१३, ७८ २०१३, ८६. | चतुर (सं.'वा ) ५२५१ १७६४, ४ ७७ १. ४.४१३, १०७.२ ४३६, ३१२४१, १,६११६७ १ १०५, ८२.७८ १. ४१ २ ४६४, ५९.४४१०, ६४ २ १२, ३४२, ६५ २ ४११, ७९४२३, चतुर ( स वा.) ७ २.५९ ४.२१८. १०८१४९, ४ १ २ ४५२,२.७ पा, चतुर् ( स वा ) १.१.७२ २५ १६७, ६. ११.२ ५६, ३२ ३ ४६६, ३४.२ ३३, ४ १३० ६ २२२, ७२९८ १.३६६. ४७ ३.४६८, ४८१.४६६, २०६२,६८. | चतुर्थी (पा. श ) २.१ ३६.१.३०८,३ १६.१. चतुर्थीनिर्देश ४ ४ ६५ १.353, ५.१.८०.२. चकारकरण ५ १.१२०.१ ३६. चकारप्रतिषेध १३.७ १ २६३ चकास् (धा ) ३१.३५ १११. चक्षु (धा ) आचष्टे ३ १.२६.६ ३४. चक्षिद् (धा ) २ ४ ४९ ३ ४६६, ५४.१. चतुर्थीवचन २३.६२ १ ०६६. चतुर्थीविधान २ ३ १३.११९. 'चनस् (वै श ) १४.६०.२.१२. चन्द्रमस् ४२३ १ २७२ चम् (धा ) ७३.७५.१ 33. चय (प्रत्या ) ८४ ४८ ३४६५. चयोग २१.१ २ ३६३. चर् (धा ) चरति ५१.९४.२.३६०, ६३.५३. चक्षुस ( प्राण्य ) ५२.३३.२ ७. चग्रहण १ ४ १६२१८ चङ् ( आद ) ७ ३ ५६ १३, 'चङन्त १ १.५ ३ ५३. 'चङादि १.२ १.८.११५. °चडिदीर्घप्रतिषेधार्थ ६ १.१३५ ९१७. 'चङ्परनिर्हास ११५८ २.१५३. चड्युपधाह्रस्वत्व ११.५१.१०.१३९ चविषयार्थ ६१३३ २०३१. चश्चत् ५.४.३ १.४३०. | चर ६३१ ८ १११ चरट्° (प्र.) ६३.३५.३.१५३. चरण (अं.) ४३१२०.११.३१९. चरणसंबन्ध ४.२.१३८.२.३०१, Page #92 -------------------------------------------------------------------------- ________________ चेत् चरि (पा. श ) ३.१.१००.१८३, २.१६.१. चिण्वादिद् ( पा. श ) ७.२.३७. २१६ ११, ६३.८६ १ १७५. चिण्वद्भाव ६.४.६२ १ २०६, २ २०६ चरि (पा श.) ६ १ १२ ६ १७. चित् ( पा. श ) ३.१.१०८.१.१२,६१.१६३. 'चर्व ८२६१३३१३ चर्मन् (गृहो.) ६.४.१४४.२०२३६. चित° ११.७२ २२ १४५. 'चलि. (पा श ) ६११२६ १७.. चित्करण ३.१ ३.१६.३०, ४३.४ १५, ४४ ३. चाखायितुम् ( अ ) ६ ४.२२.११ ११७. १६,५.४ ५७ १.४६७,६ १ १५८.६.२९, चाखायित ६ ४ २२ ११ १२०. १६१.६ १०३, ७.१.२.२ २३१. 'चाचलि ३२.१७१.४ १६५ . चित्करणमामर्थ्य ३१ ४४ २.५३. चातुर्मास ५ चित्करणानर्थक्य ३.१ ९ १ २६, ४४ १.५६. चातुर्मास्य ५ १९४.५ ३६ चित्रा (ज्यो ) ४ ३ ३४ १३२७ चातुर्वर्ण्य ५१.१२४ १३. | चित्रीकरण ३.१.२६ १०३६, ३.१५१ १. चादि २१.१ १२.३६३ 'चानशू (प्र.) २३६९ ५ ०६१. चित्स्वर (पाश ) ३ १३.१२.१, ६१. चापू (प्र.) ३.१ ३.१६:१७,४.१.७४.१.२३८, । १८६ २.१११, २.५२.७.१३३. ____७५.२.२३५. चिर ४.३.२३१.३१५ चापल ८१.१२.५ ३६९. चिराचिरवचन १.१.७० ५.१८३. चारु ३.२.४९.२.१.३ चिल्पिल्ल ( आदे ) ५२ ३३.२ ३७. चार्थ २ २.२९.१ ४१, ३.४ ६७ ६ १७५. चु (पः श ) ६१ २२२.१.११४, २५२ ४. चालु (प ) ५२ १२२ ५.३२९ "चि. ५.२.३३ १.६७ चुञ्चुप् (प्र.) १.३.७ १.२६३ 'चिक ५२ ३३.१.१७७. 'चिकादेश ५ चुरादिणिच् १.३ ८८.१ २२३ चिकित्स्य ५२ ९२.२.३९०. चुस्वर (पा. श. ) ६ २.५२.५. १३.. चिए (प्र.) ६.४.१०४ १.२१२, ७-१-९६.१० | चेत् ( अ ) १.१. प्र. २.६, ६.१५, १७३५, १८.३३, शि. ४.१ २३, ६ २३, ११.३५, चिए (प्र.) ६ ४.९३.१ २३३, ७ १६१ १. २६३, ३ ८५ १.३३५ ७ ३ ५६, ७.६२, ११ १६५, २६६, 'चिण (प्र ) १.३.६७.३.२६१, ४२१३, ३ ४६७, २६ ३.३१, २७ १०.२१, ४३.१. १०१, ४४.११ १०४, १२.१४४, ४५.१. १.८९.१.७६. १११, २१६१, ४६.२ १३३, ५१... Page #93 -------------------------------------------------------------------------- ________________ चेत १२५, २.१३६, ४.१३६, ७ १३७, ५६. ८१३५, ५७.३.१३६, ४.११६,७१३७, ८ १२८, १४.१२९, २० १२३, २४ १६०, ५९.६ १५६, ७ १५६, ६३ १३ १६९, ६५ १.१६२, २.१७०, ६७ १५ . १३३, ६८४ १७६, ६९ ३ १७६, ४ | १३३, ७०.१ ११४, २१८१, ७२ १. १४३, २१ २ १६१, ४ १.१२५,२ १२२, २८ १.२७५, २.२०५, ३१ १ २१७, २ २९३, ३९ १.२१६, ३९ २ २६२, ४१ २०२१३, ३.२१३, ४२ १ २३, ४३ १ २१३, ४५ २ २१७, ४२६८, ११ २३०, । १३.२३३, १४ २३५, ६४४.३४, ५ २३३, ६२३५, २८ २३०, ३० २३३, । 3१ २३६, ३२.२३५, ४१ २१३, ७१ १. २५६, २ २५७, ३.७.५.२६३, ९ १२० २६६, १०.४ २६८, ५.२६३, ११५ २३६, ६०.४ २६६, ६२ ३ २१८, ६७ , ३.२६१, ७८ १.२१३, २ २१३, ४१ १५३१७, २१.३३, २२३०६, ३४ 3१४, २३ १ ३३३, ६१२, २९१ । १७, २० १ १६, ४६६ ०६३,५०० v६४, ६५ ०.३७, ४२६ १४३६, 3.3६, ३५ 323, ८१ : ४९६, __३१७२ १६, १२ ५२३, ६२, २६१:३६, १५३६, ३४ ६१,३६ : १, ४० ४१७, ६७ १५७, २५६,८७ २ १३, ९४ ६७६, ८१०, ११२१ १५, ११५ १ १५, २१८, १३१ २ ९६, २ १ १ ९१, ५६ २ १०६,१०९ १ ११६, १२४ २ १३५, ३ १३५, ३ १९ : १२६, ५८ २ १५२, ११६ २ १६६, . १३६ : १६२, १५७ १ १६५, १६१ १ १६०, १६३ १ १६७, ४ ७७ २ १८३, ११० १ ४ १३ १ १६३, ३.५६९, ५४२ २६, २६, ७९ १ २१३, २. २६३, ३२३३, ८३ २ २३५, ८७५ २३५, २ २३६, ८९ १२९०, ९०१ २१५, १४७ ० २६३, ६६, १५३ : २६३, २१००.२ ६१२, १२४ २ २१६, ३ २४ २३४६, ३९ २३०६, १०१. 5१५, १५५ : ३३५, १६३ २ ,३७,४ ५४ १९, ५५ २ ३१, ८० १ ३१५, १०९१ ३५५, ९ ३५६, २.११ २१ ३७०, २५.३७२, २६ । ३५३, ३०.२ ३१५, ३५ ३३१७, ३६ १.३४८, ३.१६, ५१.१ ६६१,२७१५, ७ ११४, २ १४ १ ०१५, १६, २३. १.४१९, २०५९, २९.. ४३२, ८ ___५.१ १९ १.३११, २ :१६, २२ १:१३, ५९ १ ३५५, २ ३५५,७६ २७५७, २ १२ १ 53r, ९४ १७११ ४:१९, ३१०१ ४६४, ६७ : ११, ७४ १ ०३६, २०३६, ६.११ १८ १, २ ८ १०, ९११३, ,१६, ४१६, १२.४ १६. १३२ २६ का वा २, को. ११ Page #94 -------------------------------------------------------------------------- ________________ च्व्य र्थवचन २.३९९, ४८.३०४०१, ३.१०२.४३६, ११, ३.१६, १०.९५, १५८.६.११, १४.३.४५, ४.१४-१.४१६. १६१.२.१०२, ३.३०५, १६२.१.१०३, चेतमावत्त्व ३.१.७.१५.१५ २.११.३०१३४, ४९.४१३६, ५१३७, चेतर ६०३.४०.१.११६. ५२.३.१३१, १४३ १०११६, १९७.१. चेदर्थ ८.१.३०.१.३४५. ११९, ३९...१४, १०.१.१३१, ३४ चेलराज्यादि (ग.) ६.२.१३०.१.१३. ११५६, ५:१५१, ४.१.१ १३३, १३.३. चेलु (अ ) १२-१२२.७.१२१. १४३, १६.१५, १९.१.१८६, २२. चेष्टा २.३.१२.३.४२३. १५.११६, १६.११९, ४९.१.२१, २. चोडाधर्ष ४-९.१७५.१.२७.. २४९, ५२.१.११३, १६.१.३३३, ८७. चोदना १.२.६४.०१%, ४७.१३३. फिल(प्र) ११.४३.४.३५, ४५.१.५७, ३. ___७.१.३.२.२३२, २३.२.२५९, ७२. . ५३.. 3.२६५, ७४.१.२६३, ८४.२.२३३,९६. लिसंपत्यवार्थ ३.१.१३.३.४६. १.२७3, 3-२३४, ०२७६, २.१.२. स्ल्युत्सर्न ३.९-४३.१.१. २७६, ३.५-२६५, १०.३.२३३, ३६१. विप्रतिषेध १.४.०४.२.२१, २९१, ३७.५.९१३, ३-४४-१.३३१, २ चिमतिषेधामर्थक्य ३.१.१२ २.२२, २.५६.. ५४.१.३३१, २०७३, ४.३०, ६६.२. विविधान ११.१२.३.२२. 333; ७०.९३६, ८५.१.३६, ४. चिबिधि ५.४.५०.१.. ६०.१.३५३, २.१५३, ६१.७.३५२, व्यन्त ३.४.२६.२.१७. ८-१-४.१.३६५, ९.१.३६७, १८ १. च्च्यर्थ ३.३ १२७.१.१५७. 33, ५१२.१७७, ७.१३७७, ७०० च्व्य र्थवचन १.४.७४.१.१६, २.१.५९.१. २.३६१, ७९.३.१४२, २४.२.३४३, . Page #95 -------------------------------------------------------------------------- ________________ 'छाग छ (प्र.) ३.३.१०८.५ १५५, ४ १.१९.२. ६०.१.१०,६१४४६,७६.१.६६, २.१४ २१, २.१०४.७ २१५, ३०.२१६, ३२. ९४ ६.७६, १२७.२.९३,२.९१.१.१६२, २२९, ३.१३२.६.३३२,६.१ ९१.२ ३५, १०६२ १३३, १९९ १ १२१, ३ ७०.२. ४.१४९.६.२३४, ८.२ ६.११.३९३. . १६७, ९५ २.१३६, १०९ ६.१७५, ४. छ (प्र.) ५.२५१.१.१४. १६३ ११६, ७७.१.२०६, १७४.७. 'छ (प्र.) ४.१.९०.३.२३५. २३५, ७.१ २६.१.२५०, ३.८७.२ ३१४, छप (प्र.) ४.३.३४.३.३८. १०९.१ ११, ४.३५ १.३५०, ४८.१. छत्व ७.३.७७.१.357, ८.४.६३.१.४६५. . ५१, ८.१.५६.१.३32,२:१६.४.११७, छत्व ८.३.२८.२.४३६. ३२.१..४, ७०.१.४१३, १०७.३० 'छत्व ८.२ ६.१५.३१5. ३२, ३.१०५.१ ४१६, ४-६१.१ ६५. छन्दस् १.१.६.१ ६६, ४.६० २ १२, ८०. छन्दस् १३.१०.१६:२७०, ४.२.६६.१. २.३३६, २.१.२.६ ३३६, ३.१ ३४. । २४५, ६ १.७.१.३३, ४.१०६.१ २११. १.३१, ७.६, ७८.३ १३, ८४.१. छन्दाग्रहण ४ ३ १०४.३.१६. ६३, १०८ १.१६, ११८ १.८३, २१. छन्दोर्थ ४ ३.१०१.३ १५,८.१.७०.२.३४१. ९.९६, १५.४.१००, १०७ १ ११६, छन्दोवगवचन ६.४ १०६.१.२१६... १३५.७ १३३, १३९.४.१३२, १७१.२. छन्दोविन्धकरण ५.२.१२२.१.३१९. १३५, ३.३६.३.१४८, ५६.४.१५०, ४. १.३९:२.२६६, ४९.५ २३०, ८५.१. छन्दोविषयत्व १.१.६ १.५५, २.६ १.१३६. जन्न ७२.२७.२.२३.. २१६, ६.२३६, ८६.१.२१७, २ ३६४ २७८, ७.२७८, ५५.१ २५३, १०४.१. छप्रकरण ४२.२८ १ २६६, ५.१.१११.१. ३६३, ४.१४०.१.३१५, २.६५, ५१. ___३६३, २ ५९.१.३६५. ११९.९.७६६, २८४.२ १४९, १०९ २. छविधान ४ १ ८९.२.२१३. ७१९, ३.५५ ३.४६६, ४.३०.२.३५, छविधि ४२.१३७.१ ७.. 3.४१, ३६ १४५, ३४३५,६.३५, 'छस् ६.३.३५ १२.१५५ ११६.३ १६,६.१.८.२.३६, ३७ ५ 35, 'छाग' ४ १.१५५.१.२६३, Page #96 -------------------------------------------------------------------------- ________________ छापवादत्व छोत्सर्गापवादाविप्रतिषेध छापवादत्व ४११०४ १ २१४ झापवाट निवृत्त्यर्थ ४ २ १०४ ३२ २१९ छिद् (धा ) ३३१०४ २ १५१ छिनत्ति १ ४ १. छि दकिया १ ४ २३ ११ ३२५. छिन्नकतरादि ५३ ७२ ५४३. छेदन १ ४.२३.१२ ३३५, १३,१६ छेदादि ५१.७६ १ ३५७. छोत्सर्गापवादविप्रतिषेध४ ३ १३२ ६.३३२. Page #97 -------------------------------------------------------------------------- ________________ जातिवाचकत्व ज ६.२.८२.१ १३२, ३.१ ६.१३२, ८.१४२. जश्त्व ५ ३.८४ २.४५६ जक्षित्यादि (ग ) ६.१ ६ १.११. जश्त्व ८२.६.१३ ३१३. 'जग्धपर ८४.४८०२ ४६१ जश्भाव ८.३ १३.२.४३६. जग्धादि २.४ ३५.१.४३३ जश्भाव १.१ शि ५ ७.३३, ४३.१.१३१. जग्ध्यादि १.१५७.२४ जस् (प्र) ७ २.१००.१०८. 'जङ्गल (स्थ. वा.) ५.१.७७ १ ३६२. जस (प्र.) ७ १.९०.४.२३३ जन् (धा.) जसादि ७ ३ १०९ १३०१ जायते १.२ ६४.३८.२१३ विजायते ५.२ १२r... जसग्रहणानर्थक्य ६.१ १६६ १ १११ जागरणसंतति ३.२ ११०.४११६. जनपद १.१७२ १७.१४३, ४११६८.३. जागर्त्यर्थ ७२१०.१२१३ २६९, २.५२.१ २६२, १०४.२८.२९६, मा १२१.९.१३६. १२४ २.२१९, १३७ १.३... जागर्ति ६ १.८ १.११ जनपद ४ २ १२४ १.२१९. जागृवि ६१.६७ १.४५. जनपद ४.३ १२० ५.३१६. जाजलिन् ६ ४ १४४ १ २३५. जनादि ६११९५ ३ ११५. जातप्रतिषेध ४ १.५२.१.२३६ जनादि ७.२ ८४.१ 30 जनि (पा. श ) ३.१ ९७ १.१३. जातादि २१ २४.५:१५, ४ ३.२५.१.२५७ 'जनि (पा. श.) ३२.१७१.३ १३५. जाति (पा. श.) १४ १.४१ 335; ४.१ ४.२ जनुषान्ध ६३.३.२ १२२. ___२१६, १४.५.२४६, ६.२०६, ४८.६ जन्तु° २.४.१२.१.४७५. २३९, ८१.४.२.३६५. जन्य ४.४ ८२.१.337. जाति (पा. श.) २.२ ३६.३.४१७. जभाव ६ ४.२२.६.११४. जातिग्रहण ४.१.१३७.१.२५९. जभाव १.१ ५६.२५ १५०. जातिनिवृत्त्यर्थ १२.५२.१.२३३. जल्पातप्रभृति १.४.५२.३.७. जातिपूर्व ४ १.५२.६ २३२ जब ३३.५६.४ १५० जातिवाचकत्व १.२.१०.१.१९३, ४.१.१६ जश (प्र.) ६१.१०२ २.३४ Page #98 -------------------------------------------------------------------------- ________________ ज्वलनक्रिया जातिशब्द जातिशब्द १.२ ५८ ७.२३०, ४.१.१४.४. जुसभावप्रतिषेध ३.४ ८५ १.१८१ जुसभाववचन ६.११.८१७ जातिस्वरप्रसङ्ग २ १.२४.४.323. "जुहोत्यादि ( ग ) ६.१.१८६ ६ १६३ 'जातीयर् (प्र.) ६.३.३५ ३.१५३. ज्ञपि (पा. श.) ७.४.५५.१ ३५२. जातु (अ ) ८-१.७२.५.२४३. क्षा ( धा.) १.३.५८.१ २६६, ३१.२६.११. जातु (अ ) ३३१४७.१.१३५, जात्यधिकार ४.१.१५.०२.२.. ज्ञान १.१.प्र.६.१५. जात्याख्या ११.५६.१९.१३६, २०१८... ज्ञापक (पा. श ) १.१ ११.५.६७, ४५.3. १११, ५९.३.११६, ८.१५६, २.३२.५. जात्यादिनिवृत्त्यर्थ ४.१.९३.११.२६.. २०१, ४.९९.३.१११,२.१.१.१३.337, जार ३.३ २०.११३ ५१.५.३३३, २.३ १.४१६, २९.६.४३२, 'जि ( धा ) १.१ ५९.८.११३. ३६.२ ४१८, ४.४९.२.४४६, ३.१.३.. जिग्रहण ७.३.५७.१.३३. ५,३६.४.४५,४४.५.१३,८३.२ ६,९१. जिघ्रा ३.१.१३७.१.९३ १०.७५, ९५.२.३१, २.१६.१.१०१, ४. जिज्ञासा १.३२१.३.२०० २.३.१६२, ६७.५.१११, ४.१.१४.१. जित्पर्यायवचन १.१.६८.७.१७७. , २१६, १७७.२.२३३, २.१००.२.२६२, 'जित्रि ८२७८.१.४१, ३.२४.२.३०६, १०४.२.३१६,५.१.२०. जिह्वाकात्य° ११.७३.८.१०. १.३१५, २.९७.२.३२५, ६.१.१६.२. ३९, १०२.६ १५, १०८०९.११, १२५. 'जिह्वामूलीय (पा.श.)८.३३७.१.४३१. जीरदानुः (वै स ) ६.१.६६.७.१६ 3.१५, २०४.१.१६६, १२०.४.१३०,२. जीवति तु वंश्ये युवा (पा सू.) ४१ १६३ १. ५२.९.११, १४३ : ११६, ४.१२०.२ २१६, १७४.२.२३५, ७.१.१.६.२३, जीवद्वेश्य ४.१.१६२.३.२६५, १६३.६.२६६. | ३.८ १.१११, १५.२.२३१,५६ २.११ 'जीविका १०३-२१.४.२८०, ६.११४२.१. ०३.४१.. ज्ञाप्यमान २.३.१३.३.४३३. जीवितपरिमाण ५१५८.३.३५३, ४.१५३. ज्या (घा.) १.१.४.६.५३, ७.३.५७.१.३१. 'जु ३.२-१७८०२ १३६. 'ज्या (धा.) ३३.९५.४.१५३. जुगुप्सा १.४.२४.१.३३६. ज्यायस २.२.३४.७.४७. जुजोषत् (थे. श.) ७.३.८७.२०१६. ज्योतिस् १.३.४०.१.२४३, ७ ३.४५ ६.३३५. जुस् ( प्र ) ३.४.११०.१.१८७, ७३५८३... ज्योत्स्नादि (r.) ५२.१०३.२.३२७. ज्वल (धा.) मुसि ११.३.५.१. ज्वलिष्यन्ति १.४ २३.१०.३३५. ज्वलनक्रिया १.४.२३.१०.१२५. Page #99 -------------------------------------------------------------------------- ________________ झरोझरि झित् झरोझरि सवर्णग्रहण ८४-६५.१.४६३. झल (प्रत्या.) ८.२.२३ २.४११. झलू (प्रत्या ) ७१७२ १ २६५. झलाश्रय ६१.९ ७.१५ झलग्रहण ११ शि ५ ३ १३,७ १.१.११.२३६. झादेश ७.१.३.१.२३३, ६.१.२३१. | झिन ( पा. श ) १ १६८.८.१33. Page #100 -------------------------------------------------------------------------- ________________ व्यप्रकरण अ. (प्र.) ४ १ ८५ २ २३६. - 'व्य (प्र ) ५.१.२ १.३३७ त्रि (पा. श.) ३.११.१.१. त्रित् (पा. श.) ४.३ १५५ १.३३५. व्यङ् (प्र ) ४.१ १७०.२ २६१. नित्' (पा. श.) ११२१.७.७८, ६३.३.१६५. व्यङ् (प्र ) ४.१ १७०.१.२६१ ४.११.१२.१२४, ७३ ५४ २.३३५व्य प्रकरण ४ ३.५८.१.१०. Page #101 -------------------------------------------------------------------------- ________________ ट ( प्र ) ३ २ ४९ १११ 'टि (प. श ) २४ ८५ १४६६, ७ ५१६ ट' (पा श ) ११४६ १ ११६,४ ३ ३४ २ 'टिग्रहण ८२ ८२ २.४६७, ८२ १ १६ ३०८, ५४ ८८ १४१५ टिठन (प्र ) ५ १२५ १ १६ टप्रतिषेधार्थ ३२ १४ ११०. टित् (पा श ) २ ४ ८५ १४१६. ३ ४ ७.९. 'टाइग्रहण १२४८ २ २३३ १६३ टादेश ८२३१३८७. 'टित (पा श ) ६१९१ ९ ७१ टाप ( प्र ) ३१३१२ २९, १५१०, ७ ११ टिकरण ७११८२९६ 'टित्करण ७ १ १६.3 टाप्रतिषेध ७३१ टिलाप (पा श ) ४ १८५४२१६, ६४' १४४ १२३९ टाप्पतिषेधार्थ ७ १ ३३ ४ २५ टिलोप ६ ४ १५५ ॥ टाबादि ४ १३ १ १९४, ५ १९९, ५३ ७४ दिलोपवचन ७ १ ३३ ४ २० टिलोपवचनानर्थका ७ १ ३३ ५ २५ टाब्लुग्वचन २ ४ २६ ३४७६ 'टेन ६ १ १०८ १० टाबावीध ११३९ १३६६ ट्यु' (प्र) ४२१०४ ६ २९५ 'टाविषयत्व १ १ २७ ८ ८६. 'ट्यल ( प्र ) ४ २ १०४ ९ २१५ Page #102 -------------------------------------------------------------------------- ________________ ठ ठावेश ' (प्र) ५:३८४.५.४३६. ३.४.१.३३, ५.१६९५.७१४, १२.. ठक् (प्र.) ४.२.३९.२०२७९, १०४.१३.२२५, ठञ् (प्र.) ४ २०१०४.३.२२६, २४.२१७. ठक (प्र.) ६.३ ठंत्रादि ४.१.१०४.४.२९. 'ठक् . (प्र.) ४.१.९०.३.२३५. ठप्रकरण ४.२.३५.१.२७७, ५.१.११३: ठकादि ५.१.१९ १.११. ठकप्रकरण ४ २.२ १.२७१, ४.१.१.१३५. ३६३, ११४ १.३६७. उग्रहण ५.३.८३.१.४३६ | ठविधि १.१ ७२.१९.१२६. उविधान ६१.८५.४.६.. ठन् (प्र ) ५.१.८४.१.३६९, ११४.२.३६३. ठविधि ५ ४.११६.४ १६. 'ठन् (प्र.) ५.२ उन् (प्र.) ४.२.१०४.०२११, १२.२२५,१५. ठनप्रकरण ५.१.४८.१.३५२. २२५, २४.२१७, २५.२१३, २७.२९८, ठावेश ७.३.५०.१.३३८. Page #103 -------------------------------------------------------------------------- ________________ ड (प्र.) ३.२.३.११६, १५.४.३६, १८.डाच (प.) ३.१ १२.४.२६, ५:४ ५७.१.४६५ ___६.१.९९.१.४५, ८१.१२.८... डप्रकरण ५४.५३.१.४०. डाच् (प्र.) ३१.१३.१.१ 'डतम (प्र.) ८.१.१२.१०.... डामहच् (प्र.) ४.२.३६.२.२३६ डाविकार २.४ ८५.४.५१. डतर (प्र.), ८.१,१२,१००. 'डियाच्' (प्र.) ७.१.३९.१.२५६. डतरादि १-१:२७.२७.५.३४,६:१.६९.१३४. डित् (पा. श.) २ ४.८५ ७०.५:३, ३.२.३८. उतिग्रहण ५:१:२२.१.१३. 3.१०३, ४.२ ३६.७.२७८, ६.४.१४५. डत्व ६.३ १०९.२.१३६. डदर्शन ५.३.४५ १.. डित्करण ७-१.२५ ४.२३०, ३.११९.४.१. डप्रकरण ३.२.४८.१.१६७. डिनि (प्र.) ५.१.९४.३.३६६. डविधान ५२४५.१.११. डु १.४.१.४३.६. डविधि ५.१.५८.८.३५. 'डुलच् (प्र.) ४.२.३६.१.२३४. डस (प्र ) ५:२.७१.१.१८. डुप्रकरण ३२.१८०.१.१३६. डा (प्र.) १.३ १०.४.२६,२ ४.८५.१.४१६ वन (प्र.) ५.१.९४.४.६९. Page #104 -------------------------------------------------------------------------- ________________ द ढ (प्र ) ८३१३ २ ४३६ 'ढत्व ६१ १३ १२३ ढक (प्र ) ४ १ ११४ १ २५६, ५ २५६. ढत्वप्रसङ्ग ८३ ७९ १ ढग्रहण ४११५१ २०८ ढन् ( प्र ) ४ ३.४२ १३०९,५१ : २७, ढत्वार्थ ७ २ २० १ २१६ ६ ४ १७४ ५ २३५ .. ढलोप ८३ १३.१ ४३६ 'ढन् (प्र ) ४ १ ११४ ३५६ - ढत्व ६१ १२ : १६, ८.३ ७९ १४, २ द्रक (प्र) ४ १ ११४ ५ २६६ द्रक ( प्र ) ४१ ११४ १ २५४ Page #105 -------------------------------------------------------------------------- ________________ ण पिद्विशिष्ट ण ३१ १४० १ १३, २ १.७ १६,४१.२ २३३ णलौत्व ६१.१०८.१० ८५ ण ४.१९० ३ २३५. णि (प्र ) १.१ ५९ ७.१५६, ३६७.१.२१६, णकार ६ १.१.१८ १५, ४.१२०.१२९७ ।। ८८.२ २६५, ३१.१३८.१ १३, ६.१. णच्ग्रहण ३३ ४३.५ ११९ __३३.२ ३१, ४८, ३६, ४.२४.३.१२६, णत्व ११ शि ५६.३४, २.४ ५४.७.४४५, ४ ' ५५ १ २१५, १५५.१ २३०, ७.४.१.२. १.४८ ७ २१९, ६.१.८५ ६६६, ८४. ५, ९३.१.३६०, ८२ २१.१... ११.४५२, २.१ ४६३, ६०५३, णि (प्र ) १३६२.६ २६९, ३.१.४८.१. ५, ११ ५ १६६, २९ १.४३०, ३२ ५५, ६ ४ ४८ १.२३३. १.४३१, ३.०६९ । णि (प्र) ६१९४.४ ७६ णत्व ११.५८ १० ३५५, ४.६० ४.१३, ६. णिग्रहण ७ २.२६ १.२८९. णि (प्र)३ णिच् (प्र ) ७ ४.१ २.०५, ९३.१.३६०. 'णत्व ११ ४७४ ११६, ८२ ६ १५ ११६ णिच्ग्रहण ३३४३.५.१३९, ७.४ ६७.३ 'णयप्रतिषेध ८३२८ १ १३३ णत्वप्रसङ्ग ८४ ३ ४ ५. णिचूप्रकरण ७.३.३७ १ णत्वाप्रसिद्धि ८४. २५ णित् ( पा. श ) ३.१ ३४.७.४६, ९६.२.२६. णत्वाभाव ११२७ १८६. "णित ( पा. श ) ७३५४ २ ३३९. 'णमुल ( प्र ) १.३ १० १५ २७०, ६४ ९३ णित्करण ३१.३०.१ ३६ १२१३, ७ १६९ १ २६.. णित्करणानर्थक्य ४ १.१४७.१.२६.. 'णमुलविधान ३ ४ ३७ १.०७६. णित्करणानर्थक्य ४.१.१५०.१.२६३, णल ( प्र ) २ ४ ८१ २.४२६, ३४२६, ३१. १२७.२.३११. ३६ २.४५, ४ ८२ १.१३३, ७ ३.८५.३ णित्कार्यातिदेश ७.१ ९०.१.२७२. णित्व ७ १.१.२० २११. णलू ' ( प्र ) १३९१.२६३ 'णित्व १ १ ५६.२९.१६१. °णल (प्र) ७३ ८५ १.३१५ णित्ववचन ७ १९०.२.२३२. णलादि १३९ २ २६५, १० ४ २६८. | णिद्विशिष्ट ८१.३० १.३७५ Page #106 -------------------------------------------------------------------------- ________________ णिनि ण्वुलवचनानर्थक्य णिनि ( प्र. ) ४.२.१०४.१९.२१६, ६.३.८६. ण्य (प्र. ) ४.१.११४.७.२६७, १७० २.२६२, णिनविधि ३.२.७८.१.१०९. 'ण्य (प्र.) ४.१९०.४.२४१. जिलुरु (पा. श. ) ३.३२०.४.१११,६१.१२. / °ण्य° (प्र.) ४.१.१७०.१.२६५ ण्यत् (प्र.) ३.१.१२५.४१ णिलोप (पा. श.) ४-४.४९.३.३३२, ६-४. . ण्यद्विधिप्रसङ्ग २.४ ३५.३.४23 __५२.४ २०३, ७.२:२६.२.२८६. | ण्यधिक ७३५६.२.६१. "णिलोप १.१.५८.७.१५८. ण्यन्त १३.६७. ९ २१३, ८८ १.२९३, ४.१. 'णिलोप ६१.१२.९.१३ __ १०.२१९, ८.३.६५.३.४१३, ४ ३४ पिलोपवचन ६ १.१.१६.३. णिविधि ३१२५.२.३० ण्यप्रतिषेध ७.३.६६ २.३३३ जिव्यपेत ६.४.९३.१.२३. ण्यवचन ४ १.१५३ १.० १६. विभाषा (पा. सु.) ८४.३०.१.४६१. | ण्यविधि ३ १ १२४.१ ८६,४.१ १५३ २ २६६ णोपदेश ८.४.१४.१०.१५ ण्यादि ४.१.८५.१०.२३७ णौ चङ्युपधायाः (पा. सू )-७.३.१०९१. ण्वुल (प्र) ३.१.१३३.१ ९१, २.९३,२ १४६. २१33, ३१०.१.१३१, १०८.१.११५ •ण्वुलवचन ३.१.९५.१.८६. णौ स्थानिवद्भाव ११.५९.८.१५६. ण्वुल्वचनानर्थक्य ३.१९५.२.29. Page #107 -------------------------------------------------------------------------- ________________ AN तत्र त ( आदे ) ३.१ १०८.१.३२, ७४.४७.४. तत्परपर ७२.३६.२.२६२, ५९.२०२२७. तत्परविज्ञान १.१.२७.१०.११ त' (प्र.) २.४.७९.१.४२५, ३.४ २.७.१६३, तत्पुरुष (पा. श) १.४.१.२२.३०६; २ ४.६४. ६.४ २२.५.१५८, ८२ ३०.१ १. १.४२३,५४ ७३.१.४३१, ६.२.२ १. तकार ७.२.४८ १ २१६, ३३२ १.३३३. १३३, ३.१४.१.११६. तक्षन (शि.) ४.१ १५३.१ २६३. 'तत्पुरुष (पा.श.) २.१.५१.८.१५, ४ २६ १. 'तक्षशिलादि (ग ) १३.१०.५.२६३. तग्रहणानर्थक्य ६.४ १०४.१.२१२. 'तत्पुरुष' (पा.श.) ५४.६८.१.३७. तच्छीलादि १.३.१० १०.२६६. तत्पुरुषःसमानाधिकरणः कर्मधारयः(पा.सू.) तच्छश्रु ८.४ ६३.१.४६५ १२ ४२.१.२१४. तच्छ्लोक ८ ४ ६३.१.४६५. तत्पुरुषग्रहण १.४.१ ४.२९५. तत्पुरुषत्व १.४१५.२९७. तए (प्र.) २.४ ५४.११.४६८, ३.२.८ २.९१, तत्पुरुषवचन १४.१ २३.३१६ ४.१.५२.६.२३३ तत्पुरुषविज्ञान ४.१ २७.२२१६, 'तण्डुलावपन (मा ) १४ २३ ८.३३४. | तत्पुरुषविशेषण १२७२ २.२५३. 'तत ६११४४.१.९६ तत्पुरुषान्तोदात्तत्व १.४.२ ततः ( अ ) १ २ ४३ १ २१५,३.६७.५.२१६, तत्पूर्वपद २ ४.२ १.४३३, ६३.२३.१.११७. ४ १९६ १ २५३, ५.१५८ २ ३५३, तत्प्रतिषेध १४३५.१३ ७४.२.१४ तत्प्रतिषेधविज्ञान ६ ३.३४.१.१५९. तत्कर्मन् ५१७१.१.२५७ तत्प्रतिषेधार्थ २.३.१.१३.४१७. तत्कालप्रसङ्ग १.१५० ९ १३३ तत्प्रत्ययविज्ञान ७.२.११४.२०१३. तत्कीर्तन १ १ ४४.१८.१०५. तत्प्रत्ययान्त ४.३.१५५ ५.३२५ तत्कृतप्रसङ्ग ४ १.३६.२ २१५. तत्र (अ.) १.१.शि.१.४.३६, १०.२.६२,१२. तत्त्वान्याख्यान ३२.१२६ ३.१३८ । ७.६९, २१.२.७६, ५७.२.१३६, ५९.२. तत्पर १.४.११०.६.३३५, ७३.५४ १.३३१, १५३, ४.१५६, ६०.३.०५६, ६२.६० १६२, ६७.१ ७.१७१, ६८.२.१७३, ६९. Page #108 -------------------------------------------------------------------------- ________________ तथा तत्र ६.१७९, १३.११७, २५८ २.२३९,६४ ७ ११४.२६, २ ५, ३६ २०२३३, ४, २१, ३९ ४२६५, ५ २१६, ५८. २६३, ७२.४ २६५.९६ : २७, २ १०.४.१६, ६३ : २१३, ४. २३३, १२.३.२३५, १४.२.२७६, ६२ ६७.२.३६६, ७.३१३, ६७.१.२१६, ७९:२०२९४, ४ ८२१६:४६, ८० २.१६, १०६ १.२.२१६, १४.३१४, १९३०१, २.६. २०४६१, ३७९ २ ४१३, ४ ३ . ४५६, ५, २१.२.३३३, ७४.३.३३१, १०८० ११.३.४५६ | तत्रग्रहण ३.१.९२ १७६ ___२११.५ ३६६, २९ ३७१, २४.५. तत्रप्रकरण ४ ३ ५३ १.३०६. 323, २२९:४१, ३.३५ २.४३७. तत्रभव ४३३९ १.३०६, ५१.९४ ६.२६१ ५०. ४५, ४ १ २ ४३३, ३५२४५३, ९६१ ३६३. ३१.१ ७ ३, २ ९ १५, ७९.११. तत्रवचन ३ १.९२ ६.३६ २७ : ३७, ८७ ६.३३, ९४.२.१६, २ | तत्व ७ ४ ४७.१.३५१ १२४ ६.१३६, ३ ४३.४ १३१, १३५. | 'तत्व १४६०७१, 5.१६१; ४.२.४ १६५, ६७२ १३७, ८ तत्वनिपातनानर्थक्य ६ ४.१७४.१.२१३. तत्वप्रतिषेध ६.४ १७४.२ २३५. ४.१.१ १८.१२५, ९३.२.२३३, २.३ 'तत्वप्रतिषेध १.१.५६:२२.१३६ २०२७२, ६६ २.२१५, ३ २ २.३०३,२५ तत्सदृश ४ १.९६ २ २५२. १३०७, ५३.१ ३०६, २६६.३.१५, तत्समुदाय ८ ४ २.३.६ ३१०१.१.३१५, १२० २ १८, ४२०. तत्समुदायग्रहण ६.२.१३६.१.१३६. तत्समुदायकाच्त्व ६.१.१.१ ६. ५.१.३१.२.३३६, ७२.१.३५८, ८०. तत्संप्रत्ययार्थ ४ १.१ ३ ११: १.३५२, २.४८ ३४३.९२ २ ३२०, ४. तत्संबन्ध ५ ३.६७.४४१६ तत्स्थ २२८२.४१३, ३२१.१ १३, ८.४. ६.१ १.८.३, १४.१०, २.५.६, ७. १४.३.४५७. ३३, ३.१.१, ३७.३५, ८४.४ ५७, तत्स्थ ४.२.१००.१ २५२, १३०.१ २११. ८५.२.५२, १६.६३, ८६२६५, १८६ तथा ( अ ) १.१.प्र ६ १७, २.६४ ३९२११, ६.११३, २-४९.२.१२७, ३.३४ १ १५६, १२३३, ४६ २११, ४९ २२०, ५१. ९५.२.१३३, ४ १४८.५ २३३, १७१ ३. | __ २५, २.२ २४.१८.४३९, ४ ८१.१५ २६, ३.२.८७.२.११३, ४.२.३.५. Page #109 -------------------------------------------------------------------------- ________________ तद २१५, ५.२ ९४ ५ ३१३, ६ १ १३५४ तद् ( स ना.) १.१.प्र.९३९, ४ २३.१० ४५५, २ ४ ८५ ३.५००, ३१ २६ ५ 30; ६ ३१, ३.१६३ १.१६५, ४ ६७ ४. १७८, ७.१३६, ४ १.७९.१२३३, ९३ १. २६०,१६३ २ २६५, २ ३५ १ २७७, ३.१००.२ १६, ४ १ १ ३३९, ५१ ४७ १३५१ . ___ सः ११५१ २ १३६, ४ २ १ ३१३, १३ ७.६१५, २२ ५ २ ४१६, ३१.३ २६, ४ १ १६३.७ २६६, ५१ ११९ ६ ३६७, २ ४६ १ ३८१,३८४.१ ४१६, १३९, १३ ११, २ ४५ ५ २११, ६४ 3 २३३, ६८ १६.२१६, ३१ ९ २३७. ११ : २७२, ६० ५ २१६. ___२२ १४ ६ ४१६, ३६ ४८३१ 5 ., ४ ३२ ७४९३, ___३११७ ११, ४४ ३ १६, २ १२४ १० १३४, ४ ७७ : ११६, ८२ ५ १११, ___४१३१० २०१, ८३ : २३५, ९३ १७.२११, ११४ ४ २५६, ६ २६७, २ १०४ ६ २११, ३१५५ २ ३३५, ५ ७ १.९६.५.२७५. ५.१ २८३ १९, ४ ७ २०७१, ६ १८६ ४६६, १०२ ५ ३६,२ ४९ २११७, ४ १४८ ५ २३, ___७ १२७ : २५९, ३३ ३ २५६, ९६ १४.२३६, ३५० ३ ३३६, ४ ६० ; तो ४ २ ६६.२ ३३३,५३ १२.४६२ सा ४ २ २१.१.२७५. तत् १ २.६४ ३ ० २३३, ५१५२ १ ३५३, ७२ १ ३५८, ९४ १ ३६०, २. 5६०; २ ८४ २ ३५५, १२२.६ ३१६,६ १६९ ३.४४, ८४ ३ ५६, १२५ २८६, १३५ १ ९३, १५८ १० १००, ४ ५२ १ २९३, ७ २ ३.३ २७३, ८११५३३३ . तम् १ २ ४३ ५ २१५,४ ६० 330 तेन २.२५ २.४१६, ४३१५५ ३. ३५. ८२ १.३१६, ३ १३ ३ ३६ | तेभ्यः ४ २ १०४ ३ २१६ तस्य १ १ शि १ २ ३५,९७ ३३,१२ १ ६६,३९ १० ९२,४४ १५ १६८,५६२ १११, १८ १११, ५८ १० १६५,६२ १७. - १६५, ६३ १० १६६, ६८ ८.१33, ७२ १५ १६५, २१ ११७,२ ६४ ४७.२३३,३ १० १८ २३०, २७ २३१, ११.१ २७१, १२ ४ २७५, ४ २ २३ २१०, २११ 39:53, २५ १.४३३,३६५ १४३३, ३ १३१ २६, ७ १० १६, ४५ ४ १६, ८३५६, ८७ १३ ६ ६. २ १०८५ ११६, ४ १ ९२ १ ०२५, ९३ १ २७, १६२.२.२६३, १६८ ३.२६९, २.३४ २. ताभ्याम् १२६ १ ११६, ३६२ २. तेः ३ ३ १३७ २ १६६ तस्मात् १ १ ३ ११.३३, ५० १ १३५, . ५६ ११.१३६, ५७ ५ ११५, ६३१० । १६६, ६७ २.१३३, ६८२.५७६,६९.५ का. वा. श. को. १३ Page #110 -------------------------------------------------------------------------- ________________ 'तद् तदुपदेश २७६, ९२.२ २१६, ३ १३२ ११३१, ६.दन्ताग्रहण ४ १.१७७.१ ३६, ४.८३.४ २.३३१, ५१.३८ १ ३५९, ११९४ ५ 2 ३६६, २.२३ १ ३७५, ६ १ १६८ २. | तदन्तान्तवचन १.१ ७२ ६.१६ १०६, ७ २.६२ ३ २१४. तदन्ताप्रतिषेध ४ १.१४.२ २९६ तेषाम् ४.१.९६ १ २५३, ५१.११९ तदन्तोपाधिप्रसङ्घ १ १.७२.१.१४३. ६.३६७, ६ १ १०२ : ७३ तदपवादनिवृत्त्यर्थ ६२ ३३ २.१३५ तस्मिन् १ १.६३.१३.६६६, ६७ २. तदभाव १.१.४६.४.१११, ७ ४.६०.२.५३. १७३, २ ४ ३५ १४३, ६.१.२ ८ १७, तदभिधान ५.१.११९.५.३६६, ६.३६७. ३७.४.१, १२५ २६ . तदर्थ ५११२ १.३१७ ___ तयोः १२१ १ १२१, ४ २३.१५ तदर्थगति २ १.१.२४ १७. ३३५, २ २ २९.८ ४११,३ ४६ ६ ६१, तदर्थत्व ३ १.१३१.२ ९६, ६.१ १२.४.१६,८. ६९.२ ४६ ९, ३२ १०८ ४.१३६, ११०. २.४८ ३.2. २.११८, ३.१३२ : १५२, ५३.२०.१. तदर्थप्रतिषेध २.२.१९.१.४१३ तदर्थप्रत्ययप्रतिषेध १.३.१.८.२५७. 'तद् ( स. ना.)३२ २१.१.१०१. तदर्थमात्र २.१.३६.१.२६८. तदधिकरण १ ४ १०८ ६ ३५३ तदर्थाध्यवसान २.१.३५.८.१७. तदन्त ३.१.३.२.२१, ३२१ १.११७, ४ १.१ | तवधि ४ २ १२४.१.२९. २०.१९५, १५.३ २०६, २०.१ ५, तदा (अ.) ८.१.१२.११.३०. २.१३५.४४४१, ३.५५ : ४६६, ४४ तदादि १.१ ७२:२९.१२४, ४.१३ ७.३१५,३. २०१५, ७.३८ ३ ३१ १३.२.२६, ३.५, ५:२.४६.१ १६१,३. तदन्तकर्मकर्तृत्व २.३६५.२.४६७ ८३.३.४३५, ६१.१३.१.२०, ३.११६. तदन्तग्रहण ५१.२०.२ ३१६, ७३.१२. १.१७२, ७.१.९६.५.२७५. तदादिग्रहण ७.३.१.१.३३६, ८.१.६३९. तदन्तद्विवचन ७.२.१०.७१४५ तदादिवचन १.४.१३.१.३१६. तदन्तनिर्देश ७ १.३७ ५ २५५ तदाद्यादिवचन १.४.१३.१६. तदन्तप्रतिषेध ६.१.१३ २.२६. तदाश्रय ११.१ ८ २०, २.४ ८१.८.४१७, ३. 'तदन्तविज्ञान १४.१३ ७३१७, ७ १९६० | २१२४.८.१३६. ५.२७५ तदाश्रयत्व १ १ ५० १५ १३४,२ ६४.५.२३३. नदन्तविधिप्रतिषेध ४ १.१४.१.२०५ | तदुत्तरपद १.१७२ २१.१३७ दन्तविधिप्रतिषेधार्थ १-४-१४ १७३३ तदुपदेश ७१.५८.४.२६३. Page #111 -------------------------------------------------------------------------- ________________ तदेकदेशविज्ञान तद्विधि तदेकदेशविज्ञान १.१.७२.७.१४३, ४ १३.४. तद्धितविधि (पा. श ) १.४.१३ ८.३१७, १०३१३, ४११५.१९२ तदेकान्तग्रहण ४.२.१०.१.२७०, ५४.१३५. नन्दितानुत्पत्ति २१५१ . ३१४, ४.१.१. २०१९५ तदोदा (पा. सु.) ५.३ १९.१.४१६. तद्धितार्थ २ १५१ ६.३१५ तद्गुण १.२.३१.३.२०७. तद्धितानिर्देश ४ १९२ १ २१६ तद्गुणसंविज्ञान ६.१ १.१५.३० तद्धितार्थप्रतिषेधार्थ २ ४ १६ 133 तद्गुणीभूत १.१.२०.५ ७५ तद्धितेष्वचामादिवृद्धि (पा श)७२११७. तद्ग्रहण ११.२०.५ ७५, ७३ १ २ ३६६ . तद्धित (पां. श) १.१.२ १३ १२, ३१९४ तद्धितोत्पत्ति २ १५१ ५.३११ २.३८, ९६ ३.३३, ९७ ३ १५, २१५ तभेद ८१.५१ २ 60 ५.१३०, ६०.३.१०३,४.१ ४८ ८ २११, तयुक्त २ ३ २८ ५ ०१५, ३५ १ १७, ४.२. ६ १.६१.१.३०, ३.३५ ११:१६५, ४ ३१ २७२, ५३ ७४.३ ४३६ १७४.२.२३५, ७.३.१०.१ ३३३, ३२. तयुक्तत्व ३११५ १६ तद्राज (पा श ) २ ४ ५८ १४४९, ४ १ ९५. तद्धित (पा श.) १ १.५.४.५५,६ ३ ३७ १ २२५२ १५६, ८ ४ ३.२.४६१ तद्राजादि २ ४ ६२ १.३० तद्धित ( पा. शं. ) १३३.६.२६३ तद्वचन १४ १ ० २१६ तद्धित (पा. श ) १४.१.१ 385, २३ तद्वत् ११ शि १ १४३४, ५९ १ १६५, ६९. १५०.४११, ८ १.१.५ ३६६ ___१० १८०, २१४ ११२, ३४ ६७ ३. तद्धितग्रहण ७.४.१३.१.१६. १७८, ७ १९६ १ २७ तद्धितबलीयस्त्व ४१ १.१७.११४ तद्वन्निर्देश ५२ ७९ २.१३. तद्धितलुक् ( पा श.) १.१.६१ २ १६९, २ तद्वर्ज ६ १ १५८४९९ ४९.१.२३६, २०२१६ तद्वाचकत्व २१५५ २ ३१६ तद्धितलुकप्रतिषेध ७.१.७४ ४.२६८ तद्वाचिन् ११ ६८ १.१३५ तद्धितलुग्वचन ४.१.४८ १ २१७. तद्विकारतः ( अ ) २३ २०.१.४६७. तद्धितलोप ८.३ ५६.२.४३५ तद्विधात १ १ ३९७१७ तद्धितवचन ४.१.१७ १.२१६. तद्विधान ३२ ८४ : १११, ३ १३२.१५९, तद्धितविधानार्थ ४.१ १.१६:१९१ ४११४ । ११६,८४३०२.४६१. तद्धितविधि ( पा, श. ) २ १.५१.१ ३१४ तद्विधि ११ शि ४ ९ २५, ५१ १९.१.१३, Page #112 -------------------------------------------------------------------------- ________________ तद्विपर्यास तलोप तद्विपर्यास २ ३३६ ५ १५३ तन्मध्य ११.७१.२.१८५. तद्विभाग ३३१३७ ११४५ तन्वादि ६४.७७.१.२०६ तद्विषय १.२७१ : २५१, २.२ २९ १२:, तम् (प्र ) ५२ १२२ १०.०० ३२ १०८ २ १ १५,४ २ ६६ ५ २८६,४ तपःकर्मक ३.१ ८७ १३६३ १०४ ४२९ तपरकरण १.१.शि.१.१४ १८,१११ १६, ७.. तद्विषयता १ १ ४४ १७.१०५ ११८१, ४ १०९४ ३५५, ७ १.९०.३. तद्विषयदर्शन १२७१४ २५१, २२२९. तपरनिर्देश १ १ ६९.१३.१८०, २.२७.५. तद्विषयप्रसङ्ग ४ २६६.२ २८५, ४२० २. . २०४, ८.४.६८.३.४६६. तपरस्तत्कालस्य (पा. सू ) ११.७० १.१४४ तद्विषयवचन ४ २ ६६ १ २८५, ३ २२५. तपरोच्चारण ११ शि ४ १ २३ तद्विशेष १ १६८ ५.१७६, ८.१३३, ४३ तपरोपदेश ११-शि-४ १.२३ __ ११६२ :३६ तपस ३ १ १५ १.३५,५२ १०३ १ ३२६. तद्विशेषक ८३ ६५ २.१४ तपादि ३१.८३४१३ तद्विशेषकत्व २१५७ २ ३११. तपि ( पा. श.) ३ १.८७ १२.६६, तद्विशेषण २२८ ३१ ३.४ १०२५. तम (प्र ) ६.४ १४९ ९.२२६. तमा (प्र.) ६ ३.३५ २.१५३. तव्यवाय ८३६४ २४१२. तमादि ५३५८ ४ ४३२, ६८ ५.४३३, ७२. तन् (धा ) __४३, ४ ४ १.४६. तनोति ३ १ १४० ११३ तमोभिधान ७.२.१८ ३ २१३. "तन (प्र ) ५४ ३० ६.४३३ तयादेश ११५६.१८ १३३. तनु ४ ४ १२८१ तल (प्र.) ५ ४.२७.१४ तनुत्व ५३९१ ५.४, तर (प्र ) ६.२.९३.१.१३३. तनूकरणे तक्षः (पा स् ) ३ १२६ १.३ ३. तरनिर्देश २.२.३४ १४६६. तन्नामिकाण (पा श ) ४.१ ११४ ६ २६.. तरप्° ५.३ ५७.१.४१७,६३३५ २.१५३. तन्निर्देश ५२ ४९११ तरग्रहण १.१ २२ ३.३६. तन्निमित्तग्रहण १.१५१५४, २१:२२. तरलोप ६२९३ १.१३३. ____५, ४ १८८ १ २६१. 'तल् ५.१ ११९ १ ३५, ५.६६६, ८.१५८, तन्निमित्तत्व ५ १.२८.२.३३६, ६४ ५२ ३. ६३३५ १०.१६५. १६, ८२२ १३६७ तलोप १.१ ६३.१३ १६९, ६ १६८ ७.३६,४. नन्निर्देश ६१८५२.५१ १०४.२ २१५ Page #113 -------------------------------------------------------------------------- ________________ तलोपवचनानर्थक्य तिसमानाधिकरण तलोपवचनानर्थक्य ४३ २२ १२४ तावतिथग्रहणमिति लुग्वावचननार्थक्य ५. तवर्गप्रतिषेध १३४ १.२६३ २७७ १३६८. तव्यत् (प्र ) ३.१ ९६.२.१६ तासि (प्र ) ६ १ १५८.११ १००, ७ २.६२. तव्यदादि १४२ ७३०५ तस (प्र ) ६४ १४९ ८ २३३ 'तासि' (प्र ) ७.२.५ ९ २१८ 'तस (प्र ) ६.३ ३५ १.१५ तास्यादि ६ १ १८६ १.१३७, २.१३४ "तस्' (प्र.) ६.१.६३ २ ४३ ति° ३ ४ १०२ ३ १८६, ५ १८६, ४ ११.१९. तसि ५३८ १०५ १९५, ७ २.९ १.२६, तसिप्रकरण ५ ४ ४४ १४१३ तिग्रहण ५१ २२ १.१३ तसिलादि ५३ १०१ ४, ६३३५ १. तिङ् (प्रत्त्या ) २.३ ४६ ६ ६६, ८००६३,३. ____२.१०७ १ ११६, ५३६८.१ ३१, ६. तसिल्वचन ५३ ८ १४०५ १९३ १ 35, ३७३ १ १६९, ८१.२७. तस्य पूरणे ५२४८१ ११६. १७११, ५१४:३५, ५७ १.332,७०. तस्येदम् (पा सू ) ४३१२० १ ३३८ तहिलोप ६१.१०८१०८१ तिङ् (प्रत्या )२ ३ १ ५४३६,४.८१ ६ १७. ताच्छन्द्य १.२ ४३ ३ २१२,४३ ६६ ७३१३ 'तिद् ( प्रत्या ) १४२११.३३२ तातड् (प्र ) ११५३ १ १३१. तिद्र(मत्या ) १ १ ५६.८ १३५, ६.१. 'तात (प्र)३१८३ 'तात (प्र)६४११०१६.. तिङादेश ३२ १२४ ९ १३६ तादर्थ्य १२४३ : २३०, २३१३ १ ४१९, तिङादेश ६४ १३० ४ २३६ तिकृताभाव २४ ८१ ६.४२७ तादि ६२ ५० ११३८, ४ १४९ ९ २३४, ८ तिटन्ग्रहण २ ४.८५ १० ५.१, ८.१०१:१ ३८२. 'तादिस्वर १ १५१ १० १३१. तिनिघात ८१ ६८.२ ३११ ताद्यर्थ ६.२ ५० २.१२८. 'तिनिघात ८ १७२३३3. तान्तव (गृहो ) ७ ३ ४५ ७.३३५ तिप्रकृति ५ ३ ६६ १४१३ तारका ७ ३४५६ ३३५ तिविधिप्रतिषेध १२ ६४ ९ २१५. तारभाव ६.३ १०९१ ११६ तिङ्समास १ २ ६४ ८.२१६ तावत् (अ )१ २ ६४ ३ १ २११,३११ ६ २७३ तिसमासवचन १२ ६४ ८.२१३ तावतिथ ५२७७ २४८, तिसमानाधिकरण २३४६.६ Page #114 -------------------------------------------------------------------------- ________________ तिदसार्वधातुक ५२१४, ३० २ २०७, ३१ ३ २१४,३९. 3 २३३, ४२ २.२१५, ४३.२ २१६, ५. २६५, ४५ ९ २१६, ६४ १३ २१६, २१. २१९, ३१ ६ २५५, १० ०५७, २२. तिङ्सार्वधातुक १ ४ १ २५३३३ तिद ( पा. श ) ६.१ १८५ ८.११४. तित्स्वर ३१.३ १२ १. तिबेकादेशप्रतिषेध १.२ ४५.१७ २३६ तिनिवृत्त्यर्थ १२.४७.१ २३६. तिल् (प्र ) ६३३५ ८ १५५ तिल (खा ) ४.२ ३६ २.२७८ , 'तिल (खा ) ३२२८.१.१४२, ५२ २९ १. ७.३५, १, २३६, ११ ३.२६, १. २३३, ५२३४, ६० २.२१५, ६२.४. २३६, ५२३५, ६७.७ २१६, ७८.. २०१६, ८८.२ २६५, ४ १ १७०३.. १३३.३१६, ७ १७, २३ ७ ९३३,१० ३३५, ५२ ९ ६८, ८० ५ ३१६, ८४. २०१७,९९, ११, १०८ : ३५२, ५. तिलादि ५.२ ४.१ ७२. तिलोप १.१ ५७.१४.१२९. तिष्ठद्गु २.१ १७ १३६१ तिष्य ( ज्यो. ) ६ ४ १४९ ५.२३६. तिष्यपुनर्वस्वोः (पास् ) १२.६३ १४ २३१. तिस ( स. वा ) ६ १ १६६ १.११६ तिसृ' ( सं वा ) १ १ ३९ ९.१४. तिसभाव ७२.९९ १.०७. तीर ६.३.१०९.१.१७ 'तीर' ४.२ १०४ २.२९३ तु (अ ) १.१.शि १ ६ १६, १७, ११.१५, ___ २११ १५ १६८, १८ १६६, . 5 35, २ ११:३६, २४ ४.,23, २९. २११५, ३५ ४६७, ५१४:१५, ७. ।१५, ६० ४.४३३, २.५ २४१६, ८.३० ४१३, १८ : ४१६, २४ ८४३६, २९ २४३१, १७४३६, ३६.३०८, ३१. १०, ३१ १३.१५,९१ 23, १२ vi, ३७ २ ०५९, ४ १३.४३३,३५ ५.४४, ६२४४१०, ८१.६.२७,८५. १६, ९.२.६३, ३८.६.९५, ४४ ७.१०३, ८.१४३, १३ १४४, ४५ ३.१११, ४६. 3.१r, ४८ २ ११३, ५० १४ १३३, ११.१३६, १७.१३७, १५१३८, १७. १६८, ५९.१५५,६० २.१६८,४ १५६, ६१.६.१६०, ९१६०, ६२.५.१६२, ११ १६३, ६९ १२ १६०, ७० ५ ११३, ७१ २१४२, ७२.२.१४३, ६.१६४, २.१५ १९२, ७.१९२, २७ २.२९६, १२३५, ३.१ १६ १६, २११२६, ७.८.११, ३१ २ ३४, 3 ४३, ४४ २ १३, ८३२ ६, ८७ ८ १३, १५६९, ९१.१० ७५, ९४.३.३४, ९५ २ १३, ११२ ३.३५, २० ५६ ३.११६, ६० २.१.७, ३.११३, १०२५११४, १०९ २ ११६, १२३. Page #115 -------------------------------------------------------------------------- ________________ १०३ तुग्विधि १३७, १२४ ५ १३६, १५० २.१३४, ३ २११, १४९ २ २३८, १६३ २.२३३, १५.२.१२३, ३६ २ ११८, ४३ ५ ११५, १७४ २.२१५, ४४ ३ १३१, ९५ २ १५३,१३३ ३ १६१, ____७ ११ ६.२३३, ९ २३६, २२ २३४, ६ १६६, १६१ १६६, १६३ २ १६५, २३ : २३९, ३३.३ २५३, ८६ २.२७१, ४ २५ १३०, २१ २ १७६, ४ १७, ९६४ २७५,५ २७५.२ ३६ ३ २१३,५८० ३७ २ १७६, १०२ ३.१८६, ३ २१३, ५९ : २१३, ६२.२ २१४, ४.१ ४८ : १६८, १ १६ १३३, ३. ३.१५ २ ३३५, ५४ २.२३०, ५६ २. ५ ११६, ९ २०१, १४ २ २०५,४ २०६, ३१, ४ ६१.२ ६६५, ६७.३ ७५६,७५. ५ २०६, ३४ २ २१२, ३६ : २१५,५४. .२ ३५६, ९३ २.३६५, ३.६०, ४२३३, ७९ ४ २३६, ८९ २.२३३,९० ___८१ १२.२ ३६९,१७ 3.33१,१८ २० २ २३६, ९२ ३.२५६, ५ २३६,१४७ ४ ३३६, ५१.४.३५, ५५ २.७८, ३. २६६, १५० २ २६६, १५३ ३.२६६, । ३८, ७२ २.३४३, २.८ ३९५, १६. १५८ ० २६४, २३४ : २७६, · ३९ २ ___१.३१७, ६९.२ ४१२, ७२ २ ४१,८०. २५९, ४९ २ २४३, ६६ ३ २१५,९१ । ४१२, ८२ ३.४१६, ८८ २४१९,९२. २३४, ३१५.३४, २३५३०५, २.४३०,१०६ : १६१, ३.१०८.३.१९, १२० २ ३१८, ४ 332, १२७ : ३२०, ६५५४१, ४२.८.४१४, १४ ३. ५१२६३८, ७:१३, १३२ ४६३, ३२ २ ४६६. ६८.३.४६६ . ३३२, ८० २ ३५१, ११९ २ ३६६, २ तु° (पा श.) १३९४.२६५. . (अ ) ६ १९४ १ ३५ १२ २:७४, ४५ २ २१, ४८ २ ३३३, | "तु° (प्र.) ७२९ १२६ ५९ २ १६, ७९ २ १३, ३५२ २. . ४१२, ५७ २ ४१७, ६६ ४४६९, ६७. तुक (आग ) ६.१ ७१ १ ३२, ९१ २ ३५. तुक् ( आग.) १.१ ६२ १०.१६३, ४ २.१० ४३६, ६-३०. ७४ : ४१६, ६१ १ १35, १५.२३, १३३.३१, .३, १३ ३.२९, तुक ( भाग ) ६१ ८६ १६५, ८२६ १६. ८४ ५ १७, ८ ६५, ८५ : ५६, १५६३, १०२ ६ ३५, १०८ ९३५, ८ ११,१२५ तुकप्रतिषेध ३ १ २७ 5.३७. , ८६, ३.१५. १५८ २ १६, १९९८ तुप्रतिषेधार्थ ३२.१८०.१.१३६ १६, १६८ २ १०६, २ २ २ १५३, ४९. तुकप्रसङ्ग ६ ४ १९ २ १८५ ६ १२६, १४८ २ १३७, ३६६ २ १६५, तुग्रहण ५३ ६८ ३१ ६८४ १६६, ८२ २ १३१, ४ १ ३ १७९, तुग्विधि १ १ ३९४ १५, ८२२३.१५,६. ५२ ३ २१६, ६२ ४ २६५, १२०.२ ११३९३. Page #116 -------------------------------------------------------------------------- ________________ "तुग्विधि १०४ तृतीयासमासवचन 'तुग्विधि १४.२ १३६८ तूष्णीम् ( अ ) ५३.७२ १ ४३३ तुजादि (ग ) ६.१७ १३१ तृ ( प्र ) ४ ३ १२० ८ ३१६, ६४ १५४.१. तुटू (आग )४३ ८२.१७२३९ तृच (१ ) ३२ १३५ ७.११३, ७ १ ९६ ७. तुइवचन ४.३.१५.३.३०४, २३ ५ ३१५ 'तुद् (धा ) ३२२८ १.१०२. तृच् (प्र ) २२१४ : ४६५ तुन् (प्र ) ७ १९६ ८ २७६ तृजादि १४२ तुन्द ३२.५११८ तृजादिप्रतिषेधार्थ ३.२ १४६ : १३७,३१० तुन्दादि ५.२.९७.२.३२५ ११११ "तुपर ८१५६ १.३७८ 'तृज्वचन ३१ ९५ २.१६ तुमुन् (प्र ) ३१ ९४.९१५, ४२६ : १७r तृज्वत् ७१९६ 'तुमुन् (प्र ) ६१ १४४ २९५ | तृज्ववचन ७ १ ९६.७ २७५ तुमुन् (म) ३१७ १.१५ तृज्वद्भाव ( पाश ) ७.१ ९६.११ २३ "तुमुन् (प्र ) ३ १९४.७१. 'तृज्वद्भाव (पा श)७१९६१० २७५ तुल्य ११. प्र ६२३, ९४६३, २७ १०.३१, १ १ ०.८६, तृज्विधान ३१९४ १०.८१ ७१ ३.१६२, २७१ २ २५०, ४२३ तृविषय ७.१ ९६ ७ २७५ १३, १०९ २ ३५९, ८.३५५,२ २ २९ । तृण ( ओ.) १ ४ २३ १२ ३२५ ११४३, ३१२६ १३.३५, १५३६, तृण (ओ) १४ २३ १, २५, २.४ १२.१. ४ ३.३९ २१८,१०१ : ३३६, ५.१ । ७६.२ ३५७,७१७२ ३.२३४ तृणग्रिरण ७ ३९२.१ १६ तुल्यकारणत्व १२ ७१ १ २५६,२२ २९ १०. तृतीय ५३ ८४ १.४२६, ६.१३२१४ तृतीया (पा श ) २ २ २७ १ ४१६. तुल्यकालत्व ४३ १०५१३१६ तुल्यकिय ३१ ८७ १६६६ तृतीयादि ६ १ १६८ २ १०६. तुल्यदेश ११९२६३ तृतीयादि ६.४.१२० ३ ०१४. तुल्यनिमित्तत्व ३१३१.१. तृतीयापूर्वपद २ १ ३५ ४६७ तुल्यबलत्व १४२ ५५. तृतीयार्थनिर्देश २ १.३० २.१५ तुल्यरूप ११ शि ४१:३६ तृतीयाविधान २३.१८ १.४५२ 'तूणव २ २.३४.१ ४६ तृतीयासमास (पा श )२ १ ३० १.३१५,६९ 'तूर्य २.४ २ १ ३३ १०२, ६ १.८९ ६ ६६ 'तूल ११.७२:२२.१४७ तृतीयासमासवचन ६२ ११.१.१३३. Page #117 -------------------------------------------------------------------------- ________________ तृतीयासमासवचनानर्थक्य १०५ विषि तृतीयासमासवचनानर्थक्य ६२११२ त्र ( प्र ) ६३३५ १.१५४ 'त्र (प्र.) ७.२ ९ १ २६३ तृन्विधि ३२.१३५ ११३१ 'त्र' (प्र ) १ ३ १० २५ २६१. 'तृप्' (था )३१४४ ७ ५६ त्रयादेश ११५६:२६ १२३ 'तृप्र° ५२.१२२.६ ३१६ त्रलादि ११.३८ : ११ तृम्पादि ७.१ ५९ १.२६६ त्रा (वा ) तृहिग्रहण ७३९२ २ ३३१ बाध्वम् ६१४५६ ३६. तृ° (धा ) १.३ १० १२.२६९. त्रि ( स वा ) १२२७ : २०३, ४.१ ६४ : तेन क्रीतम् ( पा सू ) ५१ ३७.१ ३५९, २३६, ६१३७ ५३, ३.१०११ 'तैतिलिन् ६ ४ १४४ १ २३६ 'तोमर (यु सा.)३२९ १ १६. त्रि (स वा.) ५ ४.७७ १ ४१२, ६४ १३० तोसुन्' (प्र.) २३ ६९ ४ ४६६ ६२१२, ७ २९८ १ ३६६ तौ सत् (पा. सू ) ३२.१२७ १ १३९ 'त्रि (स वा ) ५१३१ १३१६, ६२ १९७ त्नप्° (प्र.) ५.४ ३० ६ त्यकू (प्र) ७३४४ ५३३३ त्रिकभाव ५.१.५५ १.३५३ त्यकन (प्र.) ७३४५ १.३१५ 'त्रिग्रहण ११.७२.२५ १६६. त्याज (पा. श ) ७३६६.३.३३. त्रिग्रहणानर्थक्य ७.४.७५ १ ३५६. त्यदादि ( ग ) १२७२.३.२५६,७.१.२३.१ त्रिचक्रादि (ग )६२ १९९ १.११४. २२६, २१०२ १.३१ त्रिपूर्व ५.१ ३५.२ ३५० त्यदादितः (अ.) १२५ त्रिप्रतिषेध ६.१.१७६.२.१३१. 'त्यदादिविकार ६४१ | त्रिसंशय १.१.४४ २० १०५ त्यदादिविधि ११२७.६ १७, ७२ २६ १६८, ओर्मम् नित्यम् ( पा सू.) ४ ४ २०.१.. त्व. ५.१.११९ १.३६५, ५ ३६६, ८.१६५,६ 'त्यदादिविधि ६१ १३.१३.२3. ३.३५ १०.१५५ त्यदाद्यकार ११:३९.१३.९९ त्वत् ' ( आदे.) ६.१ १६८.१.१९६. त्यप् (प्र.) ४२.१०४.१.६६. त्वा (वै श ) ८.२.६ १६ 'त्यप (प्र.) ७.३.४४.५३३२. विषि (पा. श ) ३२.१३५.५.११. का. बा.श. को.१४ Page #118 -------------------------------------------------------------------------- ________________ थ्यन् 'थ ३ ४ १०२ : १८६, ५ १८६, ८२.३८ १. थलग्रहण ६ ४ १२१ १ २ १६. °थाल् (प्र.) ६३३५६ ११६ यद् (प्र ) ५२.५१ २ ३१३ थास (प्र.) २४ ७९.१.४१५. यम् (प्र ) ५.३ ५.२ ४.३ 'थुक् ( प्र ) ५२५१ २ ३१ रम् (प्र ) ६.३ ३५.६ १५५. 'थ्यन (प्र.) ६.३ ३५ ८ ५५५ Page #119 -------------------------------------------------------------------------- ________________ द द् दाशि 'द्' ६.१.२ ६७, ३११०.१० २ १०७ १ ११६, १३५ ४ १३१, १७१ द. ८२ ३८ १ २१३५, ३ १९ २ १२६, ४ १९६ १ दंशि ( पा श ) ३.२ १३९४१३२. ०१३, ३ १०१२:१५, ४ २४ २६०, दगु° ४ १.१५५ १.२६३ ५१७२ २ ३५८, ३.५५ : ४६६,४ १ 'दग्धरथवत् ११.५० १६ १२५ १.४०, ६१७ : १६. ९३ १० ७५,४. दण्ड ६३ २१ १ ११६ ६६ १ २०३, १०० १ २१३.७ ३ ८७ १ दतृ ६३१०९.३ १३१ दत्त ६.२१ दर्शनविषय ३२१११२ १३९ दत्त्व ( पा. १ ) ६१.६८ २.३६, ८२.६ ८. 'दशन् ( सं वा ) ६१ ८९.९६२, ३१०९ ३१३, ७२.१.४६३. दशदर्थ ५१ ५९१ ३५५ ददातिवृत्त ५२ १२२ ११४ दशादि २२ २९ १६.१४ 'ददि(पा श ) ६४.१२० ४.१४ द। (धा ) १ ३२० १२५ दटु (रो ) ५२१०० १ १६. प्रयच्छति ४ ४ ३० १.१ दधा १.१५८५ १५३ दीयते ५ १ ४७ १ ३५६ दधि ( खा ) ११६७ २ १३३ दा' (प्र ) ६३ ३५ ७१५१ 'दभ ६३ १०९५ १७५ दादग्रहण ८२८०४१५ 'दभि ( पा श ) ३१ १२४ १६ दानीम् (पा सू ) ५३१८१४६ दम्भ (धा ) ६.४ १२० ५२१३ । दान्त ७२ २७ १ २८९ दम्भि (पा श ) १२ १०.१ १२७. दाप्प्रतिषेध ११ २० ७ ३५. दरिद्राति (पा श ) ६४ ११४ १ ०१७ 'दाप्प्रतिषेध १३९ १०.३३ दर्वि ( य मा ) ७३ १०९ २१ दामन ( गृहो ) ४ १ २७ १२१३ दर्वि. ( य मा ) ६ १६७ १०५ दार' ३३ २० ११७ दर्शन १२७१ २ २५२,२ २ २९ ११४३,३ दारु ३.२ ४९ १ ११३ ३५ २ १५७, ३१ २६ २, ३४ दाश° ६३ १०९ ५ १७५ १६, १३३ २ ९३, ४९६, १३५ २.६३, दाशि ( पा श ) ६१ १२ १ १६ Page #120 -------------------------------------------------------------------------- ________________ दास १०८ दास ६३३१ ५ १७ दीर्घ ( पा श ) १ १.प्र.१ १७.१५, ४७.५. दिकपूर्वपद ४ १६० : २३३, ३४२१३, ११६, ५८ १ १६३, २ ४७.४.२३३, ५. ___५३३२ २४९ देिवशब्द ६३१०९ १ १६ दीर्घग्रहण ११ शि ४ ५३५, ७० १ १४. 'दिवशब्द ११७२ १७ ११४ ६१ १७२ १ १६ दिवसमास २२२८ १ १३६ दीर्घत्व १ १ ३९ ७ ९८, ५१.१०.१३६, ६३. दिग्धसहपूर्व ३.२ १५ २ १६. १० १६२, ६११२ २ १६, १३.७६, दिग्यादेश ७ ४ ९.११७ १०८ ४१३, २०५१ ११६, ४ १४ १ दित् ( पा श ) १ १ ७२ १३ ११५ १४७, १६ १ ११३, ७ २.३७ १.२१३, दिव (लो ) ६३२१ ५ १६७, ७१८४ १. ३७५१३४, ४ ८२ १ ३५६, ३५,, ४३५, ८२ ६ ८ ३१३. 'दिवः कर्म (पा मू ) १४ १६२६८ दीर्घत्व १ १ ६२.१० १६३,६ ४ ४८.१.२ १३, 'दिवादि (ग) ११५९.५ १५६ ७ ४ ९३ १ ३६०, ८ २.२२ १४... दिवोदासादि ६२९१ १.१३२ 'दीर्घत्व ११६२ १८ १६२,४ २ १.१६ 'दिश् ६३२१ १ १४६. दीर्घत्वदर्शन ६ ४ १६.३ ११८ दोड् (धा ) ११२० ६ ३५. दीर्घत्वबाधनार्थ ६ १८७ १६४ 'दीधी ( या ) १.१६ १५.. दीर्घन्धाभाव ७ २३७ ६ २९४. दीध्यत् ११६ ०.५६. दीर्घप्रतिषेध ७ ४ ३५ १.३५०, ८४ ६८ १ दीर्घ ( पा श.) ११ शि ४ ५२, ५७ २७ १५०, ३२१७८ २ १६६,५ २ १२२ १. दीर्घप्रसङ्ग ३१६१ १३, ६.४ १६ २ ११६, । १९, ६ १ १२ ८ १६, ७६ १५१, २ ७२८२ : 333, ४ ८२ १.७५६. ८२ १ १३२, ४ १६ ४ १६५,७३१०३ दीर्घवचन ८२ १०६ ३४६१. १.१०, ८२४४ २ ०७, ३८२१ दीविधि ११७२ २३ १८७. दीर्घसत्रवत् १.१ प्र १ दीर्घ (पा श ) ११ शि १ : १६, ४७ ४. दीर्घाप्रसङ्ग १ १ ४८ २.११३ १५. ५१ ८ १३८, ७० २ १८१,२ २७ दीव्यत् ४ १९० ५२ १ २०३, ४ १.२४३०१, ६ १९५१६, दु' (धा ) ८२ ४४ २.४४३ ७७.२ ५. दुककरण ७१ 'दीर्घ ( पा श ) १२२८ १.२०५, ५३.१० । दुग्ध ( खा ) ४२ ३६.५.२७८ र ( उप.) ६.३ १०९.५ १३५. Page #121 -------------------------------------------------------------------------- ________________ दुर १०९ दोष 'दुर् ( उप ) १ ४ ६० ७ १३, ३२४८ : ११६, ७ १६८ १ २६१ दृष्टं साम ( पा सू ) ४२७ १२७३. 'दुर्गतिवचन २ २ १८३.४१६ दृष्टविप्रयोगत्व १ ४ २१ १.३१२ दुर्दिन ३११७ १२६ दृष्टानुविधित्व १ १६ १६५ दुहि° (पा श ) ३१ ८७.१४६९ देव ४ १८५ : २१६ दुह (धा ) देव' १ २ ३२ ५ २३३, ३८ १ २३६. दोन्धि १४ १३०३ देवता ३२-१३५ ५ १६१. दुहित ( सब वा ) ६३७० ९ १६१ देवता ३४ ६७ ५ १७2 'दूत १३१० १७२७. देवताइन्द्र ६३२६ १ १४४ दूर २ ३ ३५ १०५४ देवदत्त ( मा वि ) २ ४ ३२ १४: 'दूस' () ४ २ ३६ ५ २७८ देवपूजा १३२५१ २४१ दक्ष ६३ ८९ १ १७१ देवानां प्रिय ६३२१ : ११७ दृढनिपातन ७२ २ १ २८७ • देवासुरादि (ग ) ४३८८ १ १४, १२५. हपू (धा)३१४४ ७.५३ दृश (वा ) दृशेयम् ३१ ८६ २६५. देविकादि ७३१ १ १६. दृश्यते २ १ ३३ १ ३१६,५१५८६ देश ३२ ४८४.११३, ४ २ १०४ ७.२१५, ३५१, २ ४७.५.३१३, ११२ १ १३, देश ५२ ५९४६६ १२० १ ३९९, ६१ ८३ ४ ५५ देशपृथक्त्वदर्शन ११ शि १ १२ १४ 'दृश (धा ) १४५३ १११ देशान्तर ११ प्र ५९ दृश' (धा ) ६३ ८९ १ १३१ 'देशीयर ( प्र ) ६ ३ ३५ ४ १५५ 'दृश ६३ ८९ १ १३१ देवदत्त्यर्थ ४.१ १६३.२ २३५. दृशि ( पा श.) १ ४ ५२१३३३,३१८६२ दोष १ १ १० २६३, १२.७६९, ३९.१०. ६५, ३२ ६० १ १६७, ३२९ २ २४ ९१, ५१ १.१३५, ५६ १८ १३१.५८ 'दृशि (पा श ) ११३:११,३३ १३०. १० १५५, १३ १६४, ६२.१५ १६५, ११५७, ७२ ११४ : ३१ २६४ ६२१५, ३१० ५ २६२, २३ हाशगुणप्रतिषेध ७ १६ १२६ २३१, ४ १ १९३१,२२२ १९, २. दृश्यर्था ३१२६८ १ १ २९ , ३१ १२ ५ २३, ६२६, दृषत्स्थान ८२ २२ २ . ८३५१, ३४३ . १०६, ४ १ १ १८. दृष्ट ११७ ६ ५१, २ ४५.११ २३५,३१ ८७. १९५, ४९ २.२३६, ५२ ४९ २.27, • ६३, ४ १ ९२ ६ २७६, ३१५५ २. ६१२ - १७, ३७ ३२, ३७८२. Page #122 -------------------------------------------------------------------------- ________________ द्विव्यञ्जन विधि व्याशीतिकाद्यर्थ द्विव्यानविधि ११ शि ४१३३६ द्विव्यञ्जनाश्रय ११ शि ४१:३६ द्विषु ( वा ) २ ३ ६९ ६ १७०, ३२ १२७.७ द्वेधा ( अ ) १ १ ४४ १५ ११६, १८१९३ द्वैधीकरण ३.३ १०४ ० १५१ द्वैयोग्य ५१ ३१ १ १६ व्यच ४ १११४ २ २५६ व्यज्लक्षण ४ ११ : १९: उद्यादिप्रतिषेध ५३३.४१६ द्याशीतिकाद्यर्थ ७३१०१७" द्विषष्ठीभाव २१११४६६८ द्विस ( अ ) २ १ ६९२ ४३.. द्विसमासप्रसन २.१.१ १४,६८ Page #123 -------------------------------------------------------------------------- ________________ 'धात्वादिविकार' 'धु ८२ ३८.१ १३ धनग्रहामा १५८ १ २६३ धकारपरत्व ८३७९ , गत मानकर १४ ६.५ १६, १७ धन ५२.६५१:४६. धनु (यु सा ) ६३७० : १६३ धात्ज २ २ २४ 17 धनुस् ( यु सा ) १४१:०१. धातुत्रिग्रहण १३१०१०१६ धनुस् (य मा.) ३२९११६ धातुत्व १३१५२६५ धन्ववुन् ४ २ १०४ ३१०१४ धातुनिर्देश ३३१०८, १५४ धमुत्रन्त ५३४५१ १११ धातुप्रतिषेध ७ १ १ १ २१६, ८४.१ २३६ धरणक्रिया १४ २३ ६ ३२१ धातुमात्र ३११३३ २९६ धर्म ११ प्र ६१९,७२ २०.१३ धातुलोप ६२ १९१ १ १६९ धर्म: ४ ३ १२० ११.१६ धातुवचन १४८० १३१६ धर्मनियम ११ प्र. १ है. धातुविधि ३२ १८० १.१३६ धर्मशास्त्र १.२ ६४.३९ २१३ धातुविधि ३१ २७ : ३७ धर्मादि २२ ३४ ९१७ 'धातुविधि ११ ७२ ५ १८४. धर्मोपदेशन ६१.८४ ५.५७. धातुसंज्ञा १३१ १ २५३ धा ( प्र ) ६.३.१०९ १ १७१ धातुसंबन्ध ३ ४ १ १ १६८. धाञ् (धा.) ३२.१७१., १७१ धात्वधिकार ३१७ : १३,९१ १ ७३, धातु (पा श.) ३ १.३.११ ११, ४१६१ २०३, ६.१.६२ १ १०३, ७१२.४ २११, २ ११४ २. ३१३, ८३६५.२० । | धात्वन्त ६१ ६७ , १६, ४९ १ २०१, ७१. धातु (पा. श.) १.१-शि ५ ६.३०, ४.१३ ८. धात्वन्तप्रतिषेध ७ १३ १ २३३, ३४६.१. धातु (पा श.)६. |पादन्यत्य ३१ ७८.२ ६१, २ १३५ १३१ धातुग्रहण ३.१ २२.१ ३६, ९१.८ ७६, २. धात्वर्थनिर्देश ३ ३.१०८ १ ११५ १४.१.१००, ४.११४.१.१६८,६ १.९१ पान्वर्थयक्रभाव ५.३.४२.१ ४१०. १.७०. धात्यादिविकार. ६.१.१२.१० १६. का. वा. श. को. १५ Page #124 -------------------------------------------------------------------------- ________________ 'धान्य ११४ ध्वान्त १७ 'धान्य ' ( ख )२४ १२ १ १७५ 'धेट् (धा ) १३१०२४ २७१. धारा ३३१०४ ४१५१ धेट् (धा ) ३ २ २८.१ १५२ धार्यर्थ ३२९ : १६. धेय (प्र) ५ ४ ३६ २०१५ धाविधान ५३ ४२ १४१०. धित्व ६-४ २२ : १२५, १०१.१.२१६. ध्मा (धा ) ३२ २९.५३. 'धित्व ११५६ २५ १७.. ध्मा (धा ) १.३१० ४.७५ धोवरी ६ ४ ६६२ २०८ ध्य ६३१०९.५ १७५ धुगादि ८३२८ १४३१ ध्यमुत्र् ( प्र ) ५३ ४४ १.४१ धुदत्व ८२६ १२६ ध्या (धा ) धुर्य ८२२२१.. ध्यायति ३ २ १७८ ४११६ धून (धा ) ७३३७ १३8. धव ६२१७७ ११३८ धृषि ( पा श ) ३२५९ १ १०६ 'धृषि (पा श ) ३३ १३०.११६७ ध्वम् ( प्र ) ३ ४ २ ३ ११३ धेट् (धा ) १३.८९.१ २१३, ३२ २९, ध्वादक्ष ( पक्षिन् ) १ १ ४१ १ ३९, ध्वान्त ७.२.१८ २०१७ Page #125 -------------------------------------------------------------------------- ________________ न ६ १२.६.६, ३ १ ११० न (अ.) १.१. प्र २.६, ४ ९ २६, ७ ॥ ५६, ८ ११, ११, १७, १२.८.४०,२०. ५.७५, . ३५, २६ ३.३६, ३६ २.३०, ११.१०४, १२ ३०१, ४६ २ १३३, ४७. ७.१३६, ५०.१३ १३४, १५ १३१, ५७. ११२६, १० ११६, ५८ १ १५३,६२ । १६२, ७.१६२, ६३ १३ १६९, ६५९ १७०, ६८ २ १०६, ६९ १२ १८०,२ ४. २११४, २२ २ २१, ३१ १ २४६, २ २०७, ४३ ३ २३२, ४५ ७२१९, ८ २१३, १४ २३६, ४७ ३ २३३, ५१२ ५७ २ ३११, २ ८२ ४१३,१९४ १५.. २३ ६ ४१९, २४ ५ १३६, १६ ३६ २२४३५, २५ २ १३७, २७ २ ४३३, २९५, ८४१५, ३० २६५,३६ २४१८, ३१ ८ ४१६, ११४४, २१ , 45, ३५ २ ५७, ४६ . ०६२, ४. १५.७३, ४७ ३२ ५४८३,६२ ८ २३, ८३ १ १२८,६११९, १४ २१६, १६.२१६, १९२३३, २८ २३०, ११२३३, ४८ २१७, ५६ २३६, ३.९५ २६५, १००२ २३३, ११२ २३२, ५ २३३, १४ ३ २३४, ५८२ २१५, ६७ . .३३, २१३, ७९.३. २१६, ४ १ १२०, २०७१,२ ११ ६ २३५, ७ १३ ११, २२ ५३०.:, २६ १२ १६, ३१ ४४६, ३४ २ १३, ४० ७ १८, ४४ ५ ६३, ४५ २ ५३, ४ १६, ४८, ५५, ७८ २६१, १३३ २ ९६, ९२,१३५ २ ९३,२ ५६ २ १९६, ८४.३ ११२, १०७ २ ११२, १११ ० ११८, ११८ १ १३१, १२४ ८ ११६, १३५ ३ ११, ३४४ : १११, ५८ १५, ९० १ १५३, १३२ २ १५३, ४ १६९, १३५ १ १३१, १३६ : १६२, ४ २ १६३ २१ : १७७, ६१, ७७ २ १३, ८९ २ १६५, ९३ २ १२४, १०२ २ १८७, ५ १६६. ४ १७ १३, १४७१,१५ : २७८, (२०६, २५ २ २१२, ७८ ४ २७०, ८२ १ २१४, २२६४, ८३ । २३६, ९३ ८ २१६, ११४ ३ २१६, ३३६, २४ २ ६३७, ३ ३३३, ४९२ २५, १०१ : ३५०, १०८६ ३६३, १०९ : ३६३, ११०५:१७, २११३६५,२६ ३७२, ३० 333, २ १०.३६, ३५६.३१४, ५५ २ ३१०, Page #126 -------------------------------------------------------------------------- ________________ नज्ञसमास १४७ २ २३६, २०६६, २५२ ४.३६३, ४१ , ६५.२.४१६, rri, ९२ ४२६० १००...६०, १०४ 3, ४२२४०३, ६८ २ १६. २९४ २५.१६, २९ २१८, ३० २१९, नकार ४ १ २५ १ १६, ७३५४.१.३६, १३३ :०६, ३३४ ६८, ६६ ५ १६ १३२:१६, १४० 333, नकार ७२२१.१६ १५५ : ३०, ३३७. १५६ ५:१६, नकारप्रतिषध १ १ ४७ ५ ११६, ८२ ७२ १ ५१ १२ १३१६, १२१ १ ३६१.२ १२२ : ३१६, ४ ३०.१५ नकारीपाना7 ३ १ ४४ ५३६ ६१२ : ३. १६. ०५,१७ | नकारलोपाभावार्थ ३१४४ ४ ५१ नकार ६, ३७ : ३, ६६ ५३५. ६८ ५. नकारान्त ६२ १९७ १ १३२, २ १३३, ४ १४४ १ ०१६ ८५२.६६, १६, २६७५, ८६३. नकारान्तग्रहण ६ ४.१३३ १ २३ १६, ८७ २६६, ९१ : ७, ९३ ६, नागन' ६११७४ १ १०८ ८ ७५, ९४ - 3, ११३१५. १२५. । नकाराभाव ६ १ १०२ ५ ३६ ५४५, १७७ १ १०९, २०५ २ ११७,२ नक्षत्र ( ज्या ) ४ २ ३ १ २७२, १०४ ८ २९ २ १३५, ३३ २ १२५. ५२ ५ १३० ९,३३४ ३८, ५.४ ११६ : ९ ११, १४३ : 15६, ३४२ : १५६, ४ १६ : ११६, २२ ११ १६९, १२०० 'नक्षत्र ( ज्यो ) २२.३४ : १६. १२१२ १३० १, १४८ ८.१३, | नक्षत्रयोग ३ १ २६ ११३५ नगरपनिषेध २४७ १ ४ न डिसंधुभ्यो (गा स् ) ८२.८.१.३१३ नत्र ११ ७२ २ ० १४८, २२२४ १५४ ___४८१ १२ ४१६, ४ १.६४ ४.३६, ६ , १६, ८ १ २१३, १०० १ १,३८५ ११५८ १५ १०१, ३७३ १ १६९ १६, १६, १६, ११९ । नत्र ४ १ ८७ १ २१५,६ २ २.३ १३३,१.८ २, १३, ४ ३५ २ ३५०, ८२० ___११६, १४३ २ १६ 'नन् ४ १ ५२ ५ २३२, ५५ ४.२६४ नपूर्व ५ १ १२१ १ १ ९.३६, १२ ११३१ १७५ नव्पूर्वग्रहणानर्थक्य ७३४७ २.३३७ २३२, ५१ ३.३६, ७० २ २८१, २१ नव्वत् ६२१७५ १ १३८, १५, ३१ १४३, २३ २४०१, ४२ नविशिष्ट २१६० १४२ नासमास २२६.१ ४१३, ५.१.११९८. ५४.७, ८६.२ ४६८, ३.१५ २.४३६, Page #127 -------------------------------------------------------------------------- ________________ 'नसमास ११७ नस् नसमास १ ४ १ १९३०१ नपुसकह्रस्वत्व १२४७१ २३६ नस्वर ६ १ १५८ १:११ नपुंसकादेश ७ १२६ २ २५० ।। नत्व ८२ ४८ १ १३ नपुंसकैकवचन २ ४ ३४ १ ४३ 'नत्व ८२६ १५:१६ नपुसकोपसर्जनह्रस्वत्व ११४७ ६.११६ नदी (पा श ) १ ४ १ २७३०२, २ १२० । नप्त ( संब वा ) ११७२ २३ १४७ __ १:४२, ४ २.७१ २१३, ८५ १.६८ नप्रकरण ५२१००१ नदी (पा श ) १ ४ १ ७ २६९, ६ १ १७३ नभभाव ५१ २५ नभस्° १ ४ १८ ३३ 'नदी २४ ८४ ६ ४११. नदोतर १ १ २२ १ ३१, २ १९. नभ्य ५१,२ . १३ नदीसंज्ञा १ ४ ११:१३, १४ , १५ 'नाम ( पा श ) ३२ १७१ ३.११५ नमःख्यात्रे २४५४ ८ १४ नदीसज्ञाभाव १ ४ १ १६३०० नमस् ( अ ) ३११९ १. 'नदीसमास २४ ८४ १ ४२१ . 'नर ४ ४ ४९ १:१६ नदीहस्वत्व ११३९ १६९ 'नरक ७ ३४४ ४ ३३६ नद्यादि ८४१०१४. नलोप १ १ ३९५ १६, ६३ ७३ १ १६९, ४ नद्याश्रयत्व १ ४ ११६२ २४ १ ११२, १२० ५.१६, ८११७ ननु ( अ ) ३२ १२० १ १५२ 5७२, २७ ११४ नन्दि ( पा श) १३१० ५२६३ 'नलोप ६३१ १ १११ नपुसक (पा ) २३६७ १ ४६६, ३३. | 'नलोप° १ १ ४७ ४११६, ५ १६६ ४४ १ १४९, ५६ २ ११६, ४२ ५५ १ २४७,७१ ८४ २ २७०, नलोपवचन ४ १ ७८ : २६०, १५८ २०६३, ८२८' ७२२० : ४८ नपुंसक' (पा श) १ १ ४७ ६ १३१, ६१ नलोपाभाव ६ १६८ १४ नव ५४३०६ . नपुसक ( पा श ) ८१ १२ १२ 338 नव ५४३६ . नपुसक' (पा श ) १४२१८ नवयज्ञादि ४ २ ३५ १ २७७. नपुसकग्रहण ७१ २३.२ २१६। नवेति विभाषा (पा सू ) १.१४ नपुंसकत. ( अ ) १२ ७२ १ २५१ नशि (प. श ) ८ ४ ३६ १ ४६३ नपुंसकत्व ४ १ ९२ ४ २२६, ८१.१५ २ 'नशि(पा श ) ७२११४ : ३१ नष्टाश्व ११५० १६ १२५ नपुंसकह्रस्व (पा. श ) १ २.२८ २ २०५ नस् ( आदे ) ६१ ६३ २ ३, 364 Page #128 -------------------------------------------------------------------------- ________________ न संप्रसारणे संप्रसारणम् नित्यग्रहणानर्थक्य न संप्रसारणे संप्रसारणम् (पा सु.) ६१ नामत ८२ ४२ २.३१६ १३६२१ 'नाश६३१ 'नसभाव' १४६०६२३ नासिका ( प्राण्य ) ६१ ६३ । 'नह्यादि ६३.११६ १ १७५ नासिकादि ४ १५५ १२३, . नाडी (प्राण्य ) १३१० २१ २७१ नि (प्र ) ३३ ९५ ११५३ 'नादि ४ १ १७० २ २६२ नि (प्र )३४ नादिन्याक्रोशे पुत्रस्य ( पा सु ) ८४ ४८ निसि ( प. श ) ८३५८ १.२४ निकष ३३११९.५ १५५ नानाकारक २११५२६६, ३५.२ निकषा २३२१ नानाक्रिया ३१ २६ 33, निकाय्य ३१ १२९ ११६ नानादेशत्व २३१ २ ४११, ५३७२ , निकुचित ११.३९.६ २७ नानाधिकरणार्थ ६३ ४६ १ १६१ निगद ८१ १२ १०. नानायोगकरण ५२ ९७ २ ३१६ 'निग्राभ ३ ३ ३६ : १०४. नानार्थ १२६४ २२ २३९ निधात (पा श ) ११६३ १० १६६ नानार्थत्व ३१ २२०.: निघात (पा श ) २ १ १५९६६, ११ नानालिङ्गकरण ११ शि १९१७ २३९, ४८१ ११ ११७, ८१ १८५ नानावाक्यत्व ३४६७२ १७७ नानाविभक्ति८३५९५ ४१ निधातप्रसङ्ग २ ४८५ ५ ५:१, ८ १ ५५ । 'नान्त ३१ ८ २ ३१ नान्तःपादम् (पा च ) ६१ ११५ १८६ नित् (पा १ ) ६११६२ २ १, २ ५० १ अभाव ११३९ .९६ "नाभाव' ७१७४ १ २६३ नित्' (पा श ) १ १६३ १.१६५,३ १ ३. नाभि (प्राण्य ) ५१२५33 नाम् (प्र ) ६४ १६ १७९ | नित्य २.४ ८४ ५ ४१३. ३ १ ११ २ २३, २ नामधातु (पा ग ) ११५९५ १५५ ६ १०८५ ११६, ३१४ १ १४३,४ १५५ १३.४६,८३६५५४ २ २३४, २५२ ४ २२३, ५१९ .. नामधेय ११७३ ५ १८६, - ३७ ९ २१३ । १.६१,६१९९१ ७७, ७४ नामन् १२५८५ २३०, ४ ३ ७२ १ ३१३ ४११३५०, ८ ४ ३ .५ 'नामन् ५.४ ३६ २०१५ नित्यग्रहणानर्थक्य ३१ २२ ६०, ५१. नामि दर्घि १२२८२ १२ C _ Page #129 -------------------------------------------------------------------------- ________________ नित्यत्व नियमानुपपत्ति नित्यत्व ११५६ १२ १३७, २६१ १९६३ निपातन ( पा १ ) १ ४२३ ११ ३२५, ३ निपातनानर्थक्य ४ ४ ८२ १ ३४, ५१ नित्यनिमित्तत्व १३६०४२६६, ७१७३ । ११३ १ ३६३, ११४ १६ निपातसंज्ञार्थ १४ ५९ २ १६ नित्यपूर्वार्थ ५३६८ :४३ निपातसज्ञाभाव १४ ५९ १६ नित्यप्रत्ययत्व ३१२७ : 6 निपातैकत्व ६१९४ - 34 नित्यप्रवृत्त ३२ १२३ २ १२ निमन्त्रयै (वे श ) ३३ १६१ १ १६५ नित्यवचन ३१३१ २ ३०,८४ ४५ १४६१ निमन्त्रणादि ३३ १६१ १११ निमान ५२४७१ 128 नित्यशब्दत्व ११ १६.४६,३११००५७ निमि' (धा ) ६१५०० ३३ नित्यसबन्ध १२४५८ २१६ निमित्त २.३ ३६ : ५६ ३१ १२ १ नित्य समास ६११२७ १८१ निमित्तप्रकरण ५१३८ १३६६ नित्यसमासवचन २१३६ ४ ३१६, ५१ . | निमित्तनाव ६४६८ : नमित्त३१२६ . नित्यसमासार्थ ३ ४ ३७ : १७६.. निमित्ताभाव ११६२ ६ १६३,३२११०२ नित्यादिष्टत्व ३१४५ : १३ ११८,३१३२ २१५१ नित्यार्थ ७ २ ४७ १ २६६, ५२ १ २२६, ८३. समितिकर्थव३१११६ निमित्तिस्वरबलीयस्त्व २११२:38, 'नित्स्वर ( ण श ) ४ ११ १२ १२४ निमित्तोपादान ३१९२३ 'निदायुदात्तत्व ११२१ ७४४ निमेय ५२४७२ निन्दादि ३२१४६ २.१३. नियतत्व ४ १९३२ २११ निपात ( पा श ) १२४५ १२ २३० नियम ११ प्र ७३०, ३४१, २२८३ 'निपात (पा श ) ११ शि ५९०, ६२ __ २०६, ३ १२४ २७५, ६७ ५ २१६, २. २ ३४ २४३६, ५२ ११६ १६१८ निपातन (पा. श )११ ४ . ५३, २७१ / नियमप्रतिषेध ८४३ : ५ १६, २ ४ २६ ४७६, ३२१०९१ नियमवचन ५४८८६०१, ६१६८२ ११६, १७१ ४ ० ६५, ५३ १८ १४६६, ६, ४ १३ २ ११३७, ८४३ : १५ ६ १ १६२ ५ ११, २०७ १ ११७,२२ नियमानुपपक्ति ३ १ ४६ । ५१, ६७ १.५३, ५.११३, ४ २४ ८ १९३, १७४ : २३९, ४१ ९३ . १४७ २ १० : २१६,६३ ७ २.२६.२.२६६ १२९९. Page #130 -------------------------------------------------------------------------- ________________ ११ १३१ नियमाभाव १२० निस्त्रिंशाद्यर्थ नियमाभाव ११६७ १७ १७३ निवासविषयत्व ४.२.५२ ५ २१६ नियमार्थ ११४९ १ १६८, ६७ २ १३३,७० निवृत्त ३३२१ २ १२३ ११३७,२ ४५ : ०२३३१० १६६, निवृत्तत्व ६१ ६९.२ ३७, ७ २ ५९ ५ २१८ १२ १ . 3३, ४ १ १ २१७, २१ १ ३२२, निवृत्ताद्यर्थ ४ २ ८५ २०४८ १०८ १ ३६१. ३ १ ८७ १२६६, २ निवृत्ति ६ १२५ ८७ १ ११२ ३१६३ : १३७, ४ ११० निवृत्त्यर्थ १३६७ : २६१,७ १ ९६ ८ . 34, १ १४७ ४ १ ८९ ५ २११. २६६६ २४४ १ २६५, , २२६ ६६ ३२५ १३:०७२ ६७ १०, निश्चिग्रहण ३३५८ १ १५० निषू (धा ) ८३३८ : ४३, ६४ १४३१,१०८ २ नेपतुः ३ १ ३४४१७, २ १३५ । नियुक्त ३२१:११ ___ नष्टात् ३ १ ३४ ४१६, २ १३५ । नियोग ११४३ ११, निर्दिश्यमानाधिकृतत्व १३ ११२ २३२ 'निषाद (वि ला ) ५४ ३६ १ १०५ निर्दिष्टग्रहण १ १६७ १ १३५ निष्कादि ( ग ) ५१२० १ १६ निर्दिष्टलोप १ निष्पन्नशब्द ३३ १३३ २.१५२ निर्देश १ ४ २३ १ ३५३, ३.१९२ ५७६, ३ निष्फल ४२ ३६ ६ २७८ १८१ १६, ६.४ १७४ १ २३६. निष्ठा (पा श ) १२२२ १ २०१, २ २ ३६ निर्देशवैषम्य १ २ २७ १२१३ १४१७, ३२८४ १ १६१, १०२१ निर्देशानर्थक्य २१११७३६६ १६, ११३, ३९४ २ १५०, ६१. निर्देश्य २१३०२ १५ २०५ १ ११६, ४ ५२ १ २४३, ७३५९ निवर्त्यमान ३२११६ निर्विण्ण ८४ २९ १३ निष्ठा (पा श ) ८२ ४२ १ ३६५ निर्वृत्त १४४९१ 'निष्ठा (पा श ) १३९.१ २६५ निवृत्तप्रतिपत्ति ११५० : ११३ 'निष्ठा (पा श ) १३ १० ६ २६६ निर्वृत्ति १ १ ४५ २ १६१, ५०.७ १११ | निष्ठादेश ८२ ६ . २१०, ४२ १ निवर्तक १३११३ २६२ . निष्ठानत्व २ ४ ५४ ५ 23 निवर्तकत्व ११११:४१, ४८ २ ११६, ५ निष्ठावत् ८ २.४४ १४.. २११६.१ ६१५, ८.१ ४ ४:३५ ।। निष्ठासंज्ञा १ १ २६ १४४, २१६ निवासलक्षण ४.२ १३८.२ ३०१ निस् ३२ ४८ ४११३, ८३६५.१ ११ निवासविवक्षा ४२ ५२.५ २१६ निस्त्रिंशाद्यर्थ ५.४ ७३ १ ४१६. Page #131 -------------------------------------------------------------------------- ________________ न्युब्जि नी (धा.) नयति २.३.१२.३ ४३3, ३२ १३५. ___ २६५, ७३ २ २३४, ८२ १ २६९, ९६ १ २७६, ८२७२ ४१ नुम् ( आग ) ११२४ : १३, ७.१ ७३ १ 'नी ( था.) १.४.५२.५.३१७, ३२१६ २६६, ९६ ११२६, ८३५८ १४३१ नुम् ( आग ) ७११४२६७. 'नीच १.२.३०.१.२९७ 'नुमर्थ १ ४ १३ १ ३१६ नील ४.१.४२.१.२१६. नुम्प्रतिषेध ६१ १ ११ 3, ७४ १ २६७. नीली (ओ.) ४.२ २.२ २७१ नुम्लोप १ १ ४ ३६५ नीहार (वि श.) ३.१ १७ २ २६. नुम्लोप ११४२ १६ नु (धा.) १.३.२१ ६.१५. नुमवचन ७१८२०० नु (धा ) ६.१.९४ १७५ नुमविधान ७ १५८ ०६३ नुक् ( आग.) ७.४.८५.१.३५६, ८.२ १६ ॥ नुमविधि १४ ६० . १३,७११११२१४, १६.३९, ५८ १ २ ३१, ७२ १.२६५ "नुरु' (आग.) १.१.५६.२४. . "नुमविधि ७ १२३ २२५.. नुग्वचन ७.३.३७.१.३.. नू (धा ) ५४ ३०६ ३३ नुग्व्यवाय ८०४.२.६.४१३. नृ ७३१०९२४, नुद् ( आग.) ७.१.९६.११.२६६. नुद° ( आग.) २.१.६०.२.४०१. नेतृ ५४ ११६ १११ "नुद् ( आग.) ७.१.७३.१.२६१ नेर्गदादि ८४ १७ १ ४५९ 'नुट् ( आग.) ७.१.७४.१ २६७. न्यग्रोध ( ब ) १२ ६४ ३१.२४१, २.२ २९ नुडभाव ७.१.७३.२.२६६. ३, १४३, ७३१५३१७ नुडर्थ १.१.२४.२.२३, ६.१.१७२.१.११६ न्यग्रोधत्व २ २ २९ ९ ४३३. नुडादि ८.४.१.२.४५२. न्यग्रोधप्रयोग १ २ ६४ ३२ २३६, २२.२९ नुहावीध १.१.शि-४.११.३५. न्याय्य १ २ ६४ ३ १ २३१,३.२ १२३ ३.१३३, नुइविषय ७.१.९६.१२ २७६, १४.२६ नुम् ( आग.) १.१.६२.१४.१६३, ७२.२४. न्याय्यभाव ११ शि२२२९ १३, ५.१.१२४.२.३७, ७.१.७२ ५. न्युब्जि ( पा श ) ७ ३ ६१.२.२. Page #132 -------------------------------------------------------------------------- ________________ पक्ष पद पक्ष४१५५::: पञ्चम्यन्त ६ ४१११७३ पच । वा ) पञ्चम्यभाव २४ ८३ ६ ४९९ पच १६६ ४ १: पठित ११२७ ३.८७. पठितत्व ११.३४ ११६ पण्यकम्बल (गृहो ) ६.२ ४२ , १३६. ५५- १ १ २६१.१५ पत् (वा) 'पचि ( श ३१८७ १४९ पतति १.४ २३१३३ पचत् ६१६८१ पति ४ १३४ १ २१६, २ २९१ पचादि ( ग ) १ ४ २३ . ३६, ७ २.१०४ पति ६ १ १३ १ २०, ७ ३ ११९.२.१३३. पति ( पा. श ) ६ १ १२६.१७ पचाद्यनुक्रमण ३१ १३४ २ १६ पञ्चदशाद्यर्थ ५१ ५८ ८ ३५४ 'पतिवत् ४.१.३२.१.२१॥ पञ्चजन ५१९.१७ पत्त्र ४ ३.१२० ६.१६. पञ्चमी (प. 4 ) १३७८ १ २११२२१ पत्त्रपूर्व ४.२ १०४ २०.२१६ २०१६, ६१२१२१ पथिन् १.४ २३ ३ ३३३, २.४ ३ १.४४.. 'पञ्चमी (प. श ) ११ ६७ १७ १२, २३ पथिन् ११.६३ ४ १६६, ३.१०.१७ २७०, पञ्चमीनिर्दिष्ट ३१२१३, ६.१ ८४ ७६, पथिन् ५१७६ १ ३५१ ८२४२२४६ 'पथिन् ११ ७२.२५.१६३, ७ २.८४.१. पञ्चमीनिर्देश १.१ ६७ ३ १३६,३ ११.३, ४४८२.१ १,५२४५२,३८१,३ पद १.१.७२.२४ १८७, पद् (धा ) पञ्चमीप्रकरण ६३.२ १.१११. उपपद्यते १ १.६९.१२.१८०, २.४५. पञ्चमीप्रतिषध २ ३३५ १ १६. ४.८३४ २१९, ५१ २ २३७, ४-२४ २.३३७. पद (पा श ) १२६४ १९२९३, ४१.९. पञ्चमीविधान २३ २८.१ ४५५,३२.१.४१६, ११, २९.३६३, ३.२.७१.२.१४१, ४ ३.१४०.२.६३. Page #133 -------------------------------------------------------------------------- ________________ १२३ 'पद' पर पद (पा श ) १.१ ७२ २१.११७. . . २६११. २१६ ७ १४. ८०. पदग्रहण ४ ३ १४० ४.३३३ पदतः (अ.) २२.२३.१ ४१९. पदान्त (प. श )६१७६ १५१ पदत्व २ ४.८१ ७४२७. पदान्त' (पा श ) ६१८६ १४ पदनिवृत्त्यर्थ ८ २०८२ १ ४१६. पदान्तग्रहण ८२ १०७ १४ पदपूर्व ८.१.७२.२ ३६६ पदान्तवत् ७ ४ ८५ : ३५९ 'पदपूर्वोपध ६ ४ ८२.१.२६०. पदान्तविधिप्रतिषेधार्थ ५२ ५१ २ ११ पदलोप ( पा श ) ८१ ८७ १० १६.४ १२ पदार्थ १२४५ ४ २१८, २११ २१ ३७. २०५७ पदार्थत्व ८१४८ पदार्थाभिधान २२ २४४१६ पदवचन ५२८४१२९ पदार्थाभिसंबन्ध १२ ४५४ पदविधि ( पा श ) २ १ १.१६ ३६९, ६१ 'पदि' (पश ) ५ १ १११११३ ८५ १९.६३ पदिग्रहण ३ २ १५० १ ५६ पदवृत्तपतिषेध ५ ३.८४ ३ १३६ पदैकदेश ५ २ ५९ ५ १६ पदव्यवाय (पा. श)८४.३ पदोपहतार्थ ६३ ५२ १.३३ पदसंज्ञा १ ४ १४ १३३३ पदसंज्ञा १४१३ २२३ पन्न ३२४८१ पदसज्ञाभाव ११६२ ९ १६३, ४ २१ २ पन्नग (पाणिन् ) ३ २ ४८ १ १६३ पपिवर १ १ ३९ १४ ११ 'पदसंज्ञार्थ ४ १ १ १ १३ पयस् ८२ २२ २०. पदसामानाधिकरण्य (पा श ) १ २ ४२ २. | पर (मन ) पर २ १ २ ६ ., ६९ ३७., पदात् (पा स् ) ८१ १७२ 335 पदादि १ ४ १३ ५ ३६७, ६१६३ १३१. परम्म त् ५२ २३ ४४ ___ परस्य १२ ७२ ४ २५१, ३१२१ पदादि ६ १८६ ६ ६६ 3, ५२ १० १555, ६१८४६५६, पदादिग्रहण ८३ ७ १६, १५८ १११६, ७१ ३७ ७. पदादिविधिप्रतिषेध ६ १ १ २१५० ०१५ २ २० १ २६६, ४ ४७ २ ३५१, पदादेश ३ ४.२ . ११६१५, ६३५२ १ १६६ ८२ ११३६७. ४२ १४०६, १४०६ पदाधिकार ८१.१ ४ ३६३, १७ : 339, ५ ।। पराणि १४ १ २ ३. Page #134 -------------------------------------------------------------------------- ________________ •पर १२४ पराधिकार पर १ ३.९.१२.६६ परविज्ञान ३.१.१.४.३२. परः सनिकर्षः संहित' (पा मू ) १.४ १०९. परव्यवस्थार्थ १.४ ८०.२.१६. परव्यवहितवचन १४८० ५.१६. परक्षेत्र ५२९२ 'परशव्य ११६१ २ १६९, ४.१५६. 'परग्रहण ६१८४:१४ परशु (य सा ) १४ २३ १२ २५. परतः ( अ ) ६९९१3 परसवर्णत्व ८२६१४३१५ 'परतन्त्रत्व १ ४ २३ १४ १६, ५५ २ ३ १९. ३२५, ५५ २ ३३९. परसवर्णप्रतिषेध ११ शि ५.४.३३. परत्व ४ २ ९२ ४.९३, ७३ ११६.१ १२, परस्पर ६४.१ ३.१७९ परस्परव्यपेक्षा २१.१ ४.३६५ परदारादि ( ग ) ४ ४ १ ९ . परस्परोपपद १३१६ १.२७९. परपरतर ५२१० 135 परस्मैपद ( पा श.) १३१० ४ २६८, १२ परपूर्वत्व ६११०८1८३ २३६, ४१३७३०३, ३१.१५ १. 'परप्रतिषेधार्थ ८१२६१ 32 'परपन्ययापवाद ११४७ १ ११३ परस्मैपद (पाश ) ३ ४ २ १ १६६ परप्रयोगनिवृत्त्यर्थ २२३० १४५ परस्मैपदग्रहण १४ ९९ १ ११, ११ 'परप्राप्ति १४२२१ परस्मैपदप्रतिषेध १३.७९ १.२२४ । परभाव २ २ ३६ : ४८,५३२२ २.४.. परस्मैपदप्रतिषेधार्थ १३ १२ ७ २३६. परभूतलोपार्थ३१२:११ परस्मैपदवचन १३८८ १ २३३. परमप्रकृति ४.१ ९३ : १६, १६३ ५ २६६. । परस्मैपदसंज्ञा १.४ १.८.२११. परंपरभाव ५२१०२ परस्मैपदाश्रयत्व १.३.६०.१ २६५. पररूप ( पा श ) १ ४ २ २४३११, ६.१. परस्मैभाष ६३८११२३ १०२ ७ ९ परस्य च ( पा स् ) ८०२ ९२.२.४३०. पररूपप्रकरण ६१९४ १३ पराङ्मवद्भाव (पा श.) २१२.१.३७५, । पररूपप्रसङ्क६११०२२ पररूपवचन ६११०८१७ परादि १ १ ४७ ५ ११६, ५११० १६९, २. पररूपाभाव ६१.१०२ ६ ३९ ३७ २ २३०, ६१७४.१५,१३५ ११. परलोप ५२.९२ २१ ६, ७२ ८२.३.१३, ८२.१६ २ परवचन ११.४६ : ११३, ४ १ ९ २२९, २ १७, ३.२८.२ ०३४. २ ३५ ३.४७, ३६ ३ ३७, ३१२, परादित्व ६१९:११७, ८.३.७९ २ . १३, ६-४-४९ ६०१ 'पराद्यर्थ १.३.७८.४.२१३. परवल्लिा २४.२ पराधिकार ६१ ८५.५९. Page #135 -------------------------------------------------------------------------- ________________ परि पाणिनि परि ( उ स ) ३३ १०७ : १५२, ८१५१. पर्यादि ६.२.१२१ १ १४ २६६, २७६७, २ १९.१ ७१९ पर्याप्त्यर्थग्रहण २ ३ १६ २०५: परि ( उ स ) ५३९ १४०५, ६२.३३ पर्याय १ ४ २३ १५३२६, ३२.१२६.२.१३८, ८२९५ १३: परिगणन ४ ३ १२० ४३११ पर्यायार्थ १३७ । २३६ परिदेवन ३३ १५ १ ११७ पर्युदास (पा श ) १ १ २७ १७ परिभाषा (पा श ) ११ ६९४ १७, ३ पर्युदाससामर्थ्य ६ ४ १७१ ३ २३३,७ ३.८५. ११२६२ परिमाण २३४६ १ ४३ पर्व ५२ १२२ १०४, परिमृज ३२५१२४ पशु (विश ) ४२४३३२४. परिमाणग्रहण १३ १ २.२५९ पादिलुक ४.१ १७७ २ २३३. परिमाणशब्द ५२ ४५१,१२. पलित ४ १ ३९ १ २१६ परिमाणाख्या ३३२० १६११.३६ ११३८ पशु° २४ १२ २ परिमाणान्त ७३१५१ ३३१ पशुद्वन्द्वनपुंसक २ ४ १२.३ १६. परिमाणार्थ १४ १३ ६ ३१५, ४ ३ १४० ४ पशुनामादि (ग ) ५२ २९ ३.७३ ३३३, ८१७१ १ १६३ पशुस् ६ ४ २२ ११ १९० परिमाणिन् २१५१ ९ ३२६, ५.१.५८ २ पश्चभाव ५३३२ १४०९. ___३५३, ५९ २ ३५५ पश्यत् ६३२१ १ ११६ परिमुखादि (ग ) ४ ३५८ १ १०. पश्यार्थ ८ १ १८६ परिवीः ११६२ १० १६ पश्वे ( वे श ) ७३१०९ २ ११. परिवृढनिपातन ७ २ २१ १ २६८ पा (धा )२४७७ १ ४१५ परिवृतो रथः ( प. सू ) ४ २ १० १ २३० पा (धा ) ३३५८४ १५: । परिसंख्यान (पा श ) २३१५४३१ पाक १४ २३ ८ ३३६, ९ ३२२, १०.३५ पाटि ( प. श ) ६ १ १२८ १७. परोक्ष ३२ १११ २ १६९, ११५ १ १३४. पाठ ११२७ : 23, ३८.६ ९५,३ १ १.२१३, 'परोक्ष ३२ १०८ १ ११६.. १२ २५९, २२३६.573,४२१३३ परोपदेश (पा श ) ११ शि. ५ १ २६, ४. पाठविशेषण ८१२७ १ 334 पाणि (प्राण्य ) ३१ १२४ १८६ परोवर ५२ १० १७, पाणिगृहीत्यादि ( ग.) ४१५२ २ २३६ पर्ण १ ४ २३४३३३ पाणिनि (ग्रं का ) ६.१ १ १५३, ७१२ पर्यास्न २ ४ ५४ ७ 729. ५.२६, ८४ ६८ ४६.. Page #136 -------------------------------------------------------------------------- ________________ १२६ पाति पुवचन पाति ( मा भ) ७३ ३७.२३ पिन्य ३ ४२४१६१ पाद ( प्राण्य ) ६ ४ १३०१ पित्भाव ३१८३५६ पादशतग्रहण ५ ४ १.१.. पित्स्वर ३ १ ३ १२ ९, ११ पादहारकाद्यर्थ २ १ ३३ : 28 पिदर्थ ३ ४ १०३ १ १२६ पादि १३८१५:२६ 'पिन् १ १ ५६.७ ११५ 'पापति ३ २ १७१ ४११० पिबति (पा श ) ३२८१९२ पाट्य' ३ ११२९ ११६ "पिबति (पा श )२४७७ १ ४१५ पारे ( 5 ।२११८१ :29. पिबि (पा श) ६११६२ ५११७, पार्धादि ३० १५१ ७८१ पावकादि ७३ ४५२:१० . 'पिबि (पा. श ) ११ ५६ २० ११६ पाशप ( 7 ) ५३ ४७ १४५१ पिशङ्ग ४ १३९ : २१६ पाशप् (7 ) ३३३५ ५ १५५ ‘पीठसर्पिष' ६४-१४४ १ २३६ पिच्छादि ( ग ) ५२९७ २०१८ पीत ४ २ २ ३ २७१. पिज ४२३६ २७ पीवरी ६ ४ ३६ २ २०८ पिज' ४२ ३६ : 'पु (पा श) ८३३७ १४१३ 'पिटच् ५० ३३ १७ पुंयोग ४ ११५५ २०९, ४८ १ २६3. 'पिण्ड ४१६४१२३ पुंयोग ४२१३२.२७५ पित् ( पा 1 ) १ २ ४ २ १३४, ३१ ७८ . पुंयोगप्रकरण ४ ३ ३६ १ २ १५ ६६,६११६६ २७, १८७ १ ११३, ४ . पुंलिङ्ग ४ १९२४२९६ १४ ३१६६ पुलिङ्गनिर्देश (पा ) ४ १ १२८ १ ३५८ "पितामहादि ६ ३ २५३११८ पुवत ६३३४ १११६, ७१७४ १ २६३ पितृ ३१८६२१५ ४ २ ३६ २ २३६, ८३ पुवत्कर्मधारय ६३ ४२ १ १५७ पुवद्भाव ४ १ १४७ ; २६६, २ ३८ १ २१४, पितृ ४ २ ३६ १ ३३४ ६३२५ १ १४४ ६३३४ १ १५६, ४२ ५१५३ 'पितृ ४२ ३६ ::35 पुंवद्भाव ६४ १५५ ३ २६. पितृ' १२७११२९६ 'पुवद्भाव ८१९६८ पितृदेवत्य ७३४५९ १६ 'पुंवद्भाव' २११२६७६, ८ १ ११ १ पितृमत् ४ १८५१२४६ पित्करण १३७ : २६ पुंवद्भावप्रानेषेध २ २२९१६ पित्करणानर्थक्य ३१ ३४४२७. | पुवद्भावप्रतिषेधार्थ ४ १ १४७ ५ २६३,१५.. 'पित्त' (ग ) ५१३८ १ ३५६ २०४६, ३ १२७ ३३ पित्प्रतिषध ( पा ग ) १ १ २० ९ ७३ पुव द्वचन १ २ ४८.३ २३४,५२५२ २ २५, Page #137 -------------------------------------------------------------------------- ________________ पुंशब्द १२७ ३८८ १४३७, ४ १५६ २ ४१६, ६३ ३२३, ५१५९ २.३५५, ६ ३४ ४ १५६, ४२ २ १५७, ४६ १ १६१ १३७ १ १६, ११५५ १४, १३५ २ १३, पुशब्द ४१४८३ ११८ १६, ४ १३५ १२३४, ७१७२३ पुंशब्दातिदेश ६३३४ ५ १५२ ०१६, २ ४४ १ २६५, ५२ १ २३६, ३ पुस २ ४ २९ १४३६, ७ १ १ १९०११ ९५१ ३१, ८२.८५ ३ ४६ पुस १२ ६८ १ २१८, ५१११८ ५ ३६५, पुनर" (अ ) १४ ६० : ४२ पुंसानुज ६३३. १२६ .. 'पुनर्भू ६४ ८४ १ २६ पुक (आग )११३९ १२ ९९.५९ ८ पुनवंचन ? १३ १३ ५०, १५५६,४१ १२४. युकप्रतिषध १ १ ५१ १० १३९, ५६ २० । ०५६, ५ .५६, २१०४ ५ २६, २०१९,३५३ ११,१३२ १ ३३१, ५२ ९५ १ ३१६, ९७ : ३१६ पुगन्तलघूपध'११३२ पुगन्तलघूपधग्रहण ११३६५ पुनर्वसु (ज्ये ) १२ ६२ १.१६ पुग्विधि १ १ ३९ ११.६१. पुनर्विधान ७ २ ३७६ २२५, ४४ ४ २१६ पुक ८३.१२ १ ०३४ पुम् १२ ७२ १ २५१, ८३ ४१ १३ 'पुम् ११७२ २५ १२३ पुख्यान २ ४ ५४ ६ ४१३ पुरा (अ ) ३२ १२२ १ १३३, ३३४.१३१. पुच्छ ( प्राण्य ) ४१५५ १.२३३ 'पुच्छ ( प्राण्य ) ६३ २१ १३७. "पुरा ( अ ) ३२ ११८ १ ५३१ पुत्रग्रहण ८४३४ १६ 'पुरादि ३३४ ११३६ पुण्याहवाचनादि (ग ) ५ १ १११ : ३६६ पुराद्यतन ३२ ११८ १ १३, पुराण ५४ ३० ७१५ पुत्र १ ४ २३३३३३, ६३२५ १ १२१ पुत्र' ६१ १३ १२० पुराणोक्त ४ ३ १०५ १ ३१६ पुरुष ५१ १०२ ११. "पुत्र १२७१ १.२५६ पुरुषबाधितत्व १ ४ ९९१ ११ पुत्रका ७३४५ १० १६ पुरुषसंज्ञा १४.१.८ २११ पुत्रद ( प्र ) ६३ ७०.६ १६८ पुरुषाबाधकत्व १४ पुनःप्रसङ्गविज्ञान (पा श ) ७ १८२३ पुष्करसग्रहण ७२ ११५ १५. २७०, २१ :5८, ४.१० , ८ पुष्प ४ १ ६४ १ २३६. पुनर ( अ ) ११३४ ११६, २६४ १५. पुष्प॰ ४.३ १६३ २ ३३८ २१६, ३, २४२, २२ २९ १५ ११, पुष्य ( ज्यो ) ६.४ १४९ ७ २३६. ३३ १०.१.१३१, १२ १.११२, ४. पूद ( धा ) १ २ २२.१ २६१. Page #138 -------------------------------------------------------------------------- ________________ पूजन पूर्वालङ्गत्व पूजन ८.१.६८. 28 पूर्वत्र ( अ.) ४११४ २ २०६, ५१ २०५ पूजा २ २ १४ ५:४१४ ४ ११६३ : २६५, ५ ५ , ३६८ १ ३३, ८२ ११.३१५, ४६९१४१९, ८१ ७२ ४४ पूजित ८.१ ६७ १.३३९, ६८.3 322 पूर्वत्रासिद्धम् ( पा. सू ) ११५८ ३ ३५४,८ पूज् (धा ) ८.२.४४ १७ २११३३८६ 'पूतग्रहण ६२१८७ ११९ पूर्वत्व १३१० ७ २६९, ६ ४ १३० ७ ३३३, पूतकत्वादि ( ग ) ४ १३६ १ ११५ ८४६११४६५ पूरण ६.३५१.११ 'पूर्वत्व ६११०८१०८१ पूरणप्रत्ययान्त ११२३७१३ पूर्वदीर्घार्थ २२२७ ४१६ पूरणी ६३३४ ८ १५४ पूर्वनिघात (पा श ) ११३९ १५ १६ 'पूरि (पा श ) ५१ १११ १ ३६३ पूर्वनिपात (पा श ) २ २ ३५ ४१५, ३६ पूर्णमास ४२३५.१७ 'पूर्णान्त २१३५ ५:१७ ना-प्रमः २२३६ ४५ पूर्व ( स. ना ) पूर्वपद १ २ ४८४ २३२, २ ४ २६ २.४१५,५ पूर्वः १.१ ४.० ११५, ६५ ७ १३६ ___२ १२ २.३७, ८१ १२ ११.३१,१५ पूर्वम् ७ १ ७२ ५ २६५, ८१७२१ ___२३७१, ३ १०५.१.४१ पूर्वपद १ ४ २ २२३१३ पूर्वेण १ ४ ७४ ४ ३१५, २ ३ ४६ ५ पूर्वपदत्व ६२ ३६ १ १२६ पूर्वपदप्रकृतिस्वर (पा श) १४२२१ पर्वस्य ११४४ १, १४, २१, १२, ३५८.२१५, ६२ ३ २१६, पूर्वपदप्रकृतिस्वरत्व २ १ ४ २ ३१६३२१ २४३, २२ २५ ५ १११, २६२८१ १३३, २७ ४०,६१२५ १३. पूर्वपदप्रकृतिस्वरभाविन् ६२ ५२ ५.१३. पूर्वस्मिन् ५ १ ५५ १३५३ पूर्वपदविकार ६१९१ ९७३ पूर्व (स. ना.) १.१५६२९ १११, ६७ २ 'पूर्वपदस्थाप्रतिषेधार्थ ८ ४३ २०११ १७३, ३९ १२ २६६,४ २ २ ३०१,८० पूर्वपदातिशय २१६९ ६.४.१ ५३१६, ५३.२२ २ ४.७, ६.४०७, ६. पूर्वपदात्संज्ञायाम् (पा सू ) ८४ ३ १५ १८४६ ५६, ८५ ३ ५९, ८.१ १२.९ । पूर्वपदान्तोदात्तत्व ६ १८५ १०.६६ पूर्वपदार्थहितत्व ५.१९१३३१ पूर्वग्रहण ८२.४२ १.०६. पूर्वमात्र ११५७ ८ ११८ 'पूर्वतर ५.३.२२.२... पूर्वलिङ्गत्व २ ४१२ ३.४६. Page #139 -------------------------------------------------------------------------- ________________ पूर्ववचने १२९ पौर्वापर्य पूर्ववचन २ २.३० १.४६५, ६ १.१३५.१ ९५, पृण ६३ ७० ४ १६३ ।। २.१४३.३.१३६. पृत् ( यु सा ) ६ १६३ १३१ पूर्ववत्सनः (पा सू ) १३ ६२.१.१४ 'पृथक् ( अ ) १ २ ६४ ५ १३१३, १७२१६. पूर्वविज्ञान १.१.५७.१ १६६ २१३१ : ३७, ४२.४९ १२६६ पूर्वविधि ६.१.८५५३ पृथक्करण ५२ ५१ २ ३११ पूर्वविप्रतिषिद्ध २४.१२ २ ४६६, ८५१. पृथक्त्व ६ १ १७४ : २६ ११६, ३.१ १२५ : ११, ३४ ११३३, पृथक्त्वनिर्देशानर्थक्य ८१८ १ ३६५ ७७ ४.१८२, ४.१.७५.६.२६८,८५१० पृथक्त्वाभिधान १ २ ५८ ६ २३९. २६५, २.३९.१.२७८, १३७ १ १०,५ पृथक्सज्ञाकरण १ १ ६२ ७ १६२ १.२.१ ३३७, ११९.८ ३६८, ३७२ । पृथगनुबन्धत्व १२१ ८ ११६ ४३३, ४ ४.१ ४३०, ६.४ ४८ १ २१३, पृथगप्रसनार्थ ६१५२ १२. ७.१.९६.१० २७६ पृथगर्थ २१.१ १ ३६६ पूर्वशेषदर्शन १ २.७२ ५ २५३ . पृथगादि २३३२ १ ४१६. पूर्वसंज्ञाप्रसङ्ग १ २.२७ ४ २२५ पृथगादेगप्रतिषेधार्थ ६१ ८४.१.५६ पूर्वसवर्ण (पा श.) ६ १ १०८.१०८६. पृथगग्रहण ३ ३.४३ २ १३५, ४४ २ ११९. 'पूर्वसवर्ण ( पा श ) १२.६२ १.२३१ पृथग्वातादर्शन ४२ ४९.१ २११. 'पूर्वसवर्ण (पा श.) ६३६८ १ १६६ पृथविभक्ति १.३ १०२ २६४ पूर्वसवर्णप्रतिषेध ७.१.२५.१ २२६ पृथग्विभक्त्युपलब्धि १.२ ६४ ५ २३. पूर्वसवर्णादेश ६१.१०२ ३ ४१ पृथिवी ४१८५ २ २३३ 'पूर्वसवर्णाप्रसिद्धि ६३.६८ २.१६६ पृथिवीमध्य ४ २ १३८ ११ पूर्वसूत्रानिर्देश ४.१ १४.३.२०५ पृथ्वादि (ग ) ५ १.१२२ १.३९. पूर्वादि १.१.२९:२.६३, २.१.३१.१.१५ पृष्टप्रतिवचन ३२ १२० १ १५२. पूर्वान्त (पा. श.) ११.४७ ६.११६, ५१ ९ पृष्ठ ४ २ ४२ १.२७६ १२६, ५८.२.२६३, ४ २.९१.२.२१३, पेज ४ २.३६ ६ २७८ ३.१५.२.३०३, २३४३०५, ६१७१. पैङ्गाक्षीपुत्रादि ४ २ २८ १.२७६. १.३१, १३५.१०.६५, ७.१६२२६७. पैलादि (ग ) १२४१ ४.२६३. पूर्वापराभाव १४.१०९.९.३५६. पौत्रप्रभृति ४ १ १६२ १ २६३ पौत्रप्रभृतिसंज्ञाकरण ४.१ १६२.१.२६३ पूर्वार्थ ६.१.१३५.१.९१. पौत्रप्रभृत्यपेक्षा ४ १.१६३.१ २६५. पूर्वाह्न ४ ३.२४.१ ३१२ पौर्णमासी ४२२१ १ २७५ पूर्वोपदेश १.१. शि. ५.३.३३, ५.२४ पौर्वापर्य १.४ १०९.९.३५६. का. वा. श. को. १७ Page #140 -------------------------------------------------------------------------- ________________ पौर्वापर्याभाव १३० प्रग पौर्वापर्याभाव २४ ३६४ प्रकृतिभावप्रसङ्ग८१५१ २.३७७ पौष्करसादि (ग ) ८ ४ ४८ : १५ प्रकृतिभावमात्र ६११२७ ." प्र (उस )५४३० , ५, ६१८४४ प्रकृतिभावार्थ६११२५२ ८४ प्रकृतिवत् ३१२६६३४ प्र. ( उ प ) ६१८९ . १६. ४ २२ १६ प्रकृतिविकाराव्यवस्था ११ ६७ १६ १७. प्रकृतिविवक्षाग्रहण ५४ ५० २ ४३६ प्रकरण १ ३ १० : २६८, ४ ३ १३२ १ ३३१, प्रकृतिशब्द ४३१५५२३१५ ६२१४३ १ १३६, ४ ६२ १ २०७. प्रकृतिस्वर (पा श ) ३१३४६, ६१ प्रकल्पक ११६७ १५१३१ १५८.७१४ प्रकार ८१ १२ १.६६ प्रकृतिस्वरत्व ६२ १३९ १ १३६ प्रकृत ३३४३ ५ ११५, १६१ : १६६ । प्रकृतिस्वरबलीयस्त्व ६ ११५८.८.२६ प्रकृतार्थविशेषणत्व ७ १२३ : २१६ | प्रकृतिस्वरभावप्रसङ्ग ६२५२ १ ११९ प्रकृति ( पा श ) १३ ७८ २ ०११, २ १ ३६ प्रकृतिस्वरवचन ६२ ४९ : १२७, ४ १३७. 3.६, ३१२५३३,३३५,४६७ प्रकृत्यन्तर ४ ३ १६३ १ ३३७, ६१.६० १ १०.१३६, ५३५५ ० ४१६, ६६१. ४१८,६१ १६८ ३६१, ३८३ १. प्रकृत्यन्तरत्व ३१ १९.२ ३६, ३४.३.१६, ५७६,४-१६३ : २६३,७२ १०. २४४. ४३२२१३ प्रकृति (पा. श ) ३१.१ १.१, ६१ १५८० । प्रकृत्यभाव ५.१.२५ ३४ प्रकृत्यभिहितत्व ३३ १६१ १ १६५, ५४५ प्रकृतिग्रहण १ १ २०१७ จะ प्रकृतिनिपातन २ ४ ७० १६४ प्रकृत्यर्थ ५३६७.३०४१५ प्रकृतिनियम ३.१.२ १० १९ प्रकृत्यर्थनियम १ ३ १२ ५ २७६ प्रकृतिनियमाभाव ३१२ ९.१५ प्रकृत्यर्थविशेषणत्व ५३ ६७ २.४११, ८.१. 'प्रकृतिनिवृत्त्यर्थ ११६१ २ १५९. १२ २.३६९ प्रकृतिनिहासार्थ ४ ३ १०० १.१४ प्रकृत्यर्थवैस्पष्टयवचन ५३ ६६.४.४६९. प्रकृतिप्रत्यापत्ति ३१२६६ ३४ (प्रकृत्यादि (ग ) २३.१८ १ ३२ प्रकृतिप्रत्यापत्तिवचन ४ १३६ १ २१६ प्रकृत्यैकाच ( पा स ) ६४.१६३ १ २३३. प्रकृतिभाव (पा श.) ६४.१३५ २.२३५, प्रकृष्य (अ) २३ १७.१.११. १६३ १ २१६, ८१५१.१३७७,२ १६. प्रख्याविशेष १२ ६४ ६६ २९६ । 'प्रग ( का. प.) ४.३२३.२.०५. Page #141 -------------------------------------------------------------------------- ________________ प्रगृह्य १३१ प्रतिषेध ०.c प्रगृह्य (पा श ) ११११ १६५ ' प्रतियोग १३११ १ २७७ 'प्रगृह्य ( पा श ) ६१ १२५ १८८ प्रतिवर्ण ११ शि ५१४३१, ४१०९६ प्रगृह्यप्लुतप्रतिषेधप्रसङ्ग ६ १ १२९ २ ९६ प्रगृह्यसंज्ञा (पा श) ११ १२ १ ६८,६१८५ प्रतिवेशादि (ग ) ६३ १२२ २ १३६ ___ १७६६, ८२६१० ३१३ प्रतिषिद्ध ७२ ३७ ६ २९४, प्रचय (पा श) २१ प्रतिषिद्धत्व ३३१३ २ ११६, ४१७ २ प्रचेतस (दे ) ८२७० १४१३ __ २०, ६१२७ १७, ७.३ ४४५३३३. प्रच्छ (धा ) प्रतिषिद्धार्थ ६ ३ ४२ १ १५. पृच्छति १४ २३ ३ ३३५, ४४१ प्रतिषिध्य (अ ) ७२ ४४ ४ २९६ 3 ३२९ प्रतिषेध ११ प्र १८ १३, ४ १११,१० १६५, प्रच्छि° (पा श )१३२१६.. प्रच्छि (पा श ) १ २.२८ १.२०५,३२९ । ११.४ ६५, २०.६ ३५, २२ १ ३१, २९. १.२८३, ३२ १७८ २ ११६ १९१, २ ९३, ४४ ११ १०४, ५६ २. प्रजन ४ १९२ ५.२१६ । ११२, ५११५, ६ १३५, ३०.१३६,५७ प्रति ( उ स ) १ २ ४३ ५ २१५, ४ ६०.. २१ १५०, ५८ १ १५६, ६२.८.१६३, *२, ४ १९३ १ २३७, ५१ २५ २ ६३ १ १६५, ७२ १.१३७, ११ १८५, 35, ८.१ ७२ १.१४३, ४ १४ १ ४१७, १२ १२५, २ ४५ ५ २१३, ४७ ४ ३३१, ४८४.२३२, ४९ १ २३६, ५२.५ २३९, प्रति. ( उ स ) ३ १ ११८ १ ८७ ५८ ४२६०, ६४ १७ २३६, ३९४. प्रति ( उ स ) ६२ ३३ १ १३१ २६५, १०७ २६६, १५ १ २१३,१४ । प्रतिकारक १ ४ २३ ७ ३३३ २३६, ५८ १ २४, २४६, ६२ ७. प्रतिज्ञान १ ३२२ १२२२ २४६, ६७ ४ २१३, ५ २१६, ८ २६२, प्रतिदान ५२ १४ १ 337 ७८ १ २१३, ७९ ४ २१३, ४ १ २१ प्रतिपत्त्यर्थ १.४ २६३५ १३, २२१६, १८ १ ३३, ४८.१ प्रतिपद १४ २००५ २, ५२ १ ३३६, ५३१७, ६०७ प्रतिपदविधान २४ १२४ ४७६,८२७२ , 313, १०८:५२, ___ २११ १२ ३६७, २ १ ३२, ३५ प्रतिपदविधाना २२ १० १ ४१६ 3३६७, ५१ ११ ३९६, २१४ २०१५, प्रतिपदविध्यर्थ ३३ ११ १ १३६, ११६ ४१५, ६ ४१६, ३६ ३४३८, ३.२१ प्रतिपदोक्त ६२ २ २ १५3 प्रतिपदोक्त ६.२.२ २ ११३. १४६३, ६६ १ ३६६८, ४२६ १ ३३, 33 Page #142 -------------------------------------------------------------------------- ________________ प्रतिषेध १३२ प्रतिषेय १६ ३५५ , ५६ १४६८, ५४ ९ ~25, २३२, २.१०.३.२४३, ३६.२.२६२,३७. ६२ १ १६०, ८१ ३.४६६. २ ४१६.८३ । २१६, ४८ १.२१६, ६३.१.२९९, ३. ८१.३१३, 3 3६१, ३२.१.३३३, ४५. ___३१२६ . १, ३६ १२६, ८७ ७. . १ ३२५, ५०.१ ३३८, 3 3३८, ५४ ४. ०, ५७ १ 335, ८५.४.३७६,८८ १ ९० : ३६, ९४ ६३६, १०, ११२ २. ९, १११ १ ३१३, ४ ३५.१.३५०, । १६ १३७.१.६५, ३ ५६ : ११९, ५८ । ८१ १८.१.३३३, ३.१३३, ६ 335, १.१००, १३२ १ १५८, १३५ १ १६१, | ५१ 3 333, २ ४२.२.३१६, २३.१ १३७ १ १६:, ४ २ ४१६५, १०१, ३८ २.४३२, ४२.३.४०६,६९ १. ४१३४ ११३, ६११३, ३९१ - १२, २४५२, ७८.१ ४३३, ३४१ १. २१६, ५५ ४.२६४, ६४ १९६६, ८७ , ५६.२ ४१४, ५८.१.४३१, ५९ १ १२१५ ९० २ २३२, ९३ २ २१७, १०० ११, ३४३१, ६५ ५.४४३, १०१.१. २, ९६ १२५३, २ २१२, १७७ २. ३, ११८ १ ४६१, ४.२.१.४६३, . २३०, २६६ ४ २४६, ३५८ २ १०, १६, ६ ५३, १४ २.४१७. ८८.१.३६४, १०५.१ ३१६, १२०३ प्रतिषेध १.१ ४४.१०.१४४, ६३.११.१६६, 3१८, १२५ १ ३११ ३.१८७ ४.६७. ५१२ १ ३३, १२१ १.३६२, २ प्रतिषेधप्रसङ्ग ७.२ ६२.१.२१६. ११५ १३९८, ३९१ १४७ प्रतिषेधवचन ८१५५.३.८. , प्रतिषेधविषय १.१ ४४.९.१९३. २०.१.३३, ३३ १३, ४५ २ ३५, ५ प्रतिषेधसंज्ञाकरण ११.४४.६.१३. ११, ५०.२ १३, ६४११६, ६९ १. १७, ९३ १ 35, 3,९५१ ७६,११३. प्रतिषेधसामर्थ्य ७.३ ८५.१.३३५. प्रतिषेधसंप्रत्यय १.१ ४४.५११५. ११५, ११५ : १६, १६८ १ ११६, । ६, प्रतिषेधाधिकार ८१.५५ ३.३८, ४.३२ २. २०५:१ ११६, २२ ११३७, (१३६, ५२.५.१३०, १४८ १ १३७, ३.२६ १. प्रतिषेधानर्थक्य २२.१४.५.४१५,३.३.१५१. १३. २८.१ १९, ९५:२ १७३, ४ २२. ११३५, ५४ ५ १४३१, ७.३.५६.१० १६:११३, ४९ १.२.१,५२ २ २३३,५६ 33१, ८२.८.३.३९५. २.२०४,४.१२०.४ ६१८,१४८ १ २३७, प्रतिषेधार्थ २३८१.४१६, ३.२.१४६.२. ५:२३३, १७०.१ २६, ___१३, ४१ ९३ ६.२३६, ६.४.५२.१. ___७ ११.४ ३६७, २३ २ २२९,२६ १. २०३,७२.३ १.२३५,८ ३.६४.३.४४२. २५०, ३७.४.२५५, ७२ ४०६५,९०४ । प्रतिषेध्य २२१४४०११. Page #143 -------------------------------------------------------------------------- ________________ प्रत्यक्षकारेग्रहण १३३ प्रत्ययविध्यर्थे १११६. प्रत्यक्षकारिग्रहण ४ ३ १०४ १३१६, १६ प्रत्ययप्रतिषेध ११.४६ १ ११३ प्रत्यक्षवाचित्व ४ ३ १२० १.१८ प्रत्ययप्रतिषेध १३ प्रत्यधिकरण २.४ १.१४३२. प्रत्ययप्रसङ्ग ३ १९२ ४.३६ प्रत्यय (पा श ) १ १ ३९ १० ११, ५९६ प्रत्ययमात्रप्रसङ्ग ४ २ ३४ १ २३६६.४.१४१. १५६, २ ४५ ८ २१६, १४२३१, ३१ ५ १३५७, १७.२५३, ३२ १२४६ प्रत्ययलक्षणत्व १२ ४५ १५ २३१, ६४. १३६, ३ १९ : १२६, ४ १.१ १६८, ४ १३२ २ २३३. १९० १ २१५, १४७ १ २६०, १५० १ प्रत्ययलक्षणप्रतिषेध ११.११५६७, ६०.३. २६३, २५२ २ २४३, ३ १२७ २ ३१२, । १५६, ३४ ११० २ १६५, ६१.२०४. १५५.१.३३६, ५.२ ४२ १ ३७६, ३ ।। ३२.१.४०९,७१.५८.२ २६१,८४ ४५ प्रत्ययलक्षणवचन ११.६२ १.१६६ प्रत्ययलोप ११६२ १:१६६, २.४.७०.४. प्रत्यय (पा श.) १ १.२१.७.७८,२.१ ५१ १६. ___४३९४, ३२ १२४ ३.१३७, ५ १३६ प्रत्ययवचन ५.३.६७.४.१६. 'प्रत्यय (पा. श.) ६.१.१५८.५.९१ प्रत्ययवदनुदेश ६.३.६८.१.१६६, २.१६६. 'प्रत्यय (पा श ) १ १.शि ५.९.२३, ४ प्रत्ययविज्ञान ५ ३.५५.२.४१६... १३ ८ १७, ६ १.९१ ७ ७३, ८२ ६७. प्रत्ययविधान २ ४ ८१.८४१७, ३.१.७.६. १६, २ १२४ ८.१३६, ३.१६१ ३ १३६, प्रत्ययग्रहण १.१ ६१ १ १५९, ७२ २८ १४८, ४२११ २३१, ३ १ २ ३२, ५५ १. ३.६२.६ २८९, ४ १३ ५ ३६७, ७ २१५, २४३, ३१ १ ३२, ४.७६ २०७३, ५. १४.१ १२ ४.१ १ ७ १९३, ५२.४६ १.५९ २ ३५५, ३५२ १४३६, ७४.. १.६१, ६.१.७ १६१, १८५.१.११३, ३६,९३ १४३६ ३.३४ १ १५६, ७ १९६ ५.२७५ प्रत्ययविधानानर्थक्य ४ ४ ७६ १.533. 'प्रत्ययग्रहण ६ ४ १.११ ११, प्रत्ययविधानानुपपत्ति ३ १.१.६१, ५.३. प्र धान (प ) ६१.१०२.१.... ६७ ५.३०, ४ ७ १ ४६१ प्रत्ययविधि १ ४ २ १९११, ४१.१ ३. प्रत्ययनियम १३ १२.३ २३६, ४२११ १२०, २.३८.१ २३४, ६१ ४५ ३.३६; ३३, ३१२ ९.५५, ४.६७ ८.१३३ ४.११४ २ २१3 प्रत्ययपरत्व ८३ ७९ २ १३ 'प्रत्ययविधि ११.७२ : ११ प्रत्ययपरवचन ३ ४ ६७ १० १७६ प्रत्ययविध्यर्थ ६१५० १३६, ७.१.५८. 'प्रत्ययपूर्वपद ५.४ ११६ ० ४१६, Page #144 -------------------------------------------------------------------------- ________________ 'प्रत्ययसंज्ञाभाव १३४ प्रथमाप्रतिषध 'प्रत्ययसज्ञाभाव ६ ४ १ : १३९ प्रत्ययैकादेश ६१८५५६० प्रत्ययसंज्ञासंनियोग ३१३१ १४१. प्रत्ययोत्तरपद २१५१ १ ३६१ प्रत्ययसंनियुक्त ४३२३ १३१ प्रत्ययोत्पत्ति ४१९३११.२१. प्रत्ययसनियोग ५३.८८ १ प्रत्ययोदात्तत्व ८१७१ २ ३४३. प्रत्ययस्वर (पा श ) ६ १ १५८६११ प्रत्यर्थ १२६४ १ २३६, ३०.१३.११ प्रत्ययस्वराभाव ६१ १५८ ७१६८ १६,३ प्रत्यवयवम् ( अ ) ११.१ १२३९ प्रत्यात्मवचन १.१ ५० ६.१३३, ७१३३ प्रत्ययादर्शन ११ ६२ ५१६,३१२५२३ प्रत्यादि २३ ८१४१५ प्रत्ययादि ४ १ १५८ ५ २१६, २ ९१ १ २११ प्रत्यापत्ति ६ २ ३४ २ १५१,८ ४ ६८ १ १६६ प्रत्ययायुदात्तत्व ३१३१११५ प्रन्याहारग्रहण ११ ६८ २ १७३. प्रत्ययाधिकार (पा श ) ३ १ १ १ ३, ७१. प्रथम १३१० ४ २६८ प्रथम (पा श ) १२६४ २६ २१३, ४ प्रत्ययानियम ३१२१०१ १०१ १ ३५०, ६.४ १२० : २१६. प्रत्ययानुपपत्ति ३३ १६१ १ १६५, ५१२. प्रथम (पा. श ) ८ १ १२.९ ३३०. प्रथमत्व ६११:१६ प्रत्ययान्त ४ १ ९३ २ २१७, ६ २३१. प्रथमनिवृत्ति ६ १ २ २६ प्रत्ययान्तनिपातन २ प्रथमपुरुष २३१ १११ प्रत्ययान्तर ५२४९ २.१r प्रथमप्रतिषेध १ ४ १०८ २.५२ प्रत्ययान्तरकरण ५ ४ ११३ १ ४१२,. ६४ प्रथमभावग्रहण १३१ ११ २५८ ५५२२ प्रथमालनग्रहण १४३२३१४ प्रत्ययान्तरप्राप्ति ४ १.९३ ९ २१९ प्रथमवचन ४ १८२ २ २६४ प्रत्ययार्थ ३३ १६१ ३ १६६, ४११ २० प्रथमविज्ञान ६१२३६. प्रथमा (पा श ) १२ ४३ १ २१३, २३२८ प्रत्ययार्थनिर्देश ३१ १९ ३२७ ६.४५५, ६ १ १०२ १ ३. प्रत्ययार्थपरिग्रहार्य ३१.२६ ११३ प्रथमाद्विर्वचन ६ १२७१३ प्रत्ययार्थबहुत्व २ ४ ६२ ४ ४२० प्रथमानिर्दिष्टं समास उपसर्जनम् (पा सू ) प्रत्ययार्थविशेषण ३१ १२ ५ २३ १.२ ४३ १ २१२. प्रत्ययार्थाभाव ४.११४५ १२६. प्रथमानिर्देश १ २ ४३ ४ २१५ प्रत्ययावधारण २३५० १०६ प्रथमानुपपत्ति २३९२१ प्रत्ययाव्यवस्था ११५१ ८ १३८ प्रथमान्त २११७ २ ३८१ प्रत्ययाश्रयत्व ११४ ५.५६, प्रथमाप्रतिषेध ३२ १२४ ४ १३६. Page #145 -------------------------------------------------------------------------- ________________ प्रथमाभाव प्रवृत्ति प्रथमाभाव २३ १४.००, १२३, ४६ / प्रयोगान्यत्व ११ प्र.६. प्रयोजक ३१२६ १५ ३६. प्रथमालक्षण २ ३ ४६.१ ४६३ प्रयोजन ११२१ ७ ७८, २७ ५ १७, ३९ ४ प्रथमाविधान २३.१. १५, ४१ १ १६०, ५८४ १६४, ६१ २ प्रथमाविधि २ ३ ४६ २ ४६३, ५० ४.६४,६ १६९, ६२.१४ ११३, ६३ ३ १३५, ६५. 3 १६०, ६७ ४ १33, ७२ ८ १८५,२२ प्रथमैकवचन ८.१ १२ ११ 339 १८७, २ १ ८ १११, ४४ : २१६, ४ १. प्रधान १ २ ६९ १ २५०, ४ २३ ८ ३३१, २. १ १८.१, २४३०३, २ ९.१६, ३ २३०.४३५, ३१.१३३ 3.357, १३ ८ ३७, १० १2, ६० प्रधान° २ १६९३४ 1 ३१३, २४४९६,५४ ४ ४६७, प्रधानपूरणीग्रहण ५ ४ ११६ १२, ६३. ३१३११९, ३९ १३, ८३ ३४ ८ १५४ 5, ८६ १६६, ९१ : ७६, २८४ । अधानभाव २ १ ५७ २.६११, १३४ १०२५ १३१, ३३.४ १३१, ४ १ १ ५ १६२, ४८ ५ २६५,९०.३ २२५,१४७ ७ १६१, 'प्रधानाभिधान २.२ २८.१.४३४ ५१२ १३३७, १२ २.११, २८ 3 प्रपात ३३ १०४ ४ १५३. प्रबद्धविलूनाद्यर्थ ४ १५२.४ २३६. ६१८३१३, १३६.१, १७ ; प्रभूतादि ४ ४ १.२.३३९ २६, ८५.४६६, १७६६, २५३१, 'प्रमादार्थ १ ४ २४ १.१२६ १०८१०८१, २२३ : १३०, ३११. प्रयत्न ( पा श.) ११९ २.३३ | १११, ६८ १ १६६, ४ १५ १३१, २२. प्रयत्नसामान्य ११९१६६ 3929, १३०४०३३, ७१११४. प्रयोक्तृ ३२ १११ २ १३९. २३४, २११४ ३ ३१३, ४.८२ ३ ३५७, प्रयोग ( पा. श.) १.१.प्र ८ १३, ९३३, २ ८३ २ ३५८, ८.१९३३६८, १११ ६४.१९.२१७, ३१.२३६, ३२ २३५, २ ३६८, ७२ ३.१८3,२ २२ २ ४००, ४२ २२९.१४.४३. ४४०६, ४ २ ५ ०५६, ६३ १ ४६५ 'प्रयोग २.२ २९.१४.४३६, ३६६ १४६८, प्रलम्भन ६.१ ४८ १ १६ ३.१.९४.६ ७६. प्रवचिग्रहण ७ ३६६ १.१३ प्रयोगग्रहण ८२ ८५ २.४१७ प्रवृत्त ३२ १२३ १ १३३. प्रयोगनियमार्थ १ ४ ८०.१.३१५, ३१२. प्रवृत्ति २ ४६२.६ १३१, ७ ४६१, ३.१ २६.. 3५, १४.३५, ४ १८९ ३.२४१,४२१. Page #146 -------------------------------------------------------------------------- ________________ 'प्रवृत्ति १३६ प्रातिपदिकत्व २, ७.३ ८५ २.३६ 'प्रवृत्ति १४३:१६ प्राग्वचन १३ ११ ७ ३७२, २ १३ १७, प्रवृत्तितः ( अ १३१७१: ११ । ४१८३ १.२३५, ३२३५, ५१११ प्रश्नाख्यान २३२८ ३.७५ प्रश्लिष्ट निर्देश २ प्राग्वचनानर्थक्य ८.२.८६ ४ १२ प्रसक्तादर्शन १ प्राच् १ ४ ८० १ ३ १५, २ ४.६७ १ ४१६, ३. प्रसङ्ग ११५१ ३ १३६, २ २२ १ २६१, ४२ १९१ १.७३, ९४ ८ १३, ९५:१ ८१, २. १.९३, ४ २ ३४.२.२३६, १२ २ २१:, ११, ३१४१ १ १६३, १६३.२ १६५,४. १२४ १ २१९, ३१३२ २ ३३१, १५५ १८७२ २३४, ९०.५२१३, ५१ १९ १५, १६३ २ ३३७, ५.३८३.२ १.३१३, २० २.३६, ३ ३५ १ ४१९,४. ४३६, ६ १ १३५ २.१३, ३.११, ७१. ६९ २४९, ६.४.२२ १५ ११६, ७३ ४५ ८.३३६, १०९ १ ३४१, ८.१.१७.१. प्रसङ्गसामर्थ्य १ १ ४४ ९११३. ३३१, २०३६, २८६.२०१६ प्रसज्यप्रतिषेध ११४४.७ १०३, २.१५ प्राणिन् ४.१.४२.१ २११. प्राणिन् २.४.२.१ ४३, प्रसाधन ३३ प्राणिप्रतिषेध ४ ३.१५६ ७.३३७ प्रसारण १ १३ १४ ५०, ४६ ५५, ६.४. प्राण्यञ् (पा श ) ४.३.१५६.४.३२६, ६. १३३ १ २३ प्रसारण ६.१ १२ १७ १६. प्रातिपदिक ( पा श.) १.२ ६४.१७.२३६,४. प्रसारण ६१९५१५ १.३९.४४, ४.१.१४.१.१५, १७.१. प्रसारणग्रहण ६१ ३७ ११६ २१६, १४७.१.२६०, १५०.१.२३३, ३. मसारणप्रकरण ६ १३७११६ १२७ २ ३१२, ६ १.४५ ८ १३, ३.३४. प्रसारणप्रतिषेध ६ १ ३३५ २१५१, ४ १५५.१ २३०. प्रसारणप्रतिषेधार्थ ६१३७ ११६ प्रातिपदिक (पा. श.) १३.१.१२ २५९. प्रसारणमानि ६१ ३७४ 33. 'प्रातिपदिक' (पा श.) ११.शि-५.९., प्रसारणादि ७२ १ ३ २३ ४१३ ८.११७, ६१.९१ ७७३. प्रसारणिन् ३२३११३ प्रातिपदिकग्रहण १२४७ १ २३२, ४१.१ प्रसिद्ध ३१४५४५६ 'प्रस्थादि ४२१०४ २६ २९७ 'प्रातिपदिकग्रहण ४ १.१ १ ११३ प्रातिपदिकत्व १२ ४५ १२.२३०, २४ ८१ प्रहरणार्थ २ २ ३६.४४ ८ १९५, ३२ १२४ ८ १२६, ५.३ ६८ भाकृतकर्मत्व ३१ ८७ ८ ११ २.४३. Page #147 -------------------------------------------------------------------------- ________________ १३७ प्रातिपदिकनिर्देश प्लुतप्रसङ्ग प्रातिपदिकानिर्देश ५.३ २० १.४३६ प्रायभवग्रहण ४.३३९ १ ३१६ प्रातिपदिकप्रतिषेध १३ ३ ६ २६२, ३.१ प्रायवचन ३३ ११९ १ १५५, १२३ १ १५ ९१ ३ ७६, ६१४५७६ प्राह (का प ) ४ ३२३ २०५ प्रातिपदिकमात्र ४ २ ३४ २ २३६ प्रिय २२३५२.१३ प्रातिपदिकविज्ञान ५१ ५९४ ३५५, २ ५९ प्रेयादि ४ १ १ ११ ११३ २३१६, ७ १२५२१६ 'प्रीत्र ( धा ) ७ ३ ३७ १३३ प्रातिपदिकविशेषणत्व ४ १३५ ११६, ३४ मु. (धा ) ३११४९ १ ९३ प्रातिपदिकसामानाधिकरण्य २३१६ प्रैष ( 4 ) १४ ५५ १११ प्रैषादि ३३ १६३ १ १६७ प्रातिपदिकान्त ८४ ११ १६६ प्रोक्त ४ २ ६६ ५ २६६ प्रातिपदिकार्थ २ ३.४६ १ १६६ प्रोक्तग्रहण ४ ३ १०१ १ १५ प्रातिपदिकार्थत्व ४ १ ३ २ ११९ प्रोक्तादि १ १ प्र १३ १६ प्रातिपदिकैकान्त २.१ २ ११ : १६ प्रोक्ताधिकार ४९६६ : २४९ प्रादि (ग.) १.४.१.२०.३१, २३३१६,५९. प्लक्ष ( वन ) १.२ ६४ ३२.२२५, २२ २९ ९. १.२१, २२.१८..४१३, २४. १ ३ , १४४ प्लक्षत्व २२ २९.९४३३ प्रादिप्रसङ्ग २.२ १८ १ ४३६. प्लुत ( पा . ) १ १ शि ४ १२ ३६,६ १ १२५ प्रादुर्भाव १.२ ६४ १९.२२१ १६, १८, ८३ ४१ २ ३४ प्रान्त°४१.६ प्रापक ११७० २ १८१, ३.४ ११० २ १६, प्लुत (पा श ) ६ १ १२५ १८४ प्रापि (पा. श. ) ३१२६.१०.३६ 'प्लत ( पा श ) ११ प्र १७१४, २२७४ प्राप्त ११.४४ २१.१०८ २३५, ४ १ २४३११ प्राप्त २.४.२६.१. तकार्यप्रति रेधार्थ ६ १ १२९ १ ११ प्राप्त १.२.४४ : २१६. प्लुतपूर्व ६ १७७ १५ प्राप्तत्व ६१ २.२.२६ पुतप्रकृतिभाववचन ६ १ १२५ : १५ प्राप्तप्रतिषेध २.४ १७१ २ २३ प्लुतप्रतिषेध ६.१ १२९ २ ९६ प्राप्तादि २४.२६.७ ४७१ नुतप्रतिषेध ११ ७० २ १८१. प्राप्तिप्रतिषेध ६१.३७४ प्राय ५.२.८२.१ ३१६ 'प्लुतप्रतिपेधप्रसङ्ग ६ १ १२९ २ ९३. प्रायभव ४.३.३९.२.४ प्लतप्रसङ्ग ८२ ८६ २४१८. का. वा. श. को. १८ Page #148 -------------------------------------------------------------------------- ________________ मृतवचन १६८ प्वादिहस्वार प्लुतवचन ८२१०६.९४३६ 'मृतवचन ११शि १ : १६ पुतविकार ८२१०७ १३, प्लुताविधान ८२ ८६.१४९० प्लतसंज्ञा ११शि ४.३.३३ "प्लुताद्यर्थ १ १.शि.२.१.१६. प्लति (पा. श ) ८२ ३.४.३१३, ११.६ प्लुत्यर्थ ८.२.८५.१ ४१७ प्लुत्यादि १.१-शि २ ४३३, ४.२.२६. प्वादिहस्वार्थ ३१ ७८ १६३. Page #149 -------------------------------------------------------------------------- ________________ फक 'फौल्लि फक (प्र.) ४ १.१.१.१९३. फनिवृत्त्यर्थ १२४१ ३ २६. फल ४.१.६४ २.२३६, १६३ १.३३७.. फल° २.४.१२.१.४३५, ५२ १२२ ४३११ फलपाकशुष्४.३.१६६ १ ३३७. फलि (पा. श.) ८.२ ५५.१ ४११. फलि° (पा. श ) ६४ १२० २ २१ फल्गुनी (ज्यौ ) ४ ३ ३४ २०८ फाण्टाहृति ४ ११५० १ २६६ फिन (प्र ) ४ १ १५८ ४ २६. फिञ् (प्र ) ४ १ ९५ १ २५२. फिप्रकरण ४ १ १५३ १.२६३ 'फिन् (प्र ) ४ १९५ १ २५२ फिनर्थ ४ १ १४७४०३. | फोल्लि ८२ ४२४४६ Page #150 -------------------------------------------------------------------------- ________________ बहुवचनलोपिन् वग्रहण वग्रहण ६११६२ १ बहु° ५२ ५२ १ ३१५ ४ ४२ १४६६, ६.१. १६३ १.१०४, ३ ३५ ९ १५५ बल ५२ १२२८४१, १३५११ 'बहु ३.१ ६७.१ ५७, २ २१ १.१०१, ६३ बलि : १३६.१६ बलीयस ६११५८१३ १४ बहुग्रहण ५१३१ २ ३१६, ३२ १.१५ बलीवरत्व २३ १९१४५, ३१ ६७ ४ ५१, बहुच् (प्र) ५३६८.१ ४३१ 'बहुच् (प्र.) २३१ २ ४१२, ५३७२ ३ वहिरङ्गलक्षण ६ १ १०८ १०.८१ बहिरङ्गलअणत्व ११४७ ११६, २ ४५५ बहु-बाभार २२ २९ ८ ४३३ २३५, ३१३६१, ४ ९३ . १२५, ६ बहुप्रकृति २ ४ १२ १ ४७५. १६६५, ७१ २ ५०, ८५ २३३६, बहुल (पा श ) २ ४ ५४.११.४४८, ३१ ८७ २६६, ९१ : ३०, ९३ ७६,११३ ३४.४६, ७८ ३ ३३, ८७ १४ ११, , 2५, १२५ ५ १२, १३५ ७ ९३,२०५ १६३६, ११२ ४.१६, २ ८ २ ११,१२६. , १३०, २२९ २ १३९, ४२२ १० ४.१६८, ४ १ ५२ ३ २३६,२ १०४ १८. ११५. ७ १ १४ २ २३६, ३७ : २५५, २९६, ३३४ ४ १६८, ८७ १.१३, ८९५ -३६, २१४२३४, १०७४ १६६ २ ३३२, ५ २.३७ १ 332, ६१ १३, ८२ २३ : ०१, ४२ ५४०७,३ ३७६ ३३, ३ १४ १ ११६, ४७७ १. २०६, ७३ ८७ २:१६, ८१.१२.११ बहियोग ११३६ ११३ बहिष्पदलक्षण ८२६९६१६ बहुलवचन २१५८ १०, ६३.१४ २. बहिस्स (अ ) ४ १ ८५४२१६ १६, ८३५९ २०११ बहु १.१.६७ : १३, २.१ १ २६३५३, ४ बहुवचन ( पा श ) १२५८ ५ २३८, ७.३ ६२ ६.४३१, ११,३ ४ २१ १ १७३, १०३१० ४ १८५ ८२३७, ८९३ २४१, ४.२१, बहुवचन (पा श.) ४१३ १ १९४. ४ १४० २५, ५४ ३०.४१४, ६ बहुवचनप्रसङ्ग २२.२९.८४१३ २.१७५ ११३८ बहुवचनलोपिन् ४ १.१६३.९.२६६ Page #151 -------------------------------------------------------------------------- ________________ 'बहुवचनावधि ब्राह्मण बहुवचनविधि १.२ ६४.११ २३६ बर्थ ५३५२.१.४३०, ९३.१ ४३६.. बहुवचनविषय ४.२ ५२ १ २६२. बह्वर्थत्व २ ४ ६२ ८.४१३. बहुवचनानुपपत्ति २२ २९५.४३१. बह्वाट्यतराद्यर्थ २ १ ६९ ७.४०६ बहुवचनान्त २४ ६२ ६ ४११, ४ १८९.३ : बह्वादि १.१ २३ १०.८६ ___ २१, ८२ ८१ १.४६५ बाधक ३१ ९४ ४ बहुवचनाप्रसिद्धि ३३ १६१.२ १६६ बाधकबाधनार्थ ३३४३ २ १२५, ४४.२ बहुवचनाप्रसिद्धि १२ ६४ २७.२३६.. बहुवत् १.२.५८ ६ २३: बाधकविषय ३१९४ १.७४ बहुव्रीहि (पा श.) ११ २३ ९ ८३, २४८ बाधितत्व ११४४ १३ १४ , २२४, ४.१ २०३०१, २१ ३.६, २. बाहु' ( प्राण्य ) ५.२ १३५.१.४०० ११ २८.६३३, ६९ ४३, ६..२, | बाह्वादिप्रभृति ४.१.९६ १.२५३. ७४०५, २ २४.१०४३३, ३५१४३५, बिडाल ( प ) ३२८४.४ १११ ४.१७ २२०, ५३५५ १४१५,६२. विल्वादि (ग ) ४३१३६ १.३३ १०६.१.१. विस्तादिग्रहण १.१.७२.१२.१२५ बहुव्रीहिकृतत्व २.१ २४ २४३ बुधादि ३१ १३५ २ ९३ बहुव्रीहिग्रहण ५ ४ ६९ २४९ 'बुद्धयादि १ ४ १.१०.२३१. बहुव्रीहिनिर्देश ३२१११.१ ११६, ६.११ १६, १४३, १९० १ ११३, ३८२ २ बृहत् ६११७३ १ १०८. 'बृहत् ५४.३ १४६. बैल्ववनादि (ग ) ४२ ५२ ४ २१५. बहुव्रीहिप्रतिषेध १ ४ १.१९३०१, ४ १.७ 3. बृंहि ( पा श ) ६ ४.२४ २.११३. बहुव्रीहिवत् २ १.५१ २.३१४ बोभवीत्यर्थ ७ ३ ८८ १.३९ बहुव्रीहिवत्त्व ८१९३३६८ ब्रह्मचर्य ५१.९४.१ ३६० 'बहुव्रीहिसंज्ञा ५ ४ ६८ १.४३७. ब्रह्मन् ३२ ७८ २ १६९, ६३८६.१.७१ बहुव्रीह्यधिकार ४.१.५४ १.२३३. 'ब्रह्मन् १.२ ३२ ५ २३१, ३८ १.२९६ बहुव्रीह्यर्थ १ ४ १ १७ ब्रह्मप्राजापत्यादि ६.३ २६ २.१३३ बहू ७१ ७२.४.२६५. ब्रह्मादि ३२ ८७ १.१६२ बह्वच् ४ २ १०४ १२.२१५, ६ २.८२.१ १३२ ब्रह्मवर्चस ५ १३९ १३१६ बह्वर्वपद ६१.८५४६६. ब्राह्मण ( जा ) १४.२३ ३ ३३५, ३.१.१३१. बह्वजर्थ ४.१ ५४.२.२३३. । ३९०, ६.४ १७१ १ २३३. ११. Page #152 -------------------------------------------------------------------------- ________________ ब्राह्मण' १४२ ब्रह्यादि ब्राह्मण (जा ) ४ १ १.१३ ११४, ३१०५ ब्राह्मणादि (ग ) ५१ १२४ १ ३७० 'ब्राह्मणीवत्सा १ २ ६८.२ २१९ 'ब्राह्मण ( जा ) १३ १०१६, ४२ ६६ ६ २४५, १०४ १९ २१६ 'बृन (धा ) ३ १८९१ ७६ ब्राह्मणवत्सा १.२.६८ २ २२५ आह ४ ४ १.१.३३९ ब्राह्मणाच्छंसिन् ६३२.१ ११३ | ब्रह्मादि ८२८८२.४१९. Page #153 -------------------------------------------------------------------------- ________________ भव्यादि भ (पा श ) १४ १ ९ २११, २९ ३०२, ४ भर्त्सन ८ १८ १ ३ १२० ९ ३३३, ६३३५ ११ १६५, ४ भलोप ६१९१ ७.७३. २२.१५ ११३, १६ ११३, ८२ ३२ १ भव ( माधित ) १.१ प्र १३ १३, ३१० १८. __२३२, ४.२ ३४ १ २ ३६, २.२३६, ३ भ' (पा श ) ४ १ १ ३.२२६ ६६५ ३२. भ' ( पा श ) १ ४ १११११ भव ४ ३ ६६ १ १९ भक्ष ६३७० २ ११७. भवत् ( म ना ) ११२७ ११ १६,३३ १६१ भक्षि (पा श ) १ ४ ५२ ७३७ भक्षि (पा श ) ३२ १.७.१६. भवत् ( स ना.) ७.१.१ २१.२३१, ८.३.१. भक्ष्येण मिश्रीकरणम् (पा सू )२१३५१ भवति ( पा श.) १३१५ २५५. भगवत् ८४ ६८ ४६७ भवतियोग ३१.१२ ३ २२. 'भगवत् ७ १ १ २१ २३२, ८३ १ २ १४ भवन ४ १८७ १ २११ भङ्ग ५२ ४ २ ३६२ भवत्यर्थ ३१ १२ २ २३ | भवन्तीपर २३१११.४१. भङ्गा ५२२९ २ ३७६ भवन्त्यर्थ ३२ १०२४ ११४, ३१३३५ 'भजिग्रहण ६ ४ १२० २ २११. भत्व (पा श ) ८२८३३९५,१६ ३ ३९७ भवार्थ ४.३६६.३.११. भद्र ६३७०.८ १६८. 'भविष्यत् ३.२.११० ११३७. भय ११ ७२ ९ १८५ भविष्यत्प्रतिषेध ३३ १३३ ३ १६९. भयादि ३३ ५६ १ १११ भविष्यदधिकार ३३३४१३१, १५६.२. भय्यादिप्रकरण ६ १८३ १ ५५ भजि (पा श ) १ १ ४७ ३ ११५. भविष्यन्त्यर्थ ३३.१५ १.११७ भर्तृसंयोग ४ १३२ १ २११ भव्या ६३७० ३ १६७. भर्सन ८२ ९५.१ ४३:. भव्यादि २.३७१ १३ Page #154 -------------------------------------------------------------------------- ________________ भव्याद्यर्थ १४४ भू भन्याद्यर्थ ३ ४ ६७ १६६६, ७,३६ भाववचनत्व १३ १ ९ २५७, १० २५३ 'भष्भाव' (पा श ) ६१ १३ १, २१ भावारम्भवचन २३३७ २ ५९ भसंज्ञा ११६२ १५ १६५, ४ १४ १ २. भावाविरामभावित्व १ ४ ११० ५ ३५६ भसंज्ञा ११६२ १२ १६ भाषा २३६९ : ४६६, ३२१०८ १ ११५, १७१ ३ १०५, ३१३० १ १५७, ८२ भस्त्राग्रहण ७३ ४७ १३३६ ७० १ ०१३, ४ ४५ १ १६४ भस्त्रादि ११७२ २६१४८ भाषितपुस्कविज्ञान ७.१ ७४ ५ २६३ भाग ५ ४ ३६ २०१६ भपिनपुम्क नुपपत्ति ६.३३४ ६ १५२. भिक्षाग्रहण ३२ १६.१.१०१ मादि ८४ ३४ १६ भिक्षादि ३ १ २६ २ 33, ४ २ ३८ २.२३४ 'भारिन १.१ ७२ २२ १६७ 'भितत्व ६४ ११० १६.. 'भार्गविकाग्रहण ४ १८९५ २३६ भिद् (धा ) ३३१०४ १.१५ भाव (प. श ) ११५६६ १६५, ५७४ भिन्नदेश ११९,१६६ १६, ६७ १७ १३१, ३९ ८२६६, २ भिस ( प्र ) ६४१८१३९. १५५ २ ३१६, ३६७ १ ४६८, ३१ भुज् ( वा ) १३२.१ १०, २४ १.९८, १०८४ भक्ते १ ४.१.३०.३३३, ७.३ ६१ १.. १११,३१८१.१.११.२४.. २०२३६.५१ ११९४३६६, ५३६६, । भोजय २ ४ ३२ १३: ६. ६७, २ ४८ ३ ३३३, ६१ अभुक्ष्महि ३ २ १११ ११११ ८६.२.६५, ७१ १ २१.२३२, ८.१.१२. भुज्यवादि (ग ) ७.१.१ २.२३६ १०३७. भू (धा ) १२६ १ १२१,३२१३९.१३६, भाव १.३ ९६ २६५, १४ २ २३६ __ भवति ११४४ ११.००४, २१२ भावकर्तृ ( पा. श ) ३१ ६७ १५७ भावकर्मन ( पा श ) ३१६७ ३ ६४ भवन्ति ३ २.१२३ १.१३३, ५१. भावकर्मनिवृत्त्यर्थ १.३ १४.१.२६८ ११९६.६७ भावग्रहण ३३४४११६९ भविष्यति २.३७० १ ४६०, ३.३३ भावप्रवृत्ति २ ३.३७.२ ४५९ ११३९, १३६ १.१६५ भावयुक्तत्व ४ १ ३.७ २०.. भू (धा.) १.३.१.१२ २५९, ७३८८ १. भावलक्षण २३.३७.१ भाववचन १३१ ८ २५६, २२.६ १.१३, भू (धा ) ११ ५६.२१.१३९, ३१०१५ ३३ ११.१.११२६, ५१.११९ १०.०६३. २७.. Page #155 -------------------------------------------------------------------------- ________________ "भूगुण १४५ भ्रौणहत्य - - भृत ५.१.८०.१ ३५३. भृतिप्रत्ययपूर्वपद ५.४ ११६ ४ १६ भृशादि ( ग.) ३.१.१२.१.३३, ५.२३, १३ 'भूगुण ६.४.२२.१५.११६ भूत (पा. श ) ३.३ १४०.१ १६३ भूत' (पा. श ) ३२.११० १ ११७ भूतकाललक्षणत्व ५३६७ ५३० भूतादि ४ १.३ ३ १९९. भूताधिकार ३.२.८४.४१३३ भूतपूर्व १ १.२९ १२३, २९३ भूतमात्र ३२ ११८ ११३७ भूतवदतिदेश ३३ १३२ ११५६ भूतवद्वचन ५३६७ ६ ०३: 'भूप्रतिषेधार्थ ३१४० १.६ भूमिपाश ६.३९४.११. भूयस ( अ ) १३११ ७.२७२, ५.२.४७२ भेदकत्व १११११३३ भो ८२.८३ २ १६. भोगीनर ( प्र ) ५.१ ९ २ १०. भोगोत्तरपद ५१.९. ११ •भोज ६.३.७० ९.१३. भोजनादि ५.१ १९३.३३ भोज्य ७ ३ ६९.१.३३३. भ्रस्जादेश६४ भ्रातुष्पुत्रग्रहण ८३.४१ ४४३५ भ्रातृ ( संबं वा.)२.२. ३६ १.२३७. भ्रातृ ( संघ वा ) १.२.७१.१.२५६. भ्राष्ट्र ६ ३.७० ६ १६८. भ्रौणहत्य ६ ४ १७४.१.२३३. भूरिदावन ८२ १७.२.३२४ भूषाकर्मन् ' ३.१.८७.१८ ०. भून (धा ) ३.१११२.१.८५, २२६.१ २ का. वा. श. को. १९ Page #156 -------------------------------------------------------------------------- ________________ मनुष्य 'म'११३९१७ | मत्वर्थ २ १५१ ११.१६, २२५५ १३३ म१११२६४ __२८ २.४३३, २७ ४४३०, ३३१०८ मकारान्तत्व १४७४.२ १, २४ ८१.९ । ५ १५५, ४.२ ८५ १.२४८. मत्वर्थग्रहण २.२ २४ १७.४३ मकारान्तार्थ ३ ४ २६ २१७ 'मत्स्य (प्रा.) ४ १.६३.१.२३६, ६४ १४९ मक्षिकादि ( ग ) ४ ३ ११६.१ १६ ५.२३४ मघवन्वर्जम् ( अ ) १ २ ३७ ४२११ मत्स्याद्यर्थ ११६८८१७3 'मघवन् (दे ) ६४ २२ १५.१११. 'माथिन् ११.६३.४ १६६, ७.१ १.१८.२३१ मङ्गलवचन ५.४ ४२.१ ४३६ 'मथिन् ११.७२ २५ १८६, ७.२८४ १. मडादि ५.२ ४९१ ३४३ मणि ५२ १०९:१३१७. मथ्यात्व ७ २०८४.१.२४ 'मणि' ४१५५.२.२२४. 'मद् ( आदे.)६ १.१६८०१.१६ 'मति ६३.१.७ १२२ मद्र (देश.) ४.३.१० 'मति ४ १.८५ १ २३६. मधुक' ५.१ ७७.३.३५९. मतु ( प्र ) ६.१ ३७६.३३, १७७ १ १६९. मध्यम (पा. श.) १.४.१०८.४.३५३. मतु (प्र) ८.३१ १.४३ मध्यम (पा. श ) ११.७०.४.१६१, मत (प्र)६४.१६३.२०१३ १०९४.३५५. मतुप् (प्र.) ४२७१ १.२४३, ५२९४३. मध्यम (पा. श.) १.२ ६४.२६.२१३, १०१.१.१५०. 'मतुप् (प्र ) ८२ ४२ १ ३१७ मध्यमभाव ४२.१३८.१.२०१ मतुप्प्रभृति ५.२.९४ १.३१३. मध्ये (अ ) २.१ १८.१.३१६ मतुग्रहण ८०२.१६.४ १९७. मनस ६.२.११७ १.१३३ मतुबुदात्तत्व ६.१.१७६ १.१०६. मनुष् १.४.१८. ३३ मतुवचन ४.२ ८५.१.२२ मनुष्य ५.३ ९८ १.४३६ मतुविभक्त्युदात्तत्व १.१.३९.१५ १६ मनुष्य ४.२.१००.१.२१२, १३०.१.२२१. Page #157 -------------------------------------------------------------------------- ________________ 'मनुष्य १४७ 'मातृ 'मनुष्य ४.३.१२०.५.३१३ मर्मज्यमानासः (वै. श ) ७ ४ ९१.१ ३५९ 'मनुष्य • ६४.१६३ : २६ मर्यादा ३१२६.९ ३५ मनुष्यजाति ४१.६५.१.२३७ मर्यादावचन ३३ १३६ १.१६९ मनोभिधान ७२.१८ २.२८७. मलोप ५३ ७२ २ ३३ मनुष्यलुप् (पा श ) १.२.५२ ५ २३९. । मलोपवचन ६.४ १७४ ७.२१५, ८१६७ २. मनुष्यस्थ ४.२ १००.० २१२ मन्त्र ४३६६ ५ ३३२, ६ ४.१४१.१ २२३ । मस्जि (पा श ) १.१.७.२.५८, ४७ २ ११५ मन्त्राद्यर्थम् (अ)१.१ ६८.४.१७६. . 'मस्जि ' (पा श ) ७ २.११४.३.१३ मन्थाभिधान ७२ १८.१.२४७ मह ४.२ ३६.४ २७८ मन्यकर्मन् २.३ १७.१ ५१ महत् १.१.७२ २३ १४७ मपूर्व ६४.१७०.१.२३. ममक° ७.३ ४४.४ ३३६. , 'महत् ६.१ १३ ५ २६, १७३ १.१०८ महत्त्व ४.१.४९.१ २३०. मय् (प्रत्या ) ८.४ ४७ १ १६४. मयट (प्र ) ४ ३.१३२ ६ ३३१, १४३ १. महदात्त्व ४ १ १.११.१६३, ६.३.४६ १ १६१. महाजन ५.१.९ ६ १३ ___१३४, १५६.२ ३३६, ४.३३६, ५.३३६. महानाम्नी ५.१.९४.१.३६. 'मयट् (प्र ) ४२.१०४ १६ २९६, ३ १३२. 'महारजन (वन ) ४ २.२ ४ २35 मत्यर्थ ६.१ १२.४.१६. मयप्रतिषेधार्थ ४ ३.१३६ १.३३७, १५५ मांस (खा ) ६ १.६३ १.४३ १३३ मांसौदनिकादि (ग ) ५१ १९ २.११६. मयदप्रसङ्ग ४ ३ १५५ ४ ३३५ मादः ३२.१२६ ६.१२४ मयडभाव ४.३.१५५ २ ३३६. 'माद् ६.१.७४.१.५१ मयडुत्सर्ग ४ ३ १३२ ५३३३ 'माण्डूक ४.१.१९ १ २६. मयविधान ४३१५६.७.२३७ 'मातुल (सचं वा ) ४ १ ४९४२३ः "मरीसच् (प्र ) ४२.३६.५.२७८. मातृ (सब वा ) ३ १ ८६ २ ६५, ४ २ ३६. मरुच्छब्द १ ४ ५९.४ ३१६ २७७, ८.३८५ १.४४ 'मरुत् ५२ १२२ १० ४४०, ४ ३६६.४१ | मातृ' (सब वा ) १.२ ६४ १७२३३, ४ २ मरुद्वृधादि ( ग.) ६२ १०६.२.१३३. ३६.३.२३६. 'मर्चि (पा. श ) १ १ ४७.३.१६५. । मातृ ( संबं वा ) १.२ ६४ १७२३१, ४२. मत ५४.३६ ७४१६. । ३६ १ २ 35, Page #158 -------------------------------------------------------------------------- ________________ मान्प्रभृति मान्यभृति ७४८२४३५७. मु ८.२ ३.१ 323 'मात्रच (प्र) ५२३७१७८ | मुकू ( आग ) ६ १ १८६ ३.१२, ७.२.८२. 'माथितिकादि (ग ) ७ ३.५० २०:३८. माथितिकादिवत् ५३८३.२.४५ 'मुकय ४ १.६३ १.२२६ मानिन् (प्र) ४११६ १११. मुक्तसंशय १.२ ६४.५२ २२५, ३१२६ १३ मानिनग्रहण ६३३६ १ १५६ ३५, २ १२३ ४.१३३, ४ ३ ३९.२.१४ मान्तनिपातन ३४ २६.r मुख (प्राण्य ) ६२ १७७.१ १६८, १८६.१ मान्ताव्ययप्रतिषेध ३१ ८.११६ 'मारिच ५.१ ७७ ३ ३५९ 'मुख' ( प्राण्य ) ५२१०७ १.३६, 'माला ११ ७२.२२ १४७ 'मुखस्वर' ११४११० माशब्दादि ४ ४ ११:३९. मुद्गल ४११९५२३ मास (का. प ) ५४ ११६ ४ १३,७१४८० । 'मुत्व १४२ १४.३४ १३५१ मुम् ( आग.) ३२२६ १ १०२ मास' ( का प ) ४ ४.१२८. ११ मुम्वचन ६.३६६ २.१६९ मि (धा ) २.४.४९.६. मुमर्थ ३.२.५६ २ १.३. मित् (पा श) १.४.१३.२ १६. मुष्टि ३२.२९ २१.३ मित्(पा श.) ६ १९१.९ ७१. 'मुष्टि १.३.१० २४२७, भितदादि (ग ) ३२१८० ११३६. 'मुहुस् (अ.) ८३.४१.१३ मिन्प्रतिषेध ३१३०.२.३२. मूर्धन् ( प्राण्य ) ५४ ११५.१.४६२, ६.२. मित्र ५ ४ ३६.३.४३५, ६.२ १६५ १ १११ मित्र ६२ १०६.१ १. मूल १.१ ६४ ४ २३६ 'मित्रयु ११५७ १६ ११९. 'मूल ४ ३.१६६ २ ३३८ मिदि (पा श ) ११३:१७ मूलविभुजादि (ग ) ३२५२१६. मिदचोऽन्त्यात्परः (पा. सू ) ११२१ १२ "मृग ( प ) २४ १२ १३५ मृगरमण ६४.२४ २.१११ मिप् ( न.) ३१ ८३.५ ३७. मृगवाचित्व ७१३६.७.२३६ मिहि ( पा श ) ६ १.१२ ३ १६. ४३६ मृज् (धा ) मर्मूज्यते ७४.९१ 'मी (बा ) ६.१५०.२ ३३ मृजि ( पा श.) ६१.१३ १.२३, ७२.११५. मीनात्यादि ६ १५०.२.३ मामादि ७-४.९३ २.३६ मृज्यर्थ ११३.८.३० Page #159 -------------------------------------------------------------------------- ________________ 'म्रियत्यर्थ मृदङ २ २.३४१ मषाद्यर्थ ३.१ १३५.१.२६ 'मृश (धा ) ३१ ४४.७.५३ मस्याल्लोप ४.४ ३०.२६६ 'मेखला ५.२.१२२.१.३९९ मैत्रेय ( मा वि ) ६४ १७४.५ २३५. मेदिनम् (वे. श) ६१६८५४७, ८२.६. । शनिक ४२१०४ २१.२६६ मेधा ५२ १०९ : ३१७ मैथुनेच्छा ७ १.५१ १ २५४ 'मेरु ( प ) ६३७० ९ १६३. 'म्रियत्यर्थ १.३ ६२ १ २७ Page #160 -------------------------------------------------------------------------- ________________ य' १.१.५७.२५.१५३ यजादि ३३.९०.१ १५६. 'य् ६.१.६६ १.३३ 'यजादि १२ १.८.११६. घ ४.१.७५ २०२३४, ५.४.३६.८४३६. यजादिप्रतिषेधार्थ ३.१.३६ २०४६ प' ७.३ ४६ १.३१६, ८३.२६ १ ३१ यजि (पा श ) ५१.७२.२ १६८. या (प्र.) ६१. यज्यर्थत्व ३.१.२६.४१ यक् (प्र ) १३.६७ ३ ०६१, ४.२३६, ३. यज्यादि ३.१.२६.१.३१, १.८९१७ यज्ञ ५१.९४.६.११ 'यकू (प्र.) १.१.४.१ ११, ५१.८ १३८. यज्ञ ५१.७१.१.३५३ यकारप्रतिषेध ६.१.१६ २३४ 'यज्ञ १.३.१०.१८.२३, यक्स्व र ११५१.९ १२६. यञ् (प्र ) १.१.३९ ७ ९६, ४.१.७४ १ २२८; 'यगर्थ १३.६२ ६.२८९. ___७५.२.२३४, ८५ ४२१६, ६.१ २०५. 'यग्विधान ३.१.६७.३.५४. यद् (प्र ) ३.१ २२.४.३१, ५, ६.१२० यत्र (प्र ) १२.४७.४ २३३, ५.२३५, ४. १३७, ७.४ ८२.१.१६ ११९ १९३, ८५.३ २१४, ५१.२. घद (प्र.) "यर (प्र) ६१.९१६ यत्रादि २४.६४ १४२ यह (प्र ) ६.१.१७ ३.२६ यण ( प्रत्या.) १.१.५७.१८ ११६, ८.२.२३. 'यङन्त ६.१ १.१७.६, ९४ १३ १.४०१, ४ ४७ १ ४६४. यप्रकरण ७.४.३० १११ यण ' ( प्रत्या. ) १ ४ २ ९.०६, २५ ३५१, यङ्लुगर्थ ६ ४ ८७.२ २६१. ६.१ १२ ९ १३, २ २९.१.१३४, ८१. यल्लोप ११.५७ १८.११९, १९.११६, ६.१. १७ 3 33. १.१९.१, ४.९३.१.२१३, ७२ १०.७। यण (प्रत्या ) ६११७.३ २६. २८५, ३७.४.२३३, ७.२९५. "यण (प्रत्या ) ११५९ ८ १५६, ४.२.१४ यविधि ३.१ २२.१.३८, ९१.८ ३. ८,६४.४८ १ २३. 'यजू (धा.) ३.३.९५.३.१५३. यण (आदे)६४२२ १४.११५ Page #161 -------------------------------------------------------------------------- ________________ यणादिपरार्थ १५१ A 'यणादिपरार्थ ६४.१५ ११९.१.१५५, १२३ १.१५६, ५१५९ यणादिलोप १.१५७ १५ १९ ४ ३५५, ३७४ २.४३, ६.११.१५ यणादेश ११५७ २. १२२, २५.१५३.४२२१२११८६ १६.३००, २.१६ ३०९, २3398, ६ . २१८, ५ १६, ६९.६ ११, ८४४५७ १ ७७ १.५३, ९१.५.३६, २५२१ ५ १७, ७ १ ८२.३.२६०, ९६ १ २३१ १३९, ४ ८२ १ २३०, ८२ ४ १ ११४ २३६, २१ : २३१,३.११९ ४.३३३ यणादेश ६१.१०२.३.७२, ४ २२ ५१४८. । ८४२४६३, ३६.४१५. यणादेशाभाव १४१.१५३००। यथाकाम्य ८१६६ १.७२ ।। यणादेशार्थ ३२१०९: १३. । यथाकालविधान ३१ 'यणादेशार्थ ६१.१९०.१ ११३ यथागुणवचन २२ २४ ८ १३३ यणम्यानप्रतिषेधप्रसन्न १ ४ ३ ४ 'यथागृहीत ६१ १३ १.३५, ७.१.३३.१.२५३ यणस्वर (पा श ) ८२.४.१ १४ यथाधिकार ४२ ६६ २०२२५, १.२० २ यत् (प्र ) ३.१ ९७ १.२३, ४.१ ८५.९२६७ २.१०४ १०.२९५, ३.४ २ ३०३, ५१ यथार्थ १.१ ६७.१४.१६. २.३.१३, १११ २ ३६३, ४ ३६.७. यथाविहित ३३१११.११६ यथासंख्यवचन १३१० १ २६७ यत् (प्र.) ४११२.१२०, २१०४.११. यथास्व ३३.१३३.६ १६६ २९५, ६ १.६३ २ ४३. यथेष्ट २१.१ २ ३६२ 'यत् (प्र ) ५.२ ५१ १.२६४ यथेष्टत्व १ १.७२.२ १.३. यत् (प्र.) ६३.१७११२ यथोच्चारित २ ४ ११ १.४३६. यतः ( अ.) २३.२८.४ ४५५ यद् ( स ना ) १.४ २३ १२.३२५, ३.१ ३१ यक्रियायुक्त १४.६०२ ११३ , २.१०२ १ ११४,५.१ ११९ यत्प्रकरण ५ १.६.१ ६९, ३९ ४.१५६ ।। ६६६७, ६.१.१.१७.६,१५८.१५.११ यत्र ( अ ) १३.६७ ५ २१६, ३२१२ ११. यथा (अ ) १.१.५ १६, शि-२ : १४, ४ ९. २५, १.१.१ २ ३३, ४.३४, ७ १.५६, यः १ १ ५१.२.१३६, ४.२.३४.२ १२ ४.६२, २०.५ ७५,२३ 3.28,४४ २. १०१, ५ ११५, ५६.१ १35, १३ १४७, ये ६१६१ १३०. ७३ ४ १३६, २.४५ २.२१७, ३.११.२. यम् ८४.१४., ०५७ २७२, २ ११८ २ ३६, ३ १ २६.१. येन २.२ ५.१.४३६, ५.३.७४ । 3३, ९४.२ ३६, २.१२४.१ १२५, ३. Page #162 -------------------------------------------------------------------------- ________________ यावब यद' यम्मान १ ४ १३ ७.९७. ३.१३, यरोनुनासिक ८४ ४५.१.४६४ ६.५३ ४६ ६ ६ १ १६८ : , यलोप ( पा श ) ५१ ९४.५ ३६०,६.४.४९. __यस्य १ २.४४ १४१. २४३५ यलोप (पा श ) ६ ४.२२.११ १२० ६५ ५:१५, ६४ ...१३९ ४.३५ । 'यलोप ( प. श ) ११५८.१ १५३, ११ ३७. तर, ३ १३१६.४.१ १६२ यलोप (पा श.) ६४ २२.१३.१६१,१६. । ४९१४६ १३७ ४,८५ यलोपप्रतिषेध ११.५७ २७ १५१ ३१.२ ४९ २ १७.४ १४८ १ २३७, यलोपवचन १ १.५७ २८ १५१, ४ १ ७८.१० १,५२ १२ १.:. २.३७४,६५. येथाम् ४ १ ९६ १ २५३ १७४६०५. यम्मिन १३ ७२ : ९ १०४, ६१ यव ( मा ) ४१ ४९ २.०३६ १५८०४ १६.३ ११६ ११७२ 'यव' (सा ) ५.२ ११६ १.३२५. यद्'८१५६६ यवचन २४.५४... 'यद् ३३१४७१११ यवन ४ १.४९ ३२३९ 'यद् ३२२१.१ १०, 'यवागूग्रहण ४.२ १३३.२.. यदा ( अ ) ८११२११:31. यविधान १३४.१ यदा (अ.)३३१४७ १.१४ 'यविष्ट ५४ ३६.७.४१६. यदि ( अ ) ३.३.१५१ १ १४४,६१९३१. 'यष्टि (यु. सा ) ३.२ ९.१.१२ यस्मिन्विधिस्तदादित्व ११.२१.९.७८ 'यदि ( अ ) ३.३१४७१.११ 'याचि (पा. श.) ७.३.५९.१.३३६. यदृच्छा ११.२११६ याच् (धा.) यद्ग्रहण १.१ ४३ १.३९१. याचिषामहे ६.१.८ १.१३. यद्योग ४ ३.१२०.२.३३८, ८.१.७१:२.३५२ याज्ञवल्क्यादि ( ग.) ४.२.६६.४.२४७, ३. यद्विधि १.१.७२.१६.१४६, ३११३०, याडापः ( पा. स ) १.१.६७.११ १३३. यन्प्रकरण ४.२.४२१:३६ याविधान ७.३.११३.१.३६. यप्पकरण ५२ १२०.१.३६६ यादिलोपनिपातन ६.४.१७४.५.२३५. यम (था ) यावत् ( अ ) १.२.६४.३१ २१६, ३.३.३.४. ययभ्यत ७.४.८५.१.३२४ Page #163 -------------------------------------------------------------------------- ________________ यावत् १५३ येन विधिस्तदन्तस्य यावत् (अ ) ३३ ४ १ १११ । युट् (आग ) ६४ २२ १४ १२५ यावतिथ १३११ ६ २७३ 'युधि (पा श ) ३३१३० १ १५. यासुद् ( आग ) ११५५५५, ३४ १०३ युध्यर्थ ३३५८४ १५० युवतिग्रहणानर्थक्य ४ २ ३८ १ २३४ यासुद्रप्रतिषध ७ ३ ८३ १ ३६५ युवन १ ४ १ २६ २, २ ४ ६२ ७४९१, ४ थासुडादि ३ ४ १०२ १ ११६ __ १८९४ २१, ९० ५ २१, ९३५ 'यिदीर्घ ६४१ १०.१४० ___२८, १२ २५०, ७ १ १ १५ २३२ यु २ ४ ४९ ५.४३६, ७ ११ १२१६, २२ युवन् ६ ४ १६३ ३ २६ युवन् १२.६८.१ २१६ युक्त २३२ ४४५५, ३२ १३५ ६ १३६, ६ युवप्रत्यय २४ ५८ १ १४६ ३४६ ३ १६६ 'युवप्रत्यय १ २ ५८.५२३० युक्त २१३५५ 328 युक्तवत् १ २ ५१ १ २३७. . युवसंज्ञा ४ १ १६३ ६ २६६ युवादि ६ १ १३ ११३३ युक्तस्वर ६२ ५२ १० १११ युवादिप्रतिषेध ८४ ११ : १६ युक्तार्थसंप्रत्यय २.१ ३५ ७ ३१६ युष्मद् ( स ना ) १४.१०८४३५३ युक्ति ६३२१.१ ११६ युष्मद् ( स ना ) १ १६३ ९ १६८, ३ १०. 'युगन्धर ४ २.१३० १ २११ २७ २३१, ४ १०८ १ ३५१, २ ३५०, युगपत् ( अ ) ११ शि १ १२ १६, ४४ १६ ३५२, ६ ३५३, ४ ३ १ १ ३०२, ५२ १०२,२६४ ४० २४३, ४१ २१३, ४८ ३९ १ ३७९, ७ १ २६ २ २५०, ८१ २१, ५६ २२६, ४ २ २१, ६१ । २६ १ ३७१ १५८ १९४ 'युष्मद् (स ना.) १ १ ७२ २४ ११३, २ युगपदधिकरणवचन २ २ २९ २४६१ ११.५ ३६६, ११ ३६७, ६ १ १६१ २ युगपदधिकार ४ ३ ६६ १ ३१६ १०२, ४ १.१०.१८०, १३०.६ २१२,७ युगपद्वचन २२ २९८ १ ३६६, ८१ १८ ५ 333, ७२ युगपद्वचन ११४४ १ ११७. युगपद्वचनाभाव १ २ ६४ १४ २१६ यूति ६१ ७९.२.१५. युच् (प्र ) ३.३ १३० ११५७ यूनि लुक (पा स् ) ४.१.९०.१.२१५ युच्प्रकरण ३३१०७ १ १५ येनविधिस्तदन्तत्वे ११:२१.१५ ७१. 'युजि (पा श ) ३१ ८७.१५ ३१ येन विधिस्तदन्तस्य (पा. म् )११७२.१. युद ( आग ) ४१.१५५ १ २६ का. वा. श. को. २० Page #164 -------------------------------------------------------------------------- ________________ ये यजामहे १५४ यौधेयादि ये यजामहे ( वि श ) ८२ ८८ २.४१९ २३.६.४०१, ३.५८.२.४६९, ५९ ये यज्ञकर्मणि ( पा सू ) ८२.८८ १.४६९ १, ४.३.५ ४६२. योग १.१ ४९ : ११६, ६७ २.१३३, ३.११. योगव्यवसान २ ४ ८३.१.४१४ ६ २७३, २१११२ ३६७, २.१२४ २ । योगशेष १.१ ५२ ३.१३० ६३५, ४.२ ३ १.२३२ योगाभाव १.२५१.४ २३७. योगविभाग १.१.३.८ ३७, १८ १ ७५, ६१ | योजन (प.) ५१.७४ १.३६१ ३१११, ४.५९१ ११, २.४.२ २.. 'योजनशत ५१७४.१ ३५१ 135, ३१ ४६ ४.६१, ६७.५:५२, २० ४.२९५, ४ २६.१३३, ४.३ १.१.३०३, । योनि ६.३ १.४१४२ ११६.३७, ५३५१.४३६, ६.११ 'योनिसंबन्ध ४.२ १०४ १४ २९५, ६३२: ५२. ३३.१.२९, ८९ २.६१, १०२.१. ७६, १७, १९५४ ११५, ३१० । योपध ४ २ १०४ २६ २९७ ११५, ७२६३ : २१९, ११५.२ ६, योपधप्रतिषेध ४.१.६३ १.२२६ ३ ११६.२ ३१३, ११९ १ ११, ८२. यौधेयादि ( ग ) ४ १ १७७.२ २३ Page #165 -------------------------------------------------------------------------- ________________ राजगवीक्षीर र ६.१ १३ १२ ३३. रथिन् ८०२ १७ १ ३१४. र ३३ १०८ ४ १५३, ६१.६८ २ २६, ७२. रपर १.१ ५१ २ १३६, ४ १३६, ६१ १९५ः १००.२३११ र ६ ४ ४७.२ २००, ८४ १ १ ४६२. रपरत्व १.१ ५१.३ १३६. °२° ७ २८ १ २८३ रपरप्रतिषेध ११५१.४ १३६ रक ( प्र ) १ १ ४६.५५, ४ १ १३०.१ २५९ रपरप्रसङ्ग ११५० १२ १३ रक्तादि ४ २ १ १.२७१ रपरवचन ७ १९६२ २३४ 'रक्षित २.१ ३६ २ ३११ रप्रकरण ५२ १०७ १.३१५ रङ्कु ४ २ १००.१.२१२ रप्रतिषेध ७ १ ९६ १२ २३६, १४ २३६. 'रज् (धा.) ३ १.९० १.३० 'रभाव ६.४ १५५ २ २१. रजक' (वि लो.) ६.४.२४.५.१९५. रभावाप्रसिद्धि ७२ रजन ६ ४ २४.५.१२५ रम् (धा ) रजस् ५.२ २९.१ ३७६ गरम्यते ७ ४ ८५ १ ३६६ रजस् ६ ४.२४.५.१२५ रम् ( आग ) ६१ १७ .. २६ रत्र (मत्या ) ४३.१२० ९ ३३४ 'रमि (पा श ) ६ ४ ५२ ५ २३. रञ्जि (पा श.) ६.४ २४ ३.११६ रयि ( पा. श ) ६ १ ३७ ६ 33. राणि (पा श)३३ रवत्पतिषेध ११.शि २ ५.३६. रथ (गृहो ) ४.३ १२०.५ ११६, ५ १६.१ । रविधान ४ १.७ २ २०३ रल् (प्रत्या ) १ २ २६.१ २१२ रथ (गृहो ) १ १.७२१६.१८६, ४-४.७६. | रस (प्र.) १३.१० ४.१६८, २४.८५.१० रथ (गृहो ) १.३.१०.२५.२७१, ५२१०९ | रसवाचित्व ४.४ २४ १.३० रसादि (ग ) ५२.९५.१ ३१९. रथकट्यादि ( ग.) ७.३ ४४ ७.३३ रा (धा.) 'रथन्तर ८२६८ १.४१६ ररीध्वम् ६.१ ४५६.१६ रथाङ्ग ( गृहो ) ४.३ १२० ७.३१६. | राजगवीक्षीर २ १ १.१४३६८. Page #166 -------------------------------------------------------------------------- ________________ रेफ राजध राजघ ( या श ) ३२५५ १११६ 'रुचि ( पा. श) ७.३५९१३६ राजदन्तादि ( ग ) २२ ३६ : ४८ 'रुच्य° ३१११४१६ राजाद्यर्थ ११ ६८ . १७, रुजा ५२.१२२ १ ३९९. राजन ४११ १: ११४, १३७ १ २५९,१६८ । रुजि (पा श ) १३१० १ २६३ :२६१, ८२ ७०.६ ४११. रुट ( आग ) ७१३६.२२ राजन् ' ५१९ "रुत्व ८२६१५३१६ 'राजन' ६३७० ६ १६१ रुदादिभ्यः मार्वधातुके (पा सू)११६७ राजन्य ६ ४ १६३ : २६ 'राजन्य ८२८३ २ ४१६ रुविधान ८२ २३५४१५ राजन्यादि ( ग ) ४२५२ २३ रुविधि २ ४ ५४ ६४४३, ८२ ६८ १४११, राजविशिष्टा २१११५:१५ रात्रि ( का प ) ६ ३ ७२ १ १६६ रुविधिप्रतिषेध ६ १ १३५ १० ११.८२ १६. 'रात्रि ( का प ) ८२ ६८ १ १६ रात्रिशेष ३२११० ११५ रोहति (पा श ) ६३१०९ ६ १७५ | "रुहिप्रकृति ५११११.१ ७६३ 'रादिप्रतिषेध ६१२६७ रूप ८२६८१११ रादेश ८२ ६९ १ ४१२ . 'रूप' ५ ४ ३६.२.४१६ राधू ( था ) ७४५४१३५२ रूपग्रहण ६३५० १ १६२. राधादि (ग ) ६४ १२३ १ २११ रान्तप्रतिषेध ११५१७ १३७ ।। रूपम् ° ( प्र ) ६३ ३५ ५ १५५ रायात्वप्रतिषेध ११५७ २६ १५९ रूपबतिदेश ७ १९६ ४ २७५ 'रिक्त ६१२१५१ ११८ रूपसामान्य ११ शि १.१६ १६. रिल' (म ) ५३३१ १४४९ रूपस्थानिवद्भाव ११ ५९ : १५५ 'रिविधि ११५१४ १२६ रूपातिदेश ७ १९६ : २७४, ४ ९३.३ ७६० 'रिष्ठातिल (प्र ) ५३३१ १४४ रूपाभेद ६४.१२०.४ २१६ री. ११५१ ४ १२६ रूपासिद्धि ७ ४ ८५१ ५६ रीक् ( आग ) ७ ४९० १ ३५९. रूप्य (प्र ) ४ २ १०४.१६.२९६ रीव ६१ १२ १०१६ 'रूप्योत्तरपद ४११०४ २ २९३. रीविधि १४२ १४३०८ रेग्रहण ६ १ १७६ १११६ रु (आदे.) ११ १२४६१, ६१६८४ रेफ ११. शि. ५४३७, ८.२.१९ १.३५९ 3, ८२६ : ३२१, ३३८२ १३. । रेफ ४ ४ १२८.२.३५. Page #167 -------------------------------------------------------------------------- ________________ रेभाव १५७ हिलू रेभाव ६४ २२ ८ १६९ ''रोहित १२.६४ १८ २६७ रेवती (ज्या ) ४३३४ १३०७ रौ ( प्र ) १३१० १ २६८, २.४ ८५.१. रोण्या अण् (पा सू ) १ १७२ १४.११६. १६ रोपध° १३१० १७ २७० रौढ्यादि (ग ) ४ १.७९ ४ २३६ रोरवीत्यर्थ १ १५२ ५९ वर्थ ३२७१११ रोहिण १२६४ १८.२३७ ववधारण ११५१ ९ १३६ 'रोहिणी (ज्यो ) ४३३४ १३33 | हिल ६३ ५५ ७ १५३ Page #168 -------------------------------------------------------------------------- ________________ लाद्यर्थ ल ( पा श )३२ १२४ १ १२५ | लडादि १३६०.२ २२५ 'ल ८३२६ १ri , लड्विधानानर्थक्य ३.३ १४२,१.१६५ 'ल ८३ २६ १२८ लड्विधि ३३ ४ ११३३ लकार १.१५५५५, ३३ : २६६,२ ४ ८१ लइविधिप्रसङ्ग ३३ १३५ ३ १६१ १५,३२ १२४ ८ १३६ लत्व ८ २ २१ १४००, ५५.१ १.१. लकारनिर्देश १ ३ ३.४२३६ लत्व ८२६ १५ ७१६, २२ १.५० लक्षण १४८४ १ ,३२.१२६ २ १२८ 'लत्व ११५१ ८ १३८, ५८ १० ३५५ लक्षण ३२ १२६ १ १३७, ६२ २ २१६ लपर ८३ २६.१ २८ 'लक्षण ११ प्र १४ ११. लपि (पा श.) ३ १ १२४.३.१६ लक्षणादि २३८११५ लप्रतिषेध २३६५ १.४६७ लक्ष्य १.१ प्र १४१५ लवण ( खा.) ४ ४ २४ १३३ लग्रहण ३ ४ ६९ १ १६.. 'लवण ( खा ) ७ १.५१ २.२५६ लघु (पा श ) १ ४ १ २८३०२, ८२८६. लविधान १३ १२ २ २७१, ३१ २२.५० उनावधानकानुदानन्य ११६७ १७३,६. लघुपूर्व ६ ४ ५६ ३ २६. 'लघुसंज्ञा १ ४ १७२१९ 'लाङ्गल (गृहो ) ३२.९ ११६ लध्वक्षर २ २ ३४.५ १६. 'लाङ्गलिन् ६ ४ १४४ १ २३६ लट् (पा. श ) ३.३ १३२ १ १५८, १३५ / लाग्यूल (प्राण्य ) ६३.२१ १ ११७ लादेश १ ३६० ४.२६६, ४ २ २०३१६,९९ लङ्गि (पा. श.) ६४.२४ १.११५ ___११२, २३६९ १.४६९, ३ १९१.१. लग्रहण ३.४ ११०.४.१७ ७३, २ ७३, ९४ ६.३६, ४ ७७ १.१८१, लन्दतिदेश ३.४.८५.१.१३४. ४१६२. लच् (प्र) ५.२.९७ १ ३९५ 'लादेश १ १.शि-४.११.३५. लट् (पा श.) १.३ १० २३.२७१, २ ४ ४९ | लादेशप्रतिषेधार्थ ३ ४ २ १.१६६. 1.४६६, ३२.१२४ ३ १३६ लाद्यर्थ २ ३५१४३६. Page #169 -------------------------------------------------------------------------- ________________ लुकू लान्त ३१.८७ ६६३ लिङ्गाभाव १२४७ : २३३, २४ ८२ १ लालसा ७१५१ २०५६ १२८, ७ १३३ ५ २५ लि (पा श ) २ ४ ८१ १४६६. लिइन्ग्रहण ३४ १०२ ५१४६ लिङ् (पा श ) ३३ १३३ १ १५६, १५६१ लिविधान ३३१४७ १ १६६ १६५,६११६१ ५ १०५, ४ १ ७ १७६, लिविशिष्टप्रतिषेधार्थ ७ १.१ ११.२३ ७ ४ २४ ११९ लिइविशिष्टाग्रहण ७ १ ११:२१ लिद (पा श) १४१२५१२.३१९० लिट्र (पा श.) १२५ १ १९४, ३.२१०८ ___२ 36,७२ ४४.१ २३५ ११३५, ११५ १ १३०, ६ १ १ १८५, लिडर्थत्व ३४८१ १७१. ८१११, ३० १ ३८, ४ १२० १ २१७, लिङातिदेश १ ३ ६२ ४ २८३ ७२ १० : २१६, ४ १० २ १७, ८३ लिदुत्तम (पा श )३ ७९२ , ११८१४५१ लिङ्ग (पा श ) १११७६१,२ ६८ २ २३० । लिट ( पा श ) १४.१२५ ३०२,३ १९० लिङ्ग (पा श ) १ २ ६४ ४६ १३, ५. 3:, ३ १३२ १ ११६ २१५, २.७२ १ २६१,२२२४७.१६ लिटिगुण (पा श ) ६११३५ १११ ३५२ २.४६५, ४ १३६ २००, ९२.१ । लिदपरार्थ ३१.४० ६४४ २५, २.३ ३ २७२, ३ १२७ ३ ३३०, लिग्रहण २ ३ ६९ १०६६ लिनिमित्तत्व ३१३६ ११, ५२ ९४ ५ ६१२, ३६६ १ ४११, ६७ लित् (पा श ) ४ १४९ ५ २३३. १४६९, ११, ७४ १४३६ , लिनागृहात्तत्व ६१ २२३ ३ १३. लिङ्ग ( पा श ) २३.४६ १ ०६३ लिपि ४ १४९ ७,२३० लिङ्गप्रतिषेध १३६२ ५ २३५ | लिप्सा १३२५ २ २१५ लिङ्गबाधन ५४ ३०.१४३३ लिम्पि ३११३८ ११३ लिङ्गलुक् (पा श) ४ १ ३६ २ २१५, ४ ५२१ लिलोप ( पा श ) १ १.६३ १० १६६ लिङ्गविशिष्ट ४ १ १ ४ ११२,५२ ५२ १ १०५ ली ६१५०२१३ लिङ्गविशिष्टग्रहण ६ १ ८५ ९.६३, ८४ ११ लीयति ६ १.४८ १.१६ २.४५६ लुक् (पा. श ) ११११ ४६७, २३ ६ १३, लिङ्गसंनियोग ४ १ ३६ २.२१५ ६१ २ १५९, ६२ २ १६३, ६ १६२, २. लिङ्गसिध्द्यर्थ ५३९८ १४३६ ४ ५८ ११४९, ६२ १९०, ४१८८ लिङ्गाधिकार ४ १ २५ १ २११ १ २६९, ८९१ २३०, १२८ २ २५३, लिङ्गानुपपत्ति ४ १३.२ १९९ ५१२८१४१७, १११ ३ ३६३,२६० लिङ्गान्यत्व ४.१ ९२ ६ २३३. १३१६, ७७.२ ३४८, ७९.२.१४, Page #170 -------------------------------------------------------------------------- ________________ लोकविज्ञान १६० लुक ९४ : १४ ६१६९ ५.१, ६९, लुद (पा. श ) २ ४ ८५ १.४१६, ३.३ ४ १ ३९४१४४, ४ १०४ १ २१३, ७१ ११३१, ८ १ १८ १.३३ २३ १ .८२६९ : १२ 'लुट (पा श ) ३३ १३५.१ १६१ लुक् ( पा श ) ११४१ १ १३, ४ २ २५ लुप् ( पा श ) १२ ५१ १ २३७, २ २३७,५ ३७१, ४ ४ १२८ २ ३५, ५१५५१ २३८, ४२ ५२ १ २६२, ३ ८७.१ ३३१ १३.६३ १४ : ११६ ५३९८ १ १३४. 'लुक ( पा श) ११६३ ३ १६५, ६१४५ लुप् ( पा श ) १४ ३ ३ ३१r लुप्तनकारत्व ७ १५९ २ २६३ 'लुक । पा श ) १ १ ५८ २ १५, ४.१ । लताख्यात २ ११२३३१. १५ ११२, ७ १२३ २ २४९ लुप्पकरण ४ ३ १६६ १ ३३७ लुपकरण ४३३४ १७ लुविषयविवक्षा ४ २५२ ५ २८३ लुक्प्रतिषेध २ ४ ७० २ ४११, ४ १ १४७ २ लुमत् ११६१ १ १५९, ६२ ८१६३, ६३ १ Y लुमत्सज्ञ ११६२५ १६: "लू (धा )३११४९.१९३ लेखग्रहण ६३५० १ १६२, लेट (पा श.) ७.१ ६ : २१३ लोक १ १ १ २ ३१, २३ : १०, ४४ ५ ११५ ___ २४५ २ २१७, ३११ २ २७२, ६११ १५३१, ८३ ५ ५६, ८४ ४ ५७, ३.७० लुप्रसङ्ग ५ १ ५८५३५१ लुगर्थ १ २ ४१ २ २१३,४ १ १ २ ११०,१४७ लुगादेशापवाद २ ४ ८१ ५.२७ लुग्वचन ११५७ २२ १५०, २१५१५ ३१३, ४६२ २ १९०, 3 १२६, १०, ५१२१, ३१ ७ १ ० १६, ४१.९० २ २१५, १७५ १ २७०, १७७ १ २७०,३ ३४.४३८, ६६ ५३१२, १५५५ 3२५, १६३ २ ३३७, ५१२.७ १३ २ १२ १ ३७, ७ ३ ३७ २ ३३३ लुग्वचनानर्थक्य २ ४ ८२ १ २८, ४३ १६३.१ ३३७, ४२४१३ लुर (पा. श.) १ १ २६.६ १६, ३.२ १०८. २११६, ११० ३ ११८ लुन (पा. श )२४ ८१ १ १६, ३२. ११० १.११७, ३ १३५ ४ १६३ लुङादि ६ ४.१ ९ १६.. लोकतः ( अ ) ११:१३ लोकवत् ६.१२.६७ लोकविदितत्व १४.११० ८ ०५८ लोकविज्ञात ३२.१११ २ १३९, ८१ १५.१ लोकविज्ञान १ १ २१.५.३७, ६५.८ १३३,६ ४ २१.३ १३, ६२ ३६ २ १३५, ६ ६१.२.१६५, ७ १ ३३ ३.२५३,२ ११५ Page #171 -------------------------------------------------------------------------- ________________ १६१ ल्वादि 'लोट् (पा. श.) २४.८१ १.४१६ लोपसंज्ञा १.१ ६०.१ १५० लोडादेश १.१ ५६ २५१४. लोपसंज्ञित्व १ १६० ४ १५१, ६२ ११६२ लोविधान ३१ २२.४ ३३ लोपाजादेश ११५८ १.११६ लोण्मध्यमपुरुषैकवचन ३.४ २ ५ १७. लोपार्थ ३१३८ २१, ६ ४ १७१.१ २३, ७ लोप (पा. श. ) १ १ २६ ३.३६, ६२ : १६५, १२७ २.२५८ ६५.५ १७६, ३९१ २६३, ८ २६६, ४. लोपिन् २.४.६२ ६ १२१, ४ १.८९ : २११. २.१८३०९, २ ४ ६२ ७४९१, ८१ १. लोमन् ४.१ ८५ ८२३७ ४९६, ८५ ५.५०३, ०५:३, ३२ ४८ लोहित ५.४ ३० १४. २.१०३, ४ १.८९४ २४१, ५१२८२ लोहित ३.१ १३ १.३१ १६, ३८३ ३ ३५, ६ १२ १० है, लोहितादि (ग ) ४ १ १८ १ २१०. ६६ १.३३, ६७ १.४५, १४४ १ ९५, ४ । लौकिक ४.१९६ १ २५३ ५२. २१३, ११४.१ २१७, १४८ २ लौकिक ११ प्र.१५,शि २ ३.३०,११ १४. २३७, ७ ४६० २ ३५३, ८२२१. १८, ५६ १७.१७७, ६१ ८४ ५ १४ ४७, २३ १.४०१, ३३६ १४१ ल्यप् (प्र ) ६ ४ ३७ १ १९६, ५६.३ २०४. लोप (पा. श ) ११५७ २० ११२, ६१ । ल्यपि लघुपूर्वस्य (पा स्.) ६४.५६ १ ६९६.४५, १९०१ ११६. 'लोपे (पा. श ) १४२ १२३९५ ल्यबादेश ७.१.३७.१ २५ 'लोप (पा. श )१४ ल्यभाव ६ ४ १३० ५ २३२. लोपनिमित्तत्व ४.१ ७८ ४२.. ल्यब्लोप २३२८.१.४५५ लोपप्रतिषेधार्थ ७.४ ६१ ३५९. ल्युडर्थ १.१ प्र.११ ३१, ६४.२२ १३ लोपप्रसङ्ग ७ ४ ९३ २.३६५. ल्युट ( आग.) ३.३.४४., १११ लोपबलीयस्त्व ७.२.३ ५.२६०. ल्युद° ( आग ) ३.२ ५६.१.१०५ लोपवचन ५३.८३ ३.४२५, ७४६०२ 'ल्युट् (आग.) ३.१.९४.७१. 3५३, ८.३.२० १.४३५ ल्वादि ८.२.४४.१.४७ का. वा. श. को. २१ Page #172 -------------------------------------------------------------------------- ________________ वचनानर्थक्य व ६.१.६६ ११७. ५.३६, ६.४ ५६ ३.२४४, १३५ १ 'व् ६.११३ १२३६ २३५, १४८४२३३, १७१ १.२३, ७ व (प्र ) ५२.९३ : ३१६, ६१ ६७.६.१६ ३५४ ५ ३०, ८.१.१७४०, 35, ७२ व ७२८१२८३. 3333, २७ ३ ३१५, ८६ २.४६८, 'व'८३२६ ११३८ 2, १६, ९२ २ ४३०, ३.१०५ वकारप्रतिषेध ६४ ६६ १ ३३३ १४१६, ४ १४ ३ १५ वक्तृ ११७० ५११३ वचन ( पा श ) १२७२ १.२६१, ४१ वचन ११३१७१०, २९ २ १३, ४६ ९२ १२२६ १६१, ५९ ८ १५६, ६७ २.१७३, ७१ २.१४२, २ ३९ ३ २१३, ४१ ३ २३, वचनप्रसङ्ग २२२९ १६.१५. ४.२६३, ४३ २ २१५, ५.२१५, ५२ , वचनप्रामाण्य ११९३ १५, ६१ ८ १३६, ६८.३ १३६, २ ४१ ३ २१३, ४ ११४ २२३, ४.२३९, ३ ११.६.२७३, २९ ३० १४, ६०.६ ३१३, २१.१.२३.३३१, २४६, ६७ २.२९१, ८८ २ २६५, ४ १. १.२३६, २६३०५, २१ १ ३२२, २३ ३५ ३.१६७, ३१ १२ ४.२६, ६१ १५.३३६, २७.१ ३३६, ६०३२, १०८४१३, ७ ३ ४४ ३.३३४, ५४ ४. ८०.४.३२५, ८४ २ १७, ९९ २.१३, 330, ८२.१.२ ३३६, ४.१४.२०१६ २.१.१.१८.३६९, ३६.२ ३१४, ५१४. 'वचनभाव ४.१३६ २०० 5, ३.२०.१.४५, ४.८५ २ १११, वचनमात्र २.३ ४६ १.४६३ ३.१ ८७.१२.६६, १३१ ११६,२.१२४. वचनलोप १.२ ६४.१०.२३६. ५.११६, १२७.१.१३९, ३.१२ १.११२, 'वचनसिद्धि १२६४.४६ २३०, ५३२६५, १६३ १.१६७, २.१६५, ४ ३७.१. ५२९४ ५३११. १७६; ४.१.३६.१.२१५, २.२१५, । वचनातिदेश १.१ ५६.१९ २३६. २१५, १४७-६ २६१, ३२५ १३४७, वचनानर्थक्य १ ४.८४.१.३१७, ३३ १३६. १४३.१.३३४, ५१२.६.२६८, १९ २. २.१६१, ४.८ १ १७१, ४.१ ७९ २. १, ५८.४.३६३, ५ ३५३, २.४८ १ २३, २.१२४.२.२२६, ६.३.७९.१. ४३, ५९.३.३३६, ३.१९.१.४३६,८५. १३, ४१५४ १.२३६,७.२.३.४.२०. Page #173 -------------------------------------------------------------------------- ________________ वचनानुपपत्ति "वर्ण. वचनानुपपत्ति १.१ ४४.१०.१३१, २ २.२९ वद्वचन ६.१ १२९ १३०. वद्विधि १ ४.६० ६ १३ 'वचनानुपपत्ति २३५२ २ ४६५, ४२३ । वध् ३१.९७ २ १५, ७.२ १० २ २४४. ३.२७२, ५.३.६७ १.४१९, २.४१२,७४ वध ५११०२।११ 'वध° १.१ ५६ ७.११५. वचनाप्रसिद्धि ८.१ ४ ६ ३६५ 'वधक ° २४ ५४ १२४ 'वचनाभाव ५३६६ १ १११ वधि (पर श )२४ ४२ ४३.४५ वचनार्थ ११ १२ २ ६३, २२ २४.१८ १३, वधिभाव ६ ४ ६२ २ २२६ ३२.८७.२ ११३ वध्यादेश ११ ५६ २२ १३६ वचनाश्रया १ ४ २३.१५ ३३६ वन् (प्र ) ४ १७ १.२९३, ८ ३ १ १ ४३४ वचनोत्पत्ति २.४.१ १.४७२. वन ६२ ३३ १ १३३, २ ११५ 'वचि (पा श ) १२१ ८.११३, २८१ वनस्पति ° २ ४ १२ १ १७५ ___ २०५, ३२ १७८.२०१३६ वनिप् ( प्र ) ५२ १०९ २ ३१७ वचि (पा श ) ३.१.८६ १.६६. वन्दि (पा श ) ३३.१०७.१ १५. वचोशब्दसंज्ञाभाव ७३६६ १ ३३३ वपादि३३१ पटक ५.२ ८२ १.३१६ वप्रकरण ५२ १०९ १ ३१७ 'वडवा (प.) २.४ १२ : ४३६,२६ ३६ वप्रत्यय ६२ ५२ ४ १३३ वतण्ड्यादि ( ग.) ६३३४ ४ १५६ वयिग्रहण ६११६ १३१ वति (प्र.) ४१८७ २ २३६, ५१२०२ वरुड (वि लो ) ५४ ३६ १४१५ 3६, ११८ १ ३६५ वरुण ( दे.) ६३ ४२४१५८ 'वतु ( प्र ) ५२ ५० १ १५, ६३.८९ , वरुणादि ५३ ८४ १ ०३६ वरेयलोप ११५८ ९ १५५ वतुप्प्रकरण ५२ ३९१ ७९ वर्गान्त ४२१०४ ११ २९५ वत्यर्थ ४ १.८७ १.२१५ वर्जन २ ४ ५४ ९४३६, ८.१५ २ १६. वत्वन्त ५२.३७ १.१५ वर्ण ( पा श ) ११ शि ५९३, १.६, वत्वप्रतिषेध ८.२.१६ २.३९७ ७० ५ १८३, २ ४५ १ ० २३०, ४१०९ वत्स (प ) ३२.२४ ११३ १० ३५६, ११०.६ ३५५, ७३५८, २ 'वत्सतर (प ) ६१ ८९ ७६१ १६९ १०२, ३३ १०८ : १५२, ४ वत्सादि (अ) ५३९१ १३९ ३.२६६ वद् (धा ) ३.१ १०६ १ 25, २ ७८ २ १३९ वर्ण ( पा श ) ३३२१ २ १३३, ४ १३ 'वदि (पा श.) ६१.१२ ६.१६ Page #174 -------------------------------------------------------------------------- ________________ वर्णका वार्थ वर्णका ( गृहो.) ७.३४५.७ १२५. वलभाव ६३१०९ २.१७१ वर्णकालभूयस्त्व १.४ १०९.३० ३११ वलादि १ १.२१.८ ७६ वर्णग्रहण ११ शि ४ ६ २१, ७२ २७.१४८, वलोप ११४.१ ५१ ।। २१६९ १४०२, २०१३, ३ ४ ७७ २. वलोपाप्रसिद्धि ६१.६६ २४ १८६, ६.१ १३ २ २०, ४.४९ १.२०१, वशि ( पा श ) ६१ २०.१.३७. ७ ३ ४४ २.१४, ५०.१.३३८ वशि (पा श.) ३३५८ ३.१५०. 'वर्णग्रहणवर्जम् (अ) ११ ७२.४ १३३ | 'वसन (गृहो.) ६ १ ८९.७६१. वर्णपाठ ११६९ १ १३१ | वसव्य ४ ४ १४० २ ३५, ३.३५,५ ४.३० वर्णलोप ६१ ६६ ४११. वर्णविकार ६ १.१०८ १० ८५ वसि ( पा श.) १.४ ४८.१.३१२, ३.१.९६. वर्णविचाल ११३९ १० ११ २१६, २.११०.११५. वर्णविधि ११४५ १ १११, ४२ २०.०६, वसु ( प्र ) ३.१ ८३.६.६३, ६१ १२ १३६, ३४७७४१३ १३ १०.२२, ७ १.३६ १ २६.. वर्णव्यत्यय ११ शि ५१०३: वर्णव्यत्यय ११ शि ५.१५ ३१. वसु (प्र ) ८३ १.१.४३ वर्णसंज्ञा ११४५ २ १६१. वसुसंप्रसारण (पा श ) ६४ २२ ९.१९.. वसमंप्रसारण (ग. श) ६४.२२.१६. वर्णानुपलब्धि ११. शि ५ ११.३३. 'वर्णानुपूर्विन ५.२ ५९ ४.६६६. 'वर्णानुपूर्वाज्ञानार्थ ४ १३ ९ २०१.. वस्ने ५११९२ 18 वर्णाश्रय १ १ ३९ १०.९१,२ १.१ १६.३६९. वस्वर्थ ७ ३ ८५.९३६. वर्णाश्रयत्व ८३६५ २ ११. वस्वादि ६ १ ६८.२ २६, ८२.६ ८.१३ वर्णाश्रयविधि ६१८५ २४.३६ वस्वादेश ११५६.२८ १५. वर्णैकदेश ११. शि १६२१ वस्वेकाजाद्धसांवचन ७२६७१.३. वर्तका (पक्षिन्.) ७.३४५.८.३३६ 'वह (धा ) १३१० ९ २६३ वर्तमान (पा श )२३६७ १.०६४ वहत्याभधान ४४ ७६.१ " वर्तमानकालोपादान ३१.१३३.२ (६. वहि ( पा श ) १४ ५२.६०,४ ३.१२०. वर्तमानवद्वचन ३.३१३१ १.१५० वर्तमानसामीप्य ३.३.१३१ १.१५० 'वहि ( पा श ) १.३.१५ २.२७९, ४ ५२.५. वर्षा ( का. प.) ६३१६ १३२ १७, ३२१.६ वर्षाभू' (प्रा.) ६४.८४.१२१०. वहीनर (मा वि.) ७ ३.१ ६.१७. वलपकरण ५.२११२.१.३२७, वह्यर्थ ३१ १३१.२.१०.. Page #175 -------------------------------------------------------------------------- ________________ वा (अ ) १.१ शि.१.१६.१६, १.७१,४७ ६३, ७ ४ ३२, ८ १९, ९.४.६३, १०.४. ३६,११ ७.६७,१२ , १८,६६१,८७३, १८२ १३, २० ४ ७५,५५५,९ ७६, २४ 3.2, ३६ २ ११,३८.५ ९५,३९ २.६६, 3 १७, ४४ ५.१०५, ६ १३, १९ १०५, ४६ ४.१११, ४७ ७.११६, ४९.४ ११९, ५० ५.१३६, १३.१३४, १५ १३१, १६. १२५, ५६ ६.१५, १८.१३७, १६.. ८, ३१ १३१, ५७ ६ १४७, १० १६, ६१ ५ १६०, .८ १६५, ६२४ २११७.६६६, ८६५, १९. ३३३, २२.३3३, २४.335, 30 33, ३२ 535, २ २.३३५, १० : ३६, ३३. २:१६, ३५६ १७, ५१ ५३९३,५५. २०१६, ५७ २ ३१२, २५.४१०,१९. २०१७, १८, २४ ३४३१, ५.०३१, ९.४३३, १४.४३४, १६.४३०, २२. ४३६, २५.२ ४३७, ५.३६, ६३५, २८.२.४३६, ३.४३५, २७ २.४३१, ४. ३., ५४१०, ३०.२ ४५, ३५.२ १३, ३६ २.४१८, ३१ ८ १३३, ८.२. १७, २१:२.४५६, ३५.२ ५७, ४६. २१२,४६२, ५० २.४३३, ४ १५ ४३३, ७४७,२६ ५.४३६, ३ ३ ४६., ३२ ५४४६, ४९.२ ४३६, ५४ २.४३७, ६२ ८.४३३, ६४ १ ०२३, ७९.२ १२६, ८१.४.४१६, १३.४२७, ८३.३.४९९, ८५.८.५९५, ९५, १, १.१३, ६.२.१५, ७.५ १६, . ६७ १४.१६४, ६८ २ १७६, ७१ ३. १६२, ७२.७.१५३, ७३.५ १६६, ७. ११०, २५ २ १२३, २२ १ २६१, २. ३१६, ३७ ९ २१३, ४३ ३.२६६, . २१५, ४४.२.२६६, ४५ ८ २१३, ४७. ३ २३३, ४८ ७.२३५, ५१ ३.२३३, ५८. ६.२३३, ६४ १४ २१६, १९ २१३, ३५. २१३, ५४.२३६, ३३ ५.२६३, ९२ २६५, ५:२६५, १५ २६६, १०.२२० २३१, २३ २३१, ११ २ २३२, १४ २७४, २५ २ २१५, २९ ३.२१३,५८.२. २१५, ६७ ४.२१६, २१३, ७९ ३. | २१६, ४०२१३, ४ १ १२३.०, २५ ०५, ११.३०३, १३४ १६, २३.५. ३४, १५.६३६, २४ ३ ३३३, ४९२ 513, ५४ २.१९, ५५.३ ११, ७४. १५, १०१ ३.२५०, १०८०६.३५३; १०९.५ ३५५, १०.३५६,११०.६ ३५७. | ३४, १५१५, ११.१.२१, ३ २१, २२० ५.३०, २६.१२.३६, ३० ३.४०, ३१.४. ४, ३६ ५४६, ४० ६.४३, १४, ८. १६, ४४ ५ ६३, ६.५३, ७ ५३, ४५२ ५७, ५३, ४८ ३.५५, ७८.२०६१,८३. ७६६, ८७ १२ ६६, ९६ ३.१३, ९७.२. १५, १२, १३३ २ ६३, ४९६, १३५. २.९३, २ १.४.१३, १५.५.१३०,३८.३. १३, ४९ २.१३३, ८४.३.१३७, १०२. Page #176 -------------------------------------------------------------------------- ________________ १६६ १८, २२९४३६, ४८३ १४६,६० १३१६, ८४ २ १४९, ८५ २ २१२,९२. २३९०, ९४ २ ३३३, १२२.११ ४., ३ १८२ ४६६,५२ ३ ४३२,८८ २ ४६७, ४ २७.२ ४१७, ३० १४३, ५४, २.१६३, ४११०, ११, १०७२ २, ४१६५, १०८ १ ११५, १०९३ ६०,११० २ ११८,११४ ८.१३६,१३५ 3 १३१, १४१ २ १३,१४६ : १३७,३ ३.३.१३६, ४ २० ५ ११७,२१ १ १३६, ९४.१ १५२, १०७ : १५२, १३२ २. १६३, ४ १६९, ५ १५६, १३३.१६०, १५६ १ ११८, ४२ ३ १६२, २१६ १३, ७७.५ १८२, ७९ २ १८३, ८२ २.१४७, ८९ २ १६५,९३ २ १५,१०२ २ १६६, ५ १६६, १०३ : १४६ ४१ १ २१.११५, ७३२३, १४ 3.२०५, ७ २०६, १५४ २२३, २५ २.२१२, २७ २ २६६, ३६४ २१५, ४२ ३.२६६, ४९.४ २३०, ०२३१, ५२६.२३१, ७८४ २७०, ८३.४. २३६, ८९.५.२३१, ६ २६२, ९३.११. २५०, ११४ ३.२५६, १४७ ७ २६१, १५०३.२६६, १५३ ३ २६६, १६३.४. २६६; २३६ ४ २७८, ५२ २ २६२, 3.२१३, ५.२१६, ६६ ५ २६६, ९२. ४२१४, १०४.४ ३९५, २५ २१७, २९ २१५, ३२ २६९, १३३ २ ३३६, ३१५. ४.r, २३६.०६, ३४.४६८,६६ ७.६३३, १३२ ३.३३६, १४० ३.३३१, १४३.१.३३४, १५५ २ ३३५, १५६ ५. ३३६, ४ ३० २.३३१, १२८ १.३३१, ५१.१२ २.३६,१९.४.२५।२५,२५ २.१७, ३५१.३६०, ३७ ४ ३५१,५८ ७.३५४, ५९.४.३५५, ९० २ ३६., ३.४८, ६.२ ११, ७ २ १२, १३ ५. २१, १६ २३४, १७ २ २६, ३७४ 33, ५८ : ४, ६१ २ ४१, ६६५१७, ६. २०, ६७ । १६ ६८ ५.४७, ६९.४. ३१, ६९, ७१ २ ५०, ७६ १ ५६,८३ । १३, ८४ २.५६, ८५.६ ३३, २३.६६, २६.६५, ८७ २६६, ९१ : ३०,९३ ४. , ८ ७५, ९४ २ ३५, ५७६, ९९ २. ७७, १०८ : १३, ५१३, ११३ २.१५, १२५ ५ ३८, १३५ ७.९३, १४४ १.९५, १५० १.१६, १५८ १२ ११३, १८६ ७. ११५, २०५:२.१३७, २२३.२.१३६ २.. २०४ १३६, २९ २.१३४, ३३.२.१२५, ५०.२ १३५, ५२ ३ १३६, ५ १३०, ९. १३१, १३९.२.१३५, १४३ ३.१३६, १८६ २.११४, ३१ ४ १३६, ९५११, ४२.३ १५७, ६६ ३.१६५, ६८ ५ १६५, ७० ९ १६८, १०९ १ १३६, ४ १३,४. १६.३ ११५, ३७ २ १९६, ४७.२.२००, १०४.३ २१०, ११४ ३ २३७, १२०.४. २१८,१३०.३.२६१,१३३ २ २३४,१४८. १ २३३, १७०.१ २३३, १७१ ३२३३, ७११७२१७, १३२३१, २२. २११, ११, ६४ २१३, १४ २ २१६, २५ ३ २५०, ४२६०, ३३.२.२३३, ।। Page #177 -------------------------------------------------------------------------- ________________ वाक्य १६७ वावचन nnn २५३, ५२५३. ३७.६ २५६, ७ २१५, वाक्यापरिसमाप्ति १ १.१०.४.६. ५८४ २६३, ७४ ५ २६३, ८२ २.२७., वाक्यार्थ ५२ ८४ १.२४९ 3. ७०, ८४ २ २७१, ९६ १२ २७६ वाक्यार्थत्व २ ३ ४६ २ ६.. ९८ १ २७६, २ १ ३ ०६८, ३ २ २३६, वाच् ६ ३.१०९ २ १३६ ७०.१ १६, ८४ 3567, ९९ ५३०८, वाच् ४ १ ८५.१ २३६, ६.३.२१.१.११६ १००.२ ३.2, १०७ १ ११, ११४ २ वाचिकादि ५३ ८४ ३ १३६ 393, ११७ : ३१५, ३.१ २ ३६६, ४. |वाज ६ ४ २२.१.१ ११०. ३१३, ४५१० ३३६, ८५४६, ८ | वाजप्यायन १ २ ६४ ३५.२२६ 33६, ११९.४ ३२३, ६ 313, 303; वात ५२ १२२ ९४३.. ४ १०. १८,३५ २ ३५०,६० ४.१५, वात ३२ २८ १.१५२, ५१ ३८.१ ३५९. ८२ २ ३५७, ८३ ४ ३५३, ९३ ४ ३६०, वाद ६३१०९.२ १७६ ८११४३६३, ४ २.३६५, ४ ३६५, वादिपाठ १३ १ १२ २५९ ८.६६६, ९ १३६७, १२.१२.536,१५ । वान्तादेश ६१ ७९.१.५६ 3.६१, १७.५ ३३२, ६.७२, १८४० | वाप्रकरण १.१.३६.३.१७, ८ ४.१० , ०५६ ३३, २७.३.७४, ६६ १ ३१, २८ वाप्रसङ्ग ३ १९४ २ ३६, ७.२.४४ ४ २२६. २.३१५, ४२.३ ३६, २३ २.४११, 3. वाभिधायित्व २२:२५.४.४३८ ४०१, ४२ ५.४०७, ८२.४४१६, ८३ वामरथ ४.१.१५१.१ २६२ २०१६, ८६ २४६८, ३१५ २०१६, वायु (दे ) ६३२६ १.१२४ १३.४.४२५, २६.१ ४२८, ३६.१ ११, वायु (दे ) ३३२१.२.१३३ ४१.४०, ५९ ७४३५, ६५ २ ११, वारणार्थ १४ २७ १ ३२४ ra, 3, ४ २ २ ४३३, ३६ वारि ५१७७ १ १ r६५, १६ २०५६, ३० ०६१, ४८ वावचन १३ ७९.३ २१६, ४ ५३.१.११, २.१ १८ १ ३१६, २४ ५ 323,३.६९.६. वाक्य २११९७६७ r७०, ३१ २.७.५, ८६, २७.१.१६, 'वाक्यनिवृत्त्यर्थ ८ १ १ ५३६१ ९४.१.७६, ३.३४, ८१४, २१०७.१. वाक्यपरिसमाप्ति १११ १२.१७ ११६, १२६ ५ १३१, १२७.२.१३६, ७. वाक्यप्रतिषेध १२ ४५ ३ २१७. वाक्यसंज्ञा ११४५ १.१११. १३०, ३.१०० १ १५३,४ १७.३.२३, वाक्यादि १२३७ ३ २१. ८२३६३३, ८३४ २३६, २ १३०.१. वाक्याधिकार ८२८२.१.४१३. २११, ५.१.९ २.३०, १०.१ 39; वाक्यापकर्ष ३.४ १०२.२ १८६. ११९.२.१६५, १२२.१.336, २.१२.. Page #178 -------------------------------------------------------------------------- ________________ वावचनार्थ १६८ विधु 3ir, ६१.८ १.११, २ १६, १८८.१. विकृत २.३.२०.१.११ ११७, ३८२ १ १७७,७०२ २८ १ २९४, विकृताक्ष६३३ २.१२३ ४४.१ २२५, : २२१, ३ १०९१ ३१, विकृति २ १ ३६ : १६ ८१५२ ३६७, २१०३ १.१४ विकृतोपसंख्यान ८४.१५.१.५८. वावचनार्थ ६.३१०.१.१३३ विक्रियमाण ३२.१.१.९१. वावचनानर्थक्य २.१ १ २७६४, ३१.७ विगृहीत ४२ ९३.१.२१६. १, ७ १.९६ ९ २७५ . | विग्रह (पा श.) १ २ ६४.५ २२५, २२:२९ वावशतीः (वै श ) ७ ३.८७ १.१४. ६.३१, ३.१.२२.६.६. 'वावहि ३२ १७१.४.१३५ 'विग्रह (पा. श.) १२६४.५८.२११ वाविधान २ ३ १६.१ ४५०, ३१ ३१.२३४. विग्रहदर्शन ५१७६ १.७५७ वासरूपनिवृत्त्यर्थ ३२६९.१ १०८ विग्रहाभाव ५.४७ १४१. वाह ऊड्वचनानर्थक्य ६.४ १३२ १.२३३. "विचक्षण° २.४ ५४ १२.४४८ वाह्य ४३१२०.६ १६ विज्ञात १.१ ५२.१.१३. वि६ १६७.१ ५, ७ ३.८५ ७.३१६ विद् (धा.) १.३.१०.२३२३, विंशति १ १ ५७.१४.१३९, ५ २.४६.१६ | विदारण ३३१०४.१ १५ विंशत्यादि २२:२९.१६.४१५, ५.१.५९.१. विदि (पा श ) १.३.२९.१.२३३, ३१ ३८ ___१.३६, ८३.६.६३, ७.१ ३६.१.२६४,२. विकरण (पा. श ) ६११८६.८ १५३. १५१२८१ विकरणाभाव ३१.६७ २३७ विकरणार्थ ३१.६७ २०५७. विदि (पा. श. ) ६.१.१६१.५१५ विकार ४ ३ ४२.१.३०९, १५५ २ ३३५, ५. | "विदि (पा. श ) ३.१ ८६.१.६५, ३.१०७ २.२३.१.३ ३५, ६.४ १४४ ६.२६६. ११५ विकार' ४.३ १३५ १ ३३६,१५५ १ ११५३५, विदितत्व ११ ४४.१९१३४. 'विद्यति (पा. श ) १.३.१.५.२५५ 'विकार १.१-शि-५.१५.३४. विद्यमानत्व ३.३.१३३.५ १६:. विकारनिर्देश १.२ २७.१.२३. 'विद्यमानपूर्व ४.१.५५.४.२३४. विकारवचनानर्थक्य २.४.३२.५.४१६ विद्या' ४.२१०४.१४.२१५,६.३.२३.१.४४ 'विकारषष्ठी (पा. श.) २.२.२४.१.१३. 'विद्वस् १.३.१०.१६:२७.. विकारागम ३.१.२ २.६. विधू (धा.) विकारार्थ ५.१.७६.२.३६७. विध्यति १.४.१....११११, ५.५ विकिर (पक्षिन् ) ६.१.१५०.१.२६ ८३.१.357 Page #179 -------------------------------------------------------------------------- ________________ विधान विप्रतिषेध विधान १.१३ २१, ६२., १६१,२ २८ 3 विपरीत ४२ ९३ २ २१३ २०६, ३.५८.२.२४१, ७९ १ २११, २ विपर्यासनिवृत्त्यर्थ ३१ ४० ८ १४ २२५ ५ ३१, २८ २४३६, २७ । विप्रतिषिद्ध १ १ ४४ ८ ११३, ४ ५५ २ ११, ४३०, ३१.९४२२, १३ १३, ४.३५ १.४४३, ३२ ११० २ ११८, ३१० २२.२९ ४ ४३३, ४ २ ७१ १.२१३, ७ १ ११, १३ २ १२६, १३२ २ २ ३७ ५ २६३ १५३, १३५.२ १६१, ४२३४ २ विप्रतिषध ११ १२ ७.६८, ५३ १ १३१, ६७ २७६, ३५८ २.३१०, १४० १ ३१३, 3933, ७० ३ १६१, २५११९,३ १५५ १ ३२२, ५ ३६८ १.३१, ७३ ८५ ७ ३६ १०८ ४ ३५६, २११३१ 353,६९. 13, २ १९ ३ ४१८, ३६ ५ ११, ३ विधानत्व ८१ ७२ १:१६ १ १२ १३, २२ १.१४, ४ ८५.११ विधानसामर्थ्य ३१.३ ४७ ५०२. ३१२२४३१, ३१ ३४१, ६७ विधि १.१ ११ १६७, ६६, ३९ : १७,४४ ४५६, २१ ६ १५, १२२ २ १३३, ३ १२.१४४, ५६ ४ १३५, ७२ २९ १४४, १२६ २ १५१, १३३ १.१५६, ४१ २.४३ ४ २१५, ५ २१५, ४२.४३०५, ११७ १२९, ५५ ४ २६५, ८९ २ २१३, ६.३.११६ १ १७. ९५ १ २५२, ११४.१ २५६, १५८ ४. विधि १.१.४४ १० १२३, ६३ ११ ११६ १६, १७०.१.२११, २ ३९ २ २७९, 'विधि ३१ ८७ ०६७ ९२ ३ २९०, १०४ २ २९३, ३ १५६ ४. विधिपूर्वकत्व १.१ ४४ ५ १०५ ३३६, ८ ३३७,५३६८४४३२, ६१. विधिप्रतिषेधार्थ ४ ११.६ ११३ १७ १२५, ८५ ८ ६१, १२५ १८, ४ विधेयभाव ३१ ४६ १.५१,८ ४.३२ १ ०६१ १६, १२८ २ १०, १३५ २ १३,१५८ ६. विधेयसामानाधिकरण्य २.१११७३६ ११, १८६ २ १३१, १८८ १ ११३, २. विध्यनित्यत्व ११४४ ६.१३ ३३ १ १३१,३९४११, ४२ ४१५८, विध्यर्थ ३.३.१६३०२ १६७ १३९ १ १७७, ४ ४२ ११३५, ४७ १. विन (प्र ) ६.४ १६३.२ २३३ १६१, ६२ २ २३६, १४८ २ २२७, ७. विनाम (पा श ) ८२१६ १.३१७ ११ ९ ३० ३,२६ २ २५०, ७२ २ २६५, 'विनाम (पा. श )११ शि २ १ २ २७८, २८ १ २१०, ७०.१ ३६१, विनाश १ २.६४ १९ २३०, ८२ ४४.४ ३१०.१ ३३०, १०३ १.३०, ४.१०.२ विन्दि (पा. श)३१ ३७, ४ ८३ ३ ३५८, ८१६८ ३.323, विन्वचन ५.२ १०३.१.३१६ २.१.१ ३१५ का. वा. श. को. २२ Page #180 -------------------------------------------------------------------------- ________________ विप्रतिषेधानुपपत्ति १७० विशिष्ट १२३ ४.१३३ विप्रतिषेधानुपपत्ति १ १६२ १० १६३, ४ १४१ १.१६३, ४.१ ५५.१.२३३, ३ १३२ ५:३६, ६ १ १५८ १.६६, ३ २६४, ५:१२ 3333, ६३ १२२.२ ३४.७ १५३ १३६, ७ २ १५ १.२५६,८३.१.२.४६. विप्रतिषेधार्थ ७ १ ७३ १ २१३ विभाषाप्रकरण २ २ ३.१ ४४६, ५२ ७७.१. विभक्तादि ३४ ६७ १० १७६ ___३८८, ३९४.१ ४२८ विभाके ( पा श ) १२६४ १२. ३४ विभाषाप्रसङ्ग ३१९४.४ ३९, ७१. १२६३, ३.३१३३ ५ १६०, ४११. विभाषाभाव ८३७९ ३.१४ १५ ११६, ७ १.१ १२६ विभाषार्थ ७ २.३.५ २६०, ८२.८६ ३.४११ विभक्ति (प. श.) ६२ ५२.६ १३६ विभाषावचन २०२३ १४१६ विभक्तित्व ५३१११ विराम १ ४ ११० २ ३५६, ४३५३, ३२. विभक्तिनिमित्तस्वर ६११५८१४१४: विभक्तिपर १ २ ६८ २ २१ | "विराम १४२४.१ ३३६ विभक्तिप्रकृतिस्वरत्व ६२२ १ १३, विरामवचन १४ ११०.२ :१६, ...१३ विभक्तिप्रतिषेधार्थ १ २ ६४ १३२३६ विरूप १२६४ २३ २६९ विभक्तिवचन २३१६३ विरोधिन् २ ४ १२ २ ४७६ विभक्तिविशेषनिर्देश १ १ ४५ ३ ११९ 'विलम्बित १.१ ६९ ११ १५०, ७० ४.१६१, विभक्तिविशेषनिर्देशानवकाशत्व ११.६७. १७.१७r. विलोपवचन ६.१ ७१.५५.. विभक्तिस्वर (पा श ) ५३१ ४०२, ६. विवक्षितत्व १.२ ६८ १.१२१, ३१.८७ ५. १.१५८ १३ १४ १३, २ १२० १ ११२, ४.१.९२.५ २.६, विभक्तिस्वरभाव ६१ १६७ २ १०५ विभक्त्यभावप्रसङ्ग २३१७९२. विवृतत्व.२.शि ४.१०३६ विभक्त्य र्थ २.३ १.३.४ विवृतोपदेश १.१ शि १ १.१५, २ २१५२१. विभक्त्यर्थाभिधान २.२.२.५.६६. विशू (घा.) विभक्त्यलोप २ १.४ २.६७ प्रविशति १४१३३. विभक्त्यादेश ५.३.१० १.४४, ७ १२६ २. 'विश ( जा.) ८.२ ८३.२ ४१६ विशसितृ ४.४.४९ २ ३३१ विभाग ३.३ १३७.२.१६६ 'विशाखा ( ज्यो.) १ २ ६२.१.२३३ विभाजयितृ ४४.४९ ३३२ विशि (पा श ) ५.१.१११ १ १५ विभाषा (पा श ) १.१.४४.१४ १००, २.४. विशिष्ट ११.४९.४ ११६ ५४.३.४६७, ३.२ ११४.१.११३, ३. विशिष्ट ६.३४६.१.१६१. Page #181 -------------------------------------------------------------------------- ________________ वाशष्टग्रहण १७१ विशिष्टग्रहण ३.४ ७७.३.११६, ७३५० विषयार्थ ११३ १५५६ ३१९० १ ३६.४. ३३१ __४२० १.१०, ६ ४ २२ २ ११७, ८९. विशिष्टनिर्देश १ १६१ ४ १५६. ร 2ร์ विशेष १२६८.१ २१६, २.४ ३५ ३.४८३,४ विष्किर ( पक्षिन् ) ६ १ १५० १२५ १५२ २ २३६, ९२.३.२५६. विष्णु ६३२८.१ १२९. विशेषण १.२.५२ १ २३४. विष्वक् ( अ ) ५२ १००० ३१६ विशेषण १.१ ७२.२ १२३ विसमाप्ति २०१६० ४१३. विशेषणत्व ८१.१७ ५.३६२, २७ १ ११४ विसर्जनीय (पा श ) ४ ३२३ ४.३०५, ८. विशेषणार्थ २ ४ ४९ १ ०१६, ३१.४३.२ ३१५ १ १३६ विसर्जनीय (पा श ) ८३३७ १.४१ विशेषभाक्त्व २ १५५ १.६६८ विसर्जनीय (पा. श) ८३५८१४३१ विशेषवचन ७३६६ २ ३५. विसर्जनीयप्रतिषेध ११५१ ९ १३४ विशेषवाचकत्व १२ 'विसर्जनीयप्रतिषेध ११५१ ८ १३८ विशेषवाचिन् १२७२ ६ २५२. विसर्जनीयादेश ८३.३७ २ ४३ विशेषानतिदेश १ १५६ ३ १३६, ६.३ ६८ विह ३२३८ २ १०३ विहायस् ३.२ ३८ २ १०३ विशेषानभिधान २२ २४ ६ ०३१ विहित १३ १२ २ २३५, २ ३ १ १ ४९, ३. विशेषासंप्रत्यय ३१ २२ ६ 36, ४.१ ९२ १ ___ २१०७ १ ११२, ७ १ ९६ ५ २७५ । विहितत्व ३१ ११२ १ २५, ४ ४ ७६ १ 333, ___ ५३ १९ १०६, ६ १ १२९ २ ६३, ८. विशेष्य २३५०.३.४६४. __२८६ १४१८. विशेष्य २१ वीप्सा (पा श ) ८ १.४ ३ ३३६, ६ ३३५ विशेष्य १ १.७२ २ १२३,२ १५७ १३१६ वीप्साधिकार ८१९२३६७ विशेष्यत्व २.१५ वीप्तार्थ ८१ ४ १ ३६५ विश्व ६२ १०६.१.१३ 'वु २ ४ ४९ ५ ०५६, ७ १ १ १ २३६, २२. विश्वजनादि (ग ) ६ १७६ १६६ 'विष ४१ ५५ २.२३४ वुक् ( आग ) १२६ १ १२५ विषय ११ शि १ ९ १७, २ ६४ ५६ २२६ वुक् (आग ) ६ ४ २२.१४ १५१. विषयपरिगणन ६ ४ १४९ ४ २३६, ८२. | 'वुग्रहण ६ ३ ३७ १ १५६ १०७ २०३६ वुञ् (प्र) ३ २ १४६ ११३, ४ २ ३९ १. विषयाभिधान ४ २ ५२ १ २६२. २३६, ५२ ३.२१३, १०४.१४ २१५, Page #182 -------------------------------------------------------------------------- ________________ विघनिषेधानुपपनि १७० विशिष्ट विप्रतिषेधानुपपत्ति ११६२ १० १६३, ४ १४१ १ १६७, ४ १.५५ १.२३४, ३१३२ ५ , ६११५८ १६६, ३ २६४, ५१२३३१७, ६३१२२ २. ३४.३ १५२ १३३,७२ १५ १.२२६,८३ १.२.४६४ विप्रतिषेधार्थ ७१७३११ विभाषाप्रकरण २२३ १४०६, ५२ ७७ १. विभक्तादि ३४ ६७ १ : १७६ ३८८, ३९४ ११३८ विभाके ( पाश ) १२६४१२ ३४ विभाषाप्रसङ्ग ३ १९४ ४ ३६, ७.१४ १.१३.३३१३३५१३, ४११ विभाषाभाव ८३ ७९ : १५ १११, ७ १.१ १३ विभाषार्थ ७ २ ३ ५ २६०, ८२ ८६ : ११ विभक्ति' (प. श)६२५२६ १३ विभाषावचन २ २.३ १४१६ विभक्तित्व ५३११४ विराम १ ४ ११० २ ३५६, ४ ३१७, ३२ विभक्तिनिमित्तस्वर ६११५८१४१ १२३ ४ १३३ विभक्तिपर १२६८२ २१९ "विराम° १ ४ २४ १ ३३६ विभक्तिप्रकृतिस्वरब ६२२ ११३, विरामवचन १४ ११० २.६६६, ६५७ विभक्तिप्रतिषेधार्थ १२६४१:२१: विरूप १२६४ २३ २६९ विभक्तिवचन २ ३ १६१ विरोधिन् २ ४ १२.२ ७६ विभक्तिविशेषानिर्देश ११४५३१११ विभनिविपनि नयकादाय ११.६७. विलम्बित १ १ ६९ ११ १५०, ७० ४ १६१, यादान्ध ११.६७ १०९.४ ३५५ १३ १3 विलोपवचन ६.१ ७१ ५.५० विभक्तिस्वर (पा श ) ५३१ : ४०२, ६ विवक्षितत्व १२ ६८ १.१२६, ३१ ८७.५ ११५८ १११ ३३, २ १२० १ १३२, ४ १.९२.५ २१६, विभक्तिस्वरभाव ६११६७२ १०५ ९३.१.२३७. विभक्त्यभावप्रसङ्ग २३१७११ विवृतत्व । ९.शि ४.१० ३६ विभक्त्यर्थ २३१४ विवृतोपदेश ११ शि १ १ १५, २.२१५२१ विभक्त्यर्थाभिधान २.:::. : विश् (धा.) विभक्त्यलोप २१४२ प्रविशति १ ४ १.३३ विभक्त्यादेश ५३ १०६, ७ १.२६२ विश ( जा.) ८२ ८३.२०१६ विशसितृ ४.४ ४९ २ ३३३ विभाग ३३१३७२११६ "विशाखा. (ज्यो ) १ २ ६२ १.२३१ विभाजायतृ ४४४९ 'विशि (पा. श ) ५.१ १११ १.१३. विभाषा (पा श ) ११४४ १४ १०४, २४ । विशिष्ट ११ ४९.४.११ ___ ५४ ४६७, ३२.११४.१ १६२, ३ विशिष्ट ६.३४६.१.१६१. Page #183 -------------------------------------------------------------------------- ________________ विशिष्टग्रहण १७१ व विशिष्टग्रहण ३४.७७ : ११६, ७३५० विषयार्थ ११३१५५ ३१९० १ ३५.४ ४२० १६०, ६ ४ २२ २ ११७, ८९ विशिष्ट निर्देश १ १६१ ४ १५६ विशेष १२ ६८ १ २११, २ ४ ३५ ; 23,४ विष्किर ( पक्षिन् ) ६ १ १५० १ १६ १५२ २ २३६, ९२.३.२५६. विष्णु ६३२८१ १०९ विशेषण १.२ ५२ १ २३६. विष्वक् ( अ ) ५२१०० १६ विशेषण ११७२.२१११ विसमाप्ति २१६० ४४०१ विशेषणत्व ८१ १७ ५ ३३२, २७ ११४ विसर्जनीय (पा श ) ४ ३ २३४०५, ८ विशेषणार्थ २ ४ ४९ १ १६, ३१४३२ १५, ५४ ५७.१४६७ विसर्जनीय (पा श ) ८३३७ १ ४१३ विशेषभाक्त्व २१५५ १.३९८ "विसर्जनीय (प श ) ८३ ५८ १४३ विशेषवचन ७३६६ २३१३ विसर्जनीयप्रतिषेध १ १ ५१ ६ १२४ विशेषवाचकत्व १२ ६८ . २१९ 'विसर्जनीयप्रतिषेध ११५१ ८ १३८ विशेषवाचिन् १२ ७२ ६ २५२ विसर्जनीयादेश ८३.३७ २४३६ विशेषानतिदेश ११५ विह ३२३८ २ १०३ विहायस् ३२३८२१३३ विशेपानभिधान २.२ २४ ६४३९ विहित १३ १२ २ २३५, २३११४३९, ३. विशेषासंप्रत्यय ३१ २२ ६०, ४.१९२१ २१०७ १ ११२, ७ १ ९६ ५ २७५ विहितत्व ३१ ११२ १ १६, ४ ४ ७६ १ ३१३, ५३ १९ १ १३, ६ १ १२९ . ६३, ८. विशेष्य २ ३५० ३ ०६. २८६ १ ४६८. विशेष्य ° २ १५७ १ ३९९ वीसा (पा श)८१ विशेष्य ११७२ २.१३,२ १५७ १३१६ वीप्साधिकार ८ १९ २०६७ विशेष्यत्व २ १ ५७ १ ३६९ वीप्तार्थ ८ १ ४ १६५ विश्व ६२१०६ ११ वु २ ४ ४९ ५ 22, ७ १ १ १ २१६ २२ विश्वजनादि (ग ) ६ १७६ १५६ विष° ४१ ५५ २ २३४ वुक ( आग ) १२६११९१ विषय ११ शि १ ६ १७, २ ६४ ५६ २0वुक ( आग ) ६४ २२ १४ १९१ विषयपरिगणन ६ ४ १४९४ २३६, ८२ । 'वुग्रहण ६ ३ ३७ १ १०४ १०७ २१२६ । वुन् (अ ) ३२ १४६ १ १६, ४ २ ३९ १. विषयाभिधान ४२५२१२६३ २७६ ५२ : २१३, १०४.१४ १५, Page #184 -------------------------------------------------------------------------- ________________ वुअपवादत्व १७२ वृद्धिप्रतिषेधप्रसङ्ग १८ , १६, २२ २३१, २६ २१७. १३७ वृद्ध (पा श ) १ ४.१ २६.०२, ४.१.१६३. , २६६, २ १०४ २ २६३, ३१५६.२. वुअपवादत्व ४.२ १०४ २९.१४ कुञ्वचन ३२१४६ ....१२ १२२५२१. वृद्ध (पा श) ४ १ १ ३.१९०,९५ १.२५२. वृद्धत्व ४ ११४७ १ २६०, १५०.१ २६१, ३ १२७ २ ३११ वृद्धवदतिदेश ४ १९० ५.२३ वृद्धसंज्ञा ११७३ १ १४१ वृद्धि ( पा श ) १ १ ४ ३.६१, ३ ११.३२,४ ___९९ : १९, ४ ४ ३० ३३३, ६१ ११८ ६ ८६, १२८ : १०, ३४५४ १५८, ४ ४७ २ २००, १३२.३ २३३,७. २ १ २ २६८, ३ ५ २६०,११५ १.३१r ४१०२६ वृद्धि (पा श) १ १३.३४, ५६.२२ १३६ ४२ २२ ३१०, ४ १४८ ८ २१६, ६१ वुऋविधि २ ४ ५४ ४ ४७ वुन ( प. श ) ४२१०४ २१ २२६ वुनविधान ३१.१४९ १९ वृक्ष १ ४ २३४३, ४ ३ १६३ : ३७ वृक्ष ४ ३ १३२ ३३६ वृक्षाद्यर्थ ११६८ ५१३६ 'वृजि ( पा श ) ६२ ४२ ११३६ 'वृज्यर्थ ४३१०० २३१६ वृत्रग्रहण ३१११९११६ वृत् (धा ) वर्तते ४२३५१२७, वनयति ५ १७२ १.३५८. वृतादि ७२ ५९ ३०१७. वृतादिप्रतिषेध ७२ ५९ १ २१४ वृत्त १ ३.९ १५२४ वृत्तनिपातन ७ २२६ १२६६ वृत्ति ११७० ५ १८३, ५२१०१ १ ३१५ वृत्तिपृथक्त्व १.१३९ १२.१६ वृत्तिविशेष १३९११ २६६ वृत्तिसमवायार्थ ११ प्र १५ १६ वृत्रहन् (दे ) १ १ ३९ ५१६, ८४ २५ . वृधि (पा श ) ६ ४ ५२ ५२ वधुपिभाव ४ ४ ३० १३. 'वृद्धि (पा श ) ११५१ २ १३६, ६.४ १४८ ३ २३७ 'वृद्धि' (पा श ) १.१ ४७ ५.११६, ५० ११ १३४, ६२ १४.१६३, ४.२.६.२०६३ १४३४,६१९१ ९.९३, ४.४८.१ २०३, ७ १९६ १० २७६ वृद्धिग्रहण ११३७३७. वृद्धिानेमित्त ८२ ४२ ३ ४१६ वृद्धिप्रतिषेध ६१४९ १६६, ७३.१५.२ ३३५, ८५ १३५ 'वृद्धिप्रतिषेध १ १ ५६ ७ १३५, ५७.१९ ११२, ३ १०.८ २६९. बद्धिप्रतिषधप्रसङ्ग ३ १.३०.१.१६. Page #185 -------------------------------------------------------------------------- ________________ वृद्धिप्रतिषे यानपानि १७३ 'व्यधि' वृद्धिप्रतिषेधानुपपत्ति ११३१०.४. १४, ११, ५६ १७.१३, ६.१ ८४.५ 'वृद्धिप्रसङ्ग ११५० १२ १३३ वृद्धिबलीयस्त्व ६ १.९३ ७३१ वैभक्त ६१.८५ ६६६. वृद्धिमद्विधि ११७२ १८ १६. वैर ४ ३.१२५ ६ ७१९ वृद्धिविधान ६ १ ८५ १६६३ वैर ४ २ १०४ २१ २२६ वृद्धिविधि १ ४ ६० ५३११, ६ १ १३ ९ २३. वैरूप्य १२.६४ ५. २३ ८५ २०६२, ९१ १ ७० ९३ ९ ७५, ७ वैरूप्य १२.६४ ५८ २१७ २ ११४ १ ३१ वैशम्पायनान्तेवासिन् ४ ३.१०४ २.३१६ 'वृद्धिविधि ६.१ १२ १ ० १६, ९१ ६३६ व्यक्तप्रतिषेध ८२ ४८ १४४ 'वृद्धिविषय ६४ १४८ ५ २३७ । व्यक्ताभिधान २ १ १ २ ३३३ वृध्यभाव २४ ७० । १६ व्यक्ति १२५२ : २३४ वृध्द्यादि १११८१८ व्यचि (पा श ) ६ ११७.४२९ वृध्द्यर्थ २ ४ ७० २ ४११ व्यञ्जन ( पा श ) ११७३ ४ १८१, ३.२. 'वृन्द ५२ १२२ । १६ १०९ : १३, ६१ २२३ २ ११६ 'वृन्दारका ७३४५१.३२४ व्यञ्जन' (पा श ) १.१ ५० ९ १३५ 'वृष (प )४ १ १५५ १ २६३,७ १५१ १ २५३ व्यञ्जननिवृत्त्यर्थ १ १३ १२५ वृषण्वसु १४ १८.४.३३ व्यञ्जनप्रतिषेध ६ ४.१६ ४.१८५ बृषलादि ५३ ६६.३ २१९ व्यञ्जनाद्यर्थ ७.२.११५ १६ वृष्णि° ४१ ११४ ७ २५७ ग्य नानिमि ६.१ २.५ ७. वेञ् (वा ) ६१ १६.१३१ व्यजनान्त २ ४ ४२.४३ १.४५, ६.१ २२३. वेणु' (वन ) ६१ २१५ १ ११८ ११६६, ४ ५६.१ २०३ 'वेद' ३१२५२.३०. व्यञ्जनान्तार्थ ८ २.८२ २ ४२६. वेदशब्द ११:५९६ व्यत् (प्र ) ४ २ ३६ १ २ ३७. वेदाध्यायादि ३.२११४. व्यातिपाकार्थ ३३४३ १.१११ व्यतिरेक (पा श ) ५२९ वेदाध्यायाद्यर्थ ३.१ १३३ ३ ९६ वेवी ११ ६ १ ५६ 'व्यतिरेक ( पा श ) १२ ४५ ९.२१६,३.१. वेवीत्यर्थ ६.१ ६ १ ११. वेशो यश दिभगाधल्खी (पा. स् ) १.३ । व्यतीक्षादि ३.३.४३ ४ १२० १०२० २३. व्यत्यय ३.२ १.६६६. वैदिक १ १.१८, शि २ : ३०, १११r | व्याधि ( पा श ) ३३५८४.१५: Page #186 -------------------------------------------------------------------------- ________________ व्यनवचन १७४ व्रीहि १६ १५ व्यन्वचन ४ ११४५ १२६. 'त्यवहितवचन १४.८० २ ३१६ व्यपकर्षविज्ञान ७ ४ ६१ ४ ३१२ व्यवेतप्रतिषेध २२१८ २०१६ व्यपदेशिवद्वचन ११ २१.२ ७६, ३१९१ व्याकरण (पा श ) ११५१०१६,१४१५ _ ११७५, ६ १ १ २६ व्याख्यातव्यनामन् ४३६ व्यपेतत्व ८४ २.२ १३ व्याख्यान १.३ १०.१८२३३, ४३६६ । व्यपेतार्थ ७ ४ ६७ १ ३६६ व्यर्थ १२.६४ ५२ २३५, ५९ २१३ 'व्याख्यान ४ ३६६ १ ३१७ व्यलोपवचन १.१ शि ५५ २४ व्याडि (य का ) १२.६४ ४५२४ व्यवधान २ १ १ २ ३६२ व्यादाय ( अ ) ३ ४ २१ ५ १७३ व्यवसितपाठ १.३९ १३ २६६ व्यावचोरी ३३ ४३..१२६ । व्यवसितान्त्यत्व १३३.२ २६१ व्यावचयर्थ ३३ ४३ ३.१३६. व्यवस्था ११२९ . १३ 'व्यास ( मा वि ) ४ १ ९७ १ २५३. व्यवस्थार्थ ७३ 'वाज (पा श ) ७ ३ ५९ १:३६. व्यवहित ११७६५१, २ ३९ २ २६१. व्रत ६३ ८६ १.१७१, ७ ४ ४१ १ ३५० व्यवहितत्व ३.१.९० २ ७३, ४११४७.३. व्रतलोप ६३.८६ १.११. २६६, ७.३.४६ २.३३४ व्रश्चादि ६ १६६ ३.११ व्यवहितनिवृत्त्यर्थ ३१ ४०.९.२३ व्रीहि (खा ) ३.२२४१.१६ Page #187 -------------------------------------------------------------------------- ________________ शब्दपरविप्रतिषेध श् ६ ४ १९ १ ११६ श २ ४.९४.३ ४६७, ७ १ ५९ १२३६ शतृ (प्र) २३४६ ८ ०६३, ४ ४९.४. ___ ६६, ३२ १२४ ३ १३६, ७.१३६ 'शतृ ( प्र ) २ ३ ६९.५.०६१. । शतृस्वर ८.२६२.८६. शवाद्यर्थ ३३ १३१ १ ०५८ शदि (पा श.) १ ३.६२.१.२१७ शदे. शितः ( पा सू ) १३६० १ २८५ शद्ग्रहण ५२.४६ १ ३८१ शप् ( प्र ) १ २ २१.१.२६१, ३२१.८.२28, 'श ४.१.१ २ ५१ 'शकट ( गृहो ) ४ ४७६ १ 333 शकन्ध्वादि (ग ) ६ १.९४ ४ ३६ शकल° ४ २ २ १ २७१ शकारप्रतिषेध १ १ १० १६५. शकुनि ६ १.१५० १ १६, ७ ३ ४५ ८ ३३६ 'शकुनिद्वन्द्व २ ४ १२.२ ४६६ 'शकुन्त° २४ १२.१ ७५ शकृत् ३.२.२४ १.१३ शक्ति ( य सा.) ३.२ ९ १.१६ 'शङ्कपथ ५१७७ २ ३५९ शङ २ २ ३४ १४६६ शण ( ओ ) ४ १ ६४ २ २३६ शत° ५.१ 'शत ४ १६४ १ २६६ शतक्रत्वः ( वे श ) ७ ३ १०९ २१. शतप्रतिषेध ५ १२१ १ ३१६ 'शतमान ५१२९ १६९ शतरुद्र ४.२.२८.२ २७६ शतादि ११ २४.२.२३ शतृ (प्र ) २३ ६९६.४७०, ३२ १२७ ७ शपादि. ३.१.८७ ४ ६७. शबेकादेशप्रतिषेध १ २ ४ १ १३५ शब्द १.६ प्र १२३५, ६८ १ १३५, ६९, __ १३८, ४ ११०.५३५६, २१.५५.२. ३१६, ४ १ १४ ७ २०६. शब्द ११ प्र ११ शब्दकर्मन् १ ४ ५२ 3.3 शब्दकर्मनिर्देश १ ४ ५२.१ ३३ शब्दक्रिया १.४ ५२.१.३६. शब्दग्रहण ७.१ २३.२.२५९, ४२१३. शब्दतः ( अ ) १३.१०.४ २६८. शब्दनिवेश १२ ६४ १२१३, २० २१३,७१ १.२५०; २.२ २९.१० ४३३,५१ ११९. शब्दपरविप्रतिषेध ६.१.१५८.१२.१३३. Page #188 -------------------------------------------------------------------------- ________________ शब्दपूर्वक शास् शब्दपूर्वक १.१ ६८.२.१७६ शर्पर ८.३ ३७२ १३ गन्दपौर्वापर्यप्रयोग २२२९ ५४३५ शर्मकरण ८३३६ १४१ शब्दप्रयोग ११ प्र १६, २१, २१ : ११५, शर्व्यवाय ८३ ५८ १११ ४ ४ ७६ २. शपूर्ववचन ७ ४ ६१ : ३५० शब्दविशेषण ७२९८ १३६६ शपूर्वशेष ७ ४ ६१ १ २५३ 'शब्दव्यवाय ११शि१११११ 'शश्वत् ( अ ) ३२ १२२ १ ११३ शब्दशब्दार्थ २४२६६.४९ . शस् ( प्र ) ६१.१६७ १ १०५, ३३५ ९ शब्दान्यत्व ४ १ ९२ ६२१३ शब्दसज्ञा ११४४२१०१ 'शसं (प्र ) ६१ १०२ २ ३४ शब्दान्तर ४ १ ९३ ९ २९ शसि ( पा श ) ६ ४ १२० ४.२१४ शब्दान्तरभाव ६ १ १३५ २.२३, : १६. शस्त्री (यु सा.) ३३१०४ : १५३ शब्दापतिपत्ति ११ प्र १११६ शाकपार्थिवादि (ग ) २.१६९ ८४१६ शब्दाविराम १.४ १०९६.३६५. शाकलप्रतिषेध ६.१ १२७ १.६६ शम् (धा )३.२१४११. 'शाकलप्रतिषेधार्थ ६१ ७७ २५७ शमन' ५१३८ १५६ शाकल्य (ऋ ) १.१ १८.२.३३, ४.१ १८१ 'शमादिप्रभृति १२.२८ १ २७५ 'शमी (वन ) ५३८८ १.४२७ शाखादि ५१२६.६८ शयान्तै ( अ ) ७ १३.४ २१२. शाटकयुगाद्यर्थ १ १ ३६ २.२४ शर ( प्रत्या ) ११ शि ५ ७ ३६, ८४ ४७ २ शाण (प्र ) ५१.३५ १ ३५० शानच् ( प्र ) २ ३ ३९ ५ ०६१. शर ( य सा ) ६१८३ २ ५५ शानच् ( प्र ) २३४६ ८ ४६३, ४ ४९ । 'शर (य सा )४.१५५२२३४ ६६, ३ २ १२४ ३ १२५, ७.१३६ शरण ४ ३ १२० २ ३१६ 'शान्त ७२ २७ १.२४९ 'शरीरविकार ६.४ २४.१ ११६ शाभाव ११५६ २५ १५० गरीरावयवाद्यत् ( पा स् ) ४२१०४.१०. शायच् (प्र ) ३१८४११६ शालीनीकरण ६१४८ १.१६ शरु ६.१.८३ ४.१५ शालेन्द्र (स्थ ) ६११२५४१४ शरुवृत्त ६.१.८३ : १७. शास (धा ) ११४९ २ ११६, ६४३४ १. शरुहस्त ६१८३५५६. "शर्ध ३-२०२८.१.१२. विशिष्यन्ते ११.७०.५ १३. Page #189 -------------------------------------------------------------------------- ________________ शासि १७७ शासि (पा श ) ३ ३ १३० १ १५७ शिष्ट ११ शि२१ शास्त्र ११ प्र १६, ११.४१, ६२ १ १६६, शिष्य ३२ १२३ १ १३३, ३ १३३ २ १५२ ___२.११ १६३६९ शि सर्वनामस्थानम् (पा म् ) ११४३ १ शास्त्रपरविप्रतिषेधानियम ६११५८ १२ शी (वा) शास्त्रपूर्वक ११ प ९२ ___ शिशीते ६१४५६ १६. शास्त्रसामर्थ्य १.१ ६८ .१७१ शी (प्र ) ६४.१४८ १२. शास्त्रहानि ६११११ 'शी ( प्र ) १ ४ २ १०६ शास्त्रातिदेश ७ १ ९६ १ २७३ 'शी (प्र ) ७ १ २३ ० २५९. शास्त्रार्थसंप्रत्यय ६१ ८४ ४ ५७ शीघ्रत्व ४ २ ४९ २ २३६ शास्त्रासिद्धत्व ६.१ ८६५ ६६ शीद् ( या ) ७ १ ६.२ २६ शास्त्राहानि ६ १ १ १ . शीग्रहण ३२ १५८ १ १११ शि° (प्र) ७ १ २३ २१९ । शीत ५२ १२२६३१६ शिक्षि (पा श ) १३२१ : २४० 'शीभाव १.१.४७ ४११६ शिखण्डिन् ( पक्षिन् ) ६ ४ १४४ १ २३५ 'शीभावे नकारप्रतिषेध १ १ ४७.५.११६. शिखा (ले. री ) ५२११६ १ ३१५ शीर्ष (प्राण्य ) ६१६१ शित् (पा श.) ६१४५६ ३६, ७३७१.१ शीर्षघातिन् ३२.८४ ४.१११ शीर्षन ( प्राण्य ) ६१६० १.१०. शील ५.३ ७२ २३ शित्करण २.४ ३२ ४ ४३६, ७४३, ८५४ शीलि. ३२ १.७.१६ ५०१, ३१ ७८.१ ६३, ४ ८२ १ १४३, शुक्लतर ५३५५ २ ४१६. १६४, ५११६, ७ १ २७ ३२५१ ।। शुक्लभाव ५३ ५५ २ ४१६. शित्करणानर्थक्य ३१.८३ १६३, ७ १ २७.. शुचि (पा. श ) ७.३ ५९.२.३१ १.२५१ शुण्डा ( प्राण्य. ) ५३ ८८.१ ३७ शित्त्व ३.१.८३.६६३ शुना ६.४ २२.१५ १११ शिदर्थ १.१.२० १.७ 'शुनी ( पशु ) ३ २ २८ १.१५१. शिग्रहणाभाव ७.३ ७१ २ 338 शूदत्व ६.४ १९१ ११६ शिप्रतिषेध १.१ ४३ १.१०१ शूद्रा (जा ) ४१४ शिरस ( प्राण्य ) ६१६१११ श (धा )३३२१.२ १२३, 'शिलालिन् ° ६.४ १४४ १ २३५. शृङ्खलमस्य बन्धनं करभे (पा सू ) ५.२. "शिलोप ११.६२.१४ १६२. ७९ १.१८६ शिवादि (ग) ४.११५३ २ २६३. - शङ्ग (प्राण्य.) ५.२.१२२.३.३१३. का. वा. श. को, २३ Page #190 -------------------------------------------------------------------------- ________________ शृणोत्यादि १७८ श्रोत्रियंश्छन्दोधीते शृणोत्यादि १४५२२१, 'नम्वत् १.१ ७२ ५१४४ शृत ६१२७ : 'नमविधि ११.६२ १४१६३ 'शृधि (पा श ) ६४ ५२ ५२ भाविकार ३१८३ १६१ शृभाव ६१२७ १७ 'नुग्रहणानर्थक्य ६४ ८७ १२१३ शे (प्र.) १११३१ श्यति (पा श ) ७४.४१.१.२५० शेति (पा. श ) ३२ १५ १ १३: श्यन् (प्र ) ३१ ८७ १५६६ शेप (प्राण्य ) ६३२१४१३ श्यन्प्रत्यय ७२ ४८ १ २२६ शेष ११४ ८ १३, २६९ १ २५०, ७२ १ श्यनविधान ३१९०१७ २५१, २ २ ३४ २०६६. ३१४५५ श्यन्व्यत्यय १ १ ३ २ ५६ श्यामत्व २१.५५२३९० 'शेष' ११२७ ११३६ 'श्येत १२६४.१८२६. शेषत्व १४.१०८ २ ३३२ 'श्येन (पक्षिन् ) १.२ ६४.१८.२६७ शेषप्रसङ्ग ७ ४ ६० १ ३५ श्रच्छन्द १४ ५९.५.३१ शेषवचन १३१२ ३ २७६, ६.२३६, ७८१ श्रदर्थ ६ १९८१ ७७... २१३, ४ १ ११.००, १९३०१, २०. श्रपि ( पा श ) ६१ २७ २ २४ १, २.२.२३.१ ४१९, २४ १.४३०. श्रपि (पा श.) ६ १२७.१.३३ ३.५०.१.४६, ३.३.१३.१ ११३, ४.२. श्रविष्ठा (ज्यो ) ४.३.३४ ३.३६८. ९२ १ २९६. श्रा (धा.) ६१.२७ १ ३६. 'शेषवचन १४ १०८.१ ३५९ 'श्रि (धा ) ३२ १७८.२.१३६ शेषविज्ञान २३६७.२ ३४ 'श्रि (धा.) ३.१४८.१.५५, ८९.१.७६. शैत्व ६४ २२. ११४ श्रितादि २.१२१ शैषिकनिवृत्त्यर्थ ४ ३ १३२ १.३३१ श्रु° (धा ) ३ ३.९५ ३ १५३ 'शोक ३२५१.१४ 'श्रु' (धा.) १.३.२९:२.२३६. शौवहानाद्यर्थ ७ ३.८ १.३१ 'श्रुत ६.२.१४८.१.१६७ भुत्व ८२ ६ १२.९३. श्रेण्यादि २.१ ५९.१.४४. "श्तिप् (प्र ) ३३.१०८.२.१५० श्रेष्ठतम ५.३.५५. १६ भम् (प्र.) ३.१७८.१६३ श्रोत्रभाव ५२.८४.२.७५९. भम (प्र) २.३.१........ ... श्रोत्रिय ५१.१३०.१.७१ ६.१.१६१.२.१०२, ७.३.९२.१.१२. श्रोत्रियवत् ५.२.९२.१ 380. श्रोत्रियंश्छन्दोधीते (पा. स ) ५.२.८४... भमभाव ७ ३ ९२.२.११. ४९. Page #191 -------------------------------------------------------------------------- ________________ १७९ श्वेतवहादि श्लिष् ( धा.) ३.१.४६.२.१३, : १३. श्वशुर (सब. वा ) १२७१.१.२५६. आश्लिष्यते ३ १.८७ ११६३ श्वर (अ.) ४३.१५१३१६ श्लिष आलिङ्गने ( पा सू ) ३१४६१ ५४. । श्वस्तनी ३.३१५ १.१२४ श्ल° (पा श ) ६ १.४५६ श्वागणिकाद्यर्थ ७ ३ ८ २०१६ श्लवदतिदेश ३१ ३९ १३ श्वादि ६४ १३३ १ २३.. श्लविधिप्रतिषेध ११ ६२ ६ १६२ श्वादिग्रहण ७.३८१३१६ 'श्लेष्मन् (रो ) ५.१ ३८ १ ३५९.. श्वि (धा ) १४२ १६:३९,६.१ ३० १ ३४. श्वग्रहण ७३८१ श्विग्रहण ७२१४ १ २४६. श्वन (पशु) ६३ २१ १.११७, १४४ ४ २६६, श्विप्रतिषेध १११५ ११ ७१११४२३४ | श्वेतवहादि (ग ) ३.२ ७१ १.१०८. Page #192 -------------------------------------------------------------------------- ________________ षष्टयभाव ष ४ १७४.१.२२८. 'ष ८४११ ५२ 'षकारागादि६ १.१ १८.१५, ४ १२० १. षष्ठी (पा श ) ११३.१२ २६, ४९ १ ११८, ___ ११९, २.१ २ १ ३७५, १८१७११, २१४.६ १६, ३१.१३ ४११, २२ १. षच (प्र) ५४११३ १४१२ बष्ठीनिर्दिष्ट १ १ ५६ १७ १६८,३ १ १.५.३ षट्संज्ञक ४१३४११६ षष्ठीनिर्दिष्टार्थ ६.१ ८४.८.५४ षट्संज्ञा ११२४.१४ षष्ठीनिर्देश ११६७ १४ १७४, २२ १४.१. षष्ट्रसज्ञाज्ञापक ६११७२.११४६ षडिक ५३८४२११६ षष्ठीनिर्देशार्थ ११ ६१.६ १६०, ८.११.१ षण (प्र) ८३ ६४ ३१ षत्व ११२१४७७,६४ १९ १.१८५, ८३. षष्टीप्रकरण ६३२११.१६. ५६.१ ४३६, ५९ १४३१, ६५ १३, पष्ठीप्रकृप्ति ११६७ १७. १७१. षष्ठीप्रतिषेध ३२१२७ ६.१३: पत्व ६१ ८६.१.६५, ८२६७१३२. 'षत्व ११.शि.५७३३ षष्ठीप्रसङ्ग २.३ ५२ ३ ०६५ 'षत्व १४६०. ४२, ७.३१३, ६.१९ षष्ठीवचनविधि ५१५९ ३ ३१६ षष्ठीविधान २३६५ १६. ५१२, १३.१३ २३, ८२६ १५.३१६ 'षष्ठीविषय २ ३३२ : ५६ षत्वप्रतिषेध ८.३४१.४.17 षष्ठी शेषे (पा स् )२३५.३ ४६४. "षत्वविधिप्रतिषेध ८३२८२४३६. षष्ठीसमास २१३५५:28,२ १९३.४१ षपूर्वादि ६ ४ १३५ १२३४ १८,७४६०१.३५ षपूर्वार्थ ७ १८६ २.२७१. षष्ठीसमासाभाव २११८२३१६ षवचन ५४११५.१.४ षष्ठयधिकार ११३ १७.५०, ४६ : १६५. षष् ( सं वा ) १.४.१८ १ ३२०,५३८४.५. षष्ट्यनिर्देश ७१९२२३२ षष्ठ्यन्त १ २.४३ ६ २१६, २ २ ३०.६.४३५. षाधिक ५१९०.१.३६.. | षष्ट्यभाव ७२ ३७ २.२१५ Page #193 -------------------------------------------------------------------------- ________________ षष्ठ्यर्थ धष्कति षष्ट्यर्थ १.१.प्र.१०.१६, २३६२ १.४६६,५ षुक् ( आग.) ३.२ १३५ २ १४ २.६५ २.३८५, ६.२.११.२ १३४ षे ण्यण (प्र) ४ ३.१२० १७.३१९. षष्ट्य र्थत्व १.१ ४६.४.१११. टुत्व (पा श ) ६.३ १०९३.१७. षष्ठयाप्रसिद्धि १.१ ६१.७.१६०, ६.१ ८४ । टुत्व (पा श ) ८.३.२८.१.४३४ षात्पदादिपरवचन ८.४.३५ १.४३१. । 'ष्ठित्रु' (धा ) ६१.६४.१११ षित (पा श ) ४.१ १७.१.२०६, २.३६ फ (प्र ) ४ १.७५ १ २३५ "फ (प्र ) १.१६२ १२ १४, १५ १६५. षित् (पा श ) ७.११.६.२३३ फक् (प्र ) ४ २ १०० २ २६२ षित्करण ७ ११.७२१७ प्य (प्र ) ४ १७८ १ २३१, ६१ १३ १३. षित्पर्यायवचन ११ ६८ ६ १७७. प्यादिमात्र ८३७९ ४.४१ पीध्वम् (प्र ) ८३७९ : १ प्वष्कति ६१.६४ ११६ २७४ Page #194 -------------------------------------------------------------------------- ________________ सङाश्रय 'स् ६४ ४७ २२. | संवृतादि ११.प्र.१८.३१. स ७२ १०७ १.६१६. ८३३७ १४१३ संसृष्ट ४ ४.२४ ३ 33१. संयोग (पा श) १ १ शि ४ १३३६, ७ : ५६ संस्फान ६ १ ६६.७ १५ ५७ १०१ संहिता (पा श ) १.४ १०९.९ ३५६. संयोग ( पा श ) ११ शि ५ ८ ३२.२ २८ । संहिता (पा श ) १.४.११०.८.३५८ सक् १.१.१२ ७ ३१. संयोगसंज्ञा ११ ७१५४ सकर्मक (पा श ) ३.१ ८७.११.६३, १२. संयोगादि ६ १७१४५२, ७ ४ १०.१ १७. सयोगाडिलोप १ १७ २ ५८,८ २.६६.३६६ 'संयोगादिलोप ११५८ १० १६. सकर्मकग्रहण ३.१.१३३ १ ९१. 'संयोगादिलोप ६११३१3.3.८.२.२२ । सकर्मकानिवृत्त्यर्थ ३.४.६९.१ १८.. सकर्मकवचन १३५८ १ २४. स्योगादिलोपवलीयस्त्व ६१.६८ २ ३६ सकर्मकार्थ १.३.६५.१.२१३. *संयोगादिलोपार्थ ११४७.२ ११५ सकार ७२५९५ २१८ संयोगान्तलोप ६१ ६८ १ ४६, ५०६, ८२ सकारप्रतिषेध ८२ ८०.३.४१३ ६.३९६, ६३१३, २३४४६ सकाराभाव ७.१ ३३ २०२५३. संयोगान्तलोपप्रभृति ११५८ ७ १५६ ।। सकृद्विधानार्थ ४.१.८३ १.२३५ संयोगान्तस्य लोपः (पा सू ) ८२.२३ १. सखि ७.१ १ २०.२३१ सखि ७२ ११५:२.७६४, ३ ११९.२ १३, संयोगान्तार्थ ३.२ १०७. ११५ 'साख ११ ७२.२५ १३३ संयोगार्थ ७ ४९० १५६ सगति ८१ ५७ १ ३32 संयोगोपधग्रहण ७४.१० १३१७. सगतिग्रहण ८१ १६३६३, ६८.१६१०. 'संयोगोपधप्रतिषेध ४१४४ १२१७ सगनिग्रहणानर्थक्य ८.१.४.५ ३६५. संवत्सर (क प ) ५३२२ २.४०७. सग्रहण ८.२ २३. ४१ संवत्सरग्रहण ७.३ १५.११७ सद् ( आदे ) ८२.२२.१.४... संवृतनिवृत्यर्थ ११ शि १ ३ १६. सङाश्रय ६१.९ ७१५. Page #195 -------------------------------------------------------------------------- ________________ संकोच १८३ संज्ञाधिकार संकोच ६.४१ संघातग्रहण ६४४९.२६, ७३४४१ संख्या ११७२ १९ १८६, २६४ २५.३६. ४.५० : ३८ ४ १४२४, २.२ २९१ . २०११ संघातानेगृहीतार्थ ४ ३ ७२ १ ३११ ३४ ८४३७,५४ ७३ १४१६ संघातप्रतिषेध १ १६५ १ १४१ संख्या १ ४ १.१९३०१, २ ४३१ 2. सघातार्थवत्त्व १ १ शि ५१,२४५११ संख्या २२३५१४७ संख्याग्रहण ११२३ १८०, ५२४६ २ संघादि १३१० १६.:३४ ४ ३.१२७ १ ८१, ३२.१ ४.३ संख्यात्व ५ १.२८ ३९ संख्यादि ४ १ २७ १.२६४. संज्ञा १ १ ३ २.२ २८ २०६.४ १४. संख्यादेशवचन ५.३ ५२ २.४१३ ४, २३ १५३३६, २३ २२ ११r, ३१ १०९ ० ८५, ११४ २४६, १३७ संख्यापूरण ५२४८ २.४३ . १ ९१, २३८ २ १३, २१४ १ १३०.४९ संख्यापूर्वपद ५१ २०.२.१६ १ ११६, ४.१ ४२ ३ २१६, ५१ ५८ १ संख्याप्रयोग १२५८ ४.२३. ३५३, ९४ . १६१, २ २३ १ ३३५,८२ संख्याप्रसिद्धि २.२ २५.१ ४३५ १ 32:, ३ ७२ ७४३३, ६१ ३७ ७. 'संख्यावयव २ ४ ८४ १.४११ 'संख्याविशेष २ १.१ २.६६३. , २ ४२.२ १३३, १०६ ११७, ३. २१४१२७, ५७ १ १६३, ७२ ९९ १. संख्यासंज्ञा १.१ २३.१८० 385,८४३ : १ संख्यासमास २ १.२०.१.७५२, २५ १.३५ संज्ञा १.१ १३६, ५३६, २७.२ ८७, ३. संख्यासंप्रत्ययार्थ १.१ संख्यासामानाधिकरण्य २४११.३ संज्ञाकरण १ १ २७ : 25, २ १ ३ ११५, ३ संख्यासाम्य १३१०.४२६८ संख्येय (पा श ) २२ २५.४.४५८ संख्यैकवचन ५.१ ३७..१५४ संज्ञाकरणार्थ ३ १.९२ ५७६ संख्योत्तरपद २.२ २५ ४.४५८ संज्ञाकारिन् ४.१ ९३ ११ २५० 'संख्योपचारानुपपत्ति २.२ २४ ७४३३ संज्ञागोत्राधिकार ४११०४ १ २५३ 'संगतकरण १३२५.१.२४१ सज्ञाग्रहण ४.२ २१ १ २७५,५१.९०१ ई. संग्रहण ६१.५८ १.४७, ८३१३ ४.४३६ संज्ञाग्रहणानर्थक्य ३.३ १९ २ ११६, ८२२. संघप्रतिषेधार्थ ४११६८ १.२६ संघात १.१.शि-५ १३.६, ३१४ २५५, २ संज्ञादि ११ शि २ २ २३ १.१.३.३६५, ६ ४.१०४.१.०१२. संज्ञाधिकार १ १.१.१.३५. Page #196 -------------------------------------------------------------------------- ________________ संज्ञानियम १८४ संध्यक्षर ५१ संज्ञानियम १४ ८० : १६, ३४ ६७ ६ । सत्र ( य बि ) ३ १ १४ १ २५ , सद् (धा )८३११ संज्ञानिवृत्त्यर्थ २१३१ सदन्वाख्यान १ १६२ १ १६६. संज्ञानिर्देश १ ४२३ १३५ सदादि ३ २ ६१ १ ११७,१०८ १.११५,१२६. संज्ञाप्रतिषेध ३१ ११२ १३, ४५ र १६८, १७१ २ १३५ संज्ञाप्रतिपधानर्थव्य १ १६८, १३३,५१. सद्दशग्रहण २ १ ३१ २.३८६, ६२.११.१. २८. २६ संज्ञाप्रतिषेधार्थ १ १६८ १ १७५. सद्विधि ३३ १४ १ १७ सज्ञाप्रसङ्ग १११११४ सधीनर (प्र ) ५४७२४१. संज्ञाप्रसिद्धि १२ ३० १ २०७, ४३ १ २११ सधि ( आदे ) ६३९५ १ १७३ संज्ञाबाधन १ ४ ९९ २ १३ सन् ( प्र ) ३१७ , ११, १२, ६१९३ संज्ञाभाव १ १ १ ८३०, २२ २४ १६.३० १३, १२, ३३ २.३१, ४ १६ ४ १४५, संज्ञाविधि १४ १४१ १४ ७२ १०५.२४४, ४ ५४.१ ३५२. सज्ञासमावेश १ ४ १ १ २९६ सन् ( प्र ) ६१ १ १७६, ९ १.१३, ४१३ संज्ञासप्रत्ययार्थ १ १.१ १३७ सन् ( प्र ) १२ २६ १२७२, ३.१ ८७ १८. सज्ञासिद्धि ११.१.४ १३ संज्ञिन् ११७१ १ १४३, ४.२३ ११ सनङ्ग ५१.२ १३. 'संड्यनुच्चारणार्थ १ ३१० २.२६३ सनन्त १ २.१ ६ १९२, ३.६२ २ २१६, ; संइयसंदह १ १. १६,५४ २१६. सण (प्र) ४.२ सनर्थ ८३ १०८ ३.१९ सत् (फ श ) १ ११ ८ १०,२१ १ ३६,५६ सनादि ३१.३२ १३ ___४५३६, ६२ ६ १६२, २ ४ ३५.१.४८, सनाद्यन्त ३.१ ३४ २ १३ ६.१२.८.१७ सनुम् ८४ ३२ १ ०६१. सत् ४ १६४ १२१६ सनुम्ग्रहण ८४ ३२ २ ४६६. 'सत् ११६० १ १५८ सनाति (पा श ) ६ ४ ४२ १ १९७ सतिशिष्टस्वरबलीयस्त्व ६१ १५८.९१३ सनोतेरनः ( पा. स् ) ८.३.१०८.१ ४१९, २ सत्त्व ८३.१२.१.४. सत्य ३.१ २५ १.३६. संदेह १.३.९:१४०६६, ६ १ १५८.३.९१, २. 'सत्य ३.१.२५.२ ३. ३६ १.१३५. 'सत्या ६.३.७०.१.१६६ | संध्यक्षर ११ शि ४.१.२५, ६.२७, १०.३६. Page #197 -------------------------------------------------------------------------- ________________ 'संध्यक्षर १८५ समान संध्यक्षर' १.१३ १३५ 'सप्तम्यन्न २२ २७ १ ४३६. संध्यक्षरद्वितीयत्व ५३.८३ : १३६. । सप्रकृति ६ १.१६३.१.१४. संध्यक्षरार्थ ६.३९५१११ संबन्धिशब्द ११.७१ ३.१८१. सन्नतर ( पा श ) १.२ ३२ १.२४९. सब्रह्मचारिन् ६.४.१४४ १ ०३६. संनिकर्ष १.४ १०९.२.३५ । सभाव ५३२२१ संनिधि १.४.१०९.८.१६५ | सम् ( उ स ) १३२१ १ २६०, २९१. संनिपात ( पा श ) ५१ ३८ २.३५३, ७.२. २४३, ६५ १ २१३, ३१ ११२ ४.१३, १०२२४४ २४९ ३.१०४, ४.१ ६४.२.२३३, ६१. संनिपातलक्षण ११.३९ : १६, ७३ ११९. १४४.१ ९६, १६२ २.१४, | सम् ( उ. स. ) ३१ १२४.२ ८६,६.१.१४४. संनियोग ४ २.९१ ४.२१६, ३.१५.४.२४, २९५, ८३ १२ १.४१. ____ २३.६३०५, ६ ३.६६ ३.१६५ सम ( उ. स ) ५.२ ६.१ 33. संनियोगवचन ७.१.३ ६ २१६. समया (अ ) २३.२ १३.३. सन्मात्र ५.२ ९४.१ ३१३ समर्थ (पा. श )२१.१.१०.१६९,४.३.१४०. सन्वद्भाव (पा श.) ७.४.८२. सन्वद्भाव (पा श ) ७ ४ ९३.१.३६०. समर्थतर २.१.१ ४.३६६. सन्वद्भावप्रतिषेधार्थ ३१२१ १ २८. समर्थनिघात २.११ १७.३६८. सनाविधि ३१.७ ११३ समर्थवचन २ १.१.१.६६६, १६.३६९, ३.१. सपूर्व ४.१ ३४.१ २१६, ३ ४ १.०३. __९२ २.३६, ४.१.८२ १.२१४. सपूर्वपद ५.१.१११ १.२६३ समर्थाधिकार २१ १.१७.३६९. सप्तग्रहण ६१६१.११ समसंख्यत्व १.२.२७.२.२०६. सप्तमी ( पा श ) १.१ ११.५१६, ३७८३. | समसंख्यप्रतिषेधार्थ ८.४.६५.१.४६५. २१७, २.२.३५.३.४१७,३२८.५.४१४. समसंख्याप्रतिषेधार्थ ४.३ १.२.२. समसंख्याप्रसिद्धि १२:२७.१.२०६. सप्तमी (पा श.) १.१.६७.१६.१३१, २.२ । समसंख्यार्थ १.४.१०१.१.२५०; २.४.८५.३. ___ २४.१२ ४३१, ३.८.१.४१६. ५०, ३ ४ २ २.१६९, ८२.४.१६५. सप्तमीनिर्देश ६.१.१८६.१.१११. समसंभधारणा ८.१.१२.१०.१७.. सप्तमीप्रसङ्ग ४.३.२४.२.३०६. समसण (प्र) ५३२२.३.४४३. सप्तमीविधान २.३ ३६.१ ४५८, ३७.१.४५ समा ५२.१२.१.३७ सप्तमीश्रवणार्थ ४.३ २४.१.२०६ समान ५२.४७.४.३२, ३.२२.१.१५, का. वा. श. को. २४ Page #198 -------------------------------------------------------------------------- ________________ समान' समासप्रतिषेध समान ३२६०.१ १. समानाधिकरणमा २४.३२ १.४28 समानकर्तृत्व ३ ४ २१ १ १३६ समानाधिकरणयुक्तयुक्त २१११३ ३६८ समानकालग्रहण ५२८५ १३६९ समानाधिकरणासनाग २.१ ६९ ४४ समानधातु ३१८७२१४ समानाधिकरणाधिकार २१३५ ४.३८७ समानपद ( पा श ) ६१११३ ५ १५ ६ ९४०३, ८१६ २२९ १७४१ समानपदस्थ ७ २ ३६ : २१३, ५८ ३ २९५, समानार्थ १ २ ६४ २१ २१९ समानाश्रयवचन ६ ४ २२ १२ ११३ समानपूर्व ६३८६ ११३७ समाप ६३९७ १ १७, समानप्रकृतिवचन २१६०१४ समावेशवचन ३ ४ ६७ ५ १७ समानप्रक्मवचन १२३०२ २४३ समास (पा. श.) १२ ४३ १ २१६, ५१५ समानयोगवचन १३१०२२ २३१ २३८, ६४ ६ २३५, २११ २५ ३३२, समानवाक्य २ १ १ ११३६६, ८१ १८५ २६ ३४२, २९१ ३१४, २५१४१३, २५ : ३३, ३० ३ ४३५, ३४१४६६, समानवाक्याधिकार ८१२८ १ ३३. ४ २६ 3 ४३८,८३ ६.४१९,४ १ १४ ७. समानशब्दप्रतिषेध ११ २० २ ३७, २६१ २०६, ५३२ ३ ४३९, ७२.६ ४३६, ६ १९३ : ७१, ९४ ५ ७६, २ ३३.१. समानशब्दाप्रतिषेध ११ २०१६, २६२ । १.१३३, ९३ १ १३३, १४३ १ १३६ समास (पा. श ) १ १ २३ ५ १३, ८.३३, समाना ७१७४ ५ २३३. ७२ ३.१५, ४ १.१३९६, १३ १०. 332, २१५१३.१४, ८१.१५ समानाक्षर २ २ ३४ : १६ 'समानाक्षर ३ १.८ २ ११ 'समास (पा. श. ) १ ४ ३ ३ ३१४, २.३.१ समानाक्षरविधिप्रतिषेध ११ शि-४.६.२१ ।। समानाङ्ग ६ १.३३५ समास (पा. श ) १ ४ १३.८ ३६७, ६५. समानाङ्ग्रहण ६ १.३७.२ ३३, १०८.१.८३ : १.२३, ४११.५१९२ समानाधिकरण (पा श )१.२ ५२ २.२३८, समासग्रहण १.२ ४५ ६.२१३, ४६.१.२३६. २१.१ २०3०, २४६, ६९२ समासनिपातन ७ १ ३७.६.२५३ vi६, २२४ १०.४३६, ३४२६ : समासनिर्देश १३१० १.२६७, २ २६६ १७, ८३५९४४० 'समासनिवृत्त्यर्थ १२ ४८.४ २३९. 'समानाधिकरण (पा. श ) १४.१.१९. ; समासप्रतिषेध २१.१ ६.२६६, ३.४.२४.१. Page #199 -------------------------------------------------------------------------- ________________ हमासप्रसा समासप्रसङ्ग २४ ८१.१२४९९ । समाहारैकत्व २ ४.१.७ १७, १२.५.७६. समासबहुत्व २४६२१४९. समि मुष्टौ ( पा स ) ३३३६.१.११४ समासवचन २१५१ ९ ३९६, २१४.१ समिध् ४ ३ १२० १० १९. समीप १४ २३ २ ३३३ समासवचनानर्थक्य २ १ २९१ :१४ समीपादि ५४ ५० २०३६. समासवचनानुपपत्ति ५१५९ १ ३५५ समुच्चय ५२९७ १ १५ समासवत् ८११२ ११.७.' समुदाय १.११ ११०६, ७ २ ५८, २ ४५ २. समासविधान १ २ ४३ २.२१५, ६ ३१०२ २ १५.२.२ २९.७.४३३, ६.१.९ . १५, समुदाय २२ २४ १३.४३३. समुदायबबीहित्य २ १५१ १० १६. समुदायशब्द ४ ३ १५५ २ ३३१ समुदायमामर्थ्य २ १ १ ८ ३६५. समुदायादेशत्व ६ १ १.१६२,९.७ १५,१७४. समाससंघातग्रहण ४१११८ ११४. समाससंज्ञा १४१३८३ समाससंज्ञाभाव २१५१३१४ समासानुपपत्ति ८३ ५९ ५४१२ 'समासानुपपत्ति ३१ १२५ २.४ समासान्त ( पा श ) ४.१.१ १०.१९६, १८. १९५, ४८७ २१९ समासान्त (पा श)८१ 'समासान्त' ( पा. श )२ समासान्तग्रहण ८४ ११.१.४६६. समासान्तप्रतिषेध २११२७३३ समासान्ताधिकार ४१२५२२१२ समासान्तोदात्त (पा श ) ६१९१ ७ समुदायार्थवत्त्व १ २ ४५ २.२१५. समूह ५.२ १२२ ९... समूह २१५१.६ ३१५ समूह्य ३१.१३१११६ संपदादि (ग ) ३३१०८ ९.१५५ संपद्यमान २.३ १३ २ ४१६ संप्रतीयमानार्थलोप २ १ ३५.९ १६७. संप्रत्यय ११ ६८ २.१७६, २ ३१ : २०७,२. १३५८३६७,४ २ ३.५:२३३,३ १३२. समासान्तोदात्तत्व ६१ २२३ १ ११६, २ समासार्थ ६१ १५८ १० १९० समासैकार्थत्व १२४२ १ २१४ समाहार (पा श ) १२३ समाहार' (पा श )२१५१ ६ ३९५ समाहारग्रहण २ ४१ ६ ७. समाहारग्रहणानर्थक्य २१५१ ६ ३९५ संप्रदान (पा श.) १४ १ ३१३३ संप्रयोग ११५० १६ १२५. संप्रसारण (पा श ) ३२१७८ ४११६, ६ १ १३ १ २०, ६२५, १०२५, ३३. . १२६, १०८.१.८३, ४ २२ ७ १६९,४७. Page #200 -------------------------------------------------------------------------- ________________ संप्रसारण' १४० सर्वनामन १.९६२, १३२.१.२३३, ७११ १५. सरूप १.२.६४.२२.२३९ सरूपत्व १२.६४ १७.२३६. संप्रसारण (पा. श.) ६ १६६..१४८६. सर्व ( स. ना ) सर्वात् ५१ १०.१.११ संप्रसारणदीर्घत्व ६३१३९.१.१७७, ४१ सर्वे १.१ प्र ५१, ५१.११९ ६. संप्रसारणदीर्घत्व ६१.९१ १ ४६ सर्वम् १ २ ६४ ४९ २२० संप्रसारणपूर्वत्व १४ २ १६३२९ सर्वाः ३३ १३३ ५ १६: संप्रसारणप्रतिषेध ३३९० १.१५६ । सर्वेभ्यः ३.२.१२२ २ ११७. संप्रसारणप्रसङ्ग ३२३२ १६ सर्वस्य १ १.६० २ १५८, ३१ ७.१५ सप्रसारणसंज्ञा ११४५१ १११ १५, ६१ १८६.८ १५ संप्रसारणार्थ ६.१ १७.४.२७ सर्वेषाम् १ २.६४ ५ २१३, २४ ६२. संप्रसारणाश्रयबलीयस्त्व ६ १.१७ २ २६ । ८.२३, ४१३ ९ २०१, ७९., २33, संवन्ध ८१.९१ ३६७ ___ ९३.६ २१४, ८.१.१२ १ ३६६ संवन्धषष्ठीनिर्देश ६.४ १.४ १७९. सर्व ( स ना ) १.१ ६३ २.१६५,५:३९ १. संबन्धिशब्द ११९४११. ___ ०५, ८१४ ५३६६ सबन्धिशब्दप्रत्यय ४१ ९६.२ २५३ सर्व ( स. न। ) ११७२ १७ १८६. संबुद्धि (पा श.) ७.१.९०.४ २७२. सर्वग्रहण ३.३.२० १.११६ संबुद्धिगुण ( पा. श ) ६.१.९१.२.३५ सर्वजन ५१.९.५३३२ संबुद्धिलोप १.१.३९.१६.१६, ६.१.६९.१. सर्वत्र (अ.) १.१.७२:२७.१४८, २.१.६. १६२, ६४ २० २१६, ४५२.४.१३, 'संबुद्धिलोप ६ १.६९.५ १. २.१ ५१.११ ३९६, ३१ ८४.१३३, २. संबुध्द्यर्थ ८.२.७.३ ३१५, ४.२०.१.४५९. ३११३, ४८ १ १६३, ११४ १ ११३, संभव ६ ११५८ १.६४ ३.१९.२०१२६, ४.१.३६ २ २१५, ८५. संभावन ३.३.१३२.५ १५६. ९ २६७, ९०.४.२४३, ५२ १२२.२. संभावनक्रिया १.४.२३ ६ ३३१ ३२२, ७-१:२६.१ २५ 'संभावना ३३.१३२ ३.१५९ सर्वधनाद्यर्थ २ १६९५४१६ संभावनावयवत्व ३.३.१३२.४.१६९. सर्वधातु ३१.१३४ ११६ संभूत ४ ३.४२ २.३९९. सर्वनामत्व १.१ २७.७ ८१. संमुख ५.२ ६.१ 38, सर्वनामन् (पा. श ) ११.७२ ५.१27, . सरक ८.३.५९.१.४३१. १.१२.११.२७, Page #201 -------------------------------------------------------------------------- ________________ सर्वनाम सवर्णयित्व सर्वनामन्” (पा श ) १.१ ७२ ८ १६५, २. सर्वादेशप्रसङ्ग १.१.३ १६, ५० १४ १३३, २.३५१४६५, ४ १.१ ५.१९२, ८१ ६ ४ १३० २ ३३१,७ १.९६.६ २७,८. । २८२ १६ सर्वनामन् (पा श.) १ ४ १ ४१.३ सर्वादेशार्थ ११६१ ८ १६, २४ ३२४ सर्वनामनिर्देश ४ १९२ २ २२६. १३, ८५ ४ ५:१, ३४ ८२.१ १४३, सर्वनामसंज्ञा १.१२७ ११६, ८४३६ . १३४, ८२ ८९ १४३९. सर्वाद्यानन्तर्यकार्यार्थ ११२७४ १७. सर्वनामस्थान ( पा श.) ११६३ १.१६६, सर्वानुदात्तार्थ ८२६ २ ३८६ ६१.९३ ६ ७५, ७.१ ९० १ २३२, ९. सर्वानुप्रयोग ३१४० १३, ४१ सर्वान्त ६ ३६१ : १६४ सर्वनामस्थानप्रकरण ६ ४ १३ २ १८३ सर्वान्त्यत्व १३३ १२४१ सर्वप्रसङ्ग ११५० १ १३०, १२ १३२, ६० सर्वान्य ८१५१ : 333 २ १५८, ७३ २ १८१, ३२ १ २५९, ३. सर्वापवाद ६२ ५२ ५१३०, ७१९६.१३ १२६१, १० १ २६७, ६७ २ ६९१, २६ २ १ ३६ १.३४८, ३४ ७७.१ १६१, ४. १७९.३ २३३, ६३३४ ५ १५२, ८२. सर्वापवादप्रसङ्ग ३३ ९५ १ १५२ १.१३०, ८१.१२ १ ३६६ सर्वाभिधान ८ १ ४.६.३६५ सलोप १ १ ५८४ १५४, ३.१.११ १.२१, ७. सर्वलिङ्ग ३३१८ १ १४४ ३११९४ ३१३ सर्वलिङ्गता २ १ ३६ ५.३१४ सर्वलोक १.१ प्र.८.१३. सलोप ८२.२२.१.४.. सर्वलोपविज्ञान ६ ४ १५४ १ २३६ 'सव ३३५६४ १५. सर्ववचन ४३१०० १ १५,८११.१.३६१, सवनादिकृतत्व ८३१०८२ १३९ सवर्ण (पा श ) १ १.९ २ ३१, ६९.१.१७८ १७ सर्वविभक्ति ११३८ २ १३ सर्वविभाषार्थ ५ २ ९७.३ ३१६ सवर्ण (पा श ) ११४८ १.१९७ सर्वसंप्रत्ययार्थ १.३ १० : २६८ सवर्णग्रहण ८४ ६८.२ ४६६ सर्वस्वर ६११९१ १ ११४. सवर्णग्रहणार्थ १ १.शि १ २ १५ सर्वादि १ १ २७ ४१७,५२ १३५ २.४१. 'सवर्णदीर्घ ६ १.१०२ ३.३ सर्वादेश १.१५३ १ १३१, ५४ १.११ सवर्णदीर्घत्व १ ४ २.१० ३१७, ११३३३, ६ सर्वादेश १.३९ १०.२६६ १.१०१ १.33, १०८.७.११. Page #202 -------------------------------------------------------------------------- ________________ सवर्णदीर्घार्थ सामान्यातिदेश सवर्णदीर्घार्थ : ११०० साधनाभिधान ३२ १२७ ३ १३० सवर्णलोप १११ । 'सधारण ५४ ३६ ५४३६. सवर्णविधि र १९ - साधु (अ ) १ ४ १ ३२ 33. सवर्णसंज्ञा ? १९६६ साधु ( अ ) २३३६:२०५८ सवर्णाग्रहण ११,१.६६, ६८ २ १७६, साधुकारिन् ३११४९ १ ९३,२७८ १ १०९. साधुत्व ११४४ १४.१०४. सवर्णाथ १११ 1: ६१ १०८ १६ साध्वनुशासन ११४४ १४१०४ सस्थानत्व ११४८ : ११३, २४ ५४ ८ । सानुबन्धक २ ४ ४९ २ ४४६, ४११५ १. । सह (अ)११७१ १८.. ४१४८४ । सानुबन्धकनिर्देश ६१७४ १५१, ४ ५७ १... ११८६३७८ 195 सह (.)४१५५४र सान्त° ६३ १३ ७२६ महानिर्मिट ६ १ १५८ १. १०१ सहभाव ५३४४१ १ सान्तग्रहणानर्थक्य ८३ ८५१४४ सहयुक्त २३१९ 16: साभ्यास ७४९१ १७. सहयोग २२२८ १ १३४ सामर्थ्य २११ १६५, १५३६४, ३५२ सहवचन १ १ १ ११४१, ७ १५६. २१. ४ ४ , 325, ६ १६६ ४. सामानाधिकरण्य २ ३ १६.३३ 'सहस्र ५१२९ १९ सामान्य १२ ६४ ५९ २१३, ६८ १ २१८, २. सहस्रादि ५१५९४ ३५७ ४ ३५४४४७, ३१ १३१ १ १६, ४ १ सहादिकृतन्य ४१५४ : २२ १४ ७००६, ६ ४ १७४ १ २११ सहि ( पा श ) ६१ १२२ १९ सामान्य १२ ७२ ६ २५. साकच्क ७२ १०७ १ १६ सामान्यकृतत्व १ ४ ८४ १३१७, ३१२६. साकच्कार्थ २४ ३२६ साकाङ्क ३२ ११४ १ ११६ सामान्यग्रहणर्थ ३ १ ४३ १.४२,४४५३६ सानाप्रभूति १४७४ ११ सामान्यचोदना ४ १ ९२.३.२५६ साइ ८३५६ सामान्यनिर्देश ४ १ ९२ २.२.१६ साद ६३१२२ १ १६. सामान्यवचनपनिमा २१५५ २ ३११ सादृश्य ५० ३९१ : म मान्यवचनाप्रमिद्धि २ १५५.१ ६१८ सादेश ६१६४५१६, ३७८ : १६ सामान्यविधानाभाव २२३१४१६. साधन २१३३ सामान्यातिदेश १ १.५६ ३ १३६, ६३६८० साधनव्यवाय ८४३०११ Page #203 -------------------------------------------------------------------------- ________________ सामान्याभिधान सामान्याभिधान १२५८ १ २३६ २०२४ सिचि ब्रद्धि (21१५२७८ सिजवाडय३१४५४१ नामान्याधि १२ ७२ : २५६ सिज दिर्जन ११२६६ सामान्य प्रयन्य २ ४ ३५ 32) 'सिज्लकस्वरवर्जन (1) ११६३२ सामिवचन ५४५१४६१ साम्ग्रहण ७ १३३ १ २५३ सिज्लुङन्त ३ ४ ११० ११४७ साय ४३२३ १३१ सिज्लुग्ग्रहण ३४११०७ १४, सायंप्रातिकाद्यर्थ ६ ४ १४४ ५:३४ सिज्लोप ८२६५ सार्वधातुक ( पा श ) २ ४ ३५ ५८, ३ सिज्विधान ३१४५५ १ ३१ २ ३४, ७८ : ६३, ६४ ६४ २ सित् (पा भ)१४१६१ सित् (पा श ) ११६८५१२७, ६१ १२७११६ सार्वधातुक° (पा श)१२ सिधु (वा) 'सार्वधातुक (पा श ) ७३ सियति ३ ४ २१ , १33, ६१.४९. सार्वधातुक (पा श ) १ सार्वधातुकग्रहण ७३९५१११ 'सिद्ध १ १ ५ १ १७, १८३७. शि१५६१ सार्वधातुकत्व ६ ४ ५२ ५ २०३, ७३८५ ९ । १८ murrrr ९. ३३, १० : ६६, १२२ १३,२०८ ,२१ ५.३६, १७,२६५८५,३८६. Yo, सार्वधातुकवचन ३१९० १३० सार्वधातुकादेश ३ १८३२६ सार्वधातुकार्थ ३१ ६७ १.५७ 'सार्वधातुकार्धधातुक ११३५२५ साल्व ( देश ) ४२ १३३ १३ सावकाशत्व ११.५३ १ १३१, ३१३०१ : ३६,६११५८ ५ ६१ साव्यय २१.१६३६७ सासहि. ३२१ साहचर्य १२५१ : २३३, ६४ ५५ २६ सिच् (प्र ) ११६३ ८ १६८,४ ९९ : १११, ३१४४ १ ५१, ५५१, ७ ५३. ६१ । १८७ १ ११३, ४ ४७ २.२०० 'सिच् (प्र.) ७२ ४४ १ २२५. ७ ११४, ४८१३६, ५० १८ १३६, ५१ : १३६. . १६, ५६ १. १६६, ११. १४१३७, १० १६८, ५७ १ ११६, १३, ४११. ६० १५१, ६१. १८६, १५६, ६२ ११ १६. १२ १३७, ६५ . १७०, ८.१३६, ६८ ..१७६, ६९ १३ १४६, ७० : १६१,५. १८६, ७१ २ १४, ७२ २ १८३, ३. १ ५ १९२, ७ १६०, १०.१ १९७, २७. Page #204 -------------------------------------------------------------------------- ________________ सिद्ध सिद्ध १९२ ०.२१६, ५१४, ३० ,१३, ३१ । २९७, ३९.६ २३३, ४१ ४२६३, ४२ . २२१४, ४३ २०१६, ५.१५, ४५६ . २१६, ५ २३४, ५२ २ ३१४, ५८ । ०६१, ६२ १.१३, ६४ २१ २३९, ५९ । २१३, ६८ १ २६, ७१ १०५०, ७२ ६.२७८, ३१ ६ २५५, १० २५३, २२ ११६२७, ६० १ ११५, ४ २६६,६७ ३.२११, ७८.१६, ८८ २ २ ३५, ४. १.२ १६, ३४३६४, ५:१६, १३ 3:१६, ४२११, ५ : १७,१८ २ ३३०, २१ : ३३६, २३ ७.३३६, ५२ ९ ६८, ५५.२ ११, ६० ६.३०३, ८० ३ १५, । १०८ ३.२५२, ११० ८ १५८, २११८.६७, १५७६५, १८ | ६९, २४ ५:१५, ३५४४, ५१. । ४.०, ६०४०६, २५२४३६, १८ : ४१६, २४ ८ १३३, २९ १४३१, १५, ४८.३ ५६, ६७.५ ५६, ८३.७६ ८७ ८ ११, ९४ ३ ३४, ५७६, ११२ 5 ११, १३१ २ ६३, ९०,२ ४ २.९४ ८४ २ १११, १२४ ५ १३६, ३१९ ३ १५६, ४३ ५ १२९, ९५ २ १५३, १३३ ३ १५९, ६ १६६, १६१ ३ १६६, ४१ १.१६८, २५ १७०, ६.१३०, २१.२ १३३, ४ १७३, ६७ ९.१३५, ७७.२ ११३, ८५ २ १११, ११४ : ११३, ४१३५ ११६, १० २०१, ६३. २१६, १४.५.२७६, २७ २ ० १६, ३४ २ २३२, ३६ ३ २१५, ४८ : २१८,५४ २ २३३, ३ १६:, ७९.४ २३६, ८३ २. २१५, ९० २ २३६, ९२ ५ २३६, १५३. २६३, १५८ ३ २६४, १६३ ९ २६६, २३४२३३, ३४ ३ २७६, ६६३ २१५, ९१.३.२१८, ४६८८, ९२ ३.२३३, ३ १५.१४, २३ ५:१५, ६६४.३६, ११६ : १७, १२० २.१८, ११, is 373, १२४१७, ३७२ ५९, ६५ २ ४३७, ६७ २.३६, ४.१ ४१३, २ २ 3, १२ . ३१, २६ ४७, ३१, ३५५.८३, ६२... ' १०,८१ ७ ४९७, ८९ २ ११२, ८५६ : _५१ २.६ ३३८, १३ २ ३३२, १९२ १६, २२ १ ३१६, ५५ १ १६३, ८०. २३११, ११९ : ३६५, ५ ३६६,२.१२. २७, २९.४३६, ४५.२ ८१,४८. २३८३, ५९.२.३६, ७९ २ १६,९४. ४११६, ३ १०२ १६, ५२.२ ४१२, ५७ २.४१७, ६६.२ ४१४, ४ ४३९,६७. २०११, ४ ४३९, ६३०, ३.७४.३. १६, ८४.४४१६, ५.४१६, १५६ २. १.१५, १९ २.३६, ३१.२ ३०, ३४. Page #205 -------------------------------------------------------------------------- ________________ सिद्ध सीधु Na" ३, ८५ ९६,१११२:११,११६ १३ ४.३५, : ३०, १४३६, ६६ ४११, • १३, ४ १० १८, ४७ : ३५६. ६७. २५, ८३ ३ १५, ८४ ५ १६, ८५ ६१ ४ ३६२, ६७ : ३१६, ८३ ६८, ८५ ०.५६, ९३ ३ ३६०.४३६०, ९३.५ १, १०८ २ ८६, ११५४१७ ८१ १२ २ ३६९, १८ १ १३३, : ५१६, १२५.१ ८५, १३५ १ १ ६. ५१ २ ३६, ४:३५, ५५ , १५८ २ १६, ४ १६, ८ १६, १२ , ८, ७२ २३१६, २ १६ : ३१७,२३ १६१.४ १३, ५११५, १६२४ ६.१, ४८२ ४१८, १२, ६९२ , १४३, १६८.२ १३६, १९५ १ १६०, .. १२, ७२ ० ४३, ८० : ४१२,८८१ ११५, २ २ २ १६, ५१३३, ३६२ ४१९, ९२ २ ४३०, १०६ ४६१ ३ ११५, ४९ ६ १३७, १४८ २१६, ५६२ ४१५. ५८२४६९, ५९ . ४१९, १९७३ ११५. ३ ६६२११३६ २ , १०८ २४१९४२ ८.४५, १६६, ८२ २ १७१, ४ १.३ १७९, ११ , ३५४६, १४ : ५७. १५ १ ५८. ११०, १३ २ ११३, २२.९ ११३, १२ ३० २ ४६१, ३२.२.४१६, ६८ : ०६६, १३३, २४ ४.१२३, ५ १९५, ४९ २०१, ५२ १ २९३, ५६, २७, ५७ सिद्धत्व ११ १२ १६१, २ ३२ ५ २३३, ३ १ २३२, ६२ १ २६७, ८७ २ २३१,९३. २१५० १ १३१, ३२० १.१३१, ३६. २ १२१३, ११४ २ २१३, १४९ २ २१८, ११२८, ४ १.१३०.१ २५९, २३८ १: १७४४.३६, ७.२३३, ७८, ५ १ ५८ ४ ३६३, ६१.६८.५ 15, ८२ ४.२ १४, ३ १०५.१ १६. ७.११ : २३६,२२ २३०,२५.११, सिद्धवचन ८ ३ १३.२६ ३२.२३२, ३.२४२,५:२१३,६ २४२,२३ सिद्धविपर्यास २.१ २६४८५. ३ २१९, २५.२ २२२, ३७.५ २५५,७१ सिद्धा ५२ ५२ १ ३१५ १.२६३, ७२ २.२६५,७४ ३ ३६८, ८२ | सिध्द्यर्थ १ २ ३२ १२६१. सिनोति (पा. श ) ८.२४ २७५, ६ २७५, ८.२७७, २ १.१ २७८, सिन्धु' (न ) १ ३.१०.२६ २७१. ४.२३८, ३.५.२६०, १० ६.२८५, ३६ सिन्धु' ( न ) १३ १०.५ २६४ १.२१३, ५८.३ २१३, ५९.३ २३३,६२ सिप् (प्र ) ३१ ३४ ७१ २०२१६, ६३ : २१९, ८४ २३७८, सिबुत्सर्ग ३.१.३४.१.३१ ११४.२.३१३, ११७ २ ३ १५, ३१ 3. सीता ११ ७२.१६ ११६ १६, ५४ ५:३०, ५९.३.३३२, ६६.२० | सीधु ( खा. प ) ३२ ८.१.११ का. वा. श. को.२५ Page #206 -------------------------------------------------------------------------- ________________ सीयुट् सुब्ग्रहण २३ सीयुट् (प्र) ६ ४ ६२ २ २०६ सुत्वान ३.२.८४.४.१११. 'सीयुद' (प्र ) ७२ ३६ २ २२, ५९.२ सुदिन ३.१.१७ १.२६ सुधातृ° ( मा. वि.) ४.१.९७.१.२५३. सीयुटप्रतिषेध ३ ४.१०२ १ ११६ सुनोत्यादि ८.३.६५.३.४१३ सीयुडादि ३१: ३६ सुन्वत् ३२८४ ११९. सीर (गृहो ) ४ ४ ७६ १ 333 सुप् ( पा श ) १.२.६२.१ २३१. सु ( प्र ) ६ १ १६८ १ ११६, २१२६, ७१ सुप् ( प्रत्या.) ३.१.१०६.१.१६, २४.१. ___८२.२ २६२, २ १०७ १.३१२, ८.२६ ६, ३८.१.१०३, ८१.१७.२.७१% . २.६९.२०४१२ सु ( उ स ) ६२.११७ १ १३३ सुप् ( प्रत्या ) १ १.५६.८.१३५, ४.२१ १ सु. ( उ स ) ११७२ १७ १८६, ४ ६०.७. ३२, ६.१.८५.१८.६३, ४.१३० । 13, ३२ ४८ १३६, ५४ ६९ १. १९, ७.१ २३.१ २३६, ६८ १ २६५ सुपर्णी ४.१ १४ ६.२०६ 'सु ( उ स.) ६२१०८ १ १३३, १४३ २. सुपर्वन् ६.४ १४४ १.२३६. सुबधिकार २२ २४.२०.४३५, ६ १९३.५. 'सु ( उ स.) २.२.१८. ३.४१६, ४.१ ५२० | १५, ७३.१११.२.१. सुबन्त २ १२.४.३३६, ४.८१.७ ४५७, ३.१. 'सु (धा.) ७ ३.८८ १३३१. 'सुखादि (ग ) २ २.३६.१ ४१७. सुबन्तमात्रप्रसङ्ग २.१.२.३.१ ३५. 'सुखादिपूर्व ४.१ ५२ ५.२३२ सुतलच. ४ ३.२४.१.३०५. सुखाहरण ३२५१.१४ सुबन्तसमासवचन ४.१.४८ २.२१८. सुजन्तत्व २.२.२५.१.४३७. सुबन्तनिमित्तत्व ३.२.१२४.७.१३६. सुजभाव २.२.२५ : ३७ सुबन्तैकान्तत्व २.१.२.१०.३३६.. सुद ( आग.) ६.१.१३५.१.९२, २.१३. सुबभाव ११.शि-५.१३.३६ मुद (आग.) ३.४.१०२ : १८६ सुबलोप २.१.१.२.३६२. 'सुद (आग.) १४.१३.२.१६. सुबलोपदर्शन ५.२ ५९.५.११६. सुदप्रतिषेध ७.१ ३३ ३.२५७, ६.२६६ सुबलोपार्थ २ १.२.९३७६ सुडनपुंसकस्य (पा स्.) १.१.४३ १.१०१. सुबुत्पत्ति २.१.१.३.३६५, ३.२.१२४.९. सुवचन ३.४ १०२.४.१६६. सुत्यापर १.२.३७.५.२६१. | सुब्ग्रहण ३.२.६१.१.११७, ५.३.६८.१.४३% Page #207 -------------------------------------------------------------------------- ________________ सुब्धातु स्तौति सुब्धातु° ६.१ ६४.१.११ सृजि. (पा श ) ३१.८७ १५६९, ७.२. सुब्रह्मण्या १.२.३७.१.२३६. सुब्लुक् ५.३.१० १.४ सेट् (पा श.) ३३.९४ २.११२. सुब्लोप १२ ४५ १५ २३६, २१२.११. सेदत्व १२.२२ २ २१ सेदप्रकरण १.२ २२.१ २०१ सुब्लोप ८.१ ९.३.३६८, ११.१.१४ सेइग्रहण ६.४.५२.१.२३. सुरा (पे ) ३२.८.१.९१ सेना २४.१२१ १७५. सुलुकू १२६२ १२३१ 'सेनाङ्ग २.४.२.१४७३. सुवर्ण ५१२९ १९ सेनान्त ४.१ ११४.७.२५७. सुषुप्वर ३.२ ८४ ४.१११. सेनासंज्ञा ४.२.४५.१ २३५. सुनातादि (ग ) ४ ४ १.३.३३९ सोढ (प्र ) ४ २ ३६ ५ २७८ 'सूकरसझन् ° ६.४ १४४ १ २३६ सोपदादौ (पा सू ) ८३३८१.४२, सूक्ष्मवस्त्रतराद्यर्थ २ १ ६९.६ १२१ सोपसर्ग ३१७२६६, १२६.२३ 'सूचक ३.२ १३ १६१ सोम (दे.) ८३८२ १.४१६ सूत (वि लो.) ६३७०.९.१६१ सौढ ७२ १.४ २७४ सूतका ७.३.४५ १० १६ सौप्रख्य २.४.५४ ४.४६. सूत्र १.१ प्र.१० १६, ३२९ २.१६ सौवीरगोत्र ४.१ ९० ३ २३५ सूत्र (धा.) सौसुकाद्यर्थ ४ २ १४१ १३०९ सूत्रयति ३.१.२६.५. स्कन्दि (पा श)८४ ६१.१.४६५ सूत्रपाठ १.१.३४१ १३. स्तन ( प्राण्य.) ३२२९ ११०३ 'सूर५.४.३६ ७.४१६ स्तम्ब (गृहो.) ३२.१३ १ १९, २४.१. सूर्य (दे ) ३.१.११४११६, ६४ १४९ ५. २३५, ६.२३४. स्तम्भुसिवुसहां चङि ( पा. सू ) ८३.११६ सूर्यादि ६.४.१४९.१.२३७. स्तु (धा ) ३३९५.३.१५६. सृ (धा.) धावति ८२.२२:२.. | स्तुत° ( यज्ञो ) ८.३ १०५ १.१६ स्तेय ३.३५८ १ १५०. 'मृ ( धा.) १३१०.१२ २६१. | स्तोकादि ६३ १.१ १२१ सृ' (धा.) ३११४९.१.९३, १७१.३. | स्तोम ( य.) ५१.५८.८ ३५४. स्तोम (य ) ८.३१०५१.१. सृजि ( पा. श.) ३.१ १२४.१.६६. स्तौति (पा श ) ३१.१२५.३ ११. Page #208 -------------------------------------------------------------------------- ________________ स्थानिवत्त्व स्त्री १.६४ १८:१,२३१२, १८,३ स्थर्थाभिधान ४१३१ १९४ १९४.१, ८४.१०८१ ११,११२ स्थग्रहण ११६३ ९ १६८ ११६.४६, ३.२१ १ ११७, ९४१ स्थल ५१ ७७ ३.३५९ १५१, १२६ : १५६, १६३ २ १६५.४ स्थल° ५१ ७७ १ ३५ १३ १.९९६, २. १९९, ५ १९६, ४८ स्थविर १२६८ १ २१४ १८, ९३.३.१२८ : २५८,१४७ स्था (धा ) १ ३ २२ १ २६३,३.२ ४ १ ९२, . २६६, २१३१ . 38,३३४ १३०७, १३९ १ १११ ६१ १६७ १ १०५, ३९५ २ १७७, ७ स्था' (धा ) ११२०६ ३५, २४ ३ १०. १९८५२ ' rir, ३१ ८६ १६५,२ १३९ ४.१३२, स्त्री ३३१२६ १ १९६, ४ १ ९२ :१६५ १११८ १ ३६५, ११९१७६५ ८१ स्थादि ३३९५ १ १५२, ८३ ६४ ११२. 'स्थादि ६ ४ २२ १६ १९३. 'स्त्री. १ २ ६८ १ . ३६, ८ २८३ १ ४६. स्त्रीग्रहण ३३ ४३ १३१ ०१३९, ४१ स्थादिप्रतिषेध ३३ ९५ २ १५३ ११ स्थान १ १ ५० १३ १३२, ५१ २ १३६, ५२ २५.०६.. ५४ १३१ १ ४, ६३ ३४ ११५ स्थान ११४७ १ ११६ 'स्त्रीग्रहण ११७२ १. १८८ स्थानशब्दप्रयोग ११५६ १३ १३७ वीनिगद ८.१ १२ १०६. स्थानषष्ठी ६४१११७४ स्त्रीप्रकरण ४ १३६ ३ २१९ स्थानादि ५२२ स्त्रीप्रत्यय ३३२० : १० स्थानिन् १ १ ५० १ १३५, १७.१३६ स्त्रीलिङ्गवचन ५४ २७ ११ स्थानिनिर्देश ६ १७९ १ ५६, ४१२३ १ स्त्रीवचन १४३६१३ स्त्रीविषय ४ १३ ८२२३ स्त्रीविषयार्थ १४३१ स्थानिनिवृत्ति ११५० २ १३३ स्त्रीशब्द ६३३४ ५ १६ स्थानिवत् १ १ ५७ १४ १२९, २०.१३२,२४. ___ १५०, ५८ १ १५६, ५९.७ १५६. स्त्रीसमानाधिकरण ४ १३३ १९६ स्थानिवत्प्रतिषेध ६ ४ १४९ २ २२८, ७१ स्रच ( य. ) ३.३ ३६. १०. ___९० १ २ ३६, ८२ ३८ १.४१ सुहन् ८४.२ ५५ स्थानिवत्प्रसङ्ग ६३३४ । १५१ 'ख्या (पा श ) ४ १ ११४ १.२६६. स्थानिवत्त्व ११ ४ ७.५३, ५६ १५ १७८, ४. स्यभिधान ४२.१३ २ ७५ १८ २ ३३०, ३१ ४४ १ ५६, ६५१, सयर्थ ४.१३.. ११. ८३ १६३, ८४ १५ २४६८. Page #209 -------------------------------------------------------------------------- ________________ स्थानिवदनुदेश स्वतन्त्र स्थानिवदनुदेश १ १.५६.१.१३६, ५९१ स्पश (धा ) १५५ पम्पशाते ७.३.८७.१ १४ स्थानिवद्भाव (पा. श) ७३५ स्पृश् (धा.)३३. स्पृश' (वा) ३१४४ ७५३. स्थानिवद्भावप्रतिषेध १.१-शि ५ ८.३१, ५६ स्पृष्ट ( पा. श ) ७ २ २७.२.२१ ० स्फिग' ६२.१८७ १.१३९ स्थानिवद्भावप्रसङ्ग १.१५५.६६ स्म ( अ ) ३२ १२२.२.१३३ स्थानिवद्वचन ११ ५६.१७ १६८, ५७५ स्म' ( अ ) ३२ ११८.१.३३२. ११७, ५९ ७.१५६, ६ १ ८६ ४६६ 'स्म ( अ ) १.३ स्थानिवद्वचनानर्थक्य ६ १८६०६६ स्मायादि ७ १ १४ १ २६६ स्थानिसंज्ञानुदेश १ १ ६२ ११ १६३. स्मायादिविधिप्रतिषेध ५३१०.r स्थानेन्तरतमनिर्वर्तक ११५० २ १३२ स्य (प्र) ७२७० १३१६ स्थानेन्तरतमवचन ११५० १ १३५ ।। स्यदादि ११४४५३ स्थानेयोगत्व ११३.१२३४ स्यादि. १ ४ १३ १ ३१६ स्थानेयोगवचन ११४९ १ १६० स्यादिबलीयस्त्व ३ १३१ स्थानेयोगा १ १ ४९४.११९ स्यादिस्वराप्रसङ्ग ६११५८ ११.१०.. स्थान्यादेशत्व १ १ ५६.१२.१३७. स्यान्त १ २ ३७ ९ २६१, ६ ४ ११० १ २३५ स्थान्यादेशपृथक्त्व ११५६ ११३६ सन्तप्रतिषेध १.१५६ २६ ११३ स्थान्यादेशाभाव ६.१ १८६ ६ ११३ स्रवत्यादि ३१ ८७.१७६१ स्थामन् ४ १.८५ ७२३७ 'त्रिवि ११४.२.५६ स्थाली (गृहो ) १.४ १४:५; मु (धा ) ३१४८ १५५ स्थूलादि १.१ ५७.१५.११९ । सुगुद्यमन' ३३ ३६., १४ "नञ् (प्र ) ४१८७ १०१४ स्व ४ ३ १२०.५ ३१३, ५.१ ११९:६.६७,६. 'स्ना (धा ) ३३.५८.४ १५९. १.८९.५६१ स्नात्वाकालकादि (ग ) ७१ ३७ ४ २५५ | "स्व" (प्र ) ३ ४ २.१.१६६ स्नु (धा ) ३.२ १३९.१ १३१, ४.१३२, ७२. स्वं रूपं शब्दस्याशब्दसंज्ञा (पा. सू.) ५२. ३६.३ २१३ ५९ : ३४६. स्नु (धा ) ७२ ३६.१.२२३ स्वरूपवचनम् १.१.६८.१.१७५ "स्नु (धा ) ६.१ ६३.१.२१ स्वनि (पा श.) ८३.११८ १५. स्पर्श (पा श ) १४ १०९.७ १५६ | स्वतन्त्र १४.५४.१ 332, 3.१९ Page #210 -------------------------------------------------------------------------- ________________ स्वतन्त्र' १९८ स्वरितात्संहितायामनुदात्तानाम् स्वतन्त्र १.४.२३ १५ ३३६, ५५.२ १११ स्वर (पा. श ) १.१.४७ ४.११६, ४.१.१. स्वतन्त्रत्व १४.५५ २ ३३३ ३.१९०, ५.१९२, ५३.१०.१. ४ ८. स्वतन्त्रप्रयोजकत्व ३१ १.९.४.३६८, २.६ ७. ३१२ । 'स्वन (वा.) ७.२ २८.१ २१. स्वरति (पा श ) १.३२९.१.२६२, ७.२. स्वप् (धा) ४४.२.२६५, ७०.१.३०६. __ स्वपिति ३.४.२१ ५.१३ स्वरदोष ६ १ १०८ ८.३३, १२३.२.८३ स्वपादि ३१.९१ ४ ३३, ६१.१८८.१.११३. स्वरभिन्न १.२.६४.२४.२९, ८४ ६८.४. 'स्वपि (पा श.) १.२ १.८.१९६. स्वप्न ३.४ २१६ १७६ स्वरभिन्नाग्रहण १ १.७०.१ १३४. स्वभावसिद्धत्व ११५०.७.१३३, २ १.१.२. स्वरभेद ६.४ १७४ ३ २१६ स्वरवर्जम् ( अ ) ४ १.१५१ १ २६३ स्वर ( पा श ) १११११.३६, ५६ २८ स्वरवर्ज ११५८ ९.१५५ १११, ६३ : १६५, ४ २ १८०९, २ . स्वरव्यतिक्रम ११५० ९ १३७ १२.५ ६ ७६, ९.३६, ४८१.१०. स्वरसंधि ६.१.१०२ ३.७३ २७, ८५ ११ ५२, ३.१.१२.५.२३, स्वरसमासान्त १.२.६४ ६ २३५ २ १२७ १ १६०, ४ १.१ १. १९४, ५ स्वरसिद्धि ५३.१८.१ ४६६. २ ४९.२.३८४, ३६८.२ १३६, ६.१.१. स्वसिष्यर्थ ५.१ ११९ ८ ३६८, ६ १ १२३. १३, ७१.७.५३, १३५ १२.१३,१५८० १.४६, ३.५२.२ १६३,७१२ १२१०, ५ ९१, १६१ २०१०२, २०४ १ १६६,३. ८२.१ २३६, २.९९४८ ७८ २.१७०, १०९६.१७५, ७१.१ | स्वरानन्तर्हितवचन ११ ७ ५ ५३. १४.३१४, २८२.१३०, ८.२.२.२ स्वरार्थ ५३.८.१.४०५ 323, ६.९.७१३. स्वरित ( पा श ) १.२ ३२.१.५१६४६ ५. स्वर (पा. श ) १.१.५८.१ १५६, ६८.१. २०१, ३.१.३.१५ १०, ८.२.४ २ ११४. १३८, ३१ १३२५९, २.१ १.२ ३६२, . स्वरित (पा. श.) ६.१ १६१ ११:५. २९.३५, ३११२५ २ १८, ४.१.३. स्वरित (पा श ) ११ प्र १७ १५. ९ २०१, ६-४-८२.१.२३०, ५.२.५९. स्वरितत्व ६ १८५ ८६६, १७४ ३.१११ स्वरितपर १.२ ३२ १२५९ स्वरितपरसन्नतरार्थ १२३२.१६ 'स्वर (पा श ) १ १.५६ २९ १११, ४.२. | स्वरितयण ८२ ४.१३१४. १०. स्वरितात्संहितायामनुदात्तानाम् (पा सू ) 3१६, ४ १.४८.८ २१३ १२.३९.१.२१६. Page #211 -------------------------------------------------------------------------- ________________ स्वरिताप्रसिद्धि १९९ स्वार्थविज्ञान स्वरिताप्रसिद्धि ६१ ८५ ११.६३ | स्वातन्त्र्य १४ ५४ २ ३३९. ३ १ ८७.५३३ स्वरितार्थ ८२ ४ ११४ स्वादिप्रतिषेध ३.४ ११४ २ १८८ स्वरितोदात्त १ २ ३२ । २९६ स्वादिलोप १२.४१ १ २१३ स्वरितोदात्तार्थ १.२ ३२.२ २.३. स्वादुम् ( अ ) ३ ४ २६.१.१३४ स्वरूपग्रहण ७.२ ११४ २.१३ स्वाद्यर्थ १.१ ६८६ १७७ स्वरोपपवृध्द्यर्थ ५ १ ११९ १०.०६३. स्वान्त ७२ १८ २ २४७ स्वर्गादि ५.१.१११.२.३६५. स्वापिग्रहण ७ ४ ६७.१ १५५ स्ववचन २.३.९.३.४३3 स्वाभाविक १.२.६४.३३ २१२,२०२:२९.१५. स्वशब्द २.२.२९ ९ ११. स्वसृ° ११७२ २३ १४७ स्वामिन् ३.१ १०३ १ ८६. स्वस्तियोग २३१६ १.४५. स्वार्थ ३१ २२५०, ४.१ ३.५.११६,१६३ स्वस्रादिग्रहण १.१ ७२ ११ १६५ ६ २६६, २५५ १ २४३, ५१ १३.२. स्वाङ्ग (पा श.) ६.२ १७७.१:१६८, ३४० २, ५८ १ ३५६, ५९.२ ३१५,२ ३७. १.३ १४, ३ ४५.१ ४११, ५५.:.४१६, स्वाङ्गकर्मक १.३२०.२.२७१, २७.१.२४६, ७४ ३.४३६, ४.४ २.४३५,८१.१२ ४० २८१.२६२. स्वाङ्गग्रहण ४ १५४.२ २३, | स्वार्थविज्ञान ३ ३.१९.१.१६५, ४ ६७.१. स्वाङ्गप्रतिषेधार्थ ४ १ ५४ ४२३, १७७, ४ ४ १४०.४३३५, ५.३.१० ३. 'स्वाङ्गादिस्वर १ ४ ६०.६.२१३ Page #212 -------------------------------------------------------------------------- ________________ ho हलोपवचन ह ८.२ ३२ १४४ हरितादि ( ग.) २ ४ ६७ १ ४२६. ह' ३२ १२० १.११६ हरिद्रा (व न ) ४२२१.२४ हकार ११:शि ५ १ २७, ७३५४ २.२३९ हरिवः (वै श ) ६ १.१८ ५.४७, ८२६ 'हकारलोपार्थ ७२२१२१९ हग्रहण १.१ शि५१२४ हरीतक्यादि १२५२ ३.२३४ हत° ८४ ४८.२ ६३ हर्ष १३२१.४ २८०, ६ १ १४२ १३९ हन् (धा ) ३१ ९७ २१५, १०८.१ १६, ४ हल ( प्रत्या ) ११७ : ५६, २४१ १ २१६, ३७.१.१३६, ६ ४.१३.१.१८२ ४१९०.२०१६ प्राधानि ८४२.५.४५५ हल ( प्रत्या ) १.१ ५७ १४ १३९. हन् (धा.) ६४ ६२.२.२७. "हल् (प्रत्या ) १११०१६ हनि (पा श.) १२ २८.१.२५, ३.३ 'हल ( प ना ) १.१ ७२ १६ १४६ ५८४१५९. हल (प ना ) ४ ४७६ १ 33 हनिणिकादेश १.१६३ १३ १६१. हलदन्ताधिकार ६.३९ : १४ हन्ति ( पा. श ) ११.५७ २३.१६०, ३१ हलधिकार ६ ४ १०१ १ २१६ ४४.५ ५३, ३.२.८७.१ ११२,६ १९२ हलन्त १३३१.२६१, ६ १६८.१ ६. १३, १२ ० १७, ७.३३२ १ ३३, ५४. हलादि ३२ १५०.१.११. हलादिग्रहण ६.१.१६७ २ १०५, ७.२ ६२ २. 'हन्ति (पा. श ) ७.२ ११४.३.१५ । हलादिग्रहण ३१.२२ २ २९. हन्तेरत्पूर्वस्य (पा. म् ) ८४ २२ १०६. हलादिग्रहणानर्थक्य ६११६७. १०६. "हय ( पशु ) ४१६३.१.२२६ हलादिशेष ६.१ २ ० १५, ९.३७, १७ १ ३६, 'हर ६.३.२१.१.११६. ___ ६६..१४, ७ ४ ६१.१.७५७, ८२५ हरणप्रतिषेध ६२ ५२ ९.१११. 'हरिण' (पशु) १.२६४.१८.२३. 'हलाविशेष (पा श.) ११५१.८ १३८ हरित १.२ ६४.१०.२६७. हलि° (पा श )३.१२१.१२८ 'हरितकात्यवर्जम् (अ.) १.१.७३.८.१९०. हलोपवचन ६.३७८.१.१७०. Page #213 -------------------------------------------------------------------------- ________________ हलो यमा यमि लोपः हलो यमां यमि लोपः ( पा स ) ११५८ २१, ३ ९ ८ २६६, १४ २६६, १४.२ • 3६, ६२ २ २१७, ६७ २०११, ५ २११, ४१ १३ १२, २३२ ३३,१३ ३३६, ५४ २ १९, ५९ १६.९९ २ हल्ग्रहण १.१ शि १ १५ ११, ६९ १० ११.. २ १० १ १९७, ४१ १ २१६,६११७४ ११८,४.१०० १.२३३, ७ २३.१.२३५ हल्ग्रहणाप्रसिद्धि १.३३ : २६६ हल्त्व १.१.१० १६१. हत्पूर्वग्रहणानर्थक्य ६.१ १७४ २ १९ हलूस्वरप्राप्ति ६.१ २२३ २ ११६ हविरपूपादि (ग.) ५.१२ १३, ४१ हविष् ( य ) २.३.६१.१ ०६६, ६३४६२ हविषू' (य.) ५.१.२३.१३, ४.१.३९. हश् (प्रत्या.) ४.१.७.१ २३३ । 'हशू (प्रत्या.) ६.१.११३ १.१३. हसादि १३.१५ १.२३४ हस्तिन (पशु.)३.२ १३ १ २९ 'हस्तिपद ४.३ १३१.१ ३६०. 'हा (धा.) ३.३.९५.४ १५३. हादेश ८४.२.४.०५. "हायनान्त ४.१.२७.१.२११. 'हायोग २.३.२.१.४२ हारिस्वर ६.२.५२.७.१३१ हि (अ.) १.१.१.२.२८, १२.२.३६, ५.६६, । २०.५.७५, २२. ३६, २३.३.28, ३८ २.१३, ४४.२.१२१, ५२.२.१३४, ६१. ७.१६०, ६०.३.१६१, ६८.२.१७६,६९. ९.१३६, २.२२:३०२६, २७ ३.२१३, ४५.११.२३४, ५८.७.२३६, ६४.४२. का. वा. श. को. २६ २१ १.१३३६८, २ : ३३५. १८ ::१६, ३० १ १६. ३५ ९.३१३, २२४ ६.३६, ३१ ६ ११६, ९.४१५, ३२ ३ ४५६, ४ ७ : १२३,७९ ३.१६, ८३ ४९६, ___३१२११३३, ३२३,७६, १० ५, ७ : ११, . १३, १, ११, २२ ५ , २६ १२ १६, १४ ३५, २७ २.२६, ४४ २ ५३, ६७.४.५१, ८७ ७६७, ९० २ ३०, ९१ २ ७३, ९ ७५, ९२ १.३६, २३२ १६, १०८.४.१९६, ११०२. ११८, ३२०.३.११७, १३२.२.१६१, १३५ १ १६१, ४.११ १७ १३४, १५ २ २५८, , २०६, ५ २०९, २५ ३.२१२, ६०.२ २२५, ८२.१.२६४, २२९४, ९३.८ २३६, २.६६ २ ३१३, ३.४२.२.२९९; ६६.४.३३६, १०४.३.६६, १३२.६. ३१२, १४०.२ ३६३, १५५.२.२१५, ४. ३५, ४.६५.२.३६३, ८३ २.१%; ५१:५८.५ ३५३, २२३.१.३५, ४९ २.३४, ६५.२.३७, ३.८३.२. ६.१.२.३.६, ३३.४.३९, ४९.२.३६, ८४.७.५६, ९.५१, ८५.११.६३, १३. Page #214 -------------------------------------------------------------------------- ________________ २०२ हेतुमद्वचन ३५, १०२.२ ३४, १२३ २.८७, १२९. हिरण्य (धातु ) ५.२ ६५.१.३६६, १०९.१. २.९३, १६७ ३ १०३, २०४९.३.१३७, १३ ५२.५.१३०, ३१ ५.११२,६१ २.१६५, हिरण्यय ६४.१७४.७ २१५. ७८ २ १७०, ४.१६२ ११६, ५२.२. हिलोप ६ ४ २२ ४.१४८ २१६, ४.३.३, ८२.० २७०, ८९.३. हिलोप ६.४ २२.६.१४८. २१६. १०१.१.२१६, १३०.२.२३१, 'हिलोप १.१.५६.२५.१४०. १३५, २३५ | हु (चा ) ७१ ५८ २ २६१, ७३.२ २६५, . जुहाव ६ १.८५ २५ ६३. ९० २०२३२, ९६ १३ २३६, २२०.२ हु (धा ) ६.४.८७.१ २२९. २६८, ३७.२ २१३, ४४.४ २१३, ह (धा ) १४ ५३.१.332, ३.२.१.३.९६,८. ३.५६.१.३३१; ९२.२.११, ११९.३० २३२ १४४ १३, ४ ४७.२.३५१, हरति १.३२१.५.२११. ८१.१.३.६१, १७४.१६, २७ । ह (धा ) १३:१५.२.२७९. २ ३, २१ ५.७५६, ३८.२.४२२,४२ हृद् (प्राण्य ) ६.३.९.१.१३. २०४६, ३ १२ २४३६, ३७.२ ४३३, हृदय ( प्राण्य ) ५२ १२२.५.३९१. ८२२.४१५ हृदय ( प्राण्य ) ५.२.१२२.१.३१९. हि. (अ.) ३१.८३.३.६६, ४.१.१.१६६, 'हे ( अ.) ८.२.८५.१.४१७. ८९ १.१६५ "हेग्रहण ८२.८५.१.४१७, ३.४१३. 'हि' (अ.) ८.१.५६.१.१ 32. हेतु १.२ ७१.२.२५०, २.२.२९.११.४३३, ६. हिंसा ७.४.३०.१.२९, ५४.१.२५२. १.२७.२.२८ हिंसार्थ ३.४.१७.१.१७६. हेतु ३.३.१५६ १.१६६ हित ६.१.१४४.१.९५. हेतु ३.२.१२६ १.१३७ हितनामन ६.४.१७०.१.२३. हेतुतः ( अ ) ३.१:२६.१२.३६. हितमक्षाः (पा. स्.) ४.४.६५.१.३3. हेतुनिर्देश ३.१.२६.२.३3. हितयोग २.३.१३..५०. हेतुभूतकालसंप्रेक्षितत्व ३.३.१३३.४.१६०. हिनुमीनाग्रहण ८.४ १५.१.४५८. हेतुमाण (पा श.) ३.१.८९.१.७६. हिम ५.२.१२२.७.३६१. हेतुमण्णिच् १ ३.६२.७.२३३. हिम° ४.१.४९:१.२३४. हेतुमत् १.४ ५४.१ 332, ३.१.२६.१ ३३. हियकादेश ५.२.२३ १.३७५. हेतुमत् ३ ४ १.६.७५, ३३.१५६.१.१६६, हिरण्मय ६.४.१७४.६.२३५. | हेतुमद्वचन ३.१.९१.१०.७५. Page #215 -------------------------------------------------------------------------- ________________ हेतुसंज्ञाप्रसिद्धि हेतुसंज्ञाप्रसिद्धि १.४.५५ १३३३ ६१.१ १६५, ७ ४ १२ १.३३३, १३ १ हेत्वर्थ १४.८४ २ १७ हेत्वादि ३.२.१४.१.१०. "हे प्रयोग ८०२.८५ १.४१७ हस्वत्व ७.४.८३.२.३५८ हेमन् (धातु.) ४.३.२२.१ ३.२. हस्वलक्षणा १.४ १.१३३ हेमन्त ( का. वा ) ४.३२२ १.३४ हस्वविधिप्रतिषेध ११.शि ४.७.२५. है .(अ.) ८.२.८५.१ १७१४३१.. २ हस्वसंज्ञा १.४ १ २४.०१. 'होड ३.१.११.२.२६. हस्वसंप्रत्यय १.१ ६९ ३ १७६ हर ( अ.) ३.२.१११.१ १११ हस्वत्तादौ (पा सू.) ८३ १०१.१.४१३. हृदय्या (वे श.) ६.१ ८३ १.५५ ह्रस्वादि १ २ २७.१ २०३, ६.४ ५६ १२. ह्रस्व (पा श ) १.४.१.१६.००, ६१.१२८ ह्रस्वादि ११३५.१५ 3.१०, ३.१३९.१.१७७, ७४.८२.१. ह्रस्वादिविधि १ २.२८.१.२७५. हस्वान्त ६.३ ६६.२ १६५. ह्रस्व (पा. श ) १.४ ३.६.३१६, ३.१२७ ह्रस्वादेश ६.४.८९ ३.२३१. १.३७, ६ ४.२२.१३ १६१ हस्वादेशत्व ७.३ ११७.१.३१६. हस्वग्रहण १.१७० २.१८१, ६११७७.१ हस्याप्रसिद्धि ६ ३ ६६.१.१६५. ह्रस्वाभावार्थ ७ १.७४ १ २६८. ह्रस्वत्व १.१.३९.४ १५, १२ ९१, ४२९१. हादाविराम १.४.१०९.७.३६६ २ २४६, ५.१२ ६.३६८, २.१०० १ | ह्वयत्यादि १.४ ५२ १.३३६. १६, ६.१.८५.२२.६५,३ ४२ ५.१५६, ह्वा (धा.) ६.१.३३.१.२६. Page #216 --------------------------------------------------------------------------  Page #217 -------------------------------------------------------------------------- ________________ अष्टाध्यायीशब्दकोशः अग अ (वर्णः) ३ ३ १०२, ६.१.८६, १०२, ११०, | अकाम ६३ ११ १४८,८६८ अकार्य ५२२० अ (प्र.)४.३.९, ३१ 'अकार्य ५२ २० 'अ' (प्र) ३.४.८२ अकाल ६२.३२, १५, ८० अ (आदे.)३१.८०,७.२.१०२, ४.१८, ७३, अकिंवृत्त ३३१४५ अकित् (पा श) ६१७८, ७.४ ८3 अंश ५.२ ६९ अकृच्छ्र ८.१ १३ अंश ५.१ ५६ अकृच्छ्रार्थ३३.१२६ अंश्वादि (ग) ६.२ १९३ अकृच्छिन् ३२ १३० अंस ५२ ९८ अकृत्र ६२७० अक (प्रत्या )६१ ९९,१२६ अकृत् (पा. श )२२ ७ अक (प्र) ३.१४२, ६११३०, २७३, अकृत् (पा श)७४ २५ ७१ ११, २११२ अकृत ६२ १७.. अक° (प्र) २.३.७०, ४.२ १४१,८ १८ 'अकृत° ३ ४ ३६ °अक (प्र) २.२ १५ अकृत्पद ६२ १९१ °अक (आदे)७११ °अकृत्रिमा ४१.१२ अका (प्र) ४१.९० अक्लपि (पा श)३१११०. अकच् (प्र.) ५३ ७१ अकेवल ६.२ ९६ अकच्चित् ३.३ १५३ अक्षू (धा.)३.१ ७५ अकथित १.५१. अक्ष ३.३ ७०. अकद्र ६..१४७. अक्ष २१.१० अक्ष ६.३.१०३. दि (ग) ६.२.८७. °अक्ष. ६.२.१२१ अकर्तृ २.३.२४, ३.३.१९, ५..४६, ५० ।। अकर्मक १. २६, ३५, १५, १९, ८५, ८, अक्षयूतादि (ग.) ४.४.१९ ३२.१४८, .६९,७५७. अक्षि (पा श.) ५.४.७६ •अकर्मक १.४.५२ °अक्षि (पा. श.) ५.४.११३ अकर्मक" ३४.७२ अक्षिभ्रव ५.४.७७ अकर्मधारय ६.२ १३.. अग ८.३.९९,.. Page #218 -------------------------------------------------------------------------- ________________ अगति २०६ (अष्टाध्यायी) अचिरोपसंपत्ति अगति ७.३ ४२, ८१५२ 'अगद ६ ३ ६९ अगस्ति २४. 'अगस्त्य ६४ १४९ अगारान्त ४७. अगारैकदेश ३.३.७९ अगाय॑८.४६७ अगो ६.३.८२ अगोत्र ४ १.१५७ अगोत्रादि ८.१६९ अगौरादि ६.२ १९४, अग्नि ३१ १३१, २ ६१, ४.२३३, ६.३.२६, ८.७.८२ 'अग्नि८३. 'अग्नि ४१३७, २१२६ 'अग्निचित्य ३१ १३२. 'अग्निषोम ४२ ३२. अग्नीत्प्रेषण ८२ १२. अग्न्याख्या ३२९२ अग्र ४४ ११६ अग्र ३२.१८ अग्रगामिन् ८.३.९२. 'अग्रतस् ३.२.१८ अग्रन्थ १३.७५. अग्राख्या ५४९३ 'अग्रान्त ५.४ १५. अग्राम २.४ ७. अग्रामणीपूर्व ५.३.११२. अग्रे ३.४.२४. °अग्रे ८.. अग्लोपिन् ७.४.२. "अघ ७..३५. अधु ६.४.११३. "अघो ८.३.१७. अङ् (प्र.)३.१.५२, ८६, ३.१०४, ७.४.१६ अ (प्र.) ६.४.४ अडित (पा. श.)६.४.१०३. अङी ६.३६. अङ्क ८२ २२ अङ्क ४.३.१२७ अङ्कवत् ४.३८. अङ्ग (पा श) १.१.६३, ४ १३, ३३.८१, ६.२.७०, ४.१, ८.१.३३, २२७, २ ७८. °अङ्ग ५२७ अङ्गयुक्त ८.२.९६. अविकार २.३.२० °अङ्गिरस् २.४.६५. °अङ्ग ८३ ६७. ५४८६, ११,८.३.८० "अङ्गलि ४.३ ६२. अङ्गल्यादि (ग) ५. १०८ अङ्के ६१ ११९. अचू (धा.) ७१७० अच् (प्रत्या) १.१४७,५७,५९,६४,७३,२.२७, २८, ३.२,२१,३.१६२, ९७, २९, 3 ५६,४१८९,६१ ७६, १२३, १३२, १८४, १९१, ३.७३, १००, १ ६२, ६३, ७७, १३८,७१३, ६१,७२, ७३, ९५, २.३,६१,८९,१००,११५,११८,३ ७२, ८७.४७,५४,८२२१, १०८,३३२, अचू' (प्रत्या.) १.१ १०, ६.२.१५७, १.१६, अच् (प्र.) ५.२.१२७, ३.८३, ४.७५, ११८ "अच् (प्र.) ३.१.१३४ 'अच् (प्र.) ६.२.१४. अचङ् ७.३.५६. अचतुर° ५१.१२१, ४.७७. अचिण' ७.३.३२ °अचित ४.१.२२ अचित्त ४.३.९६. अचित्त ४.२.४७ अचिरापहत ५.२ ७०. अचिरोपसंपत्ति ६.२.५६. Page #219 -------------------------------------------------------------------------- ________________ अच्चि २०७ ( अष्टाध्यायी) अणिक अचिव ३.१.१२, २०५६. अजित् १.२ १. अच्छ १.४.६९. अञ्च् (धा ) ८.२४८. अच्छन्दस् ५३.४९ °अञ्च् (धा.)६१ १७८ अजू (धा.) ३.३.६९. अञ्चति (पा श.) ६२ ५२. अज° ५१८ "अञ्चति (पा. श)६.६१ अज ४.२.३९. । अनि (पा श.) ५.३०, ४.८, ६.४०, 'अजग ५.२.११०. । ७२५३. 'अजन्त ६३६६ "अञ्चु २१.१२. अजप॰ १.२.३४ "अञ्चु ३२ ५९ 'अजपद ५४.१२० °अञ्चूत्तरपद २३ २६ अजर्य ३.१.१०५ 'अञ् (वा ) ७२.७५. अजस् ४ १३१ अञ्जलि ५४ १०२ "अजस°३२ १६० 'अञ्जस् ६२ १८.. 'अजस्तुन्द ६१.१५१ अनि (पा. श)६१ १६६,७२.७१ "अजा ७३.४७ अद (आग)६४ ७१,८३.३, ९, १६३. अजाति १२५२, २१६८, ३२७८, ९८, अद् (आग )३४६४,७३.९९, ८.४.२ अठच् (प्र)५२३५ अजाद ४११७१ अडच् (प्र) ५३८. अजादि५३ ५८, ६ १.२; १६९ अड्व्यवाय ८३६३, ७१, ११० अजादि (ग.)२२.३,४ १.४. अपए (प्र.)३२.१, ४,.१२, ४.१.८३, °अजादि ५.३.८३. ११२, १५६, १७०, २३८. ७७, १००, अजि (पा श )२४५६ ११०, १३२, २, ५, ७, ७६; १०८, अजि° (पा श.) ७.३६.. १२५, १३४, १५०, १६२, ४.३.२२, 'अजिन ६.२.१६५, १९४ ४१८, २५, १८, ५६, ६८,८०, ९५, अजिनान्त ५.३ ८२. ११२, १२, १२६, ५१.२७, ३६,९५, अज्ञात ५.३.७१. १०५, ११०, १३०, २३८,६१, १०३, अज्ञाति १.१ ३५. ३१.७,११८, ४ १५, ३६, ६.२ ७५, अज्वरि (पा श.)२.३ ५४. ४.१३५, १६४. अञ् (प्र) ४.१.८६, १००, १०४, १६०, अण° (प्र )२.५८,४.१.७८, 3.333; ९३% २१२, , ७१, १०८, ३११९, __ ५१ ४१, ३ ११७. १२२, १३७, १५२, .४९, ५.१ १५, - अण् (प्र)४.२ २९, ३.७१ २६, ६१, १२९, २८७, १४ अण (प्र) ४ १ १५, ६ ३ १९. अञ् (प्र) ४१ १४१, १६१, २ १०६, अण् (प्रत्या.) ११५१, ६९,६३.११०, ३.७, १२७ ७४ १३, ८.४ ५७. अञ् (प्र)२४६४,४१.१४०,३३,९३, अणक २१५. १६६, ५.१ ११, ११७ अणि १३६७, ८८ 'अञ् (प्र.) ४.१.१५. | अणिकर्तृ १.४.५२. Page #220 -------------------------------------------------------------------------- ________________ 'अणु २०८ (अष्टाध्यायी) अदूरात् 'अणु ५.२.४. अत्पूर्व ८४.२२ अण्यदर्थ६.६. 'अत्यन्त ३.२ ४८, ५.२.११ अत् (पा. श.) १.१२,२४३, ३.१०६, अत्यन्तसंयोग २१.२९, ३५ ४ १९५, १७५, ५.२.११५, ६१ ९६, "अत्यय २१.६ ९५, १०, १११, ३.१३१, ८, °अत्यस्त°२१.२४ १०५, ११०, १२०, ७१४, ६, २४, °अत्याकार ५.११३४ ३१, ८६, २२, ७, ८०, १०५, ११६, अत्याधान ३३८०. 30७, १०१, ११६, १६६, ७, ७९, अत्र (अ) ६.४.२२, ७.४.५८, ८.३२. ८५,८८,९५,८३४६ अत्रि २.४ ६५ "अत् (पा श.)४१.४ अत्रि ४.१११७ अतदर्थ ६२.१५६, ५२ अत्वत् ७२६२ अतद्धित १-३८, ६.४ १३:. अथ६२१४४ अतद्धितलुकू ५.४.९२. अथुच् (प्र)३३८९ अतरुण १.२७.. अथुस (प्र)३४.८२, अतसर्थप्रत्यय २ . अद् (धा.) २४३६, ३.२.६८, ३.५९, अतसुचू (प्र) ५.२८ ७. १७० अति (उ स)१४ ९५,५४.९६,६.२.१९१. अद् (धा ) ३.२.१६.. अति (उ स.) ५११२ अद् (धा ) ७.२ ६७ 'अति (उ.स )१३.८०. अदन्त ८.४.७. अतिक्रमण १.४.९५ °अदन्त २.२३, ६.३.८. अतिग्रह' ५४.४६. अदम् (स. ना.) १.१.१२, ४.७०,७.२.१०७, अतिङ् २.२.१९, ३१.९३, ८१२८ 'अतिचर ३.२ १२ °अदस (स ना ) ७.१.११ अतिथि ५.४.२६. अदर्शन ११.६०, २ ५५, ४.५८, ५.४.७६. 'अतिथि ४..१०४. अदाप १.१.२० अतिव्यथन ५.६१. अदिति ४१ ८५. अतिशायन ५.५५ अदिप्रभृति (ग.)२१.७१ अतिसर्ग°३.5.१६.. अदिश् ५४८ "अतीण ३.१ ११ "अदुपदेश ६.१.१८२. °अतीत° २.१.२४. अदुक (आग.)६३ ७५. 'अतीसार ५.२.१२९ अदुत्तर ८२१०७ अतु ६२.५०. अदुपध ३.१.९८. अतु° (प्र.)६४.१४. अदुपधा ८२.९. अतुला २.३.७२. अदूर ५.३.३५ 'अतुस् (प्र.)३.१.८२. अदूर° २.२.२५. अतृतीयास्थ ६.३.९० अदूरभव ४.२.७०. अतृत् ३.२.१०४. अदूरात् ८.२.१०७. Page #221 -------------------------------------------------------------------------- ________________ अदेश २०९ (अधयायी) अनन्लोप अदेश ८.४ २४ अदेशकाल ४३ ९६, ७१ । 'अधिपति २९ अदड् (आदे) ७१२५ अभिड (धा )१.४ १६ अद्य ५३ २२ । अगर्थ' २५२ अद्यश्वीना ५२ १३ । अधी३ १६६.५१८० अद्रि ६ ३ ६१ "अधीष्ट ३ १६१ अद्वन्द्व २०६९ अधुना (अ) ५:१७ अद्वयादि ५० अट ५२२ अद्वयुपसर्ग ६४ ९६ अध्यक्ष६.६. 'अधू° ५३३६ अध्ययन ७२ २६ अधनुष ४४८७ अध्ययन ५१५८ अधम ४५ अध्ययनतः (अ )२१५ अधर ११३४ अध्यर्थ ८३५१ अधर २२१, ५.३ 37,st अध्यधपूर्व ५१ २८. °अधरेास (अ ) ५३.२२ . 'अध्यापक° २ १६५ अधरोत्तर २०१२ अध्याय ४३६९ अधस् (अ) ८३४७ अध्याय ३३ १२२, ५२६. अधस् (अ )८१७. अध्यायिन् ४४ ७१. अधा ८२.. 'अध्युत्तरपद ५४. अधातु १२४५,६४ १४,७१ ७० अध्यै (प्र)३४९ 'अध्यैन् (प्र)३४९ अधि (उ.स ) १.३३, ४६५, ५.७, अव ३.४५४ ६.२१८८ अध्वर्यु'६२१० अधि (उ स ) १.४ ९३ अध्वयु४३ १२३. 'अधि ( उ. म ) ५२.३१,६२५३ अध्वर्युक्रतु २.४४ °अधि' (उ स )१८,८१७ अध्वन् ५२ १६, ८५. आधिक १४८७,२३.९,५२४५, ७३ °अध्वन् २३५,६४ १६९ °अधिक ६३ ७८. अध्वन् ३२.४८,६२ १८७. अधिक° २२२५, ६२.९१ °अध्वर ४ ३ ७२,७४३९ अधिकरण (पा श) १ ५, २३ ३६, अन् ४ १ १२, २८, ५.४ १०८, ६.१४ ६५, ३.२.१५, ३.९३, ४१, ७६ १,८२ १६, ३.१०८ °अधिकरण (पा श.)३३.११७ अन् ५४ १०३ अधिकरणवाचिन् २२.१३, ३.६८. अन् ( आदे) ५.३ ५ अधिकरणविचाल ५३.४३ अन् (प्र ) ५३.४८ अधिकरणनायच२.१५ अन ६२ १५० अधिकार १.३ ११. अन (आदे )७.१ १. अधिकार्थवचन २१.३. अनग्लोप ७४.९३. का. वा. श. को. २७ Page #222 -------------------------------------------------------------------------- ________________ अनइ २१० (अष्टाध्यायी) अनीप्सित अनङ (आदे ) ५४१३१,६४ ९८,७.१.९३. अनाद् १११४ अनच ८४. अनाचमि ७ : ३४. अनजिरादि (ग ) ६३ ११८. अनाचितादि६२ १४६ अनञ् २.१ ६.४१९,६.४ १२७ अनाच्छादन ६.२ १७०. अनपूर्व ७ १३७ अनाच्छादन ४ १.४२ अनसमास ६११७. अनात् ६१ २०१, ४.१५१ अनडुह ७१८२ अनात्मनेपदनिमित्त ७२ ३६. "अनडुह ७१ ९८,८२ ७.. अनादर २ ३ १५, ३८ अनत् ७१५ °अनादर १४६३ अनत्यन्तगति ५४४ अनादेश ७२८६ अनत्याधान १४ ७५ अनादेशादि ६४ १२० अनदिति ८ः५० अनाध्यान १३.४६, ६५ अनद्यतन ३२ १११, १५, ५२१ अनाप् ७२ ११२ अनद्यतनवत् ३३१३५ अनाम् ८४४२ अनधिकरणवाचिन् २४.१३ 'अनायास ७२१८ अनध्वन् २३ १२. अनार्तव ६२९ अनन्त° ५४२७ अनार्ष११ १६, ४.१ ७८. 'अनन्त ३.२.४८. अनालोचन ३२६०,८१.२५. अनन्तःपाद ३२६६. अनाश्वान् ३२ १०९ अनन्तर ११.७, ६.२.४९, ८.१.३७,४९ अनासेवन ८.३.१००, १०२. अनन्तिक ८.१५५. अनास्यविहरण १३.२०. अनन्त्य ७२ ७९,१०६, ८.२.८६, १०५ अनि (प्र)३३.११२. अनन्न ३.२.६८. अनिगन्त ६२.५२. अनपत्य ४.१.८८, ६.४.१६४, १७. अनिच ५४.१२४. अनपादान ८२.४८. अनिञ् ४.१.१२२ अनपुंसक १.१.४३, २.६९, २.४१, अनिट् ३१.४५, ६.१.१८४, ०५१,७.२.६१. अनपेत ४४ ९२. अनिति ५४५७, ८.४.१९. अनभिहित २३.१. अनितिपर १४.६२. अनर्थक १४.९३. अनित्य ३.१.१२७,५४ ३१, ६.१.१४३. अनल्विधि ११.५६. अनित्यसमास ६.१.१६५. अनवक्लाप्ति ३.३.१४५. अनिदित् ६.४.२४, अनवन १.३.६६. अनिधान ६.३.१९२. अनव्यय ८.३.४६. अनिरवसित २४ १०. अनस ५.९४. अनिरोध ३.११.१. अनस्ति ८.२.७१. अनिवसत् ६.२.८४. अनहोरात्र ३.३.१३७. अनिष्ठा ६.२ ४६, ८.३७७. । भनाकाङ्क ३.१२. अनीप्सित १.४५०. Page #223 -------------------------------------------------------------------------- ________________ 'अनीयर १११ (अष्टाध्यायी) अनेहरु अनीयर (प्र)३१.९६ अनुनासिकान्त ७.४ ८५ अनु (उ स)१३४९, ५८,४८४,२ १.१५, । अनुपद ५.०६ ३.२.१००, ६.२ १८९, ३.९७. °अनुपद ४.४३७ अनु (उ स.) १.३.२१,७९, ४.४१,५४८१, अनुपदिन ५२ ९० अनुपदेश १४ ७. °अनु (उ स )१.४.९० अनुपसर्ग १ ३४३, ७६, ३.१.७१, १००, "अनु' ( उ स )१४८,५४ ७५ १३८, १४२, २३, २४, ६१, ६५, अनुक° ५२.७४ ७५, ६ २.१५४, ८.१.४४, २०५५ अनुकम्पा ५३.७६ अनुपसर्जन ४११४ अनुकरण १.६२. अनुपाख्य ६३ ७९ अनुकाम ५.२.११. अनुपात्यय ३ ३.३८ अनुगदिन ५.४.२३ °अनुपूर्व ४३६१, ४२८ अनुगव ५४८३ अनुप्रयोग १९६३,३१, r६. अनुगु ५.२ १५ अनुप्रवचनादि (ग ) ५११११ अनुज्ञेषणा ८.१४. अनुब्राह्मण ४ २६२ अनुत्त° ८.२६१ अनुम् ६१ १६९. अनुत्तम (पा. श.) ८.१.५३. °अनुयाज ७३.६२. अनुताप ३.१६५ 'अनुराधा (न )४४ अनुत्तरपदस्थ ८.३.४५. 'अनुरुध°३.२.१४२. अनुदक ३२.५८,३.३.१२. 'अनुवाक ५.२.६.. अनुदञ्चू ६२ ८९. अनुवाद २४३ अनुदात्त (पा श ) १२.३०, ३८, ३९, अनुशतिकादि (ग ) ७.३.२० २४.२,३,३.१.४,४१ ३९,६१ ५९, अनुसमुद्रम् (अ) ४३१०. ११८, १५४, १५७, १८२, १८६, अनस्वार (पा श)८ ,२३, ४.५८. ७२ १०,८.१७, १८, ६५, २४, ६, °अनुस्वार (पा श)११७८ अनू-६. ३. अनुदात्त (पा श ) १. १२ अनूचान ३२१०९ अनुदात्तादि ४२४३, १३८,६२ १४२. अनूर्ध्वकर्मन् १ ३.२४. अनुदात्तेत् ३२१४९. अनृच्छ्र ३१.३६. अनुदात्तेत्६१.१८२. अनृत् ८२८६. अनुदात्तोपदेश ६४ ३७ अनृष्यानन्तर्य ४.१.१०४ अनुदेश १३.१०. अनेक २२ २४, ८.१ ३५. अनुद्यमन ३२.९. अनेकाच् ६ ३.१२, १८२. अनुनासिक (पा. श) १.१.८,३२,६१ १२४, अनेकाल. ११५४ ४१५, १९,४१८३.२, ४, ५,५७. अनेत ६२३. अनुनासिकलोप ६.४.३५, | अनेहस् ७.१.९४, Page #224 -------------------------------------------------------------------------- ________________ अनोत्पर २१२ (अष्टाध्यायी) अन्यतरा अनोत्पर ८४२८ अन्त्यादि ११६४ अनौ ६१ २०६ अन्ध ५४ ७९ अनोत्तराधर्य३:० 'अन्ध' ३२५६ अन्त ६११५५, १६, ५१, १२, १३, अन्धक' ६.३४ १७६, १८, १९६, ८२२६ अन्धक°४१ ११४ अन्न २१३४,४४८५, ५२.८२ अन्त ( आदे) ७१ 'अन्न ६२ १६१ अन्त'३२४८. अन्य (स ना ) 'अन्त ११४६ अन्येभ्यः ३२७५, १७८,3930 'अन्त' ३...१, ६४५५ अन्यस्य ६.३.९८ ४६८ अन्तःपादम् (अ)८; १० अन्येषाम् ६३.१३६ अन्त-पूर्वपद ४ . अन्यम्मिन् ४ १ १६५ अन्तर (अ.) १.४ ६५, ८४ अन्येष३२ १०१ अन्तर' (अ ) ५.११७ । अन्य २.३ २६ 'अन्तर' ( अ ) ६ ३ ६६,८४५ 'अन्य ८१६५ अन्तर ११,३२.१६६ 'अन्य' ५३ १५ 'अन्तर ३ २ १७९ अन्यतः (अ)४.१ ४० अन्तरतम ११५. अन्यतरा ( स ना ) अन्तरा' (अ)२ अन्यतरस्याम् १२ २१, ५८, ६९,४४, अन्तराल २२ २६ अन्तरेणयुक्त २३४ २ २ ३, २१, २२, ३२, ७२, ४.४०, अन्तर्धन ३३७८ अन्तर्धि १.४.२८, ७१. ३.१ ३८, ११, ५, ६१, ७५, १२२, अन्तर्वत् ४ १ ३२. "अन्तवचन २१६ ४१.८, १३, २४, २८, ८१, ९१, १०३, अन्तवत् ११.२१ १४०, १५९, २ १६, १८, १०५, ३१, अन्तादिवत् ६.१८४ अन्तिक° ५.३६ ५१ २६, ५३, ५६, ६६, १३६, १ १०९, अन्तिक २१३९ ३६, २१, ३५, ४, ६, १०९, १२, अन्तिकार्थ २:57, ५. १०५, १०९, १२१, अन्तेवासिन् ६२३६, १४ ६.१ ३९,५९, १०५, १७, १८०, १८३, °अन्तवासिन् ४.३.१०४, १३० १९०, २१४, २०२८, ३०, ५, ११०; °अन्तेवासिन् ६२६९ १६९, ३२१, ४, ५८, ७६, १५, अन्तोदात्त (पा श.) ४१५२, , १०९; ४७,७०, ९३, १०७, १०९, ११५, ७१ ३५, २ १०१, ३९,३९,१३,., अन्त्य ११४७,५२,६५,७१, ३,६१९८, १५, ११, २.८३, १४. ८१.१३, २.५४, ५६, ३४२,८५,४६२. Page #225 -------------------------------------------------------------------------- ________________ 'अन्यतरेयुस् २१३ (अष्टाव्याची) अन्यतरेयुस् (अ)५२१ अपनयन ५.४६. अन्यत्र ( अ ) ३४ ७५, ९६ अपनुद ३२५ अन्यथा (अ )३४२७ अपमित्य ४४२१ अन्यपदार्थ २१.२१, २ २४ अपर ७४८ अन्यप्रमाणत्व १२ ५६. । अपर ११३४,०१५८, १४१३०. °अन्येयुस् (अ.) ५:२२ अपरस्पर ६ १ १४. 'अन्योन्योपपद १३ १६ 'अपराह्न ४२४, २८. अन्वच ३४६४ "अपराह्न ६२ ३८ 'अन्ववसर्ग १४ ९६ अपरिग्रह १४ ६५ अन्वष्ट ५२ ९० अपरिमाण ४ १ २२ अन्वाजे १४७३ अपरिहृत ७.३२ अन्वादिष्ट ६२ १९० अपरेवुस् (अ)५:अन्वादेश २ अपरोक्ष ३२ ११९ अप् (प्र) २४३८, ३ ३ ५७, ४.१८ अपशु ६२ १७. ५ ११५, ६३ ९६,७.४८ अपवर्ग २ ६.३४६० अप् (प्र) ६४ ११. 'अपवृतु ३२ १३६ अप् (प्र.) २४५६ अपस्कर६११४५ °अप् ५४ ७४,६१ १६७, २ १४४ अपस्पृधेथाम् (नि) ६ १ ३६ अप (उ स ) १३ ७३, ३२५०, १४४, अपह्नव १:४४ ६१ १३८, २ १८६ | अपाच ४ २ १०१ अप° (उ स )१४ ८८,२११२, १० अपादादि ८११८ अप (उ. स.)६२.३ ३. अपादान (पा. श ) १ ४, २३ २८, अप° (उ स.)८३.९७ °अपकर ४३३२ °अपांनत ४ २ २७ अपघन ३३.८१ अपाय ११ २४. अपगुर ६ १.५३ अपारलौकिक ६१४९. °अपचर ३२ १४२. अपि (अ) १४ ८१, ९६, १०५, ३१ ८४ अपचित ७२३० २६१, ७५, १०१, १७८, ३२, १३०, अपञ्चमी २१८३, ५३ ३५. ११५, ४ २ १२५, ५.३ १४,६३ १३६; अपत्य ४१ ९२, १६२, ६ ४.१७० ४७३, ७५, ७.१३८, ७६, ७, °अपत्रप॰ ३२.१३६. ८१३५, ६८,२८६, १०५,३७८,६३, °अपत्रस्त २१३८ ७१, ४२, ५, १४,३८ अपथ २० अपि ३.३ १४२ अपदाति ४ २ १३५. 'अपि ३१११८, ३ १११, १५२ अपदादि ८३३८ पित् (पा श )१२४,३४८७ अपदान्त ६.१ ९५,८३.२४, ५५ अपीलु ६३ १२० अपदेश ६.२.७. अपुत्र ७.१.३५ Page #226 -------------------------------------------------------------------------- ________________ 'अपूपादि २१४ (अष्टाध्यायी) -- -- 'अपूपादि (ग) ५१ . अभाषितपुंस्क ७८ अपूरणी ६ . आभ (उ स)१४ ६१, ६२ १८५, ७.२.२५. अपूर्व८१४.१७ , अभि (उस) १३.८०, १७,२ १ १४, अपूर्वनिपात १२० अपूर्ववचन ४२११ । आभ (उ स)३७.२८, ५.३ ९,८३.११९. अपृक्त (पा श) १२४१, ६५६६, १७, अभि (उस)३ ३ ७२, ८३ ७. अभिक° ५२ ७४ अपृथिवी ६२ १४० । अभिजन ४९० अपेत. २१.८ । अभिजित् ५३ ११८. "अपोढ २१८ अभिजित् ४३३६. अपोनत ४२२७. अभिज्ञावचन ३.२ ११२ अप'८:४९ अभितोभाविन् ६ २.१८२ अप्रगृह्य ८२ १०५, ४५७ । अभिनिस् ८३८६ अप्रति २:४२,८६६ 'अभिनित ८२.१०० अप्रतिपिद्र ८१४४ । अभि वेधि३३, ५.४.५३. अप्रत्यय ११६९, २४५,६३९१,८३ १. अभिविधि २११३. अप्रथमा ६३ १३१ अभिव्यक्ति ८११५ अप्रथमासमानाधिकरण ३२ १२४ "अभीक ५२ ७४ अप्रधान २१९ अभूततद्भाव ५४५० अप्रधान'६२ १८९. अभ्युत्सादयाम् ३१ ४२. अप्रगान ८३७ अभ्यम् (आदे )७.१३० अप्राणिन् २:१७, ४६,५४ ६७,६ : ०६, °अभ्यम ३.२ १५७ अभ्यमित्र ५२ १७. अप्राणिषष्ठी ६२१ अभ्यस्त (पा श ) ६१५, ३३, १८५, अप्लुत ६१.१११ अप्लतवत् ६१.१२७. अभ्यस्त (पा श) ६.४ ११२. अबहु° ५४.७ अभ्यस्त (पा श ) ३.४.१०९. अबहुव्रीहि ६२.१३८ अभ्यादान ८.२.८७ अबहुव्रीहि ६.३.४६ अभ्यास (पा श )१३ ७१, ३.१६, ६.१.४, अबोधन २.४.६ ७,८,१५, ४.७०,७३५५, ४, ५८, अब्राह्मण ५.३ ११४ ८३६१, ६,४५, ११९ अभक्ष ४३ ११. अभ्यासलोप ६ ४ ११९ अभविष्यति ७३ १६. °अभ्याहन् ३२ ११२ अभसत् ६२.१३८ "अभ्र ३२३२, ४४.११८ अभाग१४.९१. अभ्र ३.१.१७, २.४२. अभाव ६६.१६८. 'अभ्रष ३३.७. °अभाव २१.६. अम् (प्र.) २.२.२०, ६.१.१०५, ७.१.४०, Page #227 -------------------------------------------------------------------------- ________________ अम्. २१५ (अष्टाध्यायी) अर्थप्रयोग अम्' (प्र)६.१ ९२, ४८० °अम् (प्र)३४ ९१, १०१,७१२९ °अम् (प्र)४१२ अम् (आग.) २४८३,६१७८, अम् (आदे)७१ २४, २८ °अम् (धा.) ७.२ ९५. °अम् (धा ) ७२ २८. अमत्र ४२१४ अमत्र ४.१४२ अमद्र ७३.१३. अमनुष्य ४ २ १००, १४४, ६.३.१२१ अमनुष्यकर्तृक ३२.५७. °अमनुष्यपूर्व २.४.२३. अमन्त्र ३.१ ३५. °अमर्ष ३३.१४५. अमहत्६.२.८९. अमाङ्योग ६४.७५ अमानिन् ६ ३ ३९. अमावास्यत् ३१.१२२. अमावास्या ४.3.30 अमिति ७२३४ अमित्र ३२.१३१ अमित्र ५४ १५० अमु ५४.१२ अमूर्धन्६३ ११, ८३ अम्नस् ८२७० अम्पर ८.३६ अम्ब ८३.९७ अम्बार्थ ७३.१०७ अम्बिकेपूर्वे ६ १.११६. अम्बे ६१.११६ अम्बाले ६.१११६. 'अम्भस् ४४ २७ 'अम्भस्०६. अय् ( आदे.)६४.५५, ७.२.१११. अय् (आदे)६ १.७५. 'अयू (धा.)३.१.३७. अयाल ५. ६ अयटः (आद ) ७.४२२. अपच (प्र) ५२४६ ६७, अयज्ञ ३३३२ अयज्ञपात्र १४ अयति८२९६ अयथाभिप्रेताख्यान ३४५९ अयदि३ १५१, १५५ अयन ८ १ २५ अयवादि ८२९ अयस्' ३३ ८२ "अयसू° ५४ ९४ अयस्मयादि (ग ) १.४ १. °अयानय ५२ ९. अयोपध ४१६.. अयोविकार ४१४२ अरक्तविकार ६.३.56 अरण्य ४२ १२९. अरण्य ४१४९. अरिष्ट ६२ १०.. अरिष्ट ४४१४३. अरहण ४.२८० अरुस्' ५४५१,६३६६ अरुस ३२.२१, ३५ अरोक ५४ १४. "अर्घ ५४ १५ अर्चा २४. "अर्चा ५२ १०१. °अर्चावृत्ति (पाठः) ५२१०१. अर्जुन ४ ३ ९८ अर्ति (पा श.) ३२१८४७ .३६, 'अति (पा. श ) ३ १ ५६. 'अर्ति (पा श )७२६६, ३.७८ 'अर्ति (पाठः)१. २९ अर्थ १.२५६, ६.२ ४४, ९९ अर्थ २१.१६, ७३, ४.४ ४०, ६२, अर्थप्रयोग २.३ ६४. Page #228 -------------------------------------------------------------------------- ________________ अर्थलक्षण २१६ (अष्टाध्यायी) अवम अर्थलक्षण ३८. अर्थवत् १२४५ अर्थाभाव' २१६. 'अर्दयति (पा श)३१५१ अदि (पा श)७२ २४ अर्ध २२ २, ४ , ५४ १००,७६ २६, अलोप६९३ अलोमन् ६.२ ११७ अल्प ५३८५ 'अल्प ५३६४ अल्प २३७ अल्पशः (अ)२१३८ अल्पाख्या ४१५१, ५.४१३६ अल्पाच्तर २.२ ३४ "अल्पार्थ ५४४० अल्लोप ६४ १११, १४ अ (आदे)६१ ११३ अव (आदे)५९ 'अ' (आदे)६१७७ अबू ( वा ) अवन्तु ६१ ११४ अव १३५१ अव (उ स )३२ ७२,३ ५१,१२०,५२.३०, 'अर्ध५१ ४८,७३१२ 'अर्धमास ५२.५७ अर्धर्च २.३१ अर्धह्रस्व १२ ३२. आर्पित ६ १२.५ अर्म ६२ ९. अर्थ ३११०३. 'अर्यमन् ६ ४ १२ अर्यमादि ५:८४ अर्वन् ६ ४ १२७ अर्शआदि (ग) ५२ १२७ अस् (धा ) ३.२ १२, १३ अर्हति ४४१३७,५१६३ अर्ह ३. १६९ अर्ह (धा )३४ ६५. अर्ह ६.२ १५५ 'अर्हणा ३.३ १११ अल (प्रत्या.) ११.५२, ६५ 'अलंकर्मन् ' ५.४७ अलंकार ४२ ९६. अलंकृञ् ३२१३६ अलंगामिन ५२ १५ अलम् (अ)१४.६१, ३.३.१५४ अलम्' (अ.)३४.१८, °अलम् (अ)२.१६. अलमर्थ ३४ ६६, ६२.१५५. अलंपुरुष ५.४७ "अलंपुरुष ५४.७. अलर्षि ७४.६५. अलिट् ७ १.६२, २३८. अलुक् ४.१.८५, ६.३.१. अव (उ स.)३३ २६, ४५, ५.४ ७९ अव ( उ स )११८ अव (उ स )१३ २२, ५४ ८१ अवक्रमुः ६१११६ अवक्रय ४४५० अवक्षेपण ५३ ९५, ६२.१९५. °अवक्षेपण १.३२ अवग्रह (पा श)८४२६ अवद् (आदे)६१ १२१. अवचक्ष ३४ १५. अवज्ञान ३३५५ अवती ६ 1 २१६ अवद्य३११०१. अवद्यात् (नि.) ६१.११४ अवधारण २१.८,८१६१. अवन्ति° ४.१ १७६ अवपथास् ६१ १२१. 'अवपूर्व ५१.७५, ६१ २६. | अवम ६.२.२५. Page #229 -------------------------------------------------------------------------- ________________ अवयव २१७ (अष्टाध्यायी) अशाला अवयव ४३.१३३, ५.२ ४२ ६. १७६, अविप्रकृष्टाख्य २४५ ७.३.११. अविशन्दन ७.२ २३ अवयस् ५१.८४, ८.२.६७ अविशेष ४.४. अवर (स. ना) 'अविस्पष्ट ७२१८ अवरस्य ५.३४१ अवृद्ध ४.११६०, २ १२५. ६ २.८७ अवरस्मिन् ३.३ १३६ । अवृद्धा ४१११३ अवर ५.३.२९, ३९. । अवोद ६.४ १९ अवर'११.,४.३.५. १ अव्यक्तानुकरण ५४.५७, ६१ ६७ अवरयोग ३.४ २०. - 'अव्यथ°३२ १५५. अवरसम ४.३ ४९ 'अव्यथन ५४४६ अवरार्ध ५.४५७ 'अन्यथ्य ३१ ११४ अवर्ण ६२ ९०, ३.१११ । अव्यथिष्य ( अ )३४ १० अवर्ण°६११८२. । अन्यय (पा श) १५, ७,२१६, अवर्मन् ६४ १७० । २., ४.८२, ३४५६, ४, १०४, अवशब्द ३३ 33. अवष्टब्ध ५२१३ अव्यय (पा भ) २.२५ ५ ७१ °अवस् ८.२ ७.. °अवसा (धा.)३११४१ अव्यय (पा श.) ४.३० अवसान (पा श)१४११०, ८.५६ 'अव्यय' (पा श) २२ ११, ६९, 'अवसान (पा. श.) ८.३८, १५ अवस्कर ६.१ १४४ 'अव्ययादि ४.१२६, ५४८६ अवस्कर ४ ३.२८ । अव्ययीभाव (पा श) ११११, २१५ अवस्था ५४ १४६, ६.२ ११५ अवस्यु ६१.११४ ६.२ १२१, ३८. °अवह (धा ) ३१.१११ अव्यात् (नि)६१ ११४ अवात ८.२.५०. अत्रत ६१११४ अवारपार° ५.२ ११ °अश् (धा )७२७५ °अवारपार ४.२.९३. अश (आद.)२४३२,७१२७ अवि ५४.२८. अश् (प्रत्या ) ८३.१७ अवि. ७.३.८५ अशक्ति ६२ १५७. अवि ५.१.८ अशत ५१ २१ "अवि (पा. श) ६.४.२० अशनाय ७४.. अविजिगीषा ८.२.४९. अशप्७१६३. अविदर्थ २.३ ५१. अशपथ ५४६६. अविर्य ७२.२५. अशब्द ४६३. 'अविदूर्य ८३.६० अशब्दसंज्ञा १.१.६८,७३.६७. अविद्यमानवत् ८१७२ अशरीर १३.३७ अविप्रकृष्टकाल ५.४.२० अशाला २४.२४. अ.श. को. २८ Page #230 -------------------------------------------------------------------------- ________________ अर्शित २१८ (अष्टाध्याय) 'असि' अशित ( 7 ) ६१४. अस् (ध) 'अशितंगु ५४. आम्न ४१६७, ६०, ५.२.९१. 'अशिवी ४३२ अशिष्य १.७ 'अस् (यो)६.१११, ११९. अशिष्य'२ . . 'अस्। बा1३७ 'अशाति : - अस् ५२१ 'अाति ५१ 'अरु (त्र). ११७ अशूद्र ८ असयोग : अनाति (र : असंयोगपूर्व ६४ ८२, १०६ 'अश्मक ४ . ११ असंयोपध ४१ ५४ 'अम्मन् ४२८, ५ , ६२ ११ असारख१४. अश्लीलढरूपा.. असख्या' ५११ अश्व ५२ १६ | असंख्यादि ५२ ४६, ५८ अश्व'७१५१ . असज्ञा ३१ ११२, २.१८०% 'अश्व ४.४८ ४. १४७, १४७, ५१.२४, २५, 'अश्व' ५३ ६१,६१.७१३. अश्वत्थ ४२० असंज्ञा ७३ १७ 'अश्वत्थ ४२५ 'असत् १४ 'अश्वत्थ° ४ : ४८ असत् ६१६२ अश्वपत्यादि (ग )४१८४. असत्त्व १४५० 'अश्वयुज्°४३.६ असत्त्ववचन २335 अश्ववडव २४२७ असन्त ५४ १०,६४.१४ 'अश्ववडव २४ १२ असंधि ६२ १५४ अश्वादि (ग.)४.१.११० असमाज ५१२० "अश्वादि (ग) ५१.७१ असमास ७१ ७१, ८.१४ आश्विमत् ४.१२६ "असंप्रति २१.६ अषडक्ष° ५.७. असंवुद्धि ६४८,७.१ ९२. अषष्ठी ६.९८ असंमति ३.१ १२८ 'अषाढा (न) ५.१ ११० असरूप३१९० 'अषाढा (न)४.30 असर्वनामस्थान ११ १५, ६.१.१६६. अषान्त ८४१८ असर्वविभक्ति १.१.३८. अष्टन (स)६१.१६८, ३.१२४, ७.१ २१, । असवर्ण ६.१ १२५, ४.७८. १८, ३.७r. असहाय ५३.५२ 'अष्टन् ६ ३.१६ असादृश्य २१७ 'अष्टन् ६.३.११४. आस (प्र)५९ °अष्टम ५.० ५.. असि ८३ ८० 'अष्ठीवत् ८.२.११, | असि. ४.२९६ Page #231 -------------------------------------------------------------------------- ________________ असिच् २१९ (अष्टाध्यायी) अहारत्रावचव असिच् (प्र)५४१२२.७२. अस्थूल ४१६३ असिद्ध ६१.८६, ८०१ अस्पा८२४ आसद्धवत् ६.२.. अस्म ३२ १२२ असु ६.. १२७. अस्मद् १२ ५६, ४१२७ असुक् (आग.) ७१५० 'अस्मद् ४१,६१ २०७,७.१२७, ८६ असुङ (आग ) ७१.८९. असुप् ७३४,८२६९ 'अस्माक ४:३ असुर ४.४ १२३ अस्यति (पा श)७४ १७ °असूतजरती ६२.१२ अस्यति' (प: श ) ३ १५२, ५७. असूयु ३२ १६ अस्वाङ्ग ६२१८३ असूया.८.१८, २१०३ अस्वाङ्गपूर्वपद ४ १५३ असूयाप्रतिवचन ३४२८ 'अस्वैरिन् ३१ ११९ °असूयार्थ१४७ अह (अ) ८१६१ असूर्य° ३२ ३६ °अह (अ )७२ ९४.८१३९ "असे (प्र )३४९ अह (अ ) ८१२४ °असेन्' (प्र.)३४.९ अहन् ४४ १३०,५४.८८,६३.१०९,४.१४१ असेवा २.३ ४० ८२६८,४७ °असेवित ६११४१ अहन्' ५४८७ असोढ १४ २६ "अहन २४ २६ अस्तम् (अ)१४६८. अहन' ५१८७, ९५ अस्तात् ५३४० अह्न ५४ ८८,६३१०६ अस्ताति (प्र)५:२७ आस्ति (पा.)२४ ५२,८८७ अह्न ६११८२ आस्ति° (पा श) ७३ ९६ अहम् ५२ ११० °अस्ति (पा श.) ७.५० अहरण ६२६५ 'आस्ति (पा श)१३५६ "अहार्दव ५४ ७७ अस्तियोग (पाठ.) ५४५० अहलोप ८१६२ 'अस्तियोग ५४ ५० 'अहद ३२२१ अस्तेय ३३४० अहस्त्यादि (ग) ५४ १३८ अस्त्यर्थ३३ १४६,४६५ 'अहि ४३५६ अस्त्री १४४, २३ २५, ६२,३१९४, अहीन ६२४७ ४ १९४,५:११३,७ : १२.. अहो (अ) ८१४० अस्त्रीविषय ४१६. अहोरात्र २४ २८ अस्थि° ७.१.७५ अहोरात्रावयव २.१ ४५ Page #232 -------------------------------------------------------------------------- ________________ आ 'आण्ड आ १ ३ :३४ ५.१ ५०, १२ । 'आदः ( उ स )१३ ५९, ७५, १४०, ४८ आइ: (उ स )१३.८३,२३.१०,८४.. आ (उ स )६ ४ आइ. (प्रत्या.) ६१.९४ आकर (अ) ७१.33 आङ्गिरस ४ ११०७ आकर्ष४४९ आदि (ग)५२६४ "आटयम् (धा )१३८९, ३.२ १४२ आकालिकद्र ५१११४ °आडन्यस (धा )१३८९,३२.१४२ आकिनि (प्र) ५: ५२. आडम्यादि६४१४१ आकन्द ४०० आच् (प्र)५६ आक्रान्त ६२ १९८ °आच् (प्र)२३०९ 'आड ३२ १४२ °आचम् (पाठः) ७ ७ ७५ आकाश::४५, ११०, १२५, ६२.१५८, आचार ३११० आचार्य ७३४९,८४५२ २०, ८१४८ आक्रोग'६६१ आचार्य ६२ १३३. आख्या ४१४८ आचार्य४१४९ 'आख्यात ४: °आचार्यकरण १३ आख्यातापयोग १. २६ आचार्योपसर्जन ६.६, १०४ आख्यान ३: ११० "आचित ५१ ५३ 'आख्यान ८२ १०५ आच्छादन ३५४, ५.६ 'आख्यान' ६२ १०३ "आच्छादन ४.३ १४१ आगत ४३ ७४ आजादि ६४ ७२. आगनगिन्ति ७४६५ आजि°६३५१. आगवीन ५२ १४ आज्ञायिन ६.३.५ आगस्त्य २०७० °आग्रायण ४११०२ आट् ( आग.) ३..९२, ६१ ८९, .७२, आग्रहायणी ४ २ २२ ७३.११२ 'आग्रहायणी ४३५०, ५.४.११०. °आटू (आग )३४.९४ आङ (स ) १३२०, २८, १, १० °आटच् (प्र) ५२.१२५ ४८९, २१ १३,३२.११, ३५०,७३, आढक° ५.१ ५: ६१ १२४,७१६५, ३.१०५, १२.. आढ्य ३.२ ५६ आइ° ( उ. स )६१.७३ आण्ड ५.२ १११. Page #233 -------------------------------------------------------------------------- ________________ आत् २२१ (अष्टाध्यायी) आपण्य आत् (पा श) ११ १, ३१ १३६ २ ' आदिनी ८४ ४८ ७४ १७१ १६, १८, ६७ आदिशि (पा श) ३.४५८. ५२९६,६१४५,२१५.४५, ४१ आदेश११६ आदेशा८९ आद्यन्तवचन ५० १४ आयुदात्त ( पा श)३१३, ६२११९ 'आत् ७२ ७३, ३६ आयन ५२ ६७ आत् (पा श)३११४१,७१९ "आव २१० 'आत् (प्र) ७१.१२ आधमये ८.६० आतः३४ ११९. आधमर्ण्य २२.७०,३ १७० आततन्थ (नि ) ७.२ ६४ आधार १४५ आतप ४३१: 'आधार' (पाठ)३३ १२२ °आताम् (प्र)३१ ७८ आन ७, ८२ आति (प्र) ५४ आन १४ १०० "आति° ६३ ५१ आनक्ष ५.४ र आत्मन् ३१८,६४ १४१ आन६३ २४ आत्मन् (पाठभेदः)६३६ °आनाम्य° ४४ ९१ आत्मन् ' ५१६,६४ १६९ | आनाय३३ १२४ आत्मनेपद (पा श ) १. ११, १२, आनाय्य ३११२७ आनि (प्र)८४१६ ७१५, ४१, २४१, ३ . आनुक (आग )४११९ आत्मप्रति ७१५१ °आनुपूर्व्य २० आत्ममान ३.८३ आनुलोम्य ३४, ५:४६: आत्मभरि ३० आनुलोम्य३. 'आत्वत् ६१ १५५ आनृचु. (नि)६१६ °आथर्वणिक° ६ १७४. आनृहु (नि) ६१ आथाम् (प्र)३४७८. आप् (धा) ६.४५७ आदर १ . व्याप्नोति ५२७ आदि ११५४, ७१, ७, ५, ३३ ११, प्राप्नोति ५२८. ४.२ ५५, ६११८३, १८५, १९०, आप्' (बा.) ७ ५५ १९३, २२७, ६०, १२५, ७२.११८, ४.७०, ८२ ९१ आप् (प्र)७११८, ३.४४, १०५, ११३, आदि ११ २१, १६. आदि ३२२१ आप (प्र)२.४८० आदिकर्मन (पा श)३४ ७१. । आप (प्र)६१६५, १२,७१५. °आदिकर्मन् (पा श)१२२१, ७.२ १७ । आप् (प )७३ ११६ आदितः (अ)१२.१२,३४.८४,७२१६ । 'आपण'३. ११९ "आदित्य°४१.८५ आपण्य ५.९९ Page #234 -------------------------------------------------------------------------- ________________ आपत्य २२२ (अष्टाध्यायी) 'आवसथ आपत्य३१५८ आयस्थान ४ ५७ आपनीफणन् । न .३५ आयादि३१ आपन्न ५१ आयाम२६ १६, ५.८७ 'आपन्न २१. . आयुक्त २३० आपात्य ३.६८ आयुध ४४ १४ आपिालि (आचाय )६१६१ आयुधजाविन ४३९१ आपृच्छय ३१ १२३ आयुधजीविसंघ ५३ ११४ आपो३१११६ "आयुष् ८३८३ आप्रपद ५२८ 'आयुष्य २०७३ 'आप्लान्य ३८ "आय्य ६४५५ आबर्हिन ४४८८ आरक् (प्र)४१ १३ आवाध ८१ १. आरात् ( अ ) २.२ २६ 'अन्नातिपदिक ४११ "आरूढ ५:56. आभिमुख्य 110 आरु (प्र) ३.२ १७३ आर्भाक्ष्ण्य ३२ ८१ : आर्द्रा ४२८ 'आभीक्षण्य ८१.. | आर्धधातुक (पा श) १.१.४, २४.३५, आम (प्र) १.५, २.८१, ३.१५, ३१३१, ११,६४४६, ७२.३५, ४. ७६.07 'आम्' (प्र)४१॥ 'आर्धधातुक पा )७८० आम् ( आग ) ७१ ९८, : १६६ आये ६२७८ आम् ( 3 ) ८१७७ ' "आर्यकृत ४१50 आम्६४५० 'आई. २०५८ 'आमन्त्रण ३: १६१ आई ५११६ आमन्त्रित (प ) २१. ६।१६. 'आल (माटु )७१३९ आलच् (प्र) ५. १२५ आमु ५.११ आलम्बन ८६८ 'आमुष ३२ १२. आलिङ्गन ३१४६ आम्प्रत्ययवत १::: 'आम्ब८. आलुच् ( )३२५७८ 'आम्र.८७ आलेग्वन ६५१:८ आम्रडित (प' श)६१९८.८० . आव (आडे.)६१७७ 'आव। ॐदे)७२९. 'आनंडित (५ श)८९५७ : १ आवट्य४६ ७५ आम्बत् ५५५ आवपन ४१०२ 'आय' (आई )६१७७ आवश्यक ३११२७,७३६५ आय (7)३६०८ आवश्यक ३ १७० 'आय ५.१ ७ । आवसथ४.3 आयन (आदे) ७.१२ श्रावसथ ५४ २३. Page #235 -------------------------------------------------------------------------- ________________ মাছ २२३ ( अष्टान्याची) आहो आवह ८.२.६७ 'आसन ३११ 'आवाय (पाठः) ३३ आसनावद ... आवित्र १४ आसन १.३४ 'आशंस (पा ३२ . आसा३ १: आसन्नकाल ३. 190 आशंसावचन३: १: आशङ्का'..: 'आसुति' ५२ . आशङ्का ३. आसेवा : आशा 'आसेव्यमान ३.२५ आशित ३.५, ६५२०: 'आस्था'६३८. आशिस् २३ ५५. ३१,, २ ... 'आस्थित ६८ 3103, Y१० ६, १.८ आम्पद ६१ २ 'आर' (धा । ३१13 °आशिस्६३.८,८० १०० 'आस्वन (बा)७.०८ आशीर (नि)६ . आह (बधः ) ८२ 50 आशीर्त (नि) ६ १ ३६ आश्चर्य ६. १४३ आहत' ५.१२. आहाव ३३ . आश्रय३३ ८५ । आश्वयुजी ४.३ ४५. आहि (म) ५... आस् (धा )७२८७ । आहित ८.८ "आस् (धा.) १.४६, ३१३० | आहियुक्त २९ °आस' (धा ) ३.३ १०५, २ ' आहीय ५४५ °आसन् ६१६२ आहृत ५१ . 'आसन ८३९७ आहां ८१४८ Page #236 -------------------------------------------------------------------------- ________________ इतर इ (वणः) १२२७,३३.५६, ४८६,६४८२, इत्र (म) २१ ५: ४१ ७८, १०१, १४८ इ' (वणः) ६४.८.१५.१७८ 'इञ् (प्र.) ४.२८० इ (धा) इद (आग ) १२.२, ३४.१०६, ५१२३. अभिनि १४ ६४.६२,६४,७.१ ६२, २४,४१,४७, राति४४२ ५२, ५८,८२२८, ३५, ३.७६. समवति ४४४ | इद (आग.)११.६ इकू (प्र-या ) ११३८, २.९, ६१.७६, । इद (प्र.)३.७८ १२५, २६०, १२०, १२२, १३३,७१ इट् (आग ) ७.८ इडति (पा. श) ७.२६६ इक (आदे) ७.३५.. इडन्त ६१ १९. 'इकान्त ४२ १४१ इडा ८३ ५४ इण् (वा ) २.४५, ३.३.७८, ६..८१, इगन्त ५.११. इगन्त°६२२९ इण' (था ) ३२.१६३, इगुपध ३१.४५ इण (धा )३३.३७, ६९ इगुपध' ३१.१३७ इण (बा.) ३२१५७,०१६ इग्यण ११४५ इण (प्रत्या ) ८3३९, ७८ इद् (धा.)२४४८,३३२१ इण' (प्रत्या ) ८.३५७ इङ् (धा.)३२ १३. इत् (पा श)११७१, १७, ५०, ३.२, 'इङ् (धा.) ६१.१८२ । ३१ ९७, १००, ४१६५, १२२, २ २५, इङ् (धा ) १३८६ ५.१३५, ६३२७, १३, ११, इच् (प्रत्या) ५४ १२५, ६१.१०२, ३६.. ७१८६, ३ , ५,४० इच्छा ३.१.७.३३ १०१ इत् (आहे.)६ ०, ७.११००,४५६, ७६. इच्छार्थ ३.३.१५७, १५.. इत् (पा श) ७.३ ११७, ८.२ १०६, १७, इच्छु ३.२ १६९. ३.४१. इजादि३१ ४६, ८.३३ "इत् ४.१.१७१ इजुपध८.१ श्त ५.४ इन (प्र.)२ १६०, ६६, ३११०, ४.१ ९५, इतच् (प.) ५.२.३६. १५३, १७३, २.११२,७३.८. इतर ७.१.२६ Page #237 -------------------------------------------------------------------------- ________________ इतर २२५ (अष्टाध्यायो) इयङ् इतर २६ २९ इदम् ६२ १६२, ३.८६,७१११ इतराभ्यः ५३.१४ इदम् ५२४० इतरेतर १. १६ इतरेधस् ५ ३ २२ । इदित ७१५८ इति (अ)११ १६,४,६६,६७,२२२७, इदित् ७.२ ५, १४ २८, ३१४१, १२, ३.१५, ४१६२, इन् (प्र) ३२.२४, ५४ १५१, ६.४.१६४ २२१, ५५, ५७, ५८, ६७, ३६७, इन् ६३१८,४ १२ ४ १२५, ५१ १६, १३, २४५, ७७, ' 'इन् २३७०. ९३, ९, १०, ६.१९५, २ १४९, इन ७१ १२ ३ ११२, १४८ ७१४३, ४८,२३, इनद (प्र)४१ १२६ ६४,४६५, ४, ८१४३, ६०, ११इनच (प्र) ५२ 33 ६२, ६५, २ .०, १०१, १०२, ३ , इनि (प्र)३२९३, १५६, ४२.११, ६२, ४६८ (पाठः) १११, ४२३,५२ ८६, १२८ इतिह° ५४.२३ इनि' (प्र.) ४ २५१, ११३३, ५ २ ८५, 'इत्यम् ३.४.२७ ११५ इत्थंभूत ६२ १४९ इनि (प्र) ५२ १०२ इत्थंभूतलक्षण २३ २१ इनि' (प्र)४.२८०, 'इत्थंभूताख्यान १.४९०. इनुण (प्र)३३ ४, ५४ १५ इन्द्र ६१ १२२,७३ २२. इत्यादि ६.१.११७ इन्द्र ४ १.४९ इत्र (प्र.) ३.२.१८४ इन्द्रजननादि (ग )४.३.८८. 'इत्र (प्र)६२१४४ इन्द्रजुष्ट ५.२ ९३ इथुक (प्र)५२५३ इन्द्रदत्त ५२९७ इदू ७२१११. इन्द्रदृष्ट ५.२ ९३ इदन्त ७१४६. इन्द्रलिङ्क ५२ ९३ इदम् (स. ना.)२२.२७, ३३, ४.३ १२०, ५.३.३, ११, १६, २१, ७.२.१०८. इन्द्रसृष्ट ५२.९३. अयम् ६.१.११६. इन्द्रिय ५.२.९३. अनेन ५.२.८५. इन्द्रिय ६.३.१३.. अस्मे ४.४ ६६. इन्धान ६.१.२११. अस्य ४.२ २४, ५५, ३.५२, ८९, इन्धि (पा. श.) १.२.६. .५१, ८८, ५.१.१६, ५६, ५७, इम् (आग.) ७.३.९१. ९४, १०४, २.३६, ७९, ९, °इम ५.३.१११. ६.१.३९,.१०७,७.४.३२. इम (प्र.) ६.४.१५. भस्मिन् ४.२.२१, ६, ४८५, इमनिच् (प्र.) ५१.१२२. ५.१.१६, १७,२.४५, ८२, ९४. इय् (आदे.) ७.१.२. आसाम ४.४.१२५. इय (आदे.) ७.३०८०, ३.२. अस्याम् ४.१.५५, ५८. | इयडू (आदे.) १.४.४, ६.४.७७. अ.श. को.२९ Page #238 -------------------------------------------------------------------------- ________________ इयसुन् २२६ (अष्टाध्यायी) "इयसुन् (प्र) ५३.५७. इर ६४ ७६ "इरंमद ३.२.३७. इरित (पा श.) ३.१.५६ इरे ६.४ ७६. 'इरेच ३.१.८१. 'इल° ४२.८० इलच् (प्र) ५.२.९९, ११७ इलच् (प्र) ५२१००, १०५, ३ ७९ इव (अ) ५.१ ।१६, ३.७०, ६६ "इव (अ)८.१५७. इवन्त°७२४९ इश् (आदे ) ५... इप (धा.) इच्छति १४ २८ अन्विच्छति ५२ ७५ इष् (धा ) ७ २४८ इष (धा) ७. ७७. 'इष (धा )३३.९६. इषत् ३३.१२६. 'इषीका ६३६४ 'इषु ६२ १०७ इष्टका ४.४.१२५. इष्टका ६.३.६४. इष्टादि (ग) ५.२.८८. इष्ठ ६.१५९ इष्ठ (प्र) ६.४.१५४. इष्ठन् (प्र)५३.५५. इष्णु ६.४५५. इष्णुच् (प्र) ३.२.१३६. 'इष्णुच्° (प्र ) ६.२०१६.. इष्ट्वीनम् ७.१४८. इष्वास ६२.३८. इस् (आदे.) ७.४.५४. इस्° (प्र.) ६.४.९७७.३.५१,८.3.0m. Page #239 -------------------------------------------------------------------------- ________________ Thar ईषदर्थ ई १४.७,६.४.११३,७१.७७, ३.३१,४९७ ई (आदे)३११११. ईकक् (प्र)४४ ५९,५३ ११०. ईकन (प्र) ५.१३. 'इक्षि (पा श)१.३९ ईङ् (धा ) अधीते ४ २ ५९, ५२ ८४ ईट (आग.) ७ ३.९३, ८२ २८ . ईड (धा.) ६.१ २१०,७२७८. ईण° (धा )४४.२८ ईद ६ ३ २६, ३९, ६६, ४६५, १३९,७२ ८३; ४, ५५,८२८१ ईत् १.१ १९ ईत् ४.२ १२३ ईद्विवचन ११११ ईन् (आदे)७१२ ईप्सित १.४ १५, ३६ ईप्सिततम १४४९. ईय ( आदे )७.१२ ईयर (प्र.)३.१२९ ईयस (प्र.) ५:१५६, ६ ४.१६० 'ईयस् (प्र)६.१५४. ईयसुन (प्र)५४.५७ 'ईरच (प्र) ५२ १११. ईरन् (प्र) ५२.१११. ईवती ६.१ २१७. 'ईवर्ण ७४५३. ईर्ष्या १.४.७ ईश् (धा.) ७.३.७७. 'ईश् (धा ) २.३ ५२ ईश् ( आदे)६३.८९. •ईश' (धा ) ३.२.१७५ ईश्वर १४५६, १७, ३.४.१३, ५१.४ . 'ईश्वर'२३९, ७३३० ईश्वरवचन २.३९ ईषत् २.२ ७,६२ ५४ ईषत् ३.३ १२६ ईषदर्थ ६.३.१०४ ईषदसमाप्ति ५.३.६७ Page #240 -------------------------------------------------------------------------- ________________ उत्तरपदादि उ ३१ १२५, ४२ ७१, ११९, ३१३७, ६४ ८३, १४६,७१८०,८२८०, उ (प्र.)३१ ७९. २.१६८ उ (आदे)३४ ८६ उ°१२.२६, ५१२ उ३३ ५७.६४ ७७.८.२.१०८ "उक् (प्रन्या ) ७.२ ११ 'उक् (प्रत्या )७३५१ °उक° (प्र)२३६९, ६२ १६० उकञ् (प्र)३२१५४, ५.१.१०३ °उक्थशस् ३२७१ °उक्थादि (ग ) ४२६० "उक्षन् ४ २.३९, ५३ ९१ "उखा ४ २ १७, ३ १०२ उगित् (पा श )४१६,६3r उगित् ७.१.७० उग्रंपश्य ३२.३७ उच् (धा ) ७३६४ उच्चैस् (अ)१२ २१. उच्चस्तराम् (अ)१२३५ °उच्छिष्य' ३.१ १२३ उज्वलिति ७२.४ उन १.१ १७, ८.३.२१, ३३ उञ्छ् (धा) उञ्छति ४.३२ उञ्छादि (ग.) ६१.१५६ उणादि (ग )३.१. उत् (पा. श)४१४,६६, ११५, ६१ १०९, १२९,४.१०६, ११०,७१ १०२, ३ ८९ उत्° ५४ १३५ उत् ७३ ११५, ८.२.१०७ उत (अ )३३.११, १५२ "उत (अ ) ८.२.१०६. उताहो ८१.४९ उत्क ५.२८.. उत्करादि (ग) ४.२९० उत्कृष्ट २.१६१ उत्तभित ७२३४ उत्तम (पाश )१.१०६, १०७,३४९२, ९८,७१.९१. उत्तम ५.४.९०, उत्तम १४११०१. "उत्तम २.१६१ "उत्तमपूर्व ४.३ ५. उत्तमर्ण१४३५. उत्तर उत्तरम् ७.३ २५. उत्तरस्य १.१.६७ उत्तरषु ८.१ ११. उत्तरात् ५.३.१८ उत्तर ५.३ ३४,४९८. "उत्तर २.२.१, ५.३.२८. °उत्तर १.१.३४. उत्तरपथ ५.१ १७ उत्तरपद (पा. श.) ६१ १६५, २११२, उत्तरपद (पा श.)४.२ १०६,७२ ९८ उत्तरपदभूमन् ६२.१७५. उत्तरपदलोप ५३ ८२. उत्तरपदवृद्धि ६.२.१०५. उत्तरपदादि ६.२.१११. Page #241 -------------------------------------------------------------------------- ________________ 'उत्तरेयुस् २२९ (अष्टाध्यायी) उपक्रम "उत्तरेयस ५.३ २२. उदात्त (पा श)१२४७.८२.१४.६७. °उत्पच ३२.१३६ उदात्तलोप ६१ १५. 'उत्पत°३२ १३६ उदात्तयण ६११७० उत्पत्ति ३३१११ उदात्तवत् ८१ ७१ उत्पर ७४.८८. उदात्तोपदेश ७३४ °उत्पात ५१३८ उदित् (पा श)११६९, ७.२.५६ उत्पृच्छ ६२ १९६ उदीच ३४ १६, ४१ १३०, १५३; १५७, उत्वत् ४३ १४९ उत्सङ्गादि (ग ) ४.४ १५ उदीच्यग्राम ४ २ १०९ °उत्सजन १३३६ उदुपध१२२१ 'उत्सुक २ ३ ४४ 'उदुपध ७ । ९०,८३४१ °उत्सुक° ६३.९८ उदेजि (पा श)३११३८ उत्सादि (ग )४ १८६ । उदोष्ठयपूर्व ७ १ १०२ उद् ( उ स ) १३ २१, ५३, ३२ ३१, उद्गमन १४४० १५,४९,६३५६, ४.१३९८४६१ उदानादि (ग ) ५१.१२९ उद (उ स.)१३ २५, ३२९,५४ १४८ । उद्ध ३३८६ उद ( उ स.) ३०.२६, ६९, ५२.२९, । उद्धन ३३८० उद्याव ३३ १२२ °उद् ( उ. स ) १३.७५ उद्वमन ३११६ उदक ६२.९६, ३.५६. उद्धृत ४.२ १४ उदङ्क ३३.१२३ । उध्य ३१ ११५ उदच् ४ २ ७r. उन्द (धा ) ८२५६. उदच°४२१०१ उन्नत ५२ १०६ उदधि ८२ १३ उन्नीय ३१ १२३ 'उदन् ८१६२ °उन्मद° ३२ १३६. 'उदन्य° ७४४ उन्मनस् ५२८० उदन्वत् ८२ १३ उप (उ स ) १३.२५, ५६, ८४, .८७, उदर ५२६७,६३.८७. ३२७, r.४९,६११३५, २ १९४, उदर ६२१०७. उदर ३४१. उप (उ स )१३.३९, ४.४८, ५.२.३४. °उदर ४१.५५ उप (उ म )१३ ३९,४२,६५,६१ १४३. 'उदर्क ६.३ ८३ उप (उ स)१.३.30, ६३, ७२,६.२३33 उदश्चित् ४ २ १९ ८१६ उदात्त (पा श) १२.३२, ३५, ३९६, उपकर्ण° ४ ३ . ४१०३, ४१३७, .१०८, ५२४, उपकादि (ग )२१६९ ६१.१५५, २.६१, .७१, ७१.७५, °उपक्रम २.४.२१ ९८, ८.२.५, ८२, १.६६. उपक्रम ६. १४. Page #242 -------------------------------------------------------------------------- ________________ २३. (अष्टाध्यायी) उसयथा उपन्न ३.३ ८५ उपरिष्टात् ( अ ) ५.३ " 'उपचाय्य ३११३१. उपरिस्थ ६.२ १८८ 'उपचाय्यपृड ३१.१२३ "उपशुन ५४७७ उपजानु... उपस्थानीय°३४६८ "उपज्ञ६२१४ उपाजे १.४३ उपज्ञा २४.२१ उपादि ५३.८० उपज्ञात ४३ ११५ °उपानह ५१ १४ उपताप ७३६१ उपेयिवस् ३२ १०९ उपताप (रो ) ५. १२८ . उपोत्तम ६११७६, २१३ उपदंश ३४ ८७ 'उपसमाधान ३३१ 'उपदा ५१४७ "उपसंभाषा' १३.४७ उपदेश (पा श)१ , ६.४५, १६२, उपसर्ग (पा श) १४.५९,२३ ५९,३१ १३६, ७२ १०.६२,८४१८ २६१, ९९, १४७, ३२२,५९, ९२, उपधा (पा श)११६५,६४७, २०, २४, १०६,५१ ११८,४८५, ११९,६१९०, ८६, १४९ ७१ १०१, २ ११६, ४१, २१७७, १२१,७१६७, १२३, ४७, ८२ १९, ३६५, १४, २८ °उपधा (पा श ) ६.४७ उपसर्ग (पा श.) ८.३८७ उपधान ४४ १२५ °उपसर्ग (पा श)६३९६ उपधालोपिन् ४१२८ उपसर्गव्यपेत ८१ २८ °उपाधि ५११३ उपसर्जन (पा श) १२.४३, ४८,२२.३०, उपनिषद् १४७९ ४१ ५४,६३८१ °उपनीवि ४३.४० उपसर्या ३१ १०४ उपपद (पा श)१३ ७७,२२ १९,३१.९२. उपसंवाद ३४८ उपपीड° ३९. °उदसंव्यान ११३६ °उपमन्त्रण १७ उपसिक्त ४४ २६ °उपमा २.३ ७२ उपसृष्ट १४३८. उपमान ( पा श )२१५५,३११०,२७९, उपस्थित (पा श)६१ १२७. ५, ५.४ ९५, १३७, ६१२००, °उपहत ६.३.५१ २०७२, ८०, १२७ उत्त ४३.४४ "उपमान ६२.१६९ 'उपमान ६२.२ उभ ६.१.५. उभौ ८१.२१. उपमाथे ८२ १०१. उभे ६.२ १४०. उपमित २.१ ५६. उभात् ५.२४. उपयमन १.२.१६, ४ ७७ उभाभ्याम् ४.१.१३. °उपयोग १, ३२ उभयेषाम् ६.११७. उपरि (अ.) ५३१, ८.२.१०२ उभयथा (अ.) ३.४ ११७, ६.४.५, ८६; उपरि (अ.)८.१७. ८२.७०, ३.८ Page #243 -------------------------------------------------------------------------- ________________ उभयप्राप्ति २३१ (अशष्याची) 'उस् उभयप्राप्ति २.३.६६ 'उभयेद्यस्° ५.३ २२ उम् (आग ) ७.४.२० उमा ४३.१५६ 'उमा ५.२.४ उरम्प्रभृति (ग.) ५.४.१५१ उरच् (प्र.) ५.२१०६ "उरभ्र ४२.३९. उरस् ४३.११४, .९५, ५४.८२ "उवा (आग) ६४.७७. । उवद्स्थान १.४. "उशनस् ७१९४ उशीनर (दे)२.४.२०,४.२.११८ उष (धा ) ३.१.१८ । उषस् ६.३.७० उषस ४ २०३१, ६.२.११७. उषासा ६३३० उष्ट्र ४ ३ १५५, ६.२.४० "उष्ट्र ४.२ ३९ उष्ण ५२ ७२ "उब्णि ३३.५९. उस (प्र)६ १.९५ उस् ८३.४४ 1 °उस (प्र)३१ ८२,७३.५१. उरसि१४ ७५ 'उरु. ६.४.१५, ८४२७. उरुष्य ६३ १३२ उरुत्तरपद ४१६९ उर्वष्ठीव ५.४ ७७ उल्लाघ ८२ ५५ Page #244 -------------------------------------------------------------------------- ________________ ऊ ऊर्यादि ऊ१४. ॐ१११८ ऊकाल १२२७ ऊङ् (प्र)४ १६६ ऊद (प्र)६११७१ ऊट (आदे)६४ १३२ "ऊठ ( आदे )६१ ८८, ४ १९ ऊत् ६३९७, ४.८९, 'ऊत् १.१ १९. ऊति ३.३.९७ ऊति ६३.९८. "ऊदित (पा. श ) ७२.४४ अद्विवचन १.१.११. ऊधस् ४.१.२५, ५.४.१३१. ऊधस् ८.२.७.. ऊनयति' (पा. श.) ३.१.५१. ऊनार्थ ६.२.१५३. ऊनार्थ २१.३१. ऊर्जस्वल° ५२ ११४ ऊर्जस्विन ५२ ११ ऊर्जि' (पा श.)३२.१७७ ऊर्णा ५२.१२३. ऊर्णा ४३ १५६ °ऊर्णावत् ५३ ११० ऊर्गु (धा )१२३ 'ऊर्गु (धा.) ७.२.४९ ऊर्णोति ( पा श.) ७२.६, ३.९० ऊर्ध्व ३४४४, ५.३.८३, ४.१३०. ऊर्ध्वमौहूर्तिक ३.३.६; १६४ ऊर्यादि (ग.) १.४.६१. ऊलोप ३४.३२. ऊष° ५२.१०० ऊष्ण ६.३.१०६. °ऊष्मन् ३१.१६ ऊहति (पा. श.) ७.४.२३. Page #245 -------------------------------------------------------------------------- ________________ ऋषि ऋ१.१.५१, २ १२,७४७,६६ 'ऋत्४३ ७२ ऋ° ३.१.१२४, २१७१,७.१६ 'ऋत ८.३१०९. °ऋ° (धा) ७.२ ७. ऋति ३१२९ 'ऋक्साम° ५४ ७७ ऋति' (पा श)३२.४३. ऋगयनादि (ग )४३७३ ऋतु ५१ १०५, ७.३ ११. 'ऋग्यजुष° ५.४.७७ ऋतु.४३ १६ ऋच् ४.१.९, ६ : ५४, १३२, ७३ ६६, "ऋतु° ४ २ ३१ .३९८.३८ ऋते' (अ )२.३.२९. ऋत्विज ३.२.५९, ५१ ७१. ऋच° ४.३.७२. 'ऋत्विज्° ६२.१३३. ऋच्छ° (धा )७३.७८ ऋत्व्य ६.४ १७५. ऋच्छति° (पा. श) ७.११ ऋदित ७४ २. 'ऋच्छि (पा. श )१३ २९ ऋदुपध ३१११०, ६.१.५९,७.४ ९०. ऋजु ६.४ १६२. ऋध् (धा.)७४ ५५. ऋण २१ ४३, ३ २१,४३४७,८२६०. 'ऋ' (धा.) ७.२४९ ऋत् (पा. श ) ४. ७८, ४४९, ५४ १५८, 'ऋभुक्षिन् ७.१.८५. ६१.९०, १०९, १२६, ३.२२, २४, 'ऋश्य ४.२८० १.१६१,७.१.१००, २४३, ६३, १००, ऋषभ ५.१.१४. ३.११०, ४.७, १०, २७, ९२, ८.४ २६ ऋत्° (पा. श.)३३ ५७, ४.१.५,७१ ९४, ऋषभ° ५.३.९१. २.७०, .९० ऋषि ४ ३.६९, १०३, ४.९६, ६.१.१४९; ऋत् (पा. श.) १२ २४, ५४.१५३, ३.१२९. ७.२.३८. | ऋषि ३.२.१८६, ४.१.१११. ऋ ऋत् 'ऋत |ऋत् (पा श.) ७.१.१००, २.३८.११. ऋत्° ३.३.५७ अ. श. को. ३० Page #246 -------------------------------------------------------------------------- ________________ लूदित ल' ३१ . लड़ (पा. श)३. १३९ 'लुन् (पा श )२.५०, ६.०७१ लट् (पा श ) ३२.११२, ३.१३, १४, १३3 १४४, १४६, ८१.४६, ५१. लद् (पा श )३३ १५१ | लदित् (पा. श ) ३.१.५५. एकादशन ए (आदे.)३.७९, ६.४.६७ एकवचन १४.१०२. एक ५४.१९, ६.३.६१ 'एकवचन १४ २२, ५.४.४३. एकः ४.१.९३, ६.१.८३ एकवत् १२.६९, .१०६. एकम् ८.१.९. एकवर्जम् (अ ) ६.११५४. एकात् ५.३४, ५२, ९४. एकविभक्ति १.२.४, ६.. एकस्य ५३.९२,६.३.७५. एकेषाम् ८.३१०२ एकशः (अ.) १.४.१०२. एकस्मिन् १.१.२१, २.५८. एकशाला ५३.१०९. एका १.१. एकशेष १.२ ६.. एक° ५.२.११८,८१.६५. एकश्रुति (पा. श.)१.२.३३. °एक १.४.२२, ५.४.९० एकहलादि ६.३.५८. एक २.१.४९, ५..१५ एकहल्मध्य ६.४ १२०. एकदिश ४.३.११२. एकाच ११.१५, ३.१.२१, ६.१.१, १६४% °एकदेश° ५४.८७ ३.६७,४ १६३,७.२.१०७८.२.३७. एकदेशिन २२.१. °एकाच ७.२.६५. एकधुर ४.४.७९ एकाजुत्तरपद ८४ १२. एकवचन (पा श.)१२६१,२३४९,४१, एकादश४४.३१ ४.३.३,७.१.३२, २.९७, ८.१.२२ । एकादशन् ५.३.४९. Page #247 -------------------------------------------------------------------------- ________________ एकादि २३५ (अशघ्यावी एकादि ६. ७५ एतद् (मना ) ६१.१३० एकादेश ८२ ५. एतद् (म ना ) ५.२ ३९. एकाधिकरण २.२१ "एतद् (स. ना ) ६.२.१६२ एकान्तर ८१.५५ एति (पा श) ७.४.२४,८३६९ एकालू १२.४१ एति (पा. श)३.१.१.९,६.१.८८. एकैक ८.२ ८६. एघ ६१२९ एड् (प्रत्या )१.१.२, ७५, ६.१९३, १०७ "एधति (पा श.) ६.१.८८. एड् (प्रत्या ) ६.१६८ एधाचू (प्र.)५३ १६. एचू ( प्रत्या.) १.१.४८, ६.१.४५, ७७,८७, एन (आदे) २.४.३४ ८.२.१०६,१०७ एनयू (प्र)२३.३१, ५३ ३५. 'एजन्त ११३९. "एय् ( आदे) ७१ २. एजि (पा श )३२ २८ एणी ४३.१५७. "एलयति' (पा श)३१५१ एणीपद ५४.१२. एव ( अ )१२६५, ४.८, २२२०, ६२, एण्य ४३१७ ३१८८, ४७०, १११, ४३६९, ५३.५८, ६१ ७९, २८०, १४८, एत् ३.४.९०, ९३, ९६, ११९, ७३.१०३,। ४.१४५,८१६२, ३.६१ .५२, ८.२.८१. °एत् ५.४ ११. °एवम् (अ.)३४.२७ एत° ५.३. °एवयुक्त ८१२४ एतद् ( स. ना.)२.४.३३,५३५ एश् (आदे.)३.८१. एतेभ्य ५४८८ एषा ७३४७. एतयोः ४ ३ १४१ एहि ८१.४६. ऐ (आदे )३४.९३, ९५, ४१ ३६ ऐकागारिकद ५१११३ ऐकाहगम ५२ १९ •ऐक्ष्वाक ६४ १७४ ऐच ( प्रत्या )१.११,७.३३,८२ ५०६ ऐरक् (प्र.)४.१ १२८, ऐश्वर्य ५२.१२६, ६२ १८. ऐषमस् ४.२.१०५. ऐषमस् ५३०२२. ऐषुकार्यादि (ग ) ४ २ ५४ ऐस (आदे ) ७.१.९ Page #248 -------------------------------------------------------------------------- ________________ ओस ओ४.४.१०८ आक ७ ३.६४. "ओदन ४.४.६७. ओजस् ४४ १३०. ओजस' ४.४ २५,६०३. ओत् ११ १५, ६१ ९२, ३ १११, ७३ ७१, ओम् ८.२.८७. ओम् ६.१ ९४. ओषधि ५.४३७,६३ १३१ ओषधि ८.४६ ओषधि.४३ १३३. ओष्ठ ४.१ ५५ ओष्ठयपूर्व ७.१.१०२ ओस् (प्र) ४.१.३,७ १०४. ओस् (प्र.)२.३४. ८.१२. ओदित् ८.२१५. ओझ ६४.२९. | औ ओश औ (आदे ) ४१३८, ७ १.३४, २.१०७. °औ° (प्र)४.१.२. औक्थिक° ४३.१२९ औद्ध (प्र.) ७.१.१८. औद् (प्र.)४.१२. औत् ६१.९२,७१.८४, ३.११८ °औदन ६३.५९. औपम्य १.४.७९,४.१६९ °औपम्य ६.२.११३ और (आदे.) ७.१.२१ ४क ( जिह्वामूलीयः) क८.३30 "प (उपध्मानीयः) °»प८.३.३७ Page #249 -------------------------------------------------------------------------- ________________ 'कन् 'क् ८.२ २९. कठिनान्त° ४४ ७२ क (प्र.) ३.१.१३५, १४४, २ ३.७७, ४१, कडकर' ५.१ ६९ ८३, ४.२.१४०, ५.७०, ७२, ४ २९. कडार १४ १,२१३, २७८ ७.३.५१, १३, ८.२ ५१ कणे' १४६ क (आदे) ७२ १०३ । कण्ठ ६२.११४ क४ २ २५,७३४,६५, ८.२ ४१ (ग )३१२७ क८५० कण्व ३११७ 'क (प्र) ६.२.१४४, १५७. कण्वादि (ग )४ २.१११. 'क ७.२९ कत् ६. १०० 'क' (प्र)४.२.८० 'कत ५१.१२१ 'क° ७२९ कतन्त ४.१ १८ कंस ५१.२५ 'कतम २१६३, ६२ ५७. कंस ६.२ १२२ कतर २१.६३ 'कंस ८ ६ 'कति° ५२५१ कंसीय ४३.१६६ 'कतिपय २३. कक (प्र.)४४ २१ 'कत्थ° (धा.)३२ १४३ 'कक (प्र)४.२.८० कत्त्यादि (ग ) ४२.९५ ककुद् ५४ १४६. कथम् (अ.)३: १४३ कक्षीवत् ८२ १२. कथम् (अ)३४ २७. °कच्चित् ८१३० कथादि (ग )४४ १०२ कच्छ° ४२.१२६ 'काथि (पा श)३३ १०५. कच्छादि (ग.)४२१३७ कदा° ३.३५ °कज्जल ६.२.९१ कट्ठ°४१.७१. का (प्र)३२.६०. कध्यन् (प्र) ३.९ °क (प्र )४१ १५. कन् (प्र.) ४.२ १३१, ३ ३२, ६५, १४५, कटचू (प्र) ५.२.२९. ५.१ २२, २६, ३६, ७५, ८१, ८७, कटादि ४.२ १३९ ९५, ४.३, २९ 'कटुक° ६२.१२६. कन्' (प्र.) ५३ ५१. कट्यचू (प्र.) ४ २५१ कन् (प्र.) ४.४ २१, ५१५१. कठ°४३ १०७. कन् ६.२.२५ Page #250 -------------------------------------------------------------------------- ________________ कनिकदत २३८ (अष्टाध्यायी) कर्मन् कनिक्रदत् ७४६५ करिकत् ७४६५ कनीन ४१ ११३ करीष ३२४२ 'कनीयस् ६२ १८९ करोति (पा श) ६.१.१३३, ४.१०८ कन्था २४०.४.२१०२,६२१२४. कर्क ५३ ११० कन्था ४० १४२ कर्ण ६२ ११२, ३.११४ कन्या ४१११६ कर्ण४३६५. कप (प्र) ३.२ ७०, ५४ १५१, ६२ १७३, 'कर्ण ३२१३. ३१०६,७४१४ . कर्ण. ४.१५५, ६,२८० 'कपाट ३२५४ 'कर्णादि (ग ) ५२ २४. 'कपाल.६२ २९ कर्णी ८.३.४६ कपि ४ ११०७, ५१ १२७ कर्तृ ( पा श ) १.३.११, ६७, ७८, ४४०, कपिष्ठल ८३६१ १९,५९,२.२ १५, १६, ३ ७१,३१.११ कपूर्वा ७३ ४६ ४८, ६८, २ १९, ५७, ९, १८६, 'कबर ४११२ ३ ११६, ०४३, ६५, ७१, ६१.२०३ कम् (प्र) ५२१३८ कर्तृ (पा श) २.३.१८, ६५, १२७. 'कम (धा.) ३२.१५४, १६७ कतृ ३२.२१ 'कमण्डलु ४१७१ कर्तृकरण २.१ ३२. कमि (धा )३१३. कर्तृयक्६१ १९१ 'कमि (पा श) ८३.४६, ४.३४ कर्तृवेदना ३१.१८. कमित ५.२.७४ कर्तृस्थ १३.३७ कमुल् (प्र)३.१२ कत्रभिप्राय १३.७२. 'कम्पि' (पा श)३२ १६७ 'कर्दम (पाठः) ४.२.२. कम्बल ५१३ कर्मकर्तृ (पा श.) ३.१६२ 'कम्बल ४१२. कर्मधारय (पा श.) १.२ १२, २.२.३०, कम्बोज ४.१ १७५ .१९, ६.२ २५, ४६, ५७ कर ४.४.१४३ कर्मधारय (पा श ) ६३४१. करण (पा. श.) १४.४२, २३३, ५१, कर्मधारयवत् ८१.११ ६३, ३.१ १७, १०२, २५६, ८५,१८२, कर्मन (पा श.)१३३७, ६५, ४.३२, ३८ ३८२, ४३७,६११९८ ४३, ४६, ४९,२२.१४, ३.२, १४, २२, करण' (पा. श)३२.४५, ३११७, ४.४.९७. ५२, ६६, ३.१.७, १५, ८७, २१, २२, 'करण (पा श.) २.३.१८, ६.४.२५, ८६, ९२, १३, १००, १८१, ३.१२, १३, ११६, ४.२५, २९, ४५, ६९,५.१.१०३; करणपूर्व ४.१५.. १२४, २ ३५, ४ ३६, ६२ ४८ "करत् ८.५०. कर्मन् (पा श) ५११०० करत' ६.२ ५७ कर्मन् (पा श)१३ १३, २.३ ६५,३१६६, करति° ८३.५०. ३.१२७, ४.४ १२०, ६४ ६२, १६८. करभ ५.२ ७९. कर्मन् (पा. श.) ३.२.८९, ५.२ ७. Page #251 -------------------------------------------------------------------------- ________________ कर्मन्द २३९ (अष्टाध्यायी) कार्य कर्मन्द ४.३ १११, कर्मप्रवचनीय (पा श.) १.४.८३. कर्मप्रवचनीययुक्त २.३ ८. कर्मव्यतिहार (पा श ) १.३.११, ३.४३, ५.४ १२७,७३ ६. कर्मवत् ३१.८७. कर्माध्ययन ४४ ६३. कर्ष (धा.) ६११५५ 'कर्ष (चा ) ३४४९ 'कर्ष ४.४ ९५, ६२ १२९ कर्हि (अ)३३.५ 'कल°३१२१ °कलकूट° ४.१.१७३ 'कलशि° ४३.५६ कलह ६२ १५ °कलह २१.३१, ३.१ १७, २२३ कपालिन् ४३.१०८ कलापिन् ४.३.४८, १०४. कलि ४ २.८. कलिङ्ग ४.१.१६८. कल्क° ३.१ ११७ कल्प४.३.१०५ 'कल्प (प्र)६ ३४२ कल्पप् (प्र.) ५ ६७ कल्याण्यादि (ग )४१ १२६. कव ६.३ १०६ कवचिन् ४.२ ४१. कवति (पा. श) ७४.६३ कवि ७.४.३९ कव्य° ३.२.६५ कशि (पा. श)६११४८. कष् (धा ) ३.२ १२, 37, ७.२.२२. कष (धा )३.२.१४७ कषादि (ग )३४.४६. °कषाय ६२.१०. कष्ट ३११४ 'कस् (धा.) ३.२.१७५. "कस (बा.) ७.४ ८४ 'कसन्त ३१.१४० कसुन (प्र.) ३.४ १७ कसुन् (प्र)११.४०, ३.४१३ कसेन (प्र)३४९ कस्कादि (ग ) ८.३.४८ काकुद ५.४ १४८ काठक ७४३८ 'काण्ठेविद्धि ४१८१ काण्ड ५२ १११ 'काण्ड ६२ १२२, १२५ काण्डादि ६२ १३५ काण्डान्त ४१२३ कानच् (प्र) ३.२.१०६. कापिशी ४ २.९९ काम ५२६५. कामप्रवेदन ३.३ १५३. कामबल ५.२ ९८ कामुक ४१.४२ काम्यच् (प्र)३.१९. कार ६३.६९ °कार ३.२ २१. कारक (पा. श)१.२३,३. १९, ५.०४२, ६. १४८,८१५१ । कारक (पा श)६३९८ कारकमध्य २३७ कारकोपपद ६.२ १३९. कारनामन् ६३९. कारस्कर ६१.१५२ कारिन् ५.२ ७२ कारिभ्यन ४ १.१५२. कार्तकौजपादि (ग ) ६.२ ३५. कार्तिकी ४ २ २३ कात्य॑ ५४.५२. कार्म ६४१७२ कामार्य ४ १.१५५. कार्य १.४.२, ५.१ ९६. Page #252 -------------------------------------------------------------------------- ________________ कार्य २४० (अष्टाध्यायी) कुण्डपाय्य 'कार्य' ५.१.९३ किम् (स ना ) २.१.६५, ५.२.४१, ३.१२; कार्षापण' ५१२९ २५, ४ ७०,७.२.१०३, ८.१.४४. कार्ण्य ८.४५ कान् ८३.१२. काल २.१ २८, २५, ३.६५,३०५७,४२.३, कस्य ४.२२५. ३, ३.११, १३, ५१.७८, १०७, का ६३.१०३ ३ १५, .३३ किम् ३.३.१४६, ५.२.४०, ३.२, ९२, काल' २३५,३३.१६७ .११. "काल ३११४८,५.३ २७ °किम् ३२.२१, ३.१५, ६.३.८९. 'काल' ४१.४२,६.२ २९, १७०,३१४,१६ °किर (धा )३१.१३५ कालनामन् ६३ १६. किरति (पा. श.) ६.११३६. कालप्रयोजन ५२८१ "किल°३३ १४६. कालविभाग ३ ३ १३७. किसरादि (ग.)४४५३ कालोपसर्जन १२.५७. की (आदे) ६.१.२१, ३५. काल्या ३.११०४ °की ६३८९. काश६३.१२२ कीर्ति (पा. श)३.३ ९७. काश°४२८०,६२८२ कु (पा श) ६.३.१००, ७२.१०४, ३५२, काश्यप ( आचार्यः) १ २.२५, ४.१.१२४, ८२.३०, ६२. काश्यप ४.३.१०३ कु (पा.श.)२.२.१८,५..१०५,६.१.११८, 'काश्यप ८.४६५. ७.६२, ८.३.३७ काश्यादि (ग)४२११६. कु (पा श.) १.३.८, ८.३.५७. काषिन् ६.५३ कु (पा श.) ६.२.१३२, ८.२.९६, ९७, कास् (धा.) ३.१.३५. ४२. कासू°५३ ९० कास्तीर' ६११५१. कुक् (प्र.)४.१.१५८, २.९१, ५२.१२९. कि (प्र)३३.९२. कुक्° ८३ २८. कि° (प्र.) ३२.१७१ कुक्कुटी ४.६. कुक्षि°४२.९६, ३.५६, ६.२.१८७. किंवृत्त ३.३.६, १४,८.१४८ कुञ्जर २.१.६२ किंशुलुकादि (ग.) ६३.११६. कुञादि (ग.)४.१.९० कित (पा श.) १.२ ५, २.३६, ३१ १०, 'कुटादि (ग )१२१. ६.१.१५, ३९, १६१; ७.२ ११०, कुटारच् (प्र) ५.२.३०. ४.४०,६९ कुटिलिका ४ ४.१८. कित (पा श) १.१५,६.४.१५,२४, ३५, कुटी ५.३.८८. ६३, ९८, ७.४.२२. "कुट्ट (धा.) ३२.१५५. 'कित् (पा. श) १.१.४६, ७.२.११. कुणप् (प्र.)५२.२४. 'कित् (धा.) ३.१.५ कुण्ड ६.२.१३६. कितवादि (ग.)२४.६८. °कुण्ड°४.१ ४२. 'किन (प्र.) ३२.१७१. कुण्डपाय्य° ३.१.१३०. Page #253 -------------------------------------------------------------------------- ________________ कुण्डिन २४१ ( अष्टाध्यायी) कुण्डिनच (आदे)२.७० कुत्वन ५:८९ 'कुत्स २४६५ कुत्सन २१.५३,४१ १४७,८१६९ कुत्सन ४२ १२८,८२७ कुत्सन ८२ १०३ "कुत्सन' ८१८ कुत्सित २१५३, ५४, ५३.७४. 'कुथ (पाठ ) ६१ २१२ 'कुन्ति ' ४१ १७६ कुप्य ३१.११४ कुमति ८४.१३. कुमार २१७०,६२ २६ कुमार ३.२.५१ कुमार ६२.५० कुमारी ६२.९५ कुमुद ४ २.८७ कुमुद ४.२.८० कुमुदादि (ग )४२८० कुम्बि (पा. श ) ३३.१०५ कुम्भ६२ १०२,८३६ कुम्भपदी ५.१३९ 'कुर ८२७५ कुरच (प्र) ३.२.१६२ कुरु°४ १.१७२, २ १३०. कुरु ४.१.११४, १७६ कुरुगाहेपत°६२.४२. कुर्वादि (ग.) ४.१.१५१. कुल ११.१३९. "कुश ४१४२ कुगल ५२६० कुशल २३४,४३३८ 'कुशल' २३७३,७३. कुशा ८६ कुशाग्र ५३ १०५ कुष् (धा ) ७.२.४६. 'कुष° (धा)१२७ कुषि' (पा श) ३१ ९. कुषीतक ४१ १२४ 'कुसित ४१३७ 'कुसीद११७. कुसीद ४३१ कुसूल ६२ १०२ कुस्तुम्बुरु ६१.१३९. 'कुह° ६.१ २१२ कूचवार ४ ३.९४ कूप ४२ ७३ 'कूप ६२ १.२ । कूल ३२३१ । कूल° ६ २.१२१, १२९. 'कूल'३२.४२. कृ (धा.) करोति ४४४ | कृ (वा )३१५९, १२०,४६१,५४ ५०, ७२.१३,८३.४६ कृ (धा )१४५३ 'कृ' (धा.)२८०,६४१०२ कृकण° ४.२ १५ कृच्छ्र° ३.३.१२६, ७.२.२२. कृच्छ्र २.१.३९, ६.२.६ कृच्छ्र २.३.33. कृञ् (धा.) १.३.१२, ६३, ७१, ७९, ४.७२, ९८, २.३.५३, ३.१.४०, २२०, ४३; ५६, ८९, ३.१००, ४.२५,५४.५८. . कृञ् (धा ) ३.१ ७९, २.९५, ३ १२५ कृञ् (धा.) ३.१६,३६. कुलटा ४.१ १२७ कुलत्थ ४.४.४ कुलालादि (ग.)४.३.११८ कुलिज ५.१.५५ कुल्माष ५.२.८३ कुवित् ८.१... अ. श. को. ३१ Page #254 -------------------------------------------------------------------------- ________________ "कृवि २४२ (अष्टाध्यायी) 'कण्वि ( पा श.)३१८० कृत् (पा श.) २.१.३२, ६५, ३१.९७, ४.६५, ६.१ ७०, २.५०, १३९, ३१३, ७१, ७.२.०८.२.२. कृत् (पा. श.) १.१.३९, २.४६. "कृत् (पा. श) ६.१.१७८,७३३३ कृत ४३८७, ११६, ४३३, ५.२५, ६.२.१४९ कृत°४.३८. कृत' (धा.) ७.२५५. "कृत ८.३५. 'कृत° ३.१.२१. कृतादि २.१ ५९. कृत्य (पा. श)२१.३,४३, ३.७१, ३.१.९५, ३.१६३, १७१ कृत्य २.१५८, ३.३.११३, १६९, १.७०, ६.२०१६.. 'कृत्य ६२.२. कृत्यच् (प्र.)८४.२९ कृत्यार्थ ३.४.१४. कृत्वस (प्र.) २.३.६४. कृत्वसुच् (प्र.) ५..१७,६३ ३४. कृत्वोर्थ ८.३... 'कृधि ८.३.५.. कृप (धा)८.२.१८. 'कृश'८.२.५५. 'कृशाश्च ४.३.११. 'कृशाश्व ४.२.८.. 'कृशि (पा. श.) १.२.२५. कृषि (पा.श.) ५.३.५८, ०५९, ७.४.६४, 'कृषि (पा. श.) ५.२.११२. "कृष्टपच्य° ३.१.१४. कृ (धा.) ३.३.०७.२.७५. क्ल प (धा.) १.२.९३,७.२.६०. केकय ७.३.२. केदार १.२... केन्' (प्र) ३.१४. केन्य° (प्र)३.१४. केवल ५४.१२४,७१.६८, ३.५. केवल ४.१.३.. केवल २.१४९. केश ५२ १०९. केश ४२८. केशवेश ४.१ २. केशिन् ६.४.१६५. कोटर ६.३.११६. कोटरा ८... कोप १.१.३७. 'कोप ८.१.८, २.१०३ कोपध ४२.६५, ७९, १३२, ३.१३५. कोपध ४.२ ११०, १r. कोपधा ६.३ ३६. कोश ४.३.४२. °कोष्णिक ५.२.७१. 'कोसल°४.१.१६९. कौट ५.४.९५. कौटिल्य ३.१.२३. 'कौण्डिन्य २.४.७०. 'कौपीन ५.२.२.. कौमर १.२.१२. कौरव्य°४.१.१९. कौशल ८.३.८९. °कौशिक ४.१.१०६, ३.१.३. कौसल्य°४.१.१५५. क्त (प्र.) २.१.२५, ३९, ५, ६०, ३.६७, ३२.१८७, ३.११ .७१, ७६; ४.१.५१, ५..४, ६.३.४५, ६, १५ १७०. क्त' (प्र.) १.१.२६. 'क्त' (प्र.)३.४.७.६.२.1 . °क्तवतु (प्र.) १.१.२६. 'क्ति (प्र.)३.३.१७४. क्तिच् (प्र)..३९, ५. Page #255 -------------------------------------------------------------------------- ________________ क्तिच् २४३ (अष्टाध्यायी) क्तिच् (प्र.)३.३.१७४. क्रियाप्रबन्ध ३.३.१३५ क्तिन् (प्र)३३ ९४. क्रियाप्रश्न ८१.४ 'क्तिन' (प्र.) ६.२.१५१. कियाफल १.३ ७२. क्रि (प्र)३३.८८४.०२०. कियाभ्याबृत्तिगणन ५..१७. क्त्वा (प्र) १.१.७, १८, २२, २.२ २२, क्रियायोग १.४ ५९. ३४.१८, ६.४१५३१,७.१३७,३८, कियार्थ ३.३.१०. ७१४७.४.४३ क्रियार्थीपपद २.३.१४ क्त्वा (प्र) १.१.४०, ३.४.५९, ७.२.५०, क्रियासमभिहार (पा. श.) ३.१.२२, .३ नु (प्र) ३.२.१४. क्रियासातत्य ६.१.१४०. "कयी' (धा.)७.३ ३६. की (धा.)१३.१८ कोपि (पा श.)३४.७ की (धा.) ६.१४८. क्मरच् (प्र.)३२ १६.. क्रीड़ (धा )१.३ २१ क्य (प्र.) १.४.१५,३.३.१७०, ६.४५० क्रीडा ४२५७,६२ ७४. क्य द् (प्र) ३.१.११. क्रीडा २२ १७ क्य द् (प्र.) ६.३.३५. कीत ४.१.५०, ५११, ३७५. क्यच् (प्र.) ३.१.८,१९,६.४.१५२,७१५१, क्रीत ६.२.१५१. .. 'क्रीत ४३.३८. क्यप (प्र.) ३.१.१०६, १०९, ३.९८ क्रीतवत् ४.३.१५४ क्य) (प्र.) १.३.९०, ३.१ १३. कु. (प्र.) ३.२.१७ ऋतु ३१ १३०, ६.२ ६.. कुच् (धा.) ३.२५९. ऋतु.४.२६०, ३.६८. क्रुञ्च् ६.१.१७८ ऋत्वादि६२ ११८. क्रुध° (धा.) १.४.३७,३८,३.२.१५१. 'ऋथ ६१ २१२ कम् (धा.) १.३३८, ६.४.१०,७.३ ७६ कुश् (धा )३२.१४७. कोडादि (ग.)४ १.५६. अभिनिष्कामति ४.३.८६ 'कम् (धा.) ७ २.३६. कोष्टु ७ १ ९५. 'क्रम (धा ) ३.२६७,४.६५ क्रौड्यादि (ग)४१.८०. क्रमण ३.१.१४. ऋयादि (ग.)३.१८१. क्रमादि (ग.)४.२६१. "क्लमु (धा.) ७.३.७५. क्रमु (धा.)३१७०. क्लिश् (धा.) ७२ ५.. क्रय ४४.१३. क्लिश' (धा.) १.२.७, ३.२.१४६. ऋयय ६१८१ 'क्लकन (प्र.) ३.२ १७४. ऋन्य ३.२.६९. क्लेश° ३.२.५०. क्राथ° २३.५६. क्व (अ.) ७.२.१०५. किया ३२.१२६, ३.१०,४२.५८,५१११५.. क्वण (धा.) ३.३.६५. क्रियागणन ६२.१६२, क्वनिप् (प्र.)३२ ६. क्रियातिपत्ति ३३.१३९ क्वनिप्' (प्र.) ३.२.७४. क्रयान्तर ३.०५७. क्वरप् (प्र.) ३. २.१६३. Page #256 -------------------------------------------------------------------------- ________________ 'करप् २४४ (अष्टाध्यायी) 'करप् (प्र)४.१ १५. क्वसु (त्र)३२ १.६ क्वादि ७३५९ क्वि (प्र) ३.२ १३४, ६.२.११५, ८.१२५ क्वि (प्र)६.१५ 'क्वि (प्र) ६.४ १७. क्विन (प्र) ३.२.५८. क्विन्प्रत्यय ८२६२ क्विप् (प्र) ३२६१, ७६, ८५, १७७. क्षण' (वा )७ २.५ 'क्षत्तृ ६४ ११. क्षत्र४११३८ क्षत्रिय ४११६८ . 'क्षत्रिय'२४५८ । 'क्षत्रियाख्य ४३ ९९. क्षमिति ७२.४ क्षय ६१ १९७ क्षय्य ६१८० 'क्षर ६ : १५ क्षरिति ७.२३४ क्षि (धा.) ६४ ५९, ८.२.४६ 'क्षि' (धा )३२ १५७ क्षिप् (धा ) १.३.८० 'क्षिपि (पा श.)३.२ १४०. "क्षिप° ६४.१५६ क्षिप्रवचन ३. १७ क्षिया ८.१.६. क्षिया ८२.१०४ क्षीब ८.२.५५. क्षीर ४ २.२.. क्षीर' ७१.५१. क्षु (धा.) ३.३.२५. क्षुद्र ६.४.१५६. क्षुद्रजन्तु २..८. क्षुद्रा ४.११३१. क्षुद्रा ४.३.११९. क्षुध् (धा )७२.५२. क्षुब्ध ७२.१० क्षुम्नादि (ग) ८..३९. क्षुल्लक ६.२३९ क्षेत्र ४.१.२३, ५.२.१ 'क्षेत्र ३.२.२१. क्षेत्रज्ञ ७३.३०. क्षेत्रियच् (प्र) ५.२.९२. क्षेप २ १.२६, १२, १७, ६५, ५४ ७०, ६.२.६९, १०८. 'क्षेप ५.४ ४६ क्षेम ३.२.४४. क्षेम ३.२.४४ क्षै (धा ) ८.२.५३. क्ष्णु (धा.) १.३.६५ °क्ष्मायि' (पा. श.)७.७६. विदि (पा श.) १.२ १९ क्स (प्र.)३.१४५, ७.३ ७२ "क्से (प्र.) ३.४.१. वस्नु (प्र.) ३.२.१३९. Page #257 -------------------------------------------------------------------------- ________________ ख ह्युन 'ग्व ६.४.१४५. । 'खरशाल ४.३.३५. ख (प्र) ३.२८४.१.१३९, ४.७८, १२, खल् (प्र.)३.३.१२६. ५.१ ५३२, ५३,८५, ९२, २.६, १.७, खल् (प्र.) ७.१ ६७. खल ४२.५०, ५.१ ७. "ख (प्र)४२९३,.६४,०१३०,५१.५५, खलति २१६७ २५, १६,६४ १४५ । खलर्थ' २३६९ 'ख' (प्र ) ७ १२ "खला ३७. खच् (प्र.)३२७८,६४६४. 'खलु ३४१८ खञ् (प्र.)४.३.१,४.९९,५१.११, २.१,१० खश् (प्र) ३.२ २८ खाद (धा.)३.२.१४६. 'खन् (प्र.) ४ १.१४१, २.९४, ५.१.७१, ८१, "खादि ८.४ १८ 'खान्य° ३.११२३. खट्टा २ १ २६ खारी ५१३३, ४१०१. °खण्डिका ४.३ १०२. खि ६१ ११०, ३६५ खण्डिकादि (ग )४२४५ खिदि (पा श.)६१.५२ खदिर ८४५ खिष्णुच (प्र) ३.२ ५७. खन् (धा )३१ १११,३३.१२५ "खुकञ् (प्र) ३.२.५७. खनति ४४२ 'खेट'६२ १२६ खन (धा ) ६४ ४२. 'खोपध ४ २.१४१ °खन (धा.)३२.६७, १८४; ६..९८. ख्या (धा ) ३२७ खन्य° ३.१.१२३. 'ख्या (धा ) ८.२.५७ खमुञ् (प्र) ३.४ २५. ख्याञ् (धा )२१ ५. खय् (प्रत्या ) ७.४ ६१, ८.३.६. ख्याति (पा श.)३.१.५२. खर (प्रत्या ) ८.४.५५ ख्यु न (प्र.) ३.२.५६. खर (प्रत्या.) ८.३.८, १५. ख्युन (पाठः)४.१.१५. Page #258 -------------------------------------------------------------------------- ________________ ग्रार्य र' (गित्) (पा श)७२१॥ 'ग'६३५१ गण (धा )७४ ९७. गण' ३३.८६ 'गण ५४७३ 'गण' ११०३,५२५२ 'गणि ६४ .., गत ४ । 'गत°२१२४ गति (पा श)१.४६०,३.१२३, ६२.४९, ७३६३, ८.१७७, ३.४०, ११३ गति°१३ १५, ४ ५२, ६२ १३९, 'गति (पा श)२२१८,३४ ७६ गत्यर्थ ३३ १२९ गत्यर्थ १४६९,३४ ७२ गत्यर्थकर्मन् २०१२ गत्यर्थलोट् ८१५१. गत्वर ३ २ १६४ गद (धा.)३११००,३६४,८४१७ गन्तव्य ६२.१ गन्ध ५.४.१३५. गन्धन १२ १५. गन्धन १३. गम् (धा.) १.२.१३,३२.४७, ६ .४०. गच्छति ४.३.८५, ५१.७४. 'गम् (धा.) ३.२.६७, ३५८,६४.१६ गम (धा.) ६.४.९८, ७.२ ६८ 'गम (धा.)३२ १५४, १७१ गमि (पा श)२.४६,७२ ५८ गमि (पा श.) १. २९ 'गमि (पा श)२४.८०,७३७७,८.४ गम्भीर ४.३ ५८. . . गम्यादि ३.. . "गर' ६४ १५७ गर्गादि (ग ) ४.१.१०५. गतोत्तरपद ४.२ १३७ गर्ध ७४. गर्भिणी २१ ७१ गर्दा ३३ १४२, १४९,६२ १२६. गर्दा १.४.९६. गर्दा ४.४३० गी' ३ १ १०१ 'गर्झ ५२ १२८. गवादि ५१.२ गवाश्वप्रभृति (ग.)२१ ११ गवि ८.३९४ 'गहन ७२ २२ गहादि (ग ) ४.२ १३८. . गा (आदे ) २.४४५, ३११४ गा' (धा.)३२.८. - " , । °गा (धा.)३३.९५, ६४.६ गाद् (धा )२४.४९. गाद (धा )१२१. गाण्डी ५.२.११०. गाति २ ४.७७. गाथा ३.२ २३. गाथिन् ६४.१६५. गाध ६२४ गान्धारि४११६९. गार्ग्य (आचार्य ) ८३ २०, Page #259 -------------------------------------------------------------------------- ________________ गार्ग्य २४७ (अष्टाध्यायां) 'गाशाल गार्ग्य (आचार्यः) ७.३.९९. गालव (आचार्यः) ६.३.६०,७१.७४ गालव ७३ ९९ गालव ८४६७ °गाह ६४ ५९ गिरि ५..११२ गिरि ६.२.९४ 'गिरि ६.३.११६. गुडादि (ग.)४..१० गुण (पा श.) १.१२, २.३.२५, ५.२ १७, ६१.८६, १६, १.१४६, १५६,७.३ ८२, ९१, १०८, ४.१०, १६, २१, २९, ५७, ७५, ८२ गुण° (पा श )११॥ गुण (गुणशब्दभावित.) ६.४ १२६. गुण २२.११. गुणकात्स्न्य ६.२.९३. गुणप्रतिषेध ६.२.१५५ गुणवचन २१३०, ४१.४४, ५३.५८, ६.२.२४, ८१.१२ गुणवचन' ५.१ १२४. गुणादि ६२.१७६ गुणान्ता ५.४ ५९ 'गुध (धा.) १२.७ गुप् (धा ) ३ १५. गुपि (पा. श.) ३.१.५० गुपू (धा ) ३.१.२८. गुरु (पा श)१..११,३.३.१०३, ६३ 'गृष्टी ६२३८ गृष्ट्यादि (ग ) ४ १.१३६. गृहपति ४४ ९० 'गृहमेध४२३२ 'गृहि (पा श) ३२ १५८ गृ (बा.) १३५१.३ ३ २६, ८.२.२० 'गृ ( धा ) ३१.२४ 'गेय ३४६८ गेह ३११४४ गो १२.४८,४. १४३,५.४.९२,६१ १२०, २.४१,७१५७ गो.४२ १३६, १५८,५.१.१९,६१.१७८, २.७२, ७८ 'गो' ४२५०, ६२ १६८, ८.३.९७. 'गोघ्न ३.४७ गोचर ३.३ ११९ गोण' ४.१.४२ गोणी १२.५०. गोणी ५.३ ९० गोत् ७१९० 'गोतम २.४ ६५ गोत्र (६ श)२४६३, ४१ ७८,८९,९३, ९, ९८, १६२, २१११, ३.८०, ८.३ ११. गोत्र ( पा श ) ४ १ १४५, २.३९, ३.९९; १२६, ५१ १३४,६२.६९. 'गोत्र ६.३ ४२, ८४ गोत्रादि ८१.२७ गोत्रादि ८१.५७. गोत्रावयव ४१ ७९. गोधा ४१ १२९ गोपवनादि (ग ) २.४ ६५ गोपुच्छ ४.४६ गोपुच्छ° ५११९ गोपूर्व ५.२ ११८ गोमिन् ५.२ ११५. । गोशाल. ४ ३ ३५ "गुरु" (पा श ) ६.४१५७ गुरुमत् ३.१ ३६ गुरूपोत्तम ४१.७८, ५.१.१३२ गुह (धा ) ७२.१२, ३.७३. 'गूर्त ८२.६१ 'गृधि (पा. श.) १.३.६९. 'गृधि (पा. श)३२.१०. १५० गृष्टि २.१.६५. Page #260 -------------------------------------------------------------------------- ________________ गोषदादि २४८ (अष्टाध्यायी) ग्लुञ्चु अहि° (पा श) १.२.८,३११३४. ग्राम ४.२ (१,६१, ६२.६२, ८४ ग्राम° ४.२.४३, ३.७, ५.४.९५, ६.२.१० गोषदादि (ग.) ५.२.६२ गोष्ठ ५२.१८. गोष्ठश्व ५..७७. गोष्पद ६.१.१४१. गोह ६४.८९ 'गौडपूर्व ६.३.१०.. गौरादि (ग) ४.१.४१. ग्मिनि ५.२.१२४. ग्रन्थ ४.३.८७, ११६. ग्रन्थान्त° ६.३ ७८. ग्रसित ७.२.३. ग्रह (धा.)३.१.१४३,३.३५,४५,५१,७.२ ३७. गृह्णाति ४..३९. ग्रह (धा )३३.५८,७२ १२ 'ग्रह (धा )३४ ३६,३९, ५८. 'ग्रह (वा)६.०६२. ग्रहण ५२.७७. ग्रहि (पा श.) ३.१.११८. अहि (पा श.) ६.१.१६ ग्राम ४.२.१४२. ग्रामणी ५.२.७७ 'ग्रामणी ७.१.५६. ग्राम्यपशुसंघ १.२.७३. 'ग्रावस्तु ३.२.१७७. ग्रीवा ४.३.५५. ग्रीवा ४.२.९६. ग्रीवा ६.२.११४ ग्रीष्म ४.३.४६,४९ ग्रचु° (धा ) ३१.५८ ग्ल ह (धा ).३.३ ७० ग्ला (धा.) ३.२.१३९. 'ग्ला' (धा.)३४ ६५. 'ग्लु चु (धा.) ३.१.५८. 'ग्लुञ्चु° (धा.) ३.१.५८ Page #261 -------------------------------------------------------------------------- ________________ 'घा घ (पा श) ५.२०६० ६६,८२ १७ घस' (ध. )२.४८० घ (आदे ) ८२३२ । घसि (पा श) ६४ १२.. घ (प्र)११ २२, ३२, ८४, ११८, 'घसि (पा भ)८६. १२५,४ ११३८,२ २७, . ११८, १३५, 'घति (पा श)३२ १६. १४१. घस्ल (आदे) २४ ३७. घ. (प्र)४२ २९, ९२,५१ ७१,६३ १६, चि (पा श)१४. २२०, ७३ १११; ४३,८२ २२ 'घ (पा श) ५४११,७१ वित् (पा श) ७३ ५२ 'घ°६३ १३२ धिनुण (प्र)३२ १४१ घञ् (प्र)३३ १६, १२०,४२५८,६१४७, घु (पा श)११२०, ३.९२, ७३.७०, १५५, ३१२१, ४२७ घञ् (प्र )२४३८ 'घञ् (प्र)७ १६७ घु (पा. श) ६.४६६, ११९ 'घन' (प्र)६२ १४४ "घु१२१७ घट ५२ ३५ 'घु २४ ७७,७४७४, ८.४ १७. 'घट (धा )३४६५ घुर (प्र)३२ १६१ धन् (प्र) ४ २ २६, ४ ११५,५१६८ घुषि (पा श )७२ २३ घन् (प्र) ५३ ७९ घोष ६.३ ५५ घन ३३ ७७ घोषादि (ग ) ६२ ८५. घर (प्र)५१ १०६ ब्रा (धा )२४ ७८,७.१. घस् (धा)६४ ९८,७२६७ 'घ्रा (वा.)३११३७,७३.७८, ८.२५६ Page #262 -------------------------------------------------------------------------- ________________ दर नि ड्रा०८३२८ डम् (प्रत्या.)८३३२ उमुट (आग)८३३२. डस् (घ) ६.१.२०७,७१ २७, २९६ 'उस (प्र ) ६.११०८,७१ १२ 'ङस्' (प्र)४१२ ङसि (प्र)६१ १०८,७११५. 'डसि (प्र) ४.१२,७१.१२ डि (प्र) ६.१०९,७३ ११६ ङि' (प्र) ४१.२, ६.१३६, ७.३.११०, ८२.८. °डि (प्र) ७१.१५. डिन्त (पा.श.) १.१५३, २१,१६, ३.४.९९, १०३, ६.१.१६,७२.८१, ३.१११. 'डिन्त (पा श) १.१.५, ३.१२, ६.४.१५, २४,३७,६३, ९८,७.३.८५, २२ 'डित् (पा श ) ६.१ १८२. डी (प्र) ६१.१७४, १२. डी (प्र)४११, ६.३.६२ °डी (प्र.) ६.१.६७. डीन् (प्र )४१ ७३. डीप (प्र.)४१.५, २६, ६० ङीष् (प्र) ४ १ २५, १०. डे (प्र.)६१ २०८,७.१.१३, २.९५ डे (प्र.) ७१.२८. "डे (प्र )४.१२० निप् (प्र) ३२.१०३. Page #263 -------------------------------------------------------------------------- ________________ च (अ.) १.१.५, ६, १९, २५, ३१, ३८, ११, ५३, ६९, ७४. ___२.८, १०, १२, १५, २२, २४, २६ । २८, , r६, ५२, ५५, ५५, ५९, ___३२१, २३, २६, ३५, ३५, ५, ५५, ६१, ७०, ७, ८,८७, १३, __४.६, १२, १६, 3; r७, ५०, ५१, ५५, ६०, ६१, ६२, ६८, ७४, ७६, ८५, १०४; १०६, २.१ १६, २०, २१, २३, २९, ११, ५१, ५८, ६६, ७२, २१, १२, १३, १४, १६. २२, ३९, ११, १४, १५, १६, २७, ३३, ३५, ३६, ३७, १८, ९, १०, १२९, १८, १३९, १४२, १४, १४५, १४९, १५१, १५३, १५, १६, १७१; १०६, १८६, १८८, ३७, ८, ९, ११, १२, १३, १९, ३१, ११, १२, ५३, ५८, ६०, ६७ ६५, ६, ७२, ७६, ७९, ८०, ९३, ६५, १०, १३, १०५, १०६; ११५, ११६, ११७, ११९, १११, १२२, १२७, १३२, १३७, १४० १४3; १४९, १५०, १५९, १६२, १६३; १६४, १६६, १६९, ११, १७२, १७४, १७६; १२, ८, ११, १५, २०, २२, ३२, ४५, १८, १९, ५१, ५३, ५५, ६९; ७१, ७२, ७६, ८७, ९२, ९५, १००, १०३, १०९, ११२, ११५, ४१६, ५, १६, १९, २५, ३०, 3१, ३६, ११, १५, १५, ५२, ५४, ५५, ५५, ५९, ६१, ६८, ७०, ७५; ८०, ८२, ९६, १७, १०१, १०८, ११४, ११६, ११९, १२२, १२३; १२५, १२६, १३६, १४, १५, १४९, १५५, १५८, १६१, १६१, १६९, १७५, २ २८, २९, ३२, ४०, ४१, ४५, ५१, ६५, ६६, ७०, ७२, ४, ७५, ८६, ९१, १००, १०९, ११२, ११७, १२२, १२, १२७, १३६, १३८, १४०, १४३, .२, ९, १३, १५, १८, २४, २०, ३१,३३,३८, ३, ७, ८, ५१, ५९, ६२, ६५, ७, ३.१.२, ३, ९, ११, १२. ३५, ३९, १०, ५३, ५६, ५०, ६३,६५, ७२, ७, ८०, ८२, ९०, ९९, १११, १२१, १२६, १३२, १३६, १३, १४१% १४८, १५० २.२, १०, १७, २६, ३०, ३१, ३७, rr; ४७, ५३, ५९, ६०, ६५, ६५, ७०, ७, ७६, ७७, ८३, ९६, ९९, १०५, १०९, ११६, ११५, ११९, १२५, । Page #264 -------------------------------------------------------------------------- ________________ २५२ ( अष्टाध्यायी) °चद १, २, ५. ६, १४, १५, २०, २१ २२ २३, २९, ३१, ३, ५, ८२, ६०, ११, ११४, १२३, १३, १३५, १४३, १४, १५९, १६, ४११, १४, २९, ३६, ८, १२, ५८, ६, १४, ६६, १०८, ११७, १२५, १२९, १३, १३६, १३०, १४ १४४, ५१३, २१, २१, ३६, ४,३, २ १६, २६, ३१, २६, २७, ३६, ४५, ५०, ५१, ५३, ५९, ६३, ६६, ६८, ७६, ७७, ८१, ८५, ८८, ९०, १००, १०४, १०५, ११३, ११४, ११५,११८, १२०, १२, १३१, १३५, १११, १४७, १४९, १५, १५६, १५८, १६०, १८०, १८४, १८६,१८७, १९०, १९८, ___३६ (पाठ.), ७, ९, १२, १८, १९, २५, २९, ३२, ३५, ३७,३८,१०,१४, ५९, ६१, ६३, ६८, ७५, ७८,७९,८०, ८५, १०१, १०२, १०६, १०७, ११९, १२५, १२९, १३१, १३५, ४६, ८, १३, १४, १८, १९, २०, २६, २७, ३३, ३९, १५, ६२,६४, ८४, ९५, १०३, १०६, १०५, १०६, ११६, ११७, ११९, १२१, १२२, १२५, १४८, १५१, १५२, १५६, १५८, १५९, १६५, १६६, १६८, ७१४३, ९४, ९६, १०१, ४.४, १०, २६, ३०, ३,३,४५, ५१, ५६, ६५, ७२, ७७, ८६, ८७, ८९; ९०, ९१, ९२, ९५, ८.१३, १०, १९, २५, ३१,३८, १०, १२, ४८, ४९, ५२, ५४, ५८, ६१, ६२, ८३, ८, ७, ८, ९२, ९६, १०२, १२०, १२३, १२४. १२५, ११, १३, २ १५, २९, ३०, ३,३८, ११, ९६, १३, १४, १०५, ११६, ११, ११९, १२९, १३२, __३८, ९, १३, १८, १९, २०, २५, २६,३३,३७,३८,३९, ४०, १३, ६१, ६२, ७२, ७०,७९,८०, १२,९१, ९४, ९५, ९६, १००, १०४, १०६, ___११, २, १२, १९, २२, २५, ३१, 33,3८,४१, ३, ४५; १७, १९, ५१, ५३, ५५, ५६, ६०, ८५, ९०, ९५, १००, १०८, ११२, ११५,११८, ११९, १२८, १३२, १३७, १४१, १४५, १५३, १५६, १६०, ६१ १२, १६, २५, २९, ३१, ३, ३९, ११, १२, १३, ५०, ५९, ६१,७२, ७७, ८२, ८, ९४, १०३, १०६, १०८, ११२, ११४, ११५, ११८, ११९, १२२, १२५, १४, १३, १४८, १५३, १५६, १५५, १७९, १८६, १९२, १९१, १९६, । १९९, २०१, २०५, | २९, २२, २५, ३८, ५, ६५, ६७, ७१, ७५, ७७, ७८, ८४, ९२, ९४, ९९, १०२, ३६८. च° (अ) ७ ३.५२, ८.१.२४, ५९ चक्रीवत् ८.२ १२ चक्षिङ् (धा )२.४ ५४ चक्षुस्° ५४.५१. चइ (प्र) ३१.४८, ६१ ११, १८, २१४, ७.१, ८. ११६. चङ् (प्र) २.४५१, ६.१ ३१, Page #265 -------------------------------------------------------------------------- ________________ 'चक्रम्य' २५३ (स्टाध्यायी) चित्तवकर्तृक चक्रम्य ३२१५. 'चरि (पा श)३.१६ चपर७९ 'चर्च (वा )३३ १०५ चटका४१ १२८ 'चर्मण्यती८२ १२ 'चन ८१. चर्मन् ५१ १५ "चण (प्र)५२ २६ चर्मन् ३१३१ 'चतसृ३४४.७२ ९६ । 'चविधि २१५८ चतुर ६११६३,७२ ७६ चलनशब्दार्थ ३. १४८ चतुर ७१ ९८ 'चलनार्थ १३८७ 'चतुर ५२ ५१, १८,६१ १७५,७१५७, । चारवर्मण (आचार्यः)६१ १२८ २९६,८३४ 'चाटु ३ २ २३ 'चतुरश्र ५४ १२. चादि (ग)१४ ५७.८१५८ 'चतुर्थ २.२३ चादिलोप ८१६३ चतुर्थी (पा श ) २१३६, 'चानराट ६२१० १३, ७३, चानश् ()३.२ १२९ 'चान्द्रायण ५ १७२ 'चतुर्थी (पा श )२. १२ . चाप (प्र)४१ ७४ 'चतुर्थी (पा श)८१२० चाय (धा ) ६.१२१, ३५. चतुथ्यर्थ १: ५५,२३६२. चार्थ २०२९ चतुष्पाद २१ ७१,४१.१३५ 'चादि (ग) ६२ १६.. चतुष्पाद६११३८ चि (धा)३२ ९१,४०, ५२३,७३५८. 'चत्त ७२४ चि. (धा ) ६१५४ 'चत्वारिंशत् ५ १.६२ चिक ५२ चत्वारिंशत् ५१ ५९ चिकयाम् ३१ चत्वारिंशत्प्रभृति ६ : ४८ चिकित्स्य ५२ ९२ चन ८१५७ | चिच्युषे ( नि )६१३६ चन्द्रोत्तरपद ६१ १४७. । चिण (7)३१६०, ६६,६४३३, १०४ चम् (धा )३११२६, ७ ७ ७५ चिण (प्र) ६४९३,७१६६,३३३. चर् (धा.)१३५३,८४.५४ 'चिण (प्र)३१८९ चरति ४४८,४१ 'चिण्° (प्र)७३८५ 'चर (धा )३१ १५, २.१३६, १८४ चर (धा )७४ ८७ चिण्वत् ६४६२ 'चर (धा )३१२४,१०० चित् (पा श)६११५९ ८२.१.१. 'चरक ४३ १०७, ५१ ११. चित् ८१ ५७. चरट (प्र.)५३ ५३ चित.६३.६४ चरण २४३,४२४६, ६३ ८६ चिति६३ १२६ 'चरण ४ ३ १२६, ५१ १३४ 'चिति° ३ ३ ४१. चरम २१५८ चित्तवत् ५१ ८९. चरि (पा श) ३.२.१६ चित्तवत्कर्तृक १.३८८, Page #266 -------------------------------------------------------------------------- ________________ चित्तविगग २५४ (अष्टाध्यायी) 'वि चित्तविराग ६ ६१. चित्य ३११:२ 'चित्र'३. २१ 'चित्रद्३ १ १९ चित्रीकरण ३:१५.. 'चिद ६२ १९ चिदुत्तर ८१४८ 'चिनोति (पा श ) ८.१७ चिन्ति ' (पा श.)३: १०५. चिर'६२६ चिरम् ४३ चिहणादि (ग )६२ १२५ चीर६२१२७ "चीवर ३१२० चु (पा श.) ६.१२१७१३७, ७.४६२, चूति (पा श) ३१.११०. चेत् (अ ) १२६५, ३.५५, ६७,३ ३ १५४, १.२७, ५.१.११५, ४.१०, ६१ १३२, ८.१५१ °चेत् (अ) ८.१.३०. चेतस् ६.३.३९. 'चेतस्' ५४.५१ 'चेति (पा. श ) ३.१.१३८. चेल ३४७. चेल.६.२ १२६ चेलड६३ ४२. चेष्टा २३ १२. 'चेष्टि (पा श) ७.९६. चैत्री ४२२३. चौर ५.१.११३. चु (पा. श)१३७,५४ १०६ 'चु (पा श)८४४० चुञ्चुप् () ५२२५ 'चुरादि (ग )३१२५. चूर्ण ४४२ 'चूर्ण. ३१२५, ४५ चूर्णादि (ग ) ६२ १३४ "चूत' (धा) ७२५७ °च्छ्रद (धा.) ७.२.५७. °च्फ (प्र)४१ ९८,५३ ११३ च्यवति ७१८१ चिल (प्र)३ १४३, ४४ च्वर्थ ३२.५६ चिव (प्र)५४५०,७४.२६, ३२ 'च्चि (प्र ) ६.४.१५२ 'च्चि° (प्र)१.४६१ Page #267 -------------------------------------------------------------------------- ________________ छेदादि छ (वर्ण )६१ ७२ १६४, १९९. ३२, ८, ९५, १०७, छ (आदे)७३ ७७.८४६३ १२५ ४५, ५८, ७५, ८६, ६६, छ (प्र)४१ १४३, १४९, ६, ८, १२, १०२, १६२ १०५, ९०, ११, १३७, ३६२, ८८, ११, १८. १०,६ ८, ५६, ७६, १३१, ४१४, ५१ १, .. ६९, ८७, १०२१, : ९७, ४.८,३५, ९१, १११, १३५, २ १७,५९, ३.१०५, ११६,४९,६४ १५: ८१५.७६, ४,२ १५,६१,७०, 'छ (प्र) ४.२ ४८, ८४,४११७६३ ९८ छ° (वर्णः)८२३४ 'छन्दस् ४१ १९६६. 'छ ( वर्णः) ७१२ छन्दोग४. १२९ छगल ४१.११७. छन्दोनामन् ३: ४.८.६४ छगलिन् ४.३.१०९ 'छन्दोब्राह्मण ४२६६ छण (प्र) ४.१ १३२, ३.१०२ 'छण' (प्र)४२८०, ९४ 'छन्न ७२२. छन् (प्रत्या )८३७ छत्रादि (ग ) ४.४६२ छदिस्' ५११३ 'छस् (प्र) ४.२ ११५ छन्दस् १२ ३६, ६१, ४९, २०, ८१ (पाठ.). छा (धा )७४ ४१ २३.३, ६२, ४२०,३९,७३, ७६, छा° (धा )२४७८,७३७ ३१४२,५०,५९,८४, ११८, १२३, । छात्रादि (ग.)६२८६ १.२७, ६३, ७७, ८८, १०५; १३७, छादि (पा श)६४ ९६ १७०, ३.१२९, ४६, ८८, ११७, 'छाय ६.२.१४. ४१.४६, ५९, ७१, २५५, ३ १९. छाया २.४ २२ ७१, १०६, १८, १.९३, १०६, ११० "छाया २४.२५ ५.१६१, ६७, ९१, १०६, ११८ छिद (धा )३२६१. २.५०, ८४, ८९, १२२, १३, २०, । 'छिदि (पा श.) ३२.१६३ २६,३३,५९, १११, १२, ४१, १०३,' °छिद्र ६३ ११४ १२३, १२, १५८, 'छिन्न ६.३.११. ६.१३४, ५२,६०,६९, ८२, १०४, छुर् ८२.७९ १२४, १३१, १६६, १७४, २०५,२ ११९, छेदादि (ग ) ५.१.६४. Page #268 -------------------------------------------------------------------------- ________________ जागृ २५७ (अष्टाध्यायी) ज्ञीप्स्यमान जागृ° (धा ) ७२.५. जित ४४२. जात ४.३.२५, ६:२.१७१, . 'जित्य ३१.११७. जातरूप ४.३.१५१. जिह्वामूल' (पा श.) ४.३.६२. जाति २.१६५, ४.६, ४.१.६३, १६१, जीर्यति (पा श) ३.२ १०४. ५.२ १३३, ६.११३९, २.१०, ३.४०, जीति (पा. श )३४.७२. १०२. जीव् (धा ) जाति ५.४.९४, ६.२.१७०. जीवति ४४ ११, ५२.२१. जाति° ५.१ १२९. जीव (धा ) ३.४.३०. जातिनामन् ५.३.८१. जीव ३.४४. जीव ३.४ ३६. जातिपरिप्रश्न २.१.६३, ५.३.९३. जातीय (प्र.) ६.३.४१. जीव (धा.) ७... जातीय (प्र.) ६.३.४५. जीवत् ४.१.१६३, १६५. जातीयर् (प्र.) ५.३.६९. 'जीवन्त ४.१.१०३. जातु (अ.) ८.१.४७. जीविका १.४.७९. जातु° ३.३.१४७. जीविका २२.१७. °जातु ३.३.५४२. जीविकार्थ ५.३.९९, ६.२.७३. 'जातोक्ष° ५.४.७७. जु (धा.) ३.२.१५०. जात्यन्त ५.४.९. "जु° (धा.) ३.२.१७७. जात्याख्या १.२.५०. जुक् (आग ) ७.३.३८. जानपद°४.१.४२. जुष् (धा.) ३.१.१०९. जानपदाख्या ५.४.१०४. जुषाणो ६.१.११६. जानु ५.४.१२९. जुष्ट ६.१.२०५. जान्त° ६.४.३२. जुस् (प्र )३..१०८, ७.३०८३. 'जाबाल° ६.२.३० जुहोत्यादि (ग.) २.४.७५ जाया ५.४.१३४. 'जूति° ३.३.९५. जाया° ३.२.५२. जू' (धा.) ३.१.५८, ६.४.१२४, ७.२.५५. जाल ३.३.१२४. जैमाशिनेय ६.४.१७r. जासि (पा. श.) २.३.५६. 'ज्ञपि (धा ) ७.२.४९, २०५५. जाहच् (प्र.) ५.२.२४. 'ज्ञप्त ७२.२७. जि (धा.) १.३.१९, ७.३.५७. ज्ञा (धा.) १.३.४४, ५८, ७६, २.३.५१. जयति ४.४.२. ज्ञा (धा.) १.३.५७.७.३.७९. जि° (धा.) ३.२.१५७. 'ज्ञा (धा.) ३.२.६. 'जि (धा ) ६.१.४८. ज्ञा (धा.) ३.१.१३५, ४.६५, ७.३.७. 'जि° (धा.)३.२.६१, १३९; १६३, ७.४.८०. 'ज्ञाति ५.१.१२७. 'जिघ्र ७.३.७८. 'ज्ञात्याख्य ६.२.१३३ जिघ्रति (पा. श.) ७.४.६. ज्ञान १.३.३६, १७ 'जिद ४.२.११६. ज्ञीप्स्यमान १..37, अ. श. को. ३३ Page #269 -------------------------------------------------------------------------- ________________ २५८ (अष्टाध्यायी) हु (आदे.) ५.४ १२९. ज्य (आदे.) ५३६१ ज्य ६२.२५. ज्या (धा ) ६.१.४२ 'ज्या (धा.) ६.१.१६. ज्यात् ६.४.१६० ज्यायसू ४.१.१६४. ज्येष्ठ ५.१ ज्योतिस् ६.३ ८४,८३.८३. ज्योत्स्ना° ५२.११४. ज्वर (धा )६.२०. "ज्वल° ३.२.१५० ज्वलिति (पा श.) ३.१.१४०, झि झू७१३ झ ((प्र) ३.४.१०५. 'झ (प्र.) ३.४.८१.. 'झ° (प्र.) ३.४.७८ . झय (प्रत्या ) ५४.१११, ८.२१०, ४.६२. झर ( प्रत्या.) ८४.६५. 'झर्झर ४.४:५६. झल ( प्रत्या .) १ २.९, ६१.५८, १७६, १७९, ४३७,७ १६०, ७२, ३ १०३, ८२.२६, ३९, ३२४,८.४.५३ 'झल् (प्रत्या.) ६ ४.१५, १२, १०१ झश (प्रत्या.) ८.४५३ झष (प्रत्या ) ८.२.४०. झषन्त ८.२.७. झि (प्र.) ३.४.७८ झि (प्र.) ३.४.१०८. व्युत् ञ (प्र.).४.२.५८, १०७, .१२९, ५.३.५०, जीतु ३.२.१८७. ' ६.३.७०.. व्य (प्र.) ४.३.५८, ८, ९२, १२९, ४.९.; 'त्र (प्र.) ४.२.१० ५.१.१४७३.११२,४.२३.२६ त्रि १.३५. व्य° ४ २.८०. 'त्रिठ४.२.११६. यद् (प्र.)४.१.१७१. त्रित् (पा. श.) ४.३.१५३. व्य (प्र) ५.३.११४, त्रित (पा. श.)६.१.१९३,७२.११५, ३.५. व्यादि ५.३.११९. 'त्रित् (पा. श.) १.३.७२, २.४ ५८. नयर ( २... Page #270 -------------------------------------------------------------------------- ________________ ट (प्र)३२ १६. टित् (पा. श.) १.१.४६, ४.१.१५.. ट (प्र)६.१५ . टीटच् (प्र) ५.२.३१. टकू (प्र) ३.२.८, ५२, दु (पा. श.) ८.४.४२. टच् (प्र) ५४ (१.. | "टु (पा. श.) १.३.७, ८.४.. टा (प्र) ७.१.१२ . 'दु (पा. श ) १३५ 'टा (प्र.) ४.१.२ दुक (आग )८३२८ टाप् (प्र) ४.१.४,९ टेण्यण (प्र) ५.३ ११५ टि (पा श.) १.१.६४, ३.४.७९, ५.३.७१, ट्यण (प्र.) ४२.३०. ६३.९१, ४.१४३, १५५,८२.८२. ट्यु' (प्र.) ४.३.२३ टिठन् (प्र.)४.४६७,५१.२५ 'ट्युल् (प्र.)४३.२३. टितू (पा श.)३४.७९ द्वित् (पा. श.) ३.३.८९ ठप ठ७३ ५०. ठक (प्र)४.१.१४६, १४८, २.२, १८, २२, ४७,६०, ६३, १०२, ३.१८,४०, ७२, ७५, ९६, १२, ११, ८१, १०२, , ५१ १९, २.६५, ४.१३, ३४ ठक (प्र.)४.२.८४ ११५, ५.२.७६, ८०. "ठक (प्र.)४.१.१५. 'ठचू (प्र.) ४.२.८० ठञ् ( प्र.)४.२.३५, ११, ११९, ३.६, ११, १९, ६०, ६७,७८, ९५,४.६, ११,३८, ५२, ५८, ६, १०३, ५.१.१८, , १०८, २.११८. ठञ् (प्र.) ४.२ ११६ "ठञ् (प्र.) ४.३.७, ५.३.७६ 'ठञ् (प्र.) ४.१.१५. ठन् (प्र)४४.७, १३, १२,७०, ५१.४८, ठन्' (प्र) ५.१ २१, ५१. 'ठन् (प्र) ५.२.८२, ११५. ठप (प्र.)४.३.२६., Page #271 -------------------------------------------------------------------------- ________________ इ (वर्णः)८.३.२९. ड (प्र)३.२.४८, ९७,५०४५. डच (प्र.)५४.७३. डट् (प्र) ५२.४८. डण् (प्र) ५.१.६२. डतमच (प्र.) ५.३.९७. डतरच् (प्र.) ५.३ ९२. डतरादि (ग )७.१.२५. डति (प्र.) १.१.२५, ५.२.४१. 'डति (प्र.) १.१.२३. डा (प्र.)२.८५. 'डा' (आदे.) ७.१.३९. ' डाच (प्र.) ५.४.५७. 'डाच् (प्र.) १.४.६१,३.१.१३. डाप् (प्र.) ४.१.१३. डित् ( पा. श.) ६.४.१४२. डु (प्र.) ३.२.१८.. डु (प्र) १३.५. •डुपच (प्र.) ५.३.८९. इमतुप (प्र.)४.२.८७. 'ड्य (प्र.)४.२.९, ४.११७. ड्यइ° (प्र.)४.४.११३. ड्य ण (प्र.)४.४.१११. ड्यण् (प्र.) ४.२.९. ड्या (आदे.)७.१.१९. लच (प्र.)४.२.८८. डित (पा. श.) ३.३.८८. ड्डुन (प्र.) ५.१.२४. ढक (प्र.)४.१.१४० ३.९२. 'ढक (प्र.)४..७७. ढ (प्र.) ४.४.१०६, ५.३.१०२, ६..१४७, ढबू (प्र.)४.१.१३५, २०२०, ३.४२, ५६; ७.३.२०, ८.३.३१, ३.१३. । १५४, १०५.१.१३, १७, ३.१०१. ढ८.२.४१. 'ढ (प्र.) ५.१.१०. 'ढ (प्र.)४.१.१५, ७.१.२. | 'ढञ् (प्र.) ४.२.८०, ३.९४. ढक (प्र.) ४.१.११९, १२०, १३३, १४२, । दिनुक (प्र.) ४.३.१०९. २.८,३३,९५,९७,५.१.१२५, २.२. दूक (प्र.)४.१.१२९. Page #272 -------------------------------------------------------------------------- ________________ °ण्वुल १२ णिक (प्र) ३.१२०, ३०. "ण ८.३.२८. णिच् (प्र)१३.७४,३१२१, २५. ण (प्र) ३.१.१४०, ३.६०,४ १.१४७, २.५७, णित् (पा श.) ७.१.९.. ४.६२, ८५, ५१.७६, २.१०१, ८.४१, | "णित् (पा श.) १२ १,७.२.११५. "णित् (पा श)७३ ५५. ण (प्र.)४.१.१५०, ५.१.१०, ९८. णिन् (प्र)३२५१, ६.२.७९ णचू (प्र.)३.३.४३५.४.१४. णिनि (प्र)३२७८, ३ १७०, ४ ३.१०३. णमुल (प्र.) ३.४.२२, २६, ५९, ६.१.५३, 'णिनि' (प्र.)३.१.१३४ १९.. णोपदेश ८.४.१४. णमुल (प्र.) ३.४.१२. ण्य (प्र.) ४.१.८५, १५१, १७२, ४.४४, °णमुल (प्र.) ६.४.९३, ७.१.६९. १०१,७३६५. णल (प्र.) ७.१.३४, ९१. ण्य (प्र.) २४.५८. णल् (प्र.) ३.४.०३. °ण्य (प्र.)४२८० °णलू (प्र.) ७.३.३२. ण्यत् (प्र)३१.१२४, ५.१.८३,६१.२१०. °णलू' (प्र.) ७.३.८५. *ण्यत् (प्र) ७.३.५२. °णान्त १.१.२४. ण्युट (प्र) ३.१ १४७. णि (प्र.) १.३.६७, ८६, १५२, २.४.४६, ण्वि (प्र) ३.२.६२ ५१, ३.२.१३७, ६.१.३१, १८, ५, ण्विन् (प्र.) ३.२.७१. ०५१, ९०, ७.२.२६, ३.३६, ४.१; ण्वुचू (प्र.) ३.३.१११. णि° (प्र.) ३.१.४८, ३.१०.. ण्वुलू (प्र.)३.१.९५ (पाठः), ३.१०८. 'णि (प्र.) ८.३.६१. ण्वुल (प्र)३१.१३३. 'णि° (प्र.) ७.२.५. °ण्वुलू (प्र.)३.३.१० Page #273 -------------------------------------------------------------------------- ________________ ६ तदधीनवचन त ४.१.३९, ६.३ १२३,७.१.४१,४०, ८९. तद ५.३.१९. "त् (प्र.)२४.३६. . सः१४.३२,५२,२.१५,४२ ५५, त (आदे.) ३१.१०८, ७.३.३२, ४२, ५. ३.८९,५१.५६, २७८, ३६ त° १४.१९, २४.७९, ३.२, ८१, तौ ३.२ १२७. ७२ १०६, ८२४०. तम् ५.१.८० त°३.४ ७८, १०१, ५२ १३८ तेन २२.२७, २८, ०६२, ४२.१, तक्ष् (धा )३.१७६ ६८,३.१०१, ११२,४२,५१३७, ततक्षुः८३.१०१, ७९,९३,९८,११५, २२६ तक्षन् ५४९५ तस्मै ५१५, १.१ तक्षशिलादि (ग.)४.३९३ तस्मात् ११.६७, ६१.१०१, 3 03, तइ (प्रत्या.) १४.१०.. ७.४.७१ 'तङ् (प्रत्या) ६.३ १३२. ते १४८०,३.१६०, ४.१ १७४ तच्छील°३.२.१३४. ताभ्याम् ३.४ ७५, ७ ३ ३. ततः (अ.)४.३ ७. तस्थ १२.३२, ३९,४.१.९२,२३७, तत्काल १.१.७० तत्कृतार्थ २.१.३०. ६९, ३.६६, १२०, १३२, ७, ५१.३८,४२, १५, ९५,११६, ११९, तत्पुरुष (पा श)१.२.४२, २.१.२२, ४.१९; २२४,४८,७.१.४४,८.१२ ५.१ १२१,४७१,८६,६.११३,२२, १२३, १९३, ३.१३, १००. तयोः ३.४.७०, ५.३.२०,८२ १०८ 'तत्पुरुष (पा श)२४ २६. तस्मिन् ११.६६, ४.३.२. तत्प्रकृतवचन ५.४.२१. तत् १.१ ७३, २५३, ४.२.५७, ५९, तत्प्रत्यय ४.२.१५७,७.३.२९ ६७,३.५२, ८५, १.२८,५१,६६,७६, तत्प्रयोजक १.४ ५५. ५११६, ४७, ५०, ५५, ६३, १४, तत्र (अ) २.१.४६, २.२७, ३९, ३१.९२, १०४, २.७, ३६, ५, ८२, ९४ ४२.१४, ३.२५, ५३, ६९, ९८, "तत् ३.२.२१, ८३.१०१ ५१.४३, ९६, ११६, २६३. तानि १.४.१०२. 'तत्साधुकारिन् ३.२.१३४ सा १.३.५५, ४ २.२१, २४, ५८ 'तत्स्थ ४.२.१३४ "तद् ५.३.१५, ९२, ६.१.१३०, २.१६२. 'तथा ३.४.२८. 'तद् ५.२.३९, ८.३.१०१. थायुक्त १.०५० तदधीनवचन ५.४ ५४. Page #274 -------------------------------------------------------------------------- ________________ तदन्त २६३ (अष्टाध्यायी) तवक तदन्त ११.७२ तदभाव १२०५५ तदर्थ २.३.५८, ५.१.१२, ६१.८१, २.४, ७१ तदर्थ २.१ ३६ तदहे ५१ ११७. 'तदवधि ४ २ १२४. 'तदवेत ५१.१३४. तदादि१४.१३ तदाद्याचिख्यासा २.४.२१ 'तद्धर्म ३२.१३४ तद्धित (पा श) ११.३८, ४११७, ७६, ६१६१, १६०, २१५५, ३३८, ६१; ४१४, १५०, १५१, ७२.११५, ८.३ १०१. तद्धित (पा श.) १.२.४६, ८.१.५० तद्धितार्थोत्तरपद २१.५१, तद्धितलुक् १.२.४९, ४.१.२२. तद्युक्त ५३.७७, .३६ तद्राज २.४.६२, ४ १.१७२, ५३ ११९. तद्वद४४ १२५ तद्विषय ४२६६,५३.१०६. "तन ६.३ १७ तन (प्र.) ७.१४५. तनपू (प्र)७१४५. तनादि (ग.) ३१.७९. "तनादि (ग )२४ ७९. तनि (पा श.) ६.४ ६९ "तनि ६३ ११५. तनुत्व ५.३ ९१. 'तनू ४४ १२८. तनूकरण ३.१ ७६. तनाति (पा. श)६४.१७, ४. 'तनोत्यादि६४.७ . तन्ति ६२ ७८. तन्त्र ५.२ ७...। 'तन्त्री ५.४.१५९. 'तन्द्रा ३२ १५८ तन्नामन् ४२ ६७ तन्नामिका ४१.११३ तन्निमित्त ६.१ ७९ तप् (धा )१३ २७,३१६६, ८८ तप् (प्र.)७१.४५. 'तप् (धा )३२ ३६. तपःकर्मक ३.१.८८ तपति (पा. श ) ८.३ १०२ तपर ११ ७० तपस्° ५२ १०२ 'तपस ३१ १५ 'तपि (पा श) ३२.४६. तप्त ५.४ ८१ 'तम् (प्र.)३४१०१ तमद (प्र)५२ ५६ तमा (प्र) ५ ३ ५५, "तम ११.२२ तमस् ५४ ७९ 'तमस् ३.२.५०, ६३.३. 'तमस् ७२ १८ तमि (पा श)३४ १६ तमिस्रा ५२ ११४ तय (प्र)५२ ४३. तय° (प्र) १.१ ३३. तयप् (प्र) ५२४२ तयप (प्र.) ४.१ १५ तर (प्र)११.२२, ५३.५७. तरित्रतः ७.४६५ 'तरुत ७२.४ 'तरूतृ ७२.४ तल् (प्र ) ४२ ४३,५४ १४ "तल् (प्र.) ५१.११९ । तलौप४३ २२ तल्लक्षण १२६५ तव ७२ ९६ तवक° ४.३.३. Page #275 -------------------------------------------------------------------------- ________________ 'तवेङ् २६४ (अष्टाध्यायी) 'तवेद् (प्र.) ३.४.९. 'तवेन् (प्र.)३४.९. तवै (प्र.) ६.१.१९६; २.५०. तवै (प्र.) ३.४.१४. 'तवै° (प्र)३.४ ९. 'तव्य (प्र.)२२.११, ३.१.९६.. तव्यद (प्र.) ३.१.९६. . तस्° (प्र.) ३.४.१०१. "तस् (प्र.) २.४.३३. तस् (प्र.) ३.४.७८. तसि (प्र.)४.३.११३, ५.३.८, ४.४. तसिल (प.) ५.३.७. तसिलादि ६३.३४. तस्प्रत्यय ३.४.६१. ताच्छील्य ३.२.११, ७८, ६.४ १७२. ताच्छील्य° ३.२.१२९. 'ना-छील्य ३.२.२०. 'ताडघ ३२.५५. तात् (आदे.) ७.१.४४. तात (आदे.) ७.१.३५. तातिल् (प्र.)४..१४२ 'तातिल (प्र) ५.४१. तादर्थ्य ५४.२४. तादि ६२.५०,८.३.१०१. 'तान्त ७.३.५१ तापि (पा. श.) ३.२.३९. ताम् (प्र.)३.१०१. 'तायन १.३.३८. 'तायि° (पा. श.)३.१६१. तारकादि (ग.) ५.२.३६. तार्य ४१ ९१. तालादि (ग.) ४.३.१५०. तावतिथ ५.२.७७. तास (प्र.) ६.१.१८२, ७.२.६०. तास ७.४.५०. 'तास् (प्र.) ३.१... 'तासि ६.४.६२. तास्वत् ७.२.६१ ति (प्र.) ४.१.७७, ५.२.२५, ६.४.१४२; ८.२.८९. ति° (प्र.) ३.४.१०७, ७.२ १०४. 'ति ६.३६५ 'ति° (प्र.) ५.२.१३८, ६.१.६७, ११०. तिक° २.४.६८ तिककितवादि (ग.) २.४.६८. तिकन् (प्र.) ५.४.३९. |-तिकादि (ग.)४.१.१५४. | तिद् (प्रत्या.)१.४.१०१,५.३.५६,६ ३.१३४, ७३.८८, ८.१ २७, २८,६८, ७१. तिङ् (प्रत्या )३४.११३. 'तिडू (प्रत्या.) ५..११. तिङन्त १.४ १४. तिङाकाका ८२.९६, १०४ तिज (धा.) ३.१.५. तित् (पा. श.) ६.१.१८१. तितिक्षा १२ २०. तित्तिरि ४.३.१०२. तित्याज (नि.) ६.१.३६. तिथुक् (प्र) ५.२.५२. तिप् (प्र.) ८२.७३. तिप् (प्र.) ३.४.७८. तिर ६.३.९३. तिरस् १.४.७१, ६.३.९३८.३.४३. तिर्यच ३.४.६०. तिल (प्र.) ५.४.४१. तिल°४.३.१४७, ५.२.४, 'तिल° ५.१.७. 'तिल ६.३.७.. 'तिष्ठ' (धा.) ७.३.७८, तिष्ठति (पा. श.) ७.४.५. तिष्ठद्गप्रभृति (ग.) २.१.१५. तिष्य १.२.६३. 'तिष्य ४.३.४६.४.१४९. | तिसृ ६.१.१६२. Page #276 -------------------------------------------------------------------------- ________________ तिस २६५ (अष्टाध्यायी) तिसृ. ६.४.४, ७.२.९९. तीक्ष्ण ६.२.१६१ तीय (प्र) ५२.५४, ३.४८. तीर ४.२ १०६. तीर ६२.१२१ तीर्थ६.३.८६ तु (अ.) १२.३७, २४ ८३, ४.१ १६३, ५.३.६५, ६.१ ९८,७२.९, ३.३, २६, ८.२.९८, ३.२, ३, ६.. तु' (अ.)६३.१३२ ८.१.१९ तु (प्र.)७१.३५ 'तु° (प्र) ५२.१३८ तु (धा ) ७३.९५ तु (पा श)८४३, ६. तु° (पा. श.)१३४ "तु (पा श.)८४४० तुक (आग)६१७०, ८.३.३१ "तुक् (आग.)६१ ८५. तुम ४.४११५. "तुग्विधि ८२२ तुजादि (ग.)६१७ तुद (आग.)४.३ १५, २१ तुद् (धा )३२.३५ तुद (धा )३२ १८२ तुदादि (ग )३१७७ तुदी ४.३ ९४. तुल्य १२.५७, ५.१ ११५. 'तुल्य ४४.९१. तुल्यक्रिय ३१ ८७. तुल्ययोग २ २ २८ 'तुल्याख्य २०१६८ तुल्यार्थ २ ३.७२ तुल्यार्थ६ २२ तुल्यास्य १.१९ 'तुष ६२.८२ 'तूर्य २.४ २. 'तूल°३.१२५, ६.२ १२१, ३.६४. तूष्णीम् ( अ ) ३.४.६३ 'तूस्त ३.१ २१. तृ ५३ ५९,६४ १५० तृ (प्र.)६४ १२७, तरति ४४.५ तृ (प्र)२३६९ तृच्° (प्र.) २२.१५ 'तृच् (प्र.) ३.१ १३३, ३ १६९ 'तृच् (प्र) ६.४ ११. तृज्वत् ७१.९५ तृण ६३.१०२. 'तृण°२४.१३, ४.२८०, ५.४.१२५. तृणह (धा )७३ ९२ तृतीय ५३ ८४ 'तृतीय २१३,५४५८ तृतीया (पा. श ) २.१ ३०, ३.३, १८,२७, ३२,४४,७२, ४.४७,५.४४६,६२.४८, १५३, ३३. तृतीया (पा श )२८. तृतीया (पा श.)७.३ ११५. तृतीया (पा. श.) ६.२.२. तृतीयादि २.४.३२, ६.१.१६४,७.१.७४, ९७. तृतीयाप्रभृति २२.२१. तृतीयायुक्त १.३.५४. तृतीयार्थ१४.८५ तृतीयासमास १.१ ३.. तृदू (धा.) ३.४.१७. तुन्दादि (ग.) ५.२ ११७. तुन्दि° ५.२.१३९. 'तुपर ८१.५६. तुभ्य° ७२.९५ तुमर्थ २.३ १५, ३.४.९. तुमुन् (प्र.) ३.३.१५८, १६७, ४६५. तुमुन् (प्र.)३३१० 'तुरायण° ५.१.७२ तुर्य २.२ ३. 'तुला ४.४.९१ अ. श. को. ३४ Page #277 -------------------------------------------------------------------------- ________________ २६६ (अष्टाध्यायी) त्वा त्रम् (वा)६.४ १२४ त्रसि (पा श)३२.१.. त्रसि (पा. श)३१.७०. त्रा (प्र) ५४५५. त्रा (धा ) ८२.५६ 'त्रार्थ१४२५ त्रि १४ १०१, ५.२.५५,६ ७,७.१.५३ त्रि ७२.६९ त्रि ५२४३, १५, ४१०२, ११५, तृद (धा ) ७.२ ५७ तृन् (प्र)३२ १३५. तृन (प्र) ६ २.१६१. 'तृन् (प्र)२.३६९. 'तृन् (प्र)६४ ११ 'तप्र६४१५७. तृष् (धा )३२ १७२, ४ ५५ तृषि (पा श.) १२.३५ . तृ' (धा )३३ १२०, ६४.१२२ तृ (धा ) ३ २ ४६ ते (आदे)८१ २२ तेतिक्ते (नि) ७४ ६५ तैतिलकद्रू ६.२४२ तोपध४१३९. तोसुन् (प्र)३४ १६ तोसुन्' (प्र)३१३ 'तोसुन् (प्र.)११४० तौल्वाल २०६१ त्यक (प्र) ४२९८ त्यकन् (प्र) ५२३४. 'त्यज°३२.१४२. त्यदादि (ग.) १.१ ७४, २७२, ३ २ ६०, ७२ १०२ त्यप् (प्र) ४ २ १०१ त्याग ६.१२१२ व (प्र )२ 'त्र (प्र.)४२५१, ६३.१३२. 'त्रन्(प्र) ६४.९७ 'त्रप (धा.) ६४.१२२ 'त्र ६.४.१५७ त्रपि (पा श) ३१.१२६ त्रपु°४३.१३६ त्रय ६.४७,७.१५३, ४.७५ त्रल् (प्र.)५.३.१०. 'त्रि ५४१८,६.१.१७५,८३९७. त्रिशत् ५१६२ त्रिशत ५१.४ त्रिंशत् ५१५९. त्रिककुद् ५.४.१४७. त्रिगर्तषष्ठ ५३११६. 'त्रिपूर्व ५.१३०, ३६. त्रिप्रभृति ८४५० 'त्रिस्' ८३. त्रिस्तावा ५४.८४ त्रुटि (पा श)३१.७० त्रैगत ४११११ 'व्यच ६२.९० ज्यादि५३ ११९ व्यायुष°५४ ७७ त्व (प्र) ५१ १२०, १३६,६३.६३ त्व (प्र.)५१.११९, ७ २ ९४, ९७. त्वच°३१ २५ 'त्वन (प्र ) ३.१४ 'त्वर' (धा ) ७.२ २८. 'त्वर (धा )६४ २०,७.४ ९५. 'त्वष्ट ६४.११ त्वा (आदे.) ८.१.२३. Page #278 -------------------------------------------------------------------------- ________________ थ्यन् थ् ७.१.८७ 'थ् (प्र )३४ १०५,५३४, ८.२.३८,१० थ ८.२.३५ थ' (प्र )१२२७,६२.१४४ °थ (प्र ) ३१ ७८, १०१ थकन (प्र )३११४६. थद् (प्र.) ५२ ५० °थन (प्र.) ७१४५ थमु (प्र) ५३.२४. थल् (प्र) ६१.१९२, ४ १२१,७२६१ 'थल् (प्र)३.४ ८२. थस् (प्र ) ३४७८, १०१ था (प्र)५३ २६. थाल् (प्र)५३ २३, १११ थास (प्र)३४८० °थास् (प्र.)२४७९ °थास् (प्र)३ ७८ थुक (आग ) ५२.५१,७.४ १७ । थ्यन् (प्र) ५१८ Page #279 -------------------------------------------------------------------------- ________________ 'दस्त द् ५३ ६, ७२.१०९,८.२३, ७५, ८०. 'ट् ७.२.१०६ द (आदे) ५३.७२, ८२.७२, ८०. 'द ८.२.४२ ६. ५.४.१०६. दंश ६४ २५ दक्षिण ५ : ३६ दक्षिण°५२८. 'दक्षिण ५.१ ६९, ३४ "दक्षिण' १.१.४ दक्षिणा ५.१ ९५ दक्षिणा १२९८. दक्षिणेर्मा ५.४.१२६. 'दनच् (प्र) ४१.१५,५२३७. दण्ड ५४२ "दण्ड ५.१.११०. दण्डमाणव.४१३. "दण्डाजिन ५२ ७६. दण्डादि (ग ) ५१.६६ दत् ७.०६ 'दत् ६.१६२, २.१९७ दत ५.४.१४१ दत्त ४.४ ११९. दत्त ६२ १४८. 'दद (धा ) ६.४ १२६ ददाति (पा. श) ३.११३९ दधा (धा ) ८२.१८ दधाति (पा. श.) ७.४.४२. दधाति (पा.श.) ३.११३९. दाध४.२१८. दधि ७१.७५. दधिपयआदि (ग )२.१४ दधृष ३२ ५९ दन्त ५.२.१०६, ४.१४१ दन्त° ५.२.११३. 'दन्त° ४.१ ५५ दन्त्य (पा. श) 33 'दन्द्रम्य ३२.१५० 'दम् (धा )३. ६ दम् (वा )१३.८९. दम्भ (धा.) ७.४५६ 'दम्भु (धा ) ७२.४९ दय (धा.) ३.१ ३७. दय (धा.)२.३.५२ दयति (पा. श.) ७.४.९. 'दयि (पा. श.)३२ १५८ दरिद्र ६.११४ दरिद्रा (धा ) ६.१ १८८ "दर्दुर ४..४. दर्धति (नि ) ७.४६५ दर्षि (नि) ७.४६५ दर्भ ४११०२. दविद्युतत् (नि.)७४६५ दविध्वतः (नि)७४.६५ "दश् (धा.) ३.२.१६६ दश (वा ) ३.१.२४, २ १८२,७४८६ 'दशत् ५१६.. "दशन् ४४१ दशान्त ५२.४५. दस्त ७.२ २५. Page #280 -------------------------------------------------------------------------- ________________ दह २६९ (अष्टाध्यायी) 'दह (धा )२४.८० दह (वा ) ३ १.२४, ७.४.८६ दा (धा.) १.३ २०, ६.३ १२३,७४.६ प्रयच्छति ४.४.३०. दीयते ४ ४.६६, ५१४७, ९६ दा' (धा.) ३ २ ६, १५९, ५ ३ २० दा (प्र) ५३ १५, १९ दा°११२० दाण (धा.)१३ ५५. दाण' (धा.) ७३ ७० दाण्डिनायन ६.४ १७४ दादि ८२ ३२ दाधर्ति (नि)७४६५ "दान (धा )३१६ दानीम् (प्र) ५३ १८ दान्त°७२ २७ दाप्' (वा.)३२ १८० दामन् ४ १ २७ दामन्यादि ५ ११६ दाय ३२ १७. दायाद ६२५ "दायाइ २३.३९ दायाद्य ६२५ दारगव ५४ ७७ दारि ३२४१ दारु ५४.११४ दाश (धा )३.४७३ दाश्वान् (नि ) ६१ १२ दासीभार ६२४० दिक्पूर्वपद ४ १६०, १०७, ३६ दिक्शब्द ५३ २७, ६.२ १०३ 'दिक्शब्द.२३ २९, ६२ १६८ दिक्समास ११२८ दिगादि (ग ) ४३५८ दिगि (आदे )७४.९ दिङ्गामन् २००५ दिति ४१८५ 'दित्यवाह' ७३१ 'दिधिषु ६२ १९ दिव (धा )१४४३,२३५८, ६१ १२९, १७९, ३.२८,७१.८४,८२.४९ दीव्यति ४४२ दिव४२१०१ दिव ६१ १६७, ३ १४ दिवस् ६ ३२९. दिवा ३२ २१. दिवादि (ग )३१६९ 'दिवि ८९७ दिश ५३१,७३ १३. दिश् २१५०, ५३ २७ 'दिश् ३२५९ दिष्ट ४४६० दिष्टि'६२ ३१ दिह (धा ) ७ ३७१ 'दीक्ष ( या )३२ १५३ दीद६४.६३ दीड (चा ) ६१५०. दीधी (वा)११६, ७४ ५३ 'दीप (धा )३२ १६.. दीप' (धा )३१६१. दीप (वा )३.२ १५३,७४३ दीर्घ (पा श) १४ १०, ३१ ६, ६१५, ६७, ४,९९, १०३, १६८, ३११०, ४३९,५८, ९३,७२३७,२३,७४, १०१, ४ २५, ६९, ८३, ९४, ८.४६, ७६, ३.९, ४५० दीर्घ ६ . ८२. 'दीर्घ १.१ ५८, २ २७, ६.४ १५७. दीजिह्वी ४१५९ दीर्घसत्र ७ ३ १. दीव्यत् ४१८३ दु° (धा ) ३ १.१४२ दु (धा.)३३२३, Page #281 -------------------------------------------------------------------------- ________________ २७० (अष्टाध्यायी) दृश्य ४४८७. दुक (आग ) ६.३.९९ दुःख ५४६४ "दुर् ( उ स ) ७१६८, ८.३.८८ दुरस्यु ७४३६ दुष° ३.२ ११२ दुष्कुल ४११४२ °दुस् (उ स )३३ १२६,५४ १२१ दुह् (धा )३१६३, २ ७० . दुह (धा )६१२१० दुह (बा )३१ ८९,७३७ 'दुह (धा ) ३०६१, १४२ "दुहित १२६८ 'दुहृद् ५४ १५० दूत ४४ १२० दूत ४३ ८५ दूर १२३,५३३७,८२ ८४ दूर° २३ 37, 3५ °दूर ३२४८,६४ १५६ 'दूरार्थ°२१ ३९ 'दृ' (धा ) ३१ ५६, १०९, २१५७, ३५८ दृढ ७२२० दृढादि (ग)५१ १२३ हति° ३२२५,४३५६ दश् (धा )३१४७, २.६० पश्यति ४.४६ दृश्यते ३२ १०१, १७८, ३१३०, ६३.१३६, ७३, ७.१ ७६ दृश्यन्ते ३२ ७५, ३२,५३ १४ °दृश् (धा ) १३ ५७, ६.१५८, ४०६२, दृ (वा ) ७ १ १२, ९५ देग्धि (पा श)८.१७ देय ४.३ ४७, ५४.५५ देव ५४२७ देव°१२ ३८,५४.५६, ७.३८ देव ४४१०२,६ ३ ६१ देवता ४ २ २८ . देवता ३२ १८६ देवताद्वन्द्व ६२ १४१, २५, ७३२१ देवतान्त ५ . २४ देवतासंप्रदान २३६१ देवपथादि (ग )५ १०० "देवयज्या ३११२६ देवहूय ३११२३ देवि (पा श.) ३.२ १४७. देविका ७३१ देश ११ ७५, २४७, ३३ ७८, ४२.५ ६७, ११९,५२ १०५, १३५,६३९ देश° ५३२७ देशीय ६३४१ देशीयर (प्र) ५३ ६७. 'देश्य (प्र)५३६७ 'दृश (धा )३११३७ दृश्°६३८८,७१८३ 'दृश६३८८ हशि (पा श)३२ ९४ दृशि° (पा श)३२ ३६,४ २९ शि° (पा श) ७३ ७८ दृशे (अ )३४११ दैवयनि ४१८१ दोष (धा )६९० दोषन् ६१६२ द्यति' (पा श)७४४० द्यावा ६.३ २८. द्यावापृथिवी. ४.२ ३२ धु° ५.२.१०८ द्युत् (धा )१.३ ९१ °द्युत° (धा )३.२ १७७ धुतादि (ग)३.१ ५५. द्युति (पा श) ७४६७ Page #282 -------------------------------------------------------------------------- ________________ यूत' २७१ ( अष्टाध्यायी) द्यायुष चूत° ३.३.३७ द्विगु (पा श )२ १ २३, ५२, ४ १, ४ १ २१, द्रवमूर्ति ६.१ २४. ८८,५१५४,८२, ८६,४ ९९,६२ १२, द्रवति (पा श)७४ ८१ २९, ९७, १२२ द्रविणस्यु ७४३६ 'द्विशु (पा श)५१२८ द्रव्य ५३ १०४ द्वितीय २२१,६१ २, ३ ७९ द्रव्य ५१५१ द्वितीय' २२३, ५.४.५८ ।। द्रव्यप्रकर्ष ५४ ११ द्वितीया (पा. श )२ १ २४,३०, ८, २१, द्र ५२ ९१. ३५, ६०,३ ४ ५३, ६२४७,७२ ८७, "द्राधि०६४ १५७ 'द्राति (पा श.)८४.१७ द्वितीया (पा श)२ १२, ४३४,५४ ५६, द्रु४३ १५९. ७३ ११५ दु (धा )३.२७ द्वितीया (पा श ) ६.२ २ 'छ (वा)३ ३ ४९, ८२, ५.२ १०८ द्वितीयात् ५३८ द्र (धा ) १३ ८६, ३१ ४८, २१४५, द्वितीयास्थ (पा श ) ८१ २० २३, ७.२ १३. द्विदण्ड्यादि (ग.) ५४ १२८ 'द्रुमण्वत् ८२ १२ द्विवचन ११ ५९. द्रुह् (धा )१.३८. 'द्विर्वचन ११५८ द्रुह ८२३३. द्विवचन १२६३,७१ ७७, २.८८, ९२. द्रुह (धा ) १.४.३७, ३२.६१, १४२ द्विवचन १४२० द्रोण ४११०३. 'द्विवचन १४ १०२ द्वन्द्व (पा श ) १.१.३१, २२ २९, ३२, द्विवचनविभज्योपपद ५ ३ ५७ ४२,६८,४२६,३१२५, ५४ १०६, द्विष् (धा )३२.१३१, ४ ११२ ६३ २४,८१ १५ 'द्विष ३२६१, १४२ द्वन्द्व (पा श)२४.२६,५११३३,२ १२८ द्विषत् ३२ ३९ 'द्विषत् ६३६६ द्विस ८33 द्वय १२५९ द्विस्तावा ५४८ द्वयसच्° (प्र.) ५२३७ द्विहलू ७४ ७१ 'द्वयसच् (प्र.)४.१ १५ द्वीप ४: १० 'द्वा° ७ ३४५. द्वैप ४२१२ द्वार ४ ३ ८६ द्वारादि (ग.) ७४ द्यच् ४१ १२१, १५६, २ ११३, ३ १४८, द्वि ५२ ५४,६११,८१ १, ४६. ६१ २०१, २ ११९, ३ १३४ द्वि १४ २२, ५१३०, ३६, २४३, ५, ह्यच. ४ १ १६८, ३ ७२, ६२ ९०, १९४ ९२, ४१८, १०२, ११५, ६२ १९७, "धवू ४.४७,५१३९ यजवरार्ध ५.४ ५७. 'द्वि ८३.९७ 'घायुष ५.४ ७७ Page #283 -------------------------------------------------------------------------- ________________ ध् ८ २ २५, ३ ७८ ध८२.४० ध (आदे) ८.२३४ ६ धन ५२६५ धन (धा ) ६.१.१८८ धनगण४४४ "धनाख्या ११३५ धनाय ७४ 37. धनुष ५४ १३२ 'धनुष ३.२ २१ धन्वन् ४ २ १२१ धपर ६१११८. धम (धा.) ७ ३ ७८ धमुञ् (प्र)५३४५. धर्म ४.४१,५.४ १२४ धर्म ४४ ९२, ५२.१३२ 'धर्म° ४..९१ धर्मवत् ४.२०४६ धर्म्य ४.४.४७,६२.६५ धा (धा )३२१८१, ५.३४२, ४४. धा (प्र.)५४.२० °धा १.१२०. धातु (पा श)१.३ १, ४.८०, ३.१.७, २२, ३२, ९१, २ ११, ३ १५५, ६१८,७९, ९०, १५८, ४.१४०, ७.१.५८, १००, ८.२३२, ३, ६, ७४ धातु (पा श.)२४७१. धातु (पा. श)६१.१७१ 'धातु (पा श.) ६.४७ धातुलोप १.१.४. धातुसंवन्ध ३४॥ धातुस्थ° ८१२७ धात्वर्थ ५१ ११८ धात्वादि ६१६२ धान्य ३३०, ८,५२ १ धान्य° २४ १२ धाय्या ३१ १२९ धारि (धा.)१३५ धारि (पा श )३२ १५० धारि' (पा श)३१ १३८, °धार्थप्रत्यय ३४.६२ धाव (धा) धावति ४४ धि (प्र) ६.४.१०१ धि६५७ धिन्वि (पा श )३१८० धिषीय ७.४४५. धिष्व ७४.४५ धुट् (आग )८.३२९ धुर ४४.७७ °धुर°५४.७४ धुर्वि (पा. श)३२.१७७. "धू° (धा ) ३.२.१८४ °धून् (धा ) ७२.७२ 'धूञ् (धा) ७२.४४ धूप (धा.)३१२८ धूमादि (ग ) ४ २ १२७ धूर्त २१६५. धृतराजन् ६.४१३५ धृष् (धा.) १.२.१९. Page #284 -------------------------------------------------------------------------- ________________ धृष २७३ (अष्टाध्यायी) धृष (धा.) ३.४ ६५ धृषि (पा. श.)७ २.१९ 'धृषि (पा श.)३२१४० 'धृष्ट ६.१.२०२ धेट् (धा ) ३.२.२९ 'धेट् (धा.) ३.१.४९ °धेट् (धा )२१ ७८, ३ १ १३७, २ १५९ 'धेनु ४.२.४७ 'धेनु°२१६५, ७.३.२५ धेनुष्या ४४८९ °धेन्वनडुह ५४७७ "धैवत्य०६४१७४ धौ (धा )७ ७८ ध्मा (धा )३२२९ °ध्मा (धा ) ७. ४१ °ध्मा (धा.) ३.१.१३७,७३ ७८ ध्यमुञ् (प्र) ५.३.४४ ध्या (धा )८२५७. ध्रुव १४.२४, ६२ १७७ धौव्य°३४७६ ध्व् (प्र) ८२३७ ध्व (प्र) ७.२.७८ ध्वनयति (पा श )३१५१ ध्वम् ( प्र )७१ ४२ ध्वम् (प्र.)३४२ ध्वम् (प्र)३४ ७८ ध्वर्य' ३.१ १२३ 'ध्वसु (धा )७.४.८४, ८२ ७२. ध्वाङ्क २११२ ध्वात् ( आदे) ७.१४२ "ध्वान्त ७.२.१८. Page #285 -------------------------------------------------------------------------- ________________ न १४ १५, ६.४ १४,८२६४, ५, २४, | 'नक ६ : ४ नक्षत्र १२६, २. ५३१११६,४२३, न्६१३ ७,१८१८.१०० न (अ )११४,१०,२९, ४, ५८ ६, नक्षत्र ४३ १६ २१८, ७,३१, १५, ५८,८९, , २.२.१०, २६९, १४, ६१, ६५, नक्षत्रद्वन्द्व १२६३ नख°४१५८ नख ६४ ११३, १५२, १३५, ४२३, नग६. ७६ ४११०, २२, ७, ५६, १७६, नगर ४२ १८,६१ १५१, २८९ २ ११७, १०, १४९,४६०, 'नगर ७३१४ ५१ १२१, २२, ४५, ६९, नगर ४२ १४२ १५५, नगरान्त ७३२४ ६१३, २०, ५, १६, ६४, ६८, नट (प्र)३३९० १०१, १०२, १७१, १७८, २ १९, ६१, नजिदः (प्र.)३२१७२ १०१, १३, १४२, १६८, १७६, १८१, नत्र २२६,३ ३.११२, ५.४ ७१,६२.११६, ३.१८, ६, ७,३०,३९,६५, १५५,३७२, ७३ 30 ७४,८५, १२६, १३७,१७०, नञ् (प्र.) ४१.८५,५४.१२१,६२.१७२ ७१२१, २६, १९, ६२, ६८,७८, 'न ५२ २७. २१, ८, ३९, ५६, 33, ६, २२, २७, नत्र ४१.५७ 3, ५,५६,८७, १३, १४, ३५, ६३, नपूर्व ५११२१,७.३.४७ ८१२४, २५, ७, ५१, ३,२३, नम्वत् ६२ १७५. ८, १७,४२, ५५, ७९, ११०, 737, नञविशिष्ट २१६.. 'नट४३ १२९ न (आदे)४.१३९,८२ १२,८२७ 'नटसूत्र ४.३.११.. न ३.२.१२१. नड°४.२.८८. 'न४.१.५, ७.३.५४ 'नड ४ २.८७ 'न (प्र.) ५.२.१०. नडादि (ग)४.१.९९, ०९१ नः (पाठः) ७.१.२९. नत ५२ 30 'नकुल ६३. नद३१ ११५ 'नक्तदिव' ५.७७ | 'नद (धा.) ३.३.६४, ८..१५. Page #286 -------------------------------------------------------------------------- ________________ २७५ ( अष्टाध्यायी) नदी (पा.श.) १४.३,२१२०, ४.७,४२८ नम् ६१.६२ ६२.१०९, ३.४३,७३ ११२ नसत्त° ८.२ ६१. नदी (पा श)४१ ११३,५४ ११०, १५३, नह (वा.) ८२३४ नह (धा.) ३.२.१८२ 'नदी (पा श.)७१.८०, १०७ नह ८.१.३१ 'नदी (पा श ) ७१५४ नहि (पा श)६ ३.११५ नदी ४.४ १११, ८.३.८९. ना (प्र)७.३.१२० नद्यादि (ग ) ४२.९७ ना' (प्र )३४६२, ५२२७ नन् (प्र)३३ ९१ 'नाक ६३ ७r ननु (अ) ३ २.१२०, ८१४३ नाग°२१६२, ४.१.४२ नन्दि (पा श ) ३.१ १३४. 'नाञ् (प्र) ५.२.२७. नपर ८३.२७. नाट २३ ५६. नपात्°६३ ७४ 'नाटच् (प्र) ५२ ३१ नपुंसक (पा श )१२४७, ६९, २२२, | नाडी ३.२३०,५४ १५९ ४.१७, ३०, ३३ ११४, ५४१०३, नाथ् (वा )२५५ १०९, ६२ १४, ९८, १२३,७१ १९, 'नाथ ३२२५. नादि४११७२ नपुंसक ६७४ नाना२३२ नमू६१ ११. नान्त ५२ ४९ नभ्राज्६३ ७r नान्तःपाद ६१ ११३ नम् (धा )३१ ८९. 'नान्दी ३२२१ 'नम (धा )७२ ७३ नाभि ६३ ८४ नमसू°२३१६,३११९८४० नाम् (प्र)६१ १३३, नामि (पा श)३२ १६७ नाम ६२.१८७. नमुचि ६३ ४ नाम°४३ ७२ नर ६३ १२८ नामन् ३४५८ नलोप ५१ १२५,६३ ७२, २३,८.२ २,७ 'नामन् ६२ १८७ 'नव ६२ ८९ 'नामन ६३ ८४ नव. २१४९ 'नामाख्यात ४ ३ ७२ नवति° ५१ ५९ नासत्य ६३ ७४ नवन् ७१ १६ नासिका ५२ ३१, ११८ नवेइस०६३ ७४ नासिका ३२ २९,४१ ५५ नशू (धा )६ ३२, ७ १६. नासिकावचन ११८ 'नश (वा)१३ ८६,२८७,३२ १६३. नशि (पा श) ८२६२, ३६ नि ( उ स ) १३.१७, ३ ३ ४८, ६०, ६०, नशि (पा श)३१४: ५२ ३२, ६२.१९२ ८४ १७ नस् ५४ ११८,८४२७, नि' (उ स )१३ ३०, ३.३ ७२, ६.२५३, नस् ( आदे)८१२१ १८१, ८३ ८९, ११९ Page #287 -------------------------------------------------------------------------- ________________ २७६ (अष्टाध्यायी) निष्कोषण °नि ( उ. स ) ३ ३ २९, ४५, ८.३.७२. निपुण २१३१ 'नि' (उ.स.) १ ७,३३.६३,७२.२४, निप्रहण° २.३.५६ ८.३,७०, ७६. 'निमन्त्रण° ३.१६१ नि (आदे.) ३.४.८९ निमान ५.२ ४७ निस् (धा )८..३. निमित ३.३.८७ निकट ४.४७३. निमित्त ५.१ ३८ 'निकाय ६२.९४ निमूल° ३.४४. 'निकाय्य ३१ १२९ नियत ४०६६ 'निक्ष' (धा ) 4.7. नियुक्त ४४६६, ६९,६२ ७५ निगम (पा श.)६३११२ ४.९, ७२.६४, | °नियोज्य ७३६८ ३८१, . निर (उ.स.) ७२.४६ निगम (धा.)३ : ११९. निर" ( उ. स ) ८.३.७६ निगरण° १.३.८७ 'निर्' (उ. स )८3 ८८ । ५ निगृह्यानुयोग ८२ ९४ 'निराकृञ् ३२ १३६ निघ३.३ ८७ निरुदकादि ६२.१८४ निङ् (प्र) ५.४.१४. निर्दिष्ट १.१.६६. निज् (धा )७ १७५ निर्धारण २.२ १०, ३४१,५। ९२. नित् ६.२.५० निर्मित ४४.९३. 'नित् (पा श)६१.९७. निर्वाण ८.२.५०. नित्यम् (अ ) १.२६३,७२, ७७,२२ १७, निर्वत्त ४२६८, .१९, ५१ ७९ ३.१ २३, ३.६६, १९९, ४ १ २९, ३५, निवचन १.७६ ४६; ३.१४२, ४ २०,५१ ६४, ७६,८९, निवात ६२.८. २.४४, ५७, ११८, ४ १२२, ६१ ५७, निवास ४२६९,३८९,६१ १९७ १२२ (पाठः), १२३, १९३, २०६, निवास ३.१ ४.१०८, ७१८१, २६१, ४८, | निवास°३१ १२९ ८१६६, ३ ३ ३२, ४५, ७७ निःश्रेयस ५४ ७७ नित्य'८१४ निश ६१.६२, नित्याबह्वचू ६.२ १३८ निशा ४.३.१४ नित्यार्थ ६.२.६१ निशा २४.२५ निद्रा ३२.१५८. 'निशा° ३२.२१. 'निन्दू (धा ) ८.३३. निश्चि° (धा.)३:५८ निन्द' (धा ) ३२ १४६ 'निषत्त ८.२.६१ 'निपत° ३.३.९९. निषद ३३.९९ निपात (पा श)११ १४, ४.५६, ६३.१३५, निष्क ५१.३०, २११९ निष्कादि ५१२० निपान ३.३ ४. निष्कुल ५.४.६२. 'निपुण २३.४३,७.३.३.. । निष्कोषण ५.४.६२, Page #288 -------------------------------------------------------------------------- ________________ निष्टर्य २७७ (अष्टाध्यायी) निष्टयं ३ १ १२३ "नुट् ( आग )६११७२ निष्ठा (पा श ) १.१ २६, २ १९, २ २ ३६, नुद (धा ) ८२ ५६ ३२ १०९, ६.१ २२. २०१. ४ ५२,६०, नुम् (आग ) ७१५८,८० ९५,७२.१४, १७. नुम् (आग ) ८३ ५० निष्ठा (पा श)६२ १६६ 'नुम् (आग.)८४११ 'निष्ठा (पा. श)७२ ५०. 'नुम्व्यवाय ८४.. 'निष्ठा (पा श)२:६९ नृ ६१ १८०, ४.६, ८.३ १० निष्ठात ८२.४२ नृत् (धा ) ७२ ५७. निष्ठोपसर्गपूर्व ६२ ११० नृति' (पा श)१३ ८६ 'निष्पत्र ५४६१ नेत्८१३० निष्प्रवाणि ५४ १६० नेद ५०६ निस (उ स )८३ १०२ नेदीयस् ६२२१ निस्' ( उ स )३३ २८ नेम ११ 'निस (उ स )८३८६ नेमधित ७ १ ४५ निस्तब्ध ८ ११४ नी (धा ) १.३ ३६,३ : २६ नेय ५२९ नेष्ट्र ६४११. नी' (वा )३.30 °नी (धा )३१ १४२,३३७ ७३ ११६ नोपध १२ २३ मी (धा ) ३ २ ६१, १८२, ३ २४. नोपधा ६४ ७. नीग (आग )७४ ८४ नौ ५४ ९९ नचैिस (अ)१२. नौ ४४७, ९१ नीति : ७ नौ ८१२० नील° ४१ ४२. न्थ ७१८७ 'नु ३२ १२१ न्यग्रोध ७ ३.५ 'नु. ६.३ १३२ न्यइक्वादि (ग )७३ ५३ नुक (आग )४१ ३२,७४८५ 'न्याय ४४ ९२ नुक' (आग ) ७३.३९ न्याय°३.१२२ नुद (आग.) ६३ ७३, ७१.५४, ४७१, | न्युब्ज ७ ३ ६१ ८२१६ न्यूङ्क १२.३४. Page #289 -------------------------------------------------------------------------- ________________ पद प (आदे.)७३४३,८३१० पण्य ४४५१ पक्क°२१४१,६२३२ 'पण्य ६२१ पक्ष ५२२५ "पण्य°३११०१ पक्ष ४.२८० पण्यकम्बल ६२४२ पक्षिन् ४४३५ पत् (धा )७४ १९ 'पक्ष्य ३१११६ 'पत' (धा ) ३२ १५०, १५, १८२, पति ५१५६ पङ्ग ४ १६८. पति१४८, ४ ६२ १८ पच् (धा )३२,८२ ५२ पति ८०५ पचति ५१५२ 'पति ३२५२, ६११७, 35.९९ पन्यन्ते ५१९० 'पति' (पा श)३.२ १५८, ५३ 'पच् (धा )३९५ 'पतित' २१२४.८ पच (वा )३ ९६ पतिवत् ४.१ ३२ 'पचादि (ग )३१ १३४ पत्यन्त° ५११२८ 'पच्यमान ४३४ पत्युत्तरपद ४१८५ पञ्चत् ५१६. पत्र ३११२१ पश्चन् ३४८४,७१ २५, २ ७५, ३९८ पत्र४ १२३ 'पञ्चन्६ ११४ "पत्र ५२७ पञ्चमी (पा श)२१.१२, ३७,३१०, २४, पत्रपर्व ४३ १२२ २८, १२, ३२ ९८, ५३७, .r, पथिन् ४ ३ २९, ५१ ७५, २६३, ", ६३२,७१३१,८३ ५१. 'पञ्चमी (पा श )२ पथिन् ४.३८५,४.१०४,५२ ७,६११९५, 'पञ्चमी (पाश ) ५३२७ १०३,७१८५. 'पञ्चाशत् ५१५९ 'पथिन् ५४.७४ 'पठ (धा )३३.६४ पथिन् ४४ ९२ पण (धा )३३६६. पद् (धा )३१६०,६१६२ "पण (धा )२३.५७ पद् (वा)३२ १५०,७४५४ पण° ५१४ पद (पा श ) १४१४, ७६, ४ ४ ८७, 'पणि' (पा. श )३ १.२८ ६११५४, २.७, ३.५१, ८ १ १६, १५, 'पणितव्य ३.१ १०१ 'पणिन् ६.४.१६५. | पद (पा श.)३१११९. Page #290 -------------------------------------------------------------------------- ________________ पद २७९ (अध्यायी पद (धा)३३१६ पररूप६१ ९३ पद (वा)३२१५४,६११६७,७४८४, परवत् २.२६ ८.३.५३, ४१७ परशव्य४३ १६६ पद ३२२३ परश्वध ४४५८. पदविधि ११ परसवर्ण (पा श)८४५८ 'पदवी ४४७. परस्मैपद (पा श) १३ ७८, ४.६९,२ ४.७७, पदव्यवाय ८४३८. पदादि ८२६ ७२.१, १०, ५८,७०, ७६ पदादि ८ १११ परा(उम)१७ १९, ३९, ७९. पदान्त ६१ ७५, १०७,७.३३, ९,८४३५, पराङ्गवत् २१२ ३७,४२, ५९. पराजि (धा ) १४ २६ पदान्त° ११५८ परामि ६२ १९६ पदार्थसंभावना १४ ६६ 'परारि ५३ २२ 'पदि (पा श )३४५६ परि ( उ स ) १३८२, २१ १०, ३.३ ३८, पदोत्तरपद ४४३९ r८, ५५, ८४, ६.१ १४, २१८२, पद्यति ६.३ ५२ ८१५, २ २२ । ५१, ७४ पनि (पा. श)३१२८ परि(उ स )१३ १८,३३३७,४३६१, पन्थ ५१ ७६ ५३ ९,६२३३,८३७० पन्थ ४३२९ परि (उम)१३ २१,८३, ४ ८८, ९३, 'पयस्४३ १५०. २३ १०,८.३ ९६ पयस्८५३ परि (उस)१४ ९०२.१ १२, ६.१.१३३, पर (स ना) परः ११४७, १०९, ३१.२, परिक्रयण १४ परिक्लिश्यमान ३४ ५५. परम् १४२, २२ :१,६४ १५६, परिक्षिप°३२ ११२, १४६, परिखा ५१.१७ परिचाय्य ३१ १३१. परे १४८१ परिजय्य ५१.९३ परस्य ११५४, ६१.११०, २७, परिजात ५.२६८. ७३.२२, २७, ८.२ ९२, ३ ११८ परिदह ३२ १४२. परस्मिन् ११५७,३३१३८ परिपन्थम् ४.४ ३६. पर ३२०, ४३५, ५ ३ २९ परिपन्थिन् ५२ ८९. पर ३२३९,६१८३. परिपरिन् ५२.८९. °पर १.१४ परिपूर्व ५१ ९२. परक्षेत्र ५२९२. परिप्रश्न ३३ ११०. परम २१६१. 'परिभू° ३२ १५७ 'परमे ८ ९५. परिमाण ३.२.३३, ३.६६, ४ ३ १५१, १५४, परंपर ५२१०. ५.१.५७, २३९७.३.२६. Page #291 -------------------------------------------------------------------------- ________________ परिमाण २८० (अष्टाध्यायी) 'परिमाण ५१.१९ परिमाण २.३.४६,५१३९ परिमाणाख्या ३३ २०. परिमाणान्त ७३ १७ परिमाणिन् २२५ परिसुखम् ४१.२९. परिमुह १.८९ 'पारमुह ३२ १४२ परिमृज° ३२.५. परिरट°३२ १४२, १०६. परिवद ३२ १४२ 'परिवादि ३२ १४६. परिवापण ५४६. परिवृढ ७२२१ परिवृत ४.२.१० परिव्राजक ६१.१५० परिषद् ४ परिषद ४३ १२३, ५२.११२ परिस्र ३.२.१४२. परिस्कन्द ८३ ७५ परीप्सा ३४.५२, ८.१.४२ परुत् ५.३.२२ 'परेद्यवि ५.३.२२. परोक्ष ३२ ११५. परोऽवर ५२ १०. पर्ण ४.२.१४५. पर्ण° ४.१६. पादि (ग) ४.४.१०. पर्यवस्थातृ ५.२.८९. पर्याप्तिवचन ३.४ ६६ पर्याय ३ ३ ३९, ७.३.१ पर्याय ३.३ १११. पर्वत ४.२१४३३.९१, ५..१४७. पर्वत ४.१०३ पादि (ग ) ५.३.११७ "पलद ४ २ १४२. "पलद्यादि ४.२.११०. पलल°६२ १२८ पलाशादि (ग ) ४.३.१३९. 'पलित°२१६७,३२.५६ 'पश् (धा.) ७४८६ पशु३२२५, ३६९ पशु° २.४ १२ पश्च ५३ पश्चा ५.३३३ पश्चात् ( अ ) ५३२ *"पश्चात् (अ )२१५, ४२ ९८ पश्य' (धा ) ७७८, ८१३९ पश्यत ८१३९ पश्यार्थ ८१.२५ पश्वन ५५१ पा (धा )१७८९,३१ १३७, ७ ३.७८. 'पा (वा )३२८ 'पा (धा )२८.७७, ३.३.९५, ६.४.६६. पाक ५४६५, ६ १.२७. पाक°४.१ ६४, ५.२.२४. पाणि १४ ७७. पाणि ७३६१ पाणिघ ३.२.५५. पाणिंधम ३२३७. पाण्डुकम्बल ४.२.११ पात ६.३.७० पातु ८३ ५२. पात्र ५१४६, ६८. °पात्र ५.१५३, २.७ पात्र ८.३.४६ "नमिनी (ग ) २.१.४८ पात्रेसंमितादि ( पाठः) २.१.४८ पाथस् ४..१११. पाद ६.४.१७० पादू ६.२ १९७. पाद ४.१८,५.४.१३८, ६.३.५१. पाद ५.४.२५ Page #292 -------------------------------------------------------------------------- ________________ पाद २८१ (अष्टाध्यायी) पुत्र पाद ५.१.37. पादप ४.३.११९, पादपूरण ६१ १३२,८.१.६, पादविहरण १३.४१ पादशत ५.४१. पादान्त ७१.५७ पान ८.४९ पाप ६२.६८. पाप २.१५४ °पाप° ३.२.८९, ४.१.३० पापयोग ५४.४७ पापवत् ६.२ २५ पामादि (ग.) ५ २ १००. पायु८.३.११. पाय्य ३.१.१२९. पाय्य ६.२.१२२ पार° ३.२.४८, ८.३५३ पारस्करप्रभृति ६११५३. पारायण° ५१.७२. पाराशर्य° ४३.११० पारि (पा. श)३.१.१३८. पारे (अ )२.११८ पारेवडवा ६.१ ४२. पार्श्व ५.२ ७५. पाल ६.२.७८. पावयांक्रियात् ३.१.४२. 'पाश° ३.१.२५ पाशप् (प्र)५३.४७. पाशादि (ग.)४.२.४९ पोष ८.३.५३ 'पिच्छादि (ग.) ५.२.१००. "पिटचू (प्र.) ५२.३२. पित् (पा श.) ३१ ९२, ६.१ ७०, १८८, ७.३.८७. पित् (पा श.) ३.१.४. 'पितर ६ ३.३१. पितरा ६.३.१२. अ. श. को. ३६ 'पितामह ४.२.३६. 'पितुर् ८३८५ पितृ १.२.७०, ४.३.७९ °पितृ ८३ ८४. 'पितृ° ४ २.३१. पितृव्य ४ २ ३६ पितृष्वस४१ १३२. पिपर्ति (पा श) ७.४ ७५. पिपासा०७४.४ 'पिब ७.३.७८ पिबति (पा.श ) ७.४४ पिष् (धा.) ३.४ ३५, ३८ 'पिष् (धा.)२३ ५६ पिष्ट ४३ १४. पिस°३२१७५ पी ( आदे ) ६१ २८ पीड् (धा )७४३ पीयूक्षा ८४५ पीला ४१११८ पील्वादि (ग.) ५ २ २४ पु (पा श)३.१ ९८. पु. (पा श )७४८० पु (पा श.)८३३७. "पु° (पा. श) ८..२. पुंयोग४.१.४८. पुंवत् १.२ ६६, ६ ३.33; ११, ७.१.७r. पुस १२६५, २.४.२९, ३१, ३.३.११८, ६.१ १०३, २ १३२,७१.८९, २१११. पुस ४.१.८७. पुक् (आग ) ७.३.३६. पुगन्त° ७.३.८६. पुच्छ°३.१ २०. पुचि ८३.९७. पुण्य ६.२.१५२. पुण्य ३.२.८९, ५.४.८७. पुत्र ५.१.४०, ६.२.१३२, ३.२१,८...८, पुत्र ६.१.१३. Page #293 -------------------------------------------------------------------------- ________________ "पुत्र २८२ (अष्टाध्यायी) 'पुत्र १२.६८ पुत्र ८३५३. 'पुत्रपौत्र ५.२.१०. पुत्रान्त ४११५९. पुनर्वसु १२६१. पुनर्वसु १.२०६३ पुनर्वसु ४३३४ पुम् ६२.१३२,७.४.१९, ८.३६ पुम् ६१ १६७ पुर° ५३.९ पुर° ५४.७४ पुर ६२९९. "पुर ४.२ १२२ पुरगा ८४४. पुरंदर ६ ३ ६८ पुरश्चरण° ४.३.७२. पुरस् १४.६७ पुरस्° ३.२ १८. पुरस् ४.२ ९८,८३.४० पुरस्तात् (अ.) ५.६८. पुरा (अ.) ३२.१२२, ८१.४२ "पुराण° २.१ ४९. पुराणप्रोक्त ४.३.१०५. "पुरानिपात ३.४ पुरीष ४३.१४३. "पुरीष ३२.६५ "पुरीष्य ३.२.६५ "पुरु" ५.४.५६. पुरुदंशस् ७.१.९४. पुरुष ४.१.२४, ६.२.१९०, ३.१०५. पुरुष ५.२.३८. °पुरुष ३.४.४%, ५.१.१० पुरुष ५४.५६. "पुरुषायुष ५.४ ७७. 'पुरोडाश् ३.२ ७१ पुरोडाश ४.३.१४६. 'पुरोडाश ४.३.७०. पुरोडास् ८.२ ६७. पुरोहितादि (ग ) ५.१ १२८ पुष्( धा.)३४४० पुषादि (ग )३१ ५५. पुष्करादि (ग ) ५२.१३५ पुष्प ४.१.६४ पुष्य ३.१ ११६ पुष्यत् ४३ पू (धा ) ३२१८७, १८५ पू (धा ) ३ ३ २८ पू (धा ) ३.37९,८४.४ पूग ५३ ११२, ६२ २८. पूग° ५.२ ५२. पूङ (वा) १.२ २२, ७ २.५१. पूर (धा )३२ १२८. पू (धा ) ७२ ७४ पूजन ५४ ६९, ८.१.६७. पूजा १.४ ९४, २.२ १२, ६.४.३०, ७.२.५३%, ८१.३७,३९. पूजार्थ ३.२ १८८ पूजि (पा श.) ३.३.१०५. पूजित ८.१६७ पूज्यमान २.१ ६१, ६२ पूत ६.२.१८७ पूतकतु ४.१.३६ पूति ५.१३५ पूर्° ३२.४१. पूर ३.४.४४. पूरण ५२.४८, १३०, ३.४८, ६.३.६ (पाठः). पूरण २.२.११, ५.१.४८. पूरण ६.२.१६२, पूरणी ५.४.११६. पूरणी ६.३.३७ पूरयितव्य ६.३ ५८ पूरि ३.४.३१ 'पूरि' (पा. श) ३.१.६१. पूर्ण ५.१.१४९. Page #294 -------------------------------------------------------------------------- ________________ पूर्ण २८३ (अष्टाध्यायौ) B पूर्ण ७.२.२७ पृथिवी ५१.१. पूर्व ३.२ १९, ६१४ पृथु ६.२.१६८. पूर्वः १.१६५, ६ १.१०५ पृथ्वादि (ग)५१ १२२, पूर्वो ७३३ पृषोदरादि (ग ) ६.३.१०८ पृष्टप्रतिवचन ३२ १२०,८२६३ पूर्वे ६२ २२. पृष्ठ ६२.११४,८३.५३. पूर्वम् २.२ ३०, ६११८८, २१५, . पृ७४ १२. २.८३, १७३, १७४,८.१ ७२, २९८ पृ° (धा ) ३२.१७७, ६.४.१०२,८.२.५७ पूर्वैः ४४ १३. पेषम् ६.३.५७ पूर्वात् ५२८६ पैलादि (ग )२१ ५९. पूर्वस्य ११६६, 770, ६३ ११०, पोटा २.१६५ ४१५६, ७३ २६, ४, ८२ १२, "पोतृ.६४ ११ १०७,३२,४६१ 'पोष ८३५३ पूर्वस्मिन् ३.४४ पौत्रप्रभृति ४१ १६२. पूर्व ११३४,२१३१, ५८,२ १,४३ २४, पौरोडाश° ४३.७० पौर्णमासी ४ २ २१ पूर्व ३ ४ २४, ५.४.९८ पौर्णमासी ५४११० पूर्व ५ प्यायि (पा श) ३.१.६१. प्यायि° ८४.४ पूर्वकाल ३.४ २१ प्यै (धा ) ६१.२८. पूर्वकाल २१.४९ प्र ( उ स )१३.८१. ३.२.६, ११५, ३.२७, पूर्वत्र (अ.) ८.२१ ३२,४६, ५२, ६.२ १८३. पद ६२ १, ७.३ १९, ८३ १०६, ४३ प्र° (उ स.) १३४२, ६५, ५..१२९, पूर्ववत् १३६१, २.४ २७ ६..१५७, ८.१६,०५ पूर्वविधि १.१ ५७ प्र (उ.स.)१३ २२, ३.२.१८०, ५.२.२९. पूर्वसवर्ण ( पा. श ) ६.१ १०० प्रकथन' १३ ३२ पूर्वसवर्ण ( पा. श )७.१.३९ प्रकार ८.१ १२ पूर्वादि ७.१.१६. प्रकारवचन ५ ३ २३, ६९, .३ पूर्वापर २४ १२. प्रकाशन १.२.२३ पूर्वाह्न ४.३ २४, २८ प्रकृति १.४३०, ५१.१२, ६.२.१, १३७, पूर्वेयुस्' ५.३ २२. ३.७४, २, ४१६३ पूषन् ६.२.१४२, ४ १२. प्रकृष्ट ५.१.१०८ पृच्छति (पा श.)६१.१६ प्रगदिन ४.२.८० पृतना ८३.१०९ प्रगाथ४.२.५५. पृतना ७४.३९ प्रगृह्य (पा श.) ११.११. पृथक् (अ )२.३.३२. प्रगृह्य (पा. श.) ६.१.१२३ पृथिवी ६.३.२९, प्रगे°४.३.२३. Page #295 -------------------------------------------------------------------------- ________________ प्रघण २८४ (अष्टाध्यायी) 'प्रथमा प्रघण ३३.७९ प्रतिश्रवण ८२.९९ प्रघाण ३.३ ७९ 'प्रतिषीव्य°३१ १२३ "प्रच्छ (धा )१२.८ प्रतिषेध ३४ १० प्रच्छ (धा.)३.३९०. प्रतिष्कश ६ १ १४८ प्रच्छि (पाठ) १३.२९ प्रतिष्ठा ६.१ १.२ प्रजन ३११०१,३७१,६१.५५ प्रतिष्णात ८९० प्रजन' ३.२ १३६ प्रतिस्तब्ध° ८३.११० प्रजनयाम् ३ १.४२ प्रतीघात १.४.६६ प्रजा°५४ १२२ प्रतीच् ४ २.१०१ प्रजु (धा.) ३२.१५६ प्रतीयमान १३ ७७ प्रज्ञा ५२१०१ 'प्रतूर्त ८२६१ प्रज्ञादि (ग ) ५४.३८ प्रत्न°५.१११ प्रणव ८.२.८९ प्रत्यग्रथ ४१.१७१ प्रणाय्य ३११२८ प्रत्यभिवाद ८२८७ प्रणीय ३.१ १२३ प्रत्यय ( पा श) ११६१, २.४१, ६, प्रति (अ)१४३७, ९२,२१.९,५४ ८२, ४१३,३११, १०, १,६१ ७८, ६.१२५, १३७, २१९३ १८८, ४.१०६ प्रति° ( उ. स. ) १३.५९, १०, ९०, ३१.११८,४४२८,५४.७५ प्रत्यय (पा श.)७.२९८ 'प्रति ( उ स ) १३४६, २११४ प्रत्यय (पा श)३१५, ८.२.५८, ५९ 'प्रति' ( उ स )१३८०, ६.२ ३७. प्रत्ययलक्षण ११६२ प्रतिकण्ठ° ४४० प्रत्ययलोप ११.६२ प्रतिकन्थ' (पाठः) ४..४० प्रत्ययवत् ६३६. प्रतिकृति ५३.९६ प्रत्ययविधि १४.१३. प्रतिगृणा १.४४१ प्रत्ययस्थ ७.३.४४ प्रतिजनादि (ग ) ४.४ ९९. प्रत्ययादि ७ १.२ प्रतिज्ञान १३५२ प्रत्यवसानार्थ १४५२, ३४ ७६ प्रतिदान १.४ ९२, २३.११ प्रत्यारम्भ ८१३१ प्रतिनिधि १.४ ९२,२३११ प्रत्येनसू ६.२ २७,६० प्रतिपथम् ४.४.४२ 'प्रथ° (वा.) ७.४.९५ प्रतिपन्न ६.२१७० प्रथन ३33 प्रतिबन्धिन् ६२.६ प्रथम (पा श.)१.४ १०८,२४ ८५,४१ २०, प्रतिभू.२३३९ ६१.१, १००, २.५६. प्रतियत्न २३५३ प्रथम ४.१ ८२ प्रतियत्न ६११३५ प्रथम १४ १०१, ६२.१६२ प्रतियत्न १३.१२ प्रथम ७१.२८ प्रतियोग ५४४ 'प्रथम' २१.५८,३४२४,४३ ७२ 'प्रतिरूप ६.२ ११. | प्रथमा २३.४६,७२ ८८, ८.१.२६, ५९. Page #296 -------------------------------------------------------------------------- ________________ प्रथमा २८५ (अष्टाध्यायी) प्रातिपदिक प्रथमा ५३२६ प्रशंसावचन २१६६ प्रथमानिर्दिष्ट १.४३ प्रशस्य४४ १२२,५३६० प्रदोष ४. ११ 'प्रशास्तृ६४ ११. प्रदोष ४३ २८ प्रश्न ३३.११७, ८.१.१२. प्रधानप्रत्ययार्थवचन १२५६. प्रश्न ८.२ १०५. प्रपूर्व ६.१ २३ प्रश्नान्त° ८२ १०० प्रभव १४३१ प्रश्रथ ६.४ २९ प्रभा०३२ २१ प्रष्ट ८३ ९२ प्रभु ७२ २१ प्रसहन १३३ प्रभृति ६.३ ८३ प्रसित ५२६६ प्रमद ३.३.६८. प्रसित २३४४ प्रमाण ३४ ५१, ४ १ २४, ५२३,६२४, प्रसू (धा) ३२.१५७. १२ प्रसूत २३ ३९ प्रमाण ६१ १४१. प्रस्कण्व ६१ १४९. प्रमाणी ५४ ११६ 'प्रस्तार ४४ ७२. प्रयत्न (पा श) ११ ९ प्रस्त्या (वा ) ८२५४ प्रयाज°७३६२ प्रस्थ६२.८७ प्रयुज्यमान ८२१०१ प्रस्थ° ४ २ १२२. प्रयै ३४१० प्रस्थोत्तरपद°४२११० प्रयोग ८१ १५ प्रहरण ४ २.५७, ४ ५७. प्रयोजन ५१ १०९ प्रहास १.४.१०६, ८१४६ प्रयोजन° ४२ ५६ प्राञ्च् ११ ७५, ४ ५६, ८०,२१,४६० प्रयोज्य ७३ ६८. ३१.९०, ९५( पाठ.), १८, प्रलम्भन १३६९. ४.१ १७,४३,८३, १६०, २ १२०, प्रलय ७३२ १२३, १३९, ११,७५,५१ १,१८, प्रवक्तृ २१६५ 3 १, १९, ७०, ७१, ८०, ९४, प्रवच° (धा ) ७.३६६ ४१०१, ६२.७४, ९९, ३९, प्रवचनीय ३१६८ ७३.१४,२४,८२.८६,३६३ प्रवति' (पा श)७४८१. प्राञ्च् ४ २.४६ प्रवय्य ६१.८२ प्राञ्च्° ४ २.१०१ प्रवाहण ७३ २८ प्राच्यभरत २४६६,४.२ ११३८.३.७५. प्रवृद्ध ६२ ३८ प्राच्यभादि (ग.)४ १.१७८ प्रवृद्धादि (ग)६, १७. प्राणभृत् ५.१ १२९ प्रशंस ५२ १२० प्राणिन् २४.२, ४.३ १३३, १५२ प्रशंसा ३२.१३७,५३ ६६, ४.४०,६२६३, प्राणिस्थ ५२.९६, १२८. प्रातिपदिक (पा श)१.२४५१७ प्रशंसा ३.३.८६, ७२.१२०. प्रातिपदिक (पा. श )२४ ७१. Page #297 -------------------------------------------------------------------------- ________________ प्रातिपदिकान्त २८६ (अष्टाध्यायी) प्साति प्रातिपदिकान्त ८२७ प्रातिपदिकान्त ८४११ प्रातिपदिकार्थ २३.४६ प्रातिलोम्य ८१,५४.६४. प्रादि (ग.)१.४.५८. 'प्रादि (ग.) २.२१८ प्रादुर्८३८७ प्राध्वम् १४७८. प्राप्त ५१.१०४ प्राप्त २२४. प्राप्त २१२४ प्राप्तकाल ३३.१६३ प्राप्य°४४.९१. प्राय ५२८३ प्रायभव ४ ३ ३९ प्रायेण ३.३११८ प्रार्थन ३३.१६१ प्रावीण्य ४.२ १२८. प्रावृष् ४ ३ १७, २६. प्रावृष्° ६३ १४. प्रासंग ४४.७६. 'प्रारू ४३२३ प्रिय ४.४.९५ प्रिय° ३.२ ३८, ६.४.१५७, ८.१.१३. 'प्रिय ३.२५६, ५.४६३, ६२ १५. 'प्रिय°३.२ ४. प्रियादि६३३ प्री (धा )३.१ १३५ प्रीति ६२.१६ प्रीयमाण १.४ पु. (वा ) ३.१ १४९ Y (धा)१३.८६ प्रेक्षा ४.२८० प्रेष्य (धा )२३६१ प्रेष्य ८२.९१. प्रैष°३३ १६३ 'प्रैष ८.२.१० प्रोक्त ४२६१, ३.१०१ प्रोष्ठपद ७३.१८ प्रोष्ठपद ४ २ ३५,५४ १२० प्रोष्ठपदा १२५० "प्लक्ष ८४५ प्लक्षादि (ग )४३ १६२. 'प्लवति' (पा. श.)७४ ८१. 'प्ल (धा )३३ ५०, ६४ ५८. प्लत (पा श) ८.२.८२ प्लत' (पा श ) ६ १ १२३ 'प्लत (पा. श.)१२२७ प्लति (पा श) ८.२.१०६. प्वादि (ग )७.३.८०. प्साति° (पा. श.)८.१५. Page #298 -------------------------------------------------------------------------- ________________ फेन फ° ७.१.२. फक (प्र.)४.१.९९ फक (प्र.)४ १.९१. °फक (प्र.)४.२.८० *फञ् (प्र )४१ ११.. °फञ् (प्र.)५३११३. फण् (धा ) ६.४ १२५. °फल् (धा.) ७.४.८७ फल ४.३ १६०. °फल°४१६४. °फल° (धा ) ६.४.१२२. फलक ६.२ १०१. फलेग्रहि ३२०२६. फल्गुनी° १२.६. °फल्गुनी° ४..37. °फाण्ट ७२१८. फाण्टाहृति ४.१ १५०. °फान्त १.२ २३ फाल्गुनी ४ २ २३. फि (प्र)४.१.१४९. फिञ् (प्र )४१.१५४. 'फिञ् (प्र.)४१.९१, १५० 'फिञ् (प्र) ४.२८० फिन् (प्र) ४.१.१६.. फुल्ल° (प्र) ८.२.५५. फेन ५.२ ५९ Page #299 -------------------------------------------------------------------------- ________________ बाहुल्य ब° (प्र) ५.२ १३८. "बंहि' ६४ १५७ बद्धा ५.२९ 'बध (धा )३.१६ 'बनाति ६३१८. बन्ध् (धा )३.४१ बन्ध ६३ १२. 'बन्ध २१४१,६२ ३२ बन्धन १.७८,४४९६, ५२ ७९ बन्धु ५४ ९, ६.१ १४, २.१०९, ३.८४ 'बन्धु ४२४३ बभूथ ७२६४ बभ्रु ४ १.१०६. बर्हिस ४४ ११९. 'बर्हिस् ८३.९५. बल ७.२ २०. 'बल° ४२.८० बलादि (ग.) ५२.१३६. बलि ५११३ बलि° २.१.३६, ३२.२१. बश् (प्रत्या.)८.२.३७ 'बष्कयणी' २.१६५. बहियोग ११.३६ 'बहिस् ५४.११७. 'बहिस्. २.१.१२ बहु १.४.२१, २.४.६२, ५३ ९३,४२०, २२, ६.२३०, १७५, ०१५८. बहु १.१ २३, ५.२.५२, २ °बहु ५.३.२ बहु ३.२.२१ बहुच् (प्र.) ५.३.६८. बहुप्रजस् ५४ १२३ बहुभापिन् ५२ १२५ बहुल (पा श) २.१ ३२,५७, ३ ६२, १३९, ७३, ७६, ८४, ३१३०, ८१, ८५, २८८, ३१, १०८, ११३, ४१ १४८, १६०, ३३७, ६९, ५२ १२२, ४५६, ६१३४, १३१, १७, २ १९९, ३ १३, ६२, १२१, ४ ७५, १२८, ७१८, १०, १०३, ६, ७८,८३ ५२, १२८ °बहुल ४३.६ 'बहुल° ६४ १५७ बहुवचन (पा श)१२५८, ६३, २१, ४३.१००, ७३ १०३,८१२१, २८१ 'बहुवचन (पा श ) १ १०२. बहुवचनविषय ४ २ १२५ बहुव्रीहि (पा श)११ २८, २९,२.२ २३, ३५,४.१ १२, २५,५२, ५.७३, ११३, ६.१ १४, २१, १०६, १६२, १९७ बहुव्रीहिवत् ८१.९ बतच २४ ६६, ४२ ७३, १०९, ३६७, ५.३.७८, ६२८३, ३.११८. 'बह्वच् ४१ ५६. बह्वच्पूर्वपद ४४.६४ बह्वजङ्ग ४ २.७२. बह्वादि (ग )४१५ "बह्वच ४ ३ १२९ 'बाढ ५३५३,७.२.१८. बाध° ६२ २१. बाष्प°३११६ 'बाहु ३२ २१. बाहुल्य २.४.२२. Page #300 -------------------------------------------------------------------------- ________________ बाह्य २८९ (अष्टाध्यायी) 'बाह ३.१.११९. बाह्वन्त ४.१.६५. बाह्वादि (ग.)४ १.९६. बिडचू (प्र) ५.२ ३२ °बिडाल ६.२ ७२ बिदादि (ग )४.१.१०४. 'बिन्दु ६३.५९ बिभेति (पा श)६ १.५६. 'बिरीसच् (प्र) ५.२ १२. बिल ६२.१०२ °बिल्व ४ ३ १४९. बिल्वकादि (ग.) ६.४ १५३ बिल्वादि (ग )४.३.१३४ बिस्त ५१.३१. 'बिस्त° ४.१.२२. बीज ५.४.५८. 'बुद्धि १.४.५२, ३२ १८८ बुध° (धा.) १३ ८६ °बुध° (धा )३१६१, ५.१.१२१. बुभुक्षा ७.४.४ °बुस ४.३.४८. बृहती ५.४.६. बोध ४१.१०७. बोभूतु ७.४.६५. ब्रह्मचर्य ५.१ ६. ब्रह्मचारिन् ५२ १३४, ६.३८५. ब्रह्मन् ५.१.१३६, ५.४ १०४ ब्रह्मन् ३.२ ८७,५४ ७८ 'ब्रह्मन् १२.३०,५.१ ७. 'ब्रह्मवाद्य° ३.१.१२३. ब्राह्म ६.४.१७१. ब्राह्मण (पा. श)२.३.६०, ५.१.६२ ब्राह्मण°४१.१०६, २ १२,३ १०५, ५२.७१, ६२.५८ ब्राह्मण ६.२ ६९ 'ब्राह्मण°४३.७२. ब्राह्मणादि (ग ) ५.१ १२४ ब्र (धा.)२.५३. 'बुव् (धा )२.३६१. ब्रुव ६.३.४२ ब्रू (धा ) ३.४.८२,७.३.९३. ब्रूहि ८.२.९१. अ.श. को. ३७ Page #301 -------------------------------------------------------------------------- ________________ भारद्वाज भू ७.४४८ भ (पा श) १४१८, ६ . २२, १२९, ७१८८ भ' (पा श) ८२ ७९ भ (प्र)५२ १३९ 'भ' (प्र) ५.२ १३८ भक्त४४६८,१०० 'भक्तल् (प्र)४२५४ भक्ताख्य ६२.७१. भक्ति ४३.९५. भक्ति ३.२ २१. भक्ष ४.२ १६, ४ ६५. 'भक्ष° ५२९ भक्ष्य २१.३५,७३.६९. भग ४४.१३१. भग°७.३.१९. भगाल ६.२.१३७. 'भगाल ६२ २९. 'भगोस् ८.३.१७. 'भङ्ग ५.२.४. भज् (धा.)३२६२ 'भज' (धा ) ३.२.१४३, ६.४.१२२. भञ्ज (धा.) ३.२.१६१. 'भञ्ज (धा.) ७.४ ८६. भाञ्जि (पा. श.) ६..३. 'भद्र २.३.७३. 'भद्रपूर्वा ४.१.११५. भय २.१.३७ 'भय ३.२.४३. भयहेतु १.४ २५ भय्य ६.१.८२. भर (धा.)७२ ४९ भरद्वाज४२१४५ भरद्वाज° ४१११७ भरिभ्र ७४६५ भर्ग ४१ १११ भर्त्सन ८२.९५. 'भर्सन ८१.८ भव४३५३,४११० °भव ४१४९. भवत् ४२११५. भवति (पा श ) ७.४ ७३. भवति (पा. श)१२६ भवन ४ १.८७, ५.२१ भववत् ४ २.३४,५.१ ९६ भविष्यत् २.३.७० भव्य ५.३ १.४. भव्य° ३.६०. भष (प्रत्या ) ८.२.३७ °भस् (धा.) ६..१०० भस्त्रा ' ७.३.४७. भस्रादि (ग.)४.४.१६. भाग ५.१.४९, ३.४४. भाग ४.४.१२०. °भाग १.४.९०. °भागधेय. ४.१.३०. भाज°४.१.४२. "भाण्ड° ३.१.२.. भार ५.१ ५.. "भार ६२३८, ३.५९. °भारत° ६२.३८. भारद्वाज (आचार्यः) ४.२.१४५७.२.६३. Page #302 -------------------------------------------------------------------------- ________________ 'मारिन् २९१ (अष्टाध्यायी) "भृति __ भारिन् ६.३.६२. भीमादि ३.४.७४. भाव (पा श.) २.३ ३७, ३१ १०७, ३ १८, भीरु ८.३८१ ____४, ७५, ९५, ९८, ११४, ४५९, भु४.१.४७ ४ . १४४, ५.१ ११९, ६ २.२५ भुक्तम् ५.२ ८५. भाव १.२.२१, ३.१३, ३१६६, ६४२७, भुज् (धा.) १३६६ ६२,७२.१७, ८४ १०. भुज° ७३.६१ "भाव ३२४ भुवन ६ २.२० भावकर्मवचन ६ २.१५० भुवस् ८२ ७१. भावगरे ३ १.२४ भू (धा ) १.४.३१,२४.५२, ३.१.१२, १०७ भावलक्षण २३ ३७,३४ १६ २.४५, ५७, १३८, १७९, ३.५५, ४६३ भाववचन २.३ १५, ५४,३ ३ ११ ६.४.८८, १५८. भाविन् ५१८. भविष्यति ३३.३, १३६ 'भाव्य° ३१.१२३ अनुभवति ५.२.१० °भाष° (धा.) ७४३ प्रभवति ४.३ ८३, ५.१ १०१.. भाषा ३.२ १०८,४.१६२, ३ १४१,६१.१७७, सभवति ५.१ ५२. ३.१९, ७.२.८८, ८२ ९८ भू (धा.) ३.३.१२५, ६२ १९, ४.८५, भाषितपुंस्क ६.३.३, ७.१.७४ ७.३.८८ भास्° ३.२ २१ भू (धा. ) २४.७७, ३३.२२, .६१, 'भास (धा ) ३.२.१६१, १७५, १७ भू (धा ) ३.२.१५४, ३ ९६, ५४.५०, ७४.. भासन १३.४७ भूत (पा. श.)३.२.८४, ३२, १४०,५.१ ८.. 'भिक्षु (धा.)३.२ १६८ भूत ६.२.९१. 'भिक्ष (धा.)३२ १५५. भूतपूर्व ५२ १८, ३५३, ६ २.२२ भिक्षा ३२१७. भूतवत् ३३.१३२ भिक्षादि (ग )४२३८. भूमि ८७९७. भिक्षु° ४ ३.११० भूवादि (ग) १.३.१ भित्त ८२ ५९ भूषण १.४६४, ६.१ १३३ °भिद (धा )३२.६१. भृ (धा ) ३२४६ भिदादि (ग )३३ १०४ °F (धा ) ३१.३९, ६१ १८८, ७२ १३. भिदि (पा श)३२ १६२ भृगु ४ १.१०२. भिद्य ३१.११५. °भृगु २.४.६५. भिन्न ६३ ११४ भृज्जति( पा श.) ६१.१६. भिस् ( प्र ) ७.१६ भृञ् ( वा )३१.११२,७४.७६ 'भिस् (प्र )४१२. भृञ् (धा )३३ ९९ भी (धा ) ३ २ १७४, ६ ४.११५, ७३ १०. भृत ५.१.८०. भी (धा ) १३ ६८, ४२५, ३१.३९, भृति ३.२.२२. ६११८८, °भृति ५१.५६. Page #303 -------------------------------------------------------------------------- ________________ भृति' २९२ (अष्टाध्यायी) भ्लाश भृति° १३.३६. °भृश ७२ १८ भृशादि ३१.१२. भेषज ४१७०, ५.४२७. भोग ८०२.५८ भोगोत्तरपद ५१.९ भोजन ८.३.६९ भोज्य ७३६९ भोस् ८.३.१७. भौरिक्यादि (ग ) ४२५४ भ्यस् (प्र.) ७.१.१०. 'भ्यस् (प्र.)४१२. 'भ्याम् (प्र.)४.१.२. भ्रंशु (धा.)७.४८. भ्रटचू (प्र.) ५.२.३१. भ्रमर ४३.११९. भ्रमु (धा.)३१७०, ६.८.१२४. भ्रस्ज (धा ) ६.४.४७ भ्रस्ज् (धा ) ७.२ ४९ 'भ्रस्ज' (धा.) ८२ ३६ भ्राज् (धा ) ८.२.३६ भ्राज (धा.) ३.२ १७७,७४, भ्रातृ ४ ११५, १६४, ५.१५७ भ्रातृ १२.६८ भ्राश (धा )३१७० भ्राष्ट्र ६२८२ भ्रू ४ १ १२५ भ्रू ६४ ७७ भ्रूण ३.२.८७. भ्रौणहत्य' ६४१७४ °भ्लाश (बा.) ३.१७० Page #304 -------------------------------------------------------------------------- ________________ 'मनस् म् ७२.१०८,८२ ६४, ८०, ३२३, २५ मत्स्य ५.४ १६ म् ११३९,७२५ 'मत्स्य ६.४ १४९ म् (प्र)६४ १०७, ८२.९, ६५ 'मत्स्य ४४३५ म् (प्र)८४२३. मथ् (धा ) ३.० २७ म (प्र)४३८,५२ १०८,८२ ५३ मथ (धा )३२ १४५ म ११ १२ 'मथिन् ६ १ १९५ 'म १३,३४८२, ५२ १३७ 'मथिन् ७१ ८५ 'मक्षु.६३ १३२ मद् (धा )३३६७ 'मगध' ४१.१७० 'मद (धा )८२ ५७. मघवन् ६ ४.१२८ 'मद (धा )३१.१००, ६.१ १८८. "मघोन ६४ १३७ मद्र ४ २.१०८,५४६७ मञ् ( प्रत्या )८३.३ मद्र ४ २.१३१. मन्नि (पा श)८३.९७ मद्र ३२४ मद् (प्र.) ५.२.४९. 'मद्र २३ ७३, ६२.९१. मडक°४.४.५६. मधु ४.४.१२९, १३९ मणि ५.४.३० मधु ४.१ १०६ मणि.६३.११४. 'मधु ५२.१०७ मण्डल ६२.१०२. मध्य ४ ३.८,६.३.१०. मण्डार्थ ३.२.१५१. मध्य २१५८. मण्डूक ४.१ ११९. मध्यम १.४.१०५. मत°४४ ९७ मध्यम १.४.१०१, २.१.५८ °मत ६.३.४२ मध्ये १४ ७६, २.१.१८ मति ४४.६.. मध्वादि (ग.) ४.२.८६. मति° ३.२.१८८. मन् (धा ) ३.२.८२. मतु (प्र.)४.२.७२, .१२५, १३६, ५.२.५९, | मन् ५.२.१३७. ६.१.२१५, ३.११८, १३०, ८.२९. मन् (प्र.) ६.२ ११७, १५१. मतु (प्र.) ८.३.१. 'मन् (प्र.)६.४.९७. 'मतु (प्र.)५३ ६५. 'मन' (धा.) ३.३.९६, ९९,७.३ ७८. मतुप (प्र.) ४.२८५, १.१२७, ५२ ९४, मनस् ४.१ ११, ६.३.४. १३६, ६.१.१७२. 'मनस् १.४.६६. मत्वर्थ १.४.१९, ४.४.१२८. मनस ५.४.५१, ७.२.१८, Page #305 -------------------------------------------------------------------------- ________________ मनसि २९४ (अष्टाध्यायी) माणव 'मनसि १४७५ मर्य ३१.१२३ मनिन् (प्र.)३२.७४. मर्यादा २१ १३ मनु ४१.३८, १६१ मर्यादावचन १.४ ८९,३३ १७६ मनुष्य ४.२ १२९, १४४, ५.३९८ मर्यादावचन' ८१ १५ मनुष्य ४२.१३४ मलिन ५२ ११४ 'मनुष्य ४३.८१ °मलीमस ५२ ११० मनुष्य ४२.३९,५.५६ 'म ६.२.. मनुष्यजाति ४१६५ . मश् ( आदे )७.१.४० मनुष्यनामन् ५३ ७८ 'मस् ( प्र )३.७८ मनोज्ञादि (ग ) ५११३७. 'मसि ७१४६ मन्त्र २८०, ३२ ७१, ३९६, ४४.१२५, मस्कर'६१ १५० ६. १४७, २०६, ३ १३०, ४५३,१४१ मस्करिन् ६१ १५० 'मन्त्र ६४१७७ मन्त्र°३२२३,८९. मस्जि ' (पा श) ७१६० मन्त्रकरण १३ २५ मस्तक ६३ ११ मन्थ' ५१.११०,६३.५९,७२ १८ महत् ६२७८, ३१५ 'मन्थ६२ १२२ 'महत् ५४ १०५, ६४.१० 'मन्थिन् ६२ ११२ महत् २१६१, ६२ १६८ मन्यकर्मन २ ३ १७. महाकुल ४१ १४१ मन्यति (पा श) १.४.१०६ महाराज ४.३.९७. मन्ये ८१.४६ महाराज°४२ ३५ मन्योपपद १.१०६. महान्याहृति ८.२ ७१. मपर ८.३.२६ 'महिक (प्र )३४.७८ मपर्यन्त ७२.९१ महिष्यादि (ग ) ४४ ४८. मपूर्व ६४ १७० महेन्द्र ४२.२९ मम् (प्र) ४४.२०. 'महोक्ष° ५.४ ७७ "मम ७.२९६ मह्य ७ २९५ "ममक ४.३. 'मा (धा ) ३.२ २,७२ ९७. मय (प्र.)४.४.१३८ 'मा' (धा.) ६४६६, ७.४४०, ५४, मयट् (प्र) ४ ३.८२, १३,५२.४७, ४२१. मयति (पा. श.) ६.४.७०. 'मा ( आदे.)८१.२३. 'मयादि (ग.)१४.२०. 'मांस°४४६७ मयूरव्यंसकादि (ग )२१ ७२ माङ३३.१७५, ४ १९. 'मर' ६२ ११६ 'मा ६.१७३ "मरुत्वत् ४ २.३२. माद्योग ६४ ७४ मसृज्य ७.४ ६५. माणव० ५.१ ११ 'मर्त्य ५.४.५६. 'माणव° ४.२.४२, ६.२.६९. Page #306 -------------------------------------------------------------------------- ________________ 'माण्डूक २९५ (अष्टाध्यायी) मुष 'माण्डूक ४.१.१९. मातर ६३.३१ "मातरा ६ ३ ३२ मातामह' ४ २ ३६ मातु° ८.३.८५ 'मातुल° ४.१.४९, २.३६ मातृ १२ ७०,४१ ११५. मातृ ८.३८ मातृष्वसृ ४.१ १३४ मात्र° ६२ १४ मात्रच (प्र) ५२ ३७ "मात्र (प्र.)४.१.१५ मात्रार्थ २१९ माथोत्तरपद ४४३७ माद६३ ९५ माध्वी ६.४.१७५ मान् (धा )३१.६. मान ४३.१६०. मान' ३.१ १२९, ५.३५१. 'मानिन् ६.३ ३५ 'मानुषी ४.१.११३. मान्त ७३.३४. मामक°४.१.३०. माया ४.४.१२४. 'माया५.२.१२१. मार्देय ६.२.१०१. 'माला ६.३.६४ मालादि ६२.८८ माष ५.१ ७. 'माष° ५.१ ३४; २.४. 'मास्° ६.१.६२ मास ५.१.८१. मास° ४.४.१२८ °मास° ५.२.५७. मि (प्र) ३.४.८९. मित् (पा.श.) १.१.४७, ६.४.९२. मित° ६.२.१७०. मितनख ३२.३४ मित्र ६३ १२९. मित्र ५४ १५०, ६.२ १६५. 'मित्र' ६२ ११६ 'मित्रयु° ७३२ मिथ्योपपद १३ ७१ °मिद (धा )३२ १६१ मिदि (पा श) ७.३.८२ 'मिदि (पा. श) १२ १९ 'मिनोति (पा श)६१५० °मिप् (प्र) ३.४.१०१ °मि (प्र)३.४ ७८. 'मिमत ४१.१५०. मिश्र ६२ १२८, १५४ मिश्र° २१.३१, ३.१ २१, ६३.५५ 'मिश्रका ८.४ मिश्रीकरण २१३५ 'मिह° (धा ) ३२.१८२ मी (धा )७४ ५४ मीदान ६ १ १२. मीना ८४.१५. मीनाति (पा. श.) ७.३.८१. मीनाति (पा. श.) ६.१.५०. मील (धा.) ७.. मु८२३. मुक (आग) ७.२०८२. °मुक्त°२.१३८ मुख ६.२ १६७, १८५. मुख° ११.८ मुख ४.१.५८. मुच् (धा.) ७.०५७. मुचादि (ग.) ७.१.५९. मुञ्ज° ३१.११७. मुद्ग ४.४ २५. मुण्ड° ३.१.२१. मुम् (आग.) ६.३.६६. मुष (धा.) १२.८. Page #307 -------------------------------------------------------------------------- ________________ 'मुष्क २९६ (अष्टाध्यायी) "सुष्क° ५.२.१०७. मुष्टि ३.३.३६ मुष्टि ३.२.३० मुष्टि ६.२.१६८ मुह ८२.३३. 'मूर्छि (धा.) ८.२.५७. मूर्ति ३.३.७७. मूर्धन ४४ १२५, ५.११५.. मूर्धन् ६२.१९७ मूर्धन्य (पा श) ८.३.५५ मूल ४.४.८८. मूल ५.२.२४ मूल ४.१.६५, ३.२८, ४.९१, ६.२.१२१. मृ° (धा.) ३.१.५९. मृग४.३.५१ 'मृग ४.४.३५ मृग° २.१२, ५..९८. 'मृज' (धा ) ८.२३६. मृजि (पा श.) ३.१.११३,७२११४. मृड १.२.७. मृत ६.२.११६. मृदू ५.४.३९. मृद (धा ) १.२७ मृष् (धा ) १२.२०, ३.८२ 'मृषि (पा श)१.२.२५ मृषोद्य ३१.११४ मृह° ४.१ ४९. 'मे (आदे ) ८.१.२२ मेघ ३२४३ 'मेघ ३११७. मेधा ५४ १२३. मेधा ५२ १२१ 'मैत्रेय ६४१७४ 'मैथुनिक ४ ३ १२५ "मैथुनेच्छा ४१४२ मैरेय ६.२ ७०. म्ना (धा.) ७.३ ७८. नद (धा )७.४ ९५. नियति (पा श.) १३६१ 'मुचु (धा ) ३.१५८. °म्लिष्ट ७.२.१८. 'म्लु चु° (धा.) ३.१.५८. Page #308 -------------------------------------------------------------------------- ________________ 'यत् र ३.२ १५२, ६१ ७८, ११८, १४९, यजादि (ग ) ६ १ १५ ७१६५,२ ८९, ४ २२ याजि (पा श)२३६३ ०७३ ३, ४.५३ यजुस् ६१ ११५,७४३८,८३ १०२. 'य ६ १६५, ८३१८ यज्ञ ३ ३ ३१,१७,६४५४ प(प्र) ४२४९, ४ १०५, ११९, १३७, यज्ञ ५१ ७१ ५१६६, १२६, ६ ३ ८६, १४, १९, यज्ञ४३६८ १०९, १६८,७१ १३,२ ११०,८३ १७ यज्ञकर्मन् १२३४,८२८८ प६१.३८. यज्ञपात्र ८१.१५ प° (प्र)४ २९४, ६२ १५६, ७३ ४६ यज्ञसंयोग ३२.१३२,४१३॥ य (प्र )४४१३३ यज्ञाख्य ५.१ ९५ "य°४२८० यज्ञाङ्ग ७३६२. प्रक् (प्र.)३१.२७,६७,५१ १२८, ६.४४. यत्र (प्र)४१.१६, १०५, १० यकू (प्र )३.१ ८९ यञ् (प्र) २४६, ४.१ १०१, २.४८, 'यक (प्र)४.३ ९४ 'यक (प्र.)७ ४ २८ यञ् (प्र)४१७३ यकू (आग )७१४७ या (प्र)४३ १२७ 'यकन् (प्र) ६१.६२ यत्र ( प्रत्या )७३.१.१ पङ् (प्र) २.४ ७४, ३१ २२, २१६०,यण ( प्रत्या )६१.७६, ४८१, ८२४. १७६, ४.१ ७३,७४, ६.१.१९, ७.३ ९४, यण (प्रत्या )७४८० .30, ६३,८२.२०, ३ ११२ यणादि६४१५६ प (प्र.) ७.४.८२ यण्वत् ८२ ४३. 'यद् (प्र)६.१.९, २९ यत् (प्र)३१.९७,४.१ १३७, १४०३ २ १७, पच् १.४ १८ ३१, १०१, ३, ५, ७५, ७९, ११४, पच्च° ३.३.१४८ ११६, १२१, १५८, ५.१ २, ६, 37, 'यच्छ° ७३७८. ३९, १९, ६५, १००, १०२, १०७, पच्पर ८.३.८७. १२५, २ ३, ३ १०३, २४, ६१.२०९, ग्ज (धा )३२.७२, ८५ 'यज् (धा ) ३२.१०२, १२८, ३ ९८ यत् (प्र) ४ ३.६५, ७१, ७७, ४.१३०; ज° (धा ) ३.२.१६६, ३.९०, ७.३.६६. ५१.८१, २ १६. 'यज ८२.३६ यत् (प्र) ४.१.१६१, ५.१ २१, ९८; जध्वैनम् ७१४३ ६.२.१५६ ____ अ. श. को. ३० Page #309 -------------------------------------------------------------------------- ________________ 'यत् २९८ (अष्टाध्यायी) प्याजकादि यदि ८१३० यद्वत्त ८.१६६. यन् (प्र) ४.२.४२ यन्त°७२५ यप् (प्र)५.१ ८२, २ १२. यपर ६१११३ यम् (धा ) १२ १५, ५६, ७५, ३२.४० 'यत् ३.२२१ 'यत (धा )३.३.९०. यतः (अ) २.३.१ 'यति ५.२ ९. 'यत्न १३.४५. यत्र (अ)६११५७ 'यत्र ३३१४८ 'यत्रयुक्तम् ८१30 यत्समया २११५ यथा २१७ यथा ३१२८ 'यथा ८१३६ 'यथा २.१ ६. यथाकथाच ५१.९८. यथातथ° ७.१ 'यथापुर ७.३३१. यथामुख° ५२.६ यथायथम् (अ)८११४ यथाविधि (अ.) ३.४.४, r६ यथासंख्यम् (अ)१३.१०. यथास्व ८.१.१४. यथोपदिष्टम् (अ) ६.३.१०८ यत् ३.२.११३. ये ६.१६१,८.२.८८ एम् ११३२, ३७. येन १.१.७२, १.२८, 'यम् (धा ) ३.११००,७३ ७७ यम् (प्रत्या ) ८.६३ यम' (धा )१३ २८,७२ ७३ 'यमसभ°४३८८ यय ( प्रत्या )८४५८ यर (प्रत्या ) ८.५ यल (प)४४१३१ 'यलोप १.१५८. यव (आदे ) ५३ ११८. यव ५२.३ यव ४.३ १४७,६२ ७८. यव°४१.४९,३८,५१७ यवक° ५२.३ यवन°४१४९ 'यवागू ४२.१३६ 'यशआदि ४.४.१३१ यष्टि ४.४.५९ यस् (वा.)३१ ७१. यस् (प्र) ५.२.१३८ यस्कादि (ग.) २.४६७. या (धा.)३२.१७६ या ७.२.८०. या' ७.३४५ 'या' (आदे.)७१३९. याच (आदे.) ७१.३९. 'याच' (धा.)३.३.९० ७.३.६६. याचित ४४२१ याजकादि (ग )२.२९. 'याजकादि (ग.) ६.२.१५१. २.३.२०, यस्मात् १.४.१३, २.३.९११. यस्य १.१.७३ .३९,२.१ १६, ३.९, ३७७.२.१५. येषाम् २.४.९. यत् १.३.६७. यदू ५.२.३९, ८.१.३०, ५६. यद् ३.३.१४७. यद् ५३१५, ९२. 'यहू' (प्र.) ६.३.४९. यदि (ज.)३.३.१६८, १.२३. Page #310 -------------------------------------------------------------------------- ________________ याज्ञिक २९९ (अष्टाध्यायी) याज्ञिक°४.३.१२९ याज्यान्त ८.२९० याट्र (आग ) ७.३ ११३ 'याति (पा श.) ८.४.१७. यातु ४.४.१२१. यादि ७ ३.२ यापना ५.४.६०. याप्य ५३.४७ यावत् २१.८,३१३०. यावत् ३.३४,८.१३६ यावादि (ग.)५४ २९ यासुट (आग )३४ १०३ यिट्र (आग.) ६.४.१५९. यु २४ ५५. यु' (धा.)३३२३,६४ ५८,७११ "यु (धा ) ३१.१२६, २ १८२,७:४९ युक् ( आग ) ७३३३, ३७ युक्त ४२३, ६२६६ युक्तवत् १२ ५१. युक्तारोह्यादि (ग ) ६.२.८१ 'युग° ४४ ७६ 'युगंधर ४ २ १३०. युगपत् ( अ ) ६१.१९६, २.५१, १४० युग्य ३.१ १२१ युच् (प्र.)३२ १४८, ३.१०७, १२८ युज् (धा.) अनुप्रयुज्यते ३१००. 'युज' (धा.) ३.२६१, १२, १८२ युजि (पा श )१३६४,७१.७१ युजि° (पा श.)३२ ५९ युट (आग )६४६३ युद्ध ३३ ७३ युध° (धा.) १.३.८६,५१.१२१ (पाठः) युधि' (पा श.) ३.२.९५ युधि. ९५. युव ( आदे) ७.२.९२. "युवति° २१.६५. युवन् १.२६५, २.१६५, ०५८, ४.१७७, ९०, ९५, १६३ युवन्° ५.३.६. "युवन् ६४.१३३, १५६. "युवादि (ग) ५१.१३०. युष्मद् ४.३१, ६.१.२०७, ७.१.२५, २.८६, ८.१.२०, ३.१०१ युष्मद्युपपद १.४.१०५.. युष्माक°४.३.२ युस (प्र.) ५.२.१२३, १४० "युस्' (प्र.) ५२ १३८ यूति' ३३ ९५. यूय ७२.९३ यूषन् ६१६२ योग ५१ १०२. योगप्रमाण १२५५ योगप्रख्यान १२५. योजन ५.१.४. योद्ध४२.५६. योनि ६.३ २२. योनिसंबन्ध ४.३.७७ योपध ५१ १३२. योपध४२.१२१ योगपद्य २.१ ६. यौति (पा श.) ३.३४९. यौधेयादि (ग )४.१ १७८,५३.११७. Page #311 -------------------------------------------------------------------------- ________________ राजन्यादि र ७.४ ५१,८२ १५, १८,६ र६४४७, ८.० ७६ र (प्र) ३.२ १६७,५.२ १०७, ३८८ र (आदे.)४१७ र ६१ २१, १६१,७२ १००, ८२.२४ 'र' (प्र) ४२८० रक्त ४२ १,५ . ३२ रक्ष् (धा )३३९० रक्षति ४४ रक्षर ४ ० १२१ रक्षि° (पा श)३२२७ रक्षित २१३६ रङ्क ४ २ १०० 'रज् (धा )३१९० रज° ३२१४० 'रजतादि (ग ) ४. १५२ रजस् ५२ ११२ 'रजसू ५४५१ रञ्जि (पा. श)६४ २६ रथ ४ २ १०, ३१२१ रथ°४४ ७६, ६३ १०१ रथ ४.२ ५० रथाङ्ग ६ ११४५ रधादि (ग ) ७२१५ रधि (पा श) ७१ ६२ रधि (पा. श )७१६१ रन् (आदे)३४ १०५ रपर ११५१ रपर८३११०. 'रपि (पा श) ३ १ १२६ प्रभ° (धा )३१६५,७ .. रभि (पा श )७ १६३ रम् (आग )६४७ पम् (धा ) ७२ ७३ रमयाम् ३ १.४२. रमि (पा श )३२ १६ रल ( प्रत्या)१२ २६ रलोप ६३ ११० रश्मि ३३५३ रस् (प्र )२४८५ 'रस' ५११२१. रसादि (ग )५२.९५ रहस् ५४८१ रहस्° ५४.५१ रहस्य ८११५ "रा (धा ) ३ ३ ६६ राग ४.२१ राग ६१२१२, ९८ राज् ८.३ २५ 'राज् (धा.) ३२.६१, ६ . १२५ राज्° ६११७८ 'राज' (धा )८२ ३६ राजदन्तादि (ग ) २.२.३१ राजन् ३२ ९५, ४ २ १४०, ६२ ५९,६३ राजन् २.४.२३,४१.१३७,५४११ राजन् ४ २.३९,६२१३३ राजन्य ५३.११४ राजन्य°४२३१ राजन्यबहुवचनद्वन्द्व ६२३४ राजन्यादि (ग.)४२५३. Page #312 -------------------------------------------------------------------------- ________________ राजन्वत ३०१ (अष्टाध्यायी) रुद' (वा )१२८ रुदादि (ग )७२ ७६ 'रुद्र' ४१४९,६.२ १४२. रुध् (धा )३१६४ रुध (धा )३४४९ रुधादि (ग) ३.१.७८ रुमण्वत् ८२.१२ 'रुष (बा )७२.४८. रुषि (पा श )७२ २८. रुह (धा )७३३ रुह (प.) ५४५ रुह (वा.)३४ ७२ रुहि (पा श ) ३१५९ रूप ११६८,५२ १२० रूप (धा )३ १२५,६३४२,८४ रूपप (प्र) ५३६६ रूप्य (प्र)४३८१,५३ ५४ रूप्य° ४.२ १०६ राजन्वत् ८२०१४ 'राजपुत्र°४२ ३९ राजसूय° ३.१ ११४. राज्य ६२१३० रात्र २४.२९ रात्रि४१ ३१, ५.४ ८७, ६.३ ७१ रात्रि ५१८७ रात्रि ६३८४ रात्रिंदिव ५४.७७ राध् (धा ) ६४ १२३ राध (वा ) १.४३९ राष्ट्र° ४ २ ९३ रिक (आग.)७४ ९१ रिक्त ६१२०० °रिक्तगुरु ६२४२ रिद ७४२८ रित् (पा श) ६१२१३ "रिष् (वा ) ७२ ४८. रिषण्यति७४३६ री° (धा.) ७ ३ ३६ रीक (आग )७४९० रीद ७४ २७ रु (आदे) ८२६६, ७४, १ रु (धा )३ ३.२२,६१ १११ रु° (धा )३३५०. रु° (धा.)७३ ९५. रुक् (आग ) ७.४ ९१ रुक्ष३४३५ रुच् (वा )७३६६. रुचि (पा श )१.३८९,६३ ११५ रुच्य°३१.११४; २ १३६. रुच्यर्थ १४३ रुज (धा )३३.१६ रुजार्थ २ ३ ५४ रुजि° (पा श ) ३.२ ३१ रुट (आग )७१६. रुद् (धा.)७३.९८. रेवती.४४ १२२ रेवत्यादि (ग )४११४६ रै७२ ८५. २६११६५ रेवतिकादि (ग)४.३.१३१ रोग ५२ ८१, १.४९. रोग° ४ ३ १३. रोग ६ ३५०. रोगाख्या ३ : १०८. रोचना ४ २ २ रोणी ४ २ ७८. रोपध४ २ १२३. रामन्थ°३१ १५. रोहिण्यै ३४.१०. रौ (प्र) २.४.८५. रौरव ६२३८ हिल (प्र) ५३ १६, २१. हिलू (प्र)५.३.२०. Page #313 -------------------------------------------------------------------------- ________________ वम् ६१६५, ८.३ १८ व् ६.४.१९, १०७, ८.२.६५, ७६ व ५२.४०, ८.5.33. व (आदे.)६१३९, ७.३.४१,८२.९, ५२. व०६.१३.. 'व३४.९१, ७.३.३ व (प्र.) ५२.१०९. व (प्र.) ८.२३. °व (प्र)३.८२ वंशादि ५.१ ५०. वंश्य २.१.१९,४.१.१६३. वक्ति (पा श.) ३.१ ५२. वक्त्र°४२.१२६. वचू (धा.) ७.३६७, ४.२०. 'वचन १.२.५१ 'वचनमात्र २३६ वचि (पा श) २.४.५३ वचि (पा श ) ६.१.१५. वज्र ६३.५९. वञ्चि (पा श.) ७.३.६३ वञ्चि (पा श.) १.२ २४ 'वञ्चि (पा. श.) १.३.६९ कञ्चु (धा.) ७.४८ 'वट ६.२८२ 'वट ५११२१ 'वटर ४.३ ११९. वटि ५२.१३९. वणिज् ३ ३५२ वतण्ड ४१.१०८ वति (प्र) ५१.१८, ११५ वतु (प्र) ५.१.२३, २०५३. °वतु ६३.८८. वतु ११.२३ वतुप् (प्र) ५२.३९. वत्स' ५२ ९८,३९१ "वत्स ६२ १६८ वत्स४११०२, ११७,२३९,६२८२ वत्सरान्त ५१९१ वत्सशाल°४३३६ वद् (धा.) १३.४७, ७३, ३११०६, २ ३८. वद (धा )७२३ वद १.४६९,६३ १०१ वद (धा )१२७, ८९, ३२.१४५ वदि (पा श ) ३.४ १६ वध् (आदे)२४ ४२, ३.३ ७६ वधि (पा श)७३ ३५. 'वध्य ४.४९१ वन (प्र.)४१७ वन् (प्र.) ६४.४१ वन ६ २०१३६, १७८, ८.४४ वन ६.३ ११६. 'वन (धा ) ३.२ २७ 'वनति° (पा. श ) ६.४.३७. 'वनस्पति ८.६ वनस्पत्यादि (ग )६२.१४० वनिप् (प्र.) ३.२.७४ 'वन्द६१.२१०. वन्दि (पा. श.) ३.२.१७३ वन्दित ५४.१५७ "वपति° (पा श.) ८.१७ 'वपि (पा.श )३१ १२६. वप्रत्यय ६२५२, ३६१ वम् (धा.)३.२.१५७, Page #314 -------------------------------------------------------------------------- ________________ वमिति ३०९ (अशष्याची वष्टि वमिति ७.२.१४. वर्णलक्षण ६२.११२ वय् (धा ) ६१.३८ वर्णान्त ५.२ १३२. "वय ७२.९३ व| ४.२ १०३. वयस् ३२.१०, ४.१ २०, 3 १६०, ५.१ ८१, वर्तमान २३६७, ३.२ १२३, ३.१६.. २.१३०, ४.१४१, ६.२.९५. वर्तमानवत् ३ ३ १३१ वयस्°४.४९१,६३.८६. वर्तमानसामीप्य ३.३ १३१ वयस्या ४.४ १२७. वर्तयति ५.१ ७२. वयि (आदे)२४४१. वर्ति (पा श.)३१.१५, ४.३९. 'वयि° (पा श)६१ १६ 'वोत्तरपद ४ २ १२६ 'वयोवचन ३२ १२९, ५.१ १२९. वर्ध° ४.३ १४९ 'वर ६.४ १५७ 'वर्मती ४.३.९४ वर ६३ १५ वरच् (प्र.)३.२ १७५ 'वर्मन् ३.१.२५. वरणादि (ग )४१.८२. 'वर्य ३१.१०१ 'वरतन्तु°४.३ १०२ वर्ष ५१८८, ७.३ १६. वराह ५.४.१४५ वर्ष ६३ १५. वराह ४२८० वर्षप्रतिबन्ध ३३५१. 'वरिवसू. ३ १ १९ वर्षप्रमाण ३४.३२. वरीवृजन ७ ४.६५. वर्षा ४३१८ वरुण ७.३.२३. वर्षाभू ६.४ ८४ 'वरुण ६.३०२६. वर्षि ६.४ १५७. वरुण° ४१४९, ५.३.८४ वर्षिष्ठ ६१.११६. 'वस्तृ° ७२.३४ वल् (प्रत्या.) ६.१.६५. वस्तृ ' ७.२ 37. वल ६.३ ११७. °वरूत्री ७.२३४. वलच (प्र.) ४.२.८९; ५.२ ११२. °वरे° १.१.५० वलजान्त ७.३.२५. वर्ग ५.१.६० वलादि ७.२ ३५. वर्गान्त ४.३.६३. वलि° ५.२ १३९ वादि ६२.१३१. वलिन° २.१६७. वर्चस् ५.४ ७८. ववर्थ ७.२.६४ वर्चस्क ६.१.१४४ वश (धा ) ६.१.२०, ७.२.८. वर्जन १.४.८८, ८.१.५. वश४..८६ वय॑मानाहोरात्रावयव ६.२ 33. "वश ३२.३८. वर्ण २.१.६९, ४.१.३९, ५ २ १३१, .३१, °वशा° २.१.६५. वषट्रार १.२.३५. वर्ण° ५.१.१२३. 'वषड्योग २३.१६. वर्ण. ३.१.२५, ४.१.४२, ६.३.८४. वष्टि (पा. श.)६१.१६. अ. श.को. ३९ Page #315 -------------------------------------------------------------------------- ________________ वस् ३०६ (अष्टाध्यायी) वातत्राण वहि (पा. श.) ३.४.१६ वहि' (प्र.)३४ ७८. वय ३११०२ वा ( अ ) १.१.४४, २.१३, ३ ३५, ४३, ९ ४५, ९, २११८, २३७, ३.७ । ५५,५७,३१७, ३१, ५६, ७०, ९ . १०, १०६, ३१४, ३३, ६२, १३ १४१, १२, ६८, ८३, ८८, ९ ४ १ ३८, ४, ५३, ८२, ११८, १२ १३१, १६५, २८३, 330, १२८, १३९, १४१, १५६; १६ वस् (धा.) १.४.४८. वसति ४४.७३ 'वस् (धा)१३.८९, ३.२.१४५ वस् (आदे.)८१.२१ वस् (प्र.)३.४ ७८. 'वस (धा.) १.२ ७ 'वस (धा ) ३.२ १०८, ४ ७२ वसति' (पा श) ७२५२ वसति° (पा श)४४.१०४ वसन ५१ २७ वसन्त ४३.२.. 'वसन्त ४३.४६. वसन्तादि (ग.) ४.२.६३. 'वसि (पा श) ८.३.६० वसिष्ठ २.४.६५ वसीयस् ५४८०. वसु ४४.१४० वसु (आदे) ७.१ ३६ वसु° ६.३.१२७,७.२ ६७, ८.२ ७२. वसु (प्र.) ६.४.१३१ । वसु (प्र.) ८.३.१. वसुधिन ७. ५ वस्ति (पा श.)५३ १०१ °वस्ति° ४.३.५६. 'वस्त्र ३.१.२१. वस्न ४.४.१३. वस्न ५.१.५१. वस्न ५.१.५६. वह (धा.)१.३.८१,३.२.६४, ६३.१११. वहति ४.४ ७६ वह् (धा.) ३.२.३१, ४.४3. वह ६.३.१२०. वह (धा.)३.२.३२ 'वह (धा.)३.३ ११९. वहति (पा श.) ४.४ १,५१ ५७. 'वहति (पा श.)८४ १७ 'वहान्त ४.२.१२२, १२२, २.४३, ७७, ६३, ३ १३, ७ ६३, ४१३३, ६१ ७५, ६१, ९ १०३, १४६, १९२, २.२०, १७ ३५०, ५५, ८१, १९; २८, ६ ६२, ६८,८०, ९१, १२४, ७.१.१ ७९, ९१, २.२५, २८, ४१, . ५६, ३ २६, ३८, ७०, ७, ९ ४६, १२, ५५, ८१, ८.२.६, ३ ६३, ७४, ३२, २६, ३३, ३६, ४ ५, ७१, १००, ११६, ४.१०; २ 33, १५, ५६, ५९. वा°३४.९१. °वा (धा.) ३.२.२, ८१.२४ वाकिनादि (ग.)४११५८. वाक्य ८.२.८२. वाक्यादि ८.१.८. वाक्याध्याहार ६.१.१३५. वाङ्मनस° ५..७७. वाच ५२.१२४.३५. वाचू ६.२.१९. वाचंयम ६.३.६८. 'वाडव ४२.१२. वाणिज ६.२.१३. वात° ५२ १२९. वातत्राण ६.२.८. Page #316 -------------------------------------------------------------------------- ________________ वाति ३०७ (अष्टाध्यायी) विदित वाति (पा श) ८४.१७ वादि६४ १२६ वान्त ६१७८. वाप ५१.४५ वाम् (आदे) ८.१.२० वामदेव ४.२.९ 'वामादि ४ १.७०. वामि ६२४० वायु ४२३१ 'वायोग ८.१.५९ वारणार्थ १४.२७ वालोत्तरपद ४ १.६४ वाव ८१६४ वास ६१.१७, ५७ वासिनायनि ६४ १७४ वासिन् ४ ४.१०७ वासिन् ६.३ १७ वासुदेव°४३९८ 'वास्तोष्पति ४ २ ३२. वास्त्व ६४ १७५ वास्त्व्य ६४ १७५ वाह् ४.१६१, ६.४ १३२. वाहन ८४८. 'वाहन ६.३.५७ वाहीक ५.३ ११४. वाहीकग्राम ४ २ ११७ वि (उ स )१३ ३४,४१,३२.१४३, ३.२५, ५.२ २८,६१६६,८३६९, ७३, ७७ वि° (उ स ) १३ १९, ८३, ३.२ १८०, ३३९, ५२ २७, ८.३ ९६. वि ( उ स.)१३ २२, २७,३०,३३६३, ७२, ५४ १४८, ६२ १८१, ७२ २४, ८३ ७०, ७६ 'वि (उ स )१३ १८,३३८२,६३ १०९, ८३.७२, ८८, ११९ वि (आद.)२४.५६ विंशति ६.४ १४२. विंशति° ५१ २४. 'विशति ५२४६. विंशति ५१ ५९. विंशतिक ५.१ ३२ 'विंशतिक ५१.२७. विंशत्यादि (ग०) ५२५६. विकर्ण° ४.१.११७, १२४ 'विकस्त ७२ ३४ विकार ४ ३ १३२ विकिर (पाठः) ६.१.१४६. विकृति ५११२ 'विक्रय ४४१३ विक्री (धा.) ३२.९३ विख्य (अ)३४ ११ विगणत. १ ३६ विच (प्र) ३.२ ७३ विचति (पा श.)६११६ 'विचतुर ५.४ ७७ विचार्यमाण ८.२ ९७. 'विच्छ (धा )३३ ९०. विच्छि° (पा श)३१२८ विज (धा ) १२२ विट् (प्र)३२६७ विट् (प्र)६४१ 'वितस्ति ६.२.३१ वित्त ५ २ २६, ८२ ५८ विद् (धा )३.२९, ८३ विदांकुर्वन्तु ३१४१ विदामकन् ३ १.४२ 'विद (धा ) १२८, ३१३८, २.६१, ३९६, ९९,७२.६८,८२.५६ 'विदथिन् ६४ १६५ 'विभृत् ५.३.११८ विदि (पा श ) ७.१ ३६ विदि (पा श ) ३ २ १६२. विदि (पाठ ) १.३.२९, ३.४.१०९. विदित ५१.४३ Page #317 -------------------------------------------------------------------------- ________________ विदूर ३०८ (अष्टाध्यायी) विशिवलिङ्ग विदूर ४.३ ८४ ३१.४९, ११, १२०, १३९, १४३, 'विद्यमानपूर्व ४१ ५७ २.११४, १२१, ३.५, ५०, ११०, विद्या ४ ३७७,६३०२ १३८, १४३, १५५, १६०, १.२४; विधल° (प्र.) ४२ ५४ ४.१.३१, २ २३, ११८, १३०, ४०, विधार्थ ५३१२ ३.१३, २४, ४ १६ ११३, विधि ११७२ ५११, २९, २४, २९, ११,६८, विधि ३. १६१ ४८, १०, २०, ५२, ७२, १३, १४४, विधु° ३.२.५ १४९, १५१, विधूनन ७:३८ ६१.२६,३०, ४, ५१, १२०, १७७, बिन (प्र)५३६५ २०४, २११, २६७, १६१, १६४, विनयादि (ग ) ५४३४ १९७, ३ १२, १५, २३, ८, ७१, 'विना (अ)२३३२ ८७, ९९, १०५, ४१७, ३२, ३, 'विनाश° (धा )३२ १४६ ५०, ५५, १३६, १६२, विनि (प्र) ५२ १२१ __७१७, ६९, ९५, २६, १५, १७, विनि (प्र.) ५२ १०२ ६५, ६८, ३५८, ९०, ११५, ४४४, ९६' विनियोग ८१६१ ८१२६, १, ४५, ५०, ६३, 'विनीय°३१ ११७ २ २१, ९३, ३ ७९.४६, १८, 30 विन्द (धा )३४३. विभाषित ७३ २५, ८१५३, "विन्द (धा ) ३११३८ विमति १३.७ विन्दु ३२ १६९ विमुक्तादि (ग ) ५.२६१. विपाश् ४ २ ७४ विमोहन ७.२.५४. विपूय ३१.११७ विराम १४११० चिनिन्ति २.४१३ विरिब्ध ७.२ १८. विप्रतिषेध १४२ विरोध २४९ विप्रलाप १५० विवध ४.४.१७ विप्रश्न १४.३९. विविच° ३.२.१४२. विभक्त २३.१२ विश् (धा ) १.३.१७. विभक्ति (पा श.)१३४, १.१०४, ५३.१; विश् (धा )१.७ ६१ १६४, ३ १३१,७१ ७३, २.८४ विश् (धा.) ७.३.६८ विभक्ति' (पा श )२१६ °विश° (धा.) ३.३ १६. विशस्तृ° ७२३. विभक्ति (पा श) ८.४११ विशाखा १२६२. 'विभा० ३.२ २१ विशाखा ५१ ११०. विभाषा ११२८, ३२, ४, २.३, १६, ३६, विशाखा° ४.३.४ ३५०, ७७, ८५, ४ ७२, ९८, विशाल° ५३ ८४. २१.११, १७, २५, ५९, ४ १२, विशि° (पा श )३४५६ १६, २५, ५०, ७८, | विशिष्टलिङ्ग २.४.७. Page #318 -------------------------------------------------------------------------- ________________ विशेष ३०९ (अष्टाध्यायी) विशेष १ २ ६५ वुत्र (प्र) ४.२.८० विशेषण १२ ५२, २.१ ५७. वुन (प्र.)३१.१४९, ४.२.६१, ३.२८, ८.. विशेषण २२ ३५ ९८, १२५, ५.२.६२, ४.१. विशेषवचन ८१७ वृ (धा.) ३.३.४८. विशेष्य २१५७ वृ (धा ) ७.२.३८. विधि (धा )३२ १५७. वृ (धा ) ६४.१०२. विश्व ५; १११. 'वृ' (धा.) २८०, ३.१.१०९, ३०५८, विश्वजन° ५१९ ६१.२१०, ७.२ १३. विश्वदेव्य ६३ १३० वृक ५.३ ११५ विश्व (स ना ) वृक° ५४१. विश्वम् ६२.१०६ वृक्ष°२..१२, ८.३.९७ विश्वस्य ६३ १२७ वृक्ष ४.३१७ विष°४४९१ वृद् (धा )३२ १५५ विषय ४२ ५२ वृजि (पा श.) ४२.१३ विष्किर ६१ १६ वृजि° (पा श) ३.२४ विष्टर ८३९७ वृणोति (पा श.) ३.३५. विष्वक ६.३ ९१ वृत् (धा.)१३.९२. विसर्जनीय (पा श.) ८३.१५, 37, ३५ वर्तते ४.४.२७ विसर्जनीय° (पा श) ८.३५८ वृत् (वृत. -धा) ७२५६ विसारिन् ५४ १६. वृति ६. ११५ विस्पष्टादि ६.२ २४ वृत्त ४४६३,७२ २६. 'वो' (धा )३ ३ ९६ वृत्ति°१३ ३८. वीणा ३६५ 'वृत्ति° ४.१ ४२ वीणा' ३१.२५, ६.२ १८७. 'वृत्र ३.२.८७. वीप्सा ५४१, १३, वृद्ध (पा श.) १.१.७३, २.६४, ४.१.१४८ 'वीप्सा १.४ ९०,८१४ १५५, २ १११, १२०, १४१, ५.३.६२ वीयति (पा. श.) ६१५५. वृद्ध (पा. श) ४१.१७१, ३.१४२. वीर ६२.१२० वीर २१.५८ वृद्धि (पा. श.)१.१.१,७३,६१.८७, ३.२७, वीर्य ६.२.१२०० ७.२.१,११,३.८९.. वीवध ६३.५९ 'वृद्धि (पा. श.) १.१. वु ७११ | वृद्धि ५.१.४७. वुक (आग.)४१ १२५, २ १०३, ६.४.८८. वृद्धिनिमित्त ६३.३८. °वुच् (प्र) ५३८०. वृद्धोक्ष ५४.७७. वुञ् ( प्र )३२.१४६, ४.२.३९ ५३, १२१; वृधु° ३.२.१३६ १३४, ३.२७,४५, १९,७७, ९९,११८, वृन्द ६४ १५७. १२६, १५५, ५.१.१३२. वृन्दारक° २१६२, Page #319 -------------------------------------------------------------------------- ________________ 'व्याभाष ३१० (अष्टाध्यायी) वृन्दारक 'वृन्दारक ६.४.१५७ वृश्चति (पा श ) ६१.१६ 'वृष् (धा )३१ १२० वृष (धा.)३.३.९६ वृष (धा.)३२.१५४, ५.१.७, ४.१४५; ७१.५१. वृषण्यति ७.४.३६. वृषाकपि ४.१.३७. वृषादि (ग.) ६.१.१९९. वृषि° ६.३.११५ वृष्णि ६.२.३४ 'वृष्णि° ४.१.११४. वृष्णो ६.१.११६ वेञ् (धा )२.१६१.४०. वेणु ६१.१५०, २११. वेतनादि (ग.)४.४ १२. वेतस ४.२.८५. वेत्ति (पा. श.) ७१.७ वेद ४२ ५९. वेदि ५.८४. वेदि (पा. श)३१.१३८. वेप (धा ) ७.३.३७,८ ३४. 'वेला ३.३.१६७. वेवी (धा) ७.४.५३. वेवी (धा.) १.१.६. वेशन्त° ४४.११२. वेशस्°४.४.१३१. वेष ५.१.१००. वोष्टि (पा श.) ७.४.९६ वेष्टि (पा श.) ७..९६. "वेहत् २.१.६५ 'वैर ३.१ १७, २०२३. "वैशंपायन ४.३.१०४. "वैश्य ३.११०३. वैश्वदेव ६२.३९ वौषट् ८.२.९१, 'व्य ६.४.१५२. व्यक्तवाच् १.३.४८ व्यक्तिवचन १.२०५१. व्यज' (धा )३.३.११९. व्यञ्जन २.१.३४,४.४.२६. व्यञ्जन २.४.१२. व्यत् (प्र.)४.१.१४४. व्यतीहार ३..१९. व्यत्यय ३१.८५. व्यथ् (धा )७.४६८. व्यधु (धा ) विध्यति ४.४.८३. व्यध (धा.)३३.६१ व्यध' (धा.)३.१.१४१ 'व्यधि° (पा. श) ६.१.१६, ३.११५ व्यन (प्र.)४११४५ 'व्यय १.३ ३६ °व्ययति (पा. श.) ७.२.६६ व्यवसर्ग ५.२. व्यवस्था १.१.३४. व्यवहित १..८२ व्यवह' (धा.) २.३ ५७. व्यवायिन् ६.२.१६६. व्या (धा.) ६.१.४३, ६, ७.३.३५. "व्या (धा.) ७.३.३७. व्याख्यातव्यनामन ४.३.६६ व्याख्यान ४.३.६६ 'व्याख्यान ६.२.१५१. व्याघ्रादि (ग.) २.१५६. व्यापमान ३.४.५६. व्याभाष° ३.२.१४६. 'वैकृत ६.१.१३५. वैयाकरणाख्या ६.३.६ "वैयाघ्र ४.२ १२. वैयात्य ७२ १९. वैर°४३.१२५ Page #320 -------------------------------------------------------------------------- ________________ व्याश्रय ३११ ( अष्टाध्यायी) व्याश्रय ५.४.८. व्याहृतार्था ५.४.३५. 'व्युत्कमण° ८.१.१५. व्युष्टादि (ग.) ५.१.९७. 'वृद्धि २.१.६. 'व्यध्यर्थ° २.१.६. व्येन (धा.) ६.१ १९. ब्रज (धा ) ३.३.९८ 'व्रज' (धा.) ३.३.११९, ७.२.३. बजि (पा. श.) ७.३.६० व्रत ३.३.४०, ८०, ४.२.१५. व्रत° ३.१.५१. व्रश्च (धा.) ८.२.३६. 'व्रश्चि (पा. श.) ७.२.५५. बात ५.२.२१. व्रातच् (प्र) ५.३.११७. व्रीहि ४.३.१४६. व्रीहि ३११४८, ५.२ ३, ६२.३८ व्रीह्यादि (ग ) ५.२.११६. व्ली (धा.) ७.३.३६. Page #321 -------------------------------------------------------------------------- ________________ शमी शू ८३.३१, १.६३.. श् ६.४ १९, ८४४. श (प्र.) ३१.७७, १३७, ३१००, ६३. ५२,७.१ ५९, ८.x.x श° (प्र) ५.२.१... श° ७.४.२८. 'श८.२.३६ श°१३.८. 'शंस (धा.) ६.१.२१०. शंस्तृ. ७.२ 37. शक् (धा.) ३.३.१७२, ४.१२ शक (धा.) ३.४.६५. "शक (धा.) ७.r.५४. शकट ४.४.८०. 'शकन् ६.१.६२ शकल८.२५९ °शकल° ( पाठः) ४.२.२ शकि" (पा श.) ३.१.९९. शकुनि ६.१.१४६. 'शकुनि ६.१.१३८. 'शकुनि २.४.१२. 'शकृत् ३.२.२४. शक्ति ३.२.५४. शक्ति ४.४.५९. 'शक्ति ३.२.१२९. शक्यार्थ ६.१.८०, ७.३.६८ 'शङ्कटच् (प्र.) ५.२.२८ 'शङ्क ८.३.९७ शण्डिकादि (ग.) ४.३.९३. शत ५.१.२१. शत° ५.२.११९. शत ५ १.३४, ५९ शतभिषज् ४ ३.३६ शतमान ५१ २७ शतादि ५२ ५७. शतृ (प्र.) ६ १ १६९, ७.१ ३६, ७८ शतृ (प्र) ३.२ १२४, १३०. "शद (धा ) ३.२ १५९, ७.३ ७८ शदन्त°५२६ शदन्ता ५१.२२. शदि (पा श) १.३.६०,७३.४२. शध्यै (प्र.)३.४.९ शध्यैन् (प्र) ३.०९. शप् (प्र.) २.४.७२, ३.१.६८,६४.२५ शप् (प्र.)७.१.८१ "शप (धा.)१... . शफ° ४.१ ६९. शब्द १.१.६८. शब्द° ३.११७, २ २३, ४.४ ३४. शब्द ६.३.५५. शब्दकर्मन् १.३.३४ शब्दकर्मन् १.४.५२ 'शब्दप्रादुर्भाव २.१.६. शब्दसंज्ञा ८.३.८६. शब्दार्थप्रकृति ६२.८०. शम् ३.२.१४, ७.३.७४. शम् (प्र.) ५.२.१३८. शम् ४.४.१४३. शमि (पा श.) ७.३.९५, ८.३६६ शमितृ ६४.५४. शमित्यष्टन् ३.२.१४१. शमी ४.३.१४०, Page #322 -------------------------------------------------------------------------- ________________ शमी' ३१३ (अष्टाण्यायी) शास. शस्त्रभृति ६.१.६१. शा (घा.) ६.४.३५. शा' (धा.)७.३७, ४.४१ °शा (धा.)२.४.७८. शाक ६.२ १२८. शाकटायन (आचार्यः) ३.४.१११,८३.१८, 'शमी ५.३.८८. 'शमीवत् ५.३.११८. शम्ब° ५.५८. शय ६.३ १७ शयन ६.२ १५१ शयित ४.४ १०८. शयित ४.२ १५. शर (प्रत्या ) ८.३.२८, ३६, ४.४९. °शर ६३.१५,८०.५ शरत्प्रभृति ५.४.१०७ शरद् ४.३ १२, २७. शरदू° ६.३.१४. शरद्वत° ४.१.१०२ शरादि (ग.)६.३.११९ शरादि (ग.)४.३.१४२. शराव ६.२.२९ शरीर° ३.३.४१. शरीरसुख ३.३.११६ शरीरावयव ४.३.५५, ५.१.६ शर्करा ४.२.८३. शर्करा ५.२.१०४. शर्करादि (ग ) ५.३.१०७ शर्पर ८.३.३५. शपूर्व ७.४६१. 'शर्व ४.१.४९. 'शर्व्यवाय ८.३.५८. शलू (प्रत्या.) ३.१.४५. शलाका°२.१.१०. °शलातुर ४.३.९४. शलालु ४.०५. °शश्वत् ३.२.११६. शस् (प्र.) ५.४.४२,६.१.१०१,१६३७.१.२९. °शस् (प्र.) ६.१.९२, ४.८०, ७.१.२०. 'शम् (प्र.) ४.१.२. शस' (धा.) ६.४ १२६. 'शस (धा.) ३.२.१५९, १८२. 'शसि (पा. श.) ७.२.१९. भ.श. को.४० शाकल ४.३.१२८ शाकल्य (आचार्य.) १.१.१६, ६.१.१२५, ८३.१९, ५१. शाखादि (ग.) ५.३.१.३. शाण ५.१.३५. शाण ७.३.१७ शाद ४२.८८. शान् (धा) ३.१.६. शानच (प्र.) ३१.८३. शानच् (प्र.)३.२.१२४. शानन् (प्र.)३२.१२८. शान्त° ७.२.२७. °शाम्यति (पा. श.) ८.४.१७. शायचू (प्र.) ३.१.८४. शारद ६२.९ शारिका ८... शारिकुक्ष° ५.४.११०. शारिवादि (ग.) ४.१.७). शालच्° (प्र.) ५.२.२८. शाला ६.२.८६, १२३. °शाला ६.२.१०२. °शाला° २..२५, ६.२.१२१. 'शालावत् ५.३.११८. 'शालि ५.२.२. शालीन° ५.२.२०. शालीनीकरण १.३.७०. शाश्वतिक २.४.९ शास् (धा.) ६.४४. 'शास् (धा.)३१.१०९. शासि (पा. श.) ८.३.६०. Page #323 -------------------------------------------------------------------------- ________________ 'शासु ३१४ (अष्टाध्यायी) डोष शासु°७.४.२. शास्तृ' ७.२.३४. शास्ति ' (पा. श) ३.१.५६ शि (प्र.)१.१ ४२,६१६९, ४.१२ शि (आदे) ७.१.२०. 'शिंशपा. ७ ३१ 'शिख ५२ ११३ शिखा ४.२.८९ 'शिवायत् ५.३ ११८ शित् (पा. श)१.३६.,७.३ ७५ 'शित् (पा श)१.१ ५५, ३४.११३ शिति ६२ १३८ 'शिरस् ८३७ शिला ५३ १०२ 'शिलालिन् ४.३.११. शिल्प ४..५५. शिल्पिन् ३.११४५, २.५५, ६.२.६२, ६०, शुचि° ७.३ ३०. शुचि ६.२१६१ शुण्डा ५.८८. शुण्डिकादि (ग.)४.३.७६. शुद्ध ५.४.१४५. शुनक ४१.१०२ शुनासीर ४.२.३२ शुभम् ५.३.१०. शुन ५.४.१४५ शुभ्रादि (ग.)४ १.१२३ शुल्क° (पा श.) ५.१.४७. शुष् (धा.) ८.२.५१ शुषि (पा श)३.४.४. शुष्क ३.४.३५, ६.१.२०२, शुष्क २.११, ६.२.१२ शूद्र २.४.१०. शूर्प ५.१.२६. शूर्प ६.२.१२२ शूल ५.४.६५. शूल°४.२.१७. शू (आदे.) ३.१.७r. शृङ्खल ५.२.७९. शृङ्ग ६.२.११५. 'शृङ्ग ४.१.५५. "शूङ्गिण ५.२.११४. शृणु° ६.४.१०२. शृणोति (पा. श.) ७.४.८१. शृत ६.१.२७. शू (धा.)३.२.१७३, ७.४ १२. °श (धा.)३.२.१५४. शे (प्र.) १.१.१३. 'शे' (आदे ) ७.१.३९. शेकु° ८.३.९७. शेति (पा. श) ३.२.१५, ३.३९. शवल° ५.३.८४ शेष १.३.७८,०७, १०८, २.२ २३, .५०, ३.३.१३, १५१, ४.११४, ४.२.९२, ५.१.१५५, ६.३.४३, ७.२.९०, ६०, ८.१.१,५०,.१०. शिव ४.४ १७. शिवादि (ग.)४१.११२ शिशुक्रन्द°४३.८८. शी ( आदे.) ७.१ १५. शी (प्र.) ७.१.८०. 'शी (प्र.) ६.१.१३६. शीङ् (धा.) ७.१६, १.२१. शी (धा.) १२.१९. 'शी (धा.)१.४.४६, ३.३.९९ शीत° ५.२.७२. 'शीय (धा )७.३.७८. 'शीर्ष ३.२.५१. शीर्षच्छेध ५.१.६५. शीर्षन ६.१.६०. शील ४.४.६१. 'शील° ५.२.१३२. शुक्र ४.२.२६. शुङ्ग° ४.१.११७. 'शुच' (धा.) ३.२.१५.. .७२ Page #324 -------------------------------------------------------------------------- ________________ शोक ३१५ ( अष्टाध्यायी) ज्वेतवह शोक ६.३.५.. 'शोक ३.२.५. शोण ४.१.४३ 'शौचिवृक्षि°४.१.८१. शौण्ड २.१.४० शौनकादि (ग.) ४.३.१०६. न ६.४.२३, १११. श्रम् (प्र.) ३.१.७८. श्रा (प्र) ३.१८१, ८३. ना (प्र) ६.४.११२. श्रु (प्र.) ३.१.७३, ८२ नु (प्र.)६.४ ७७. 'नु (प्र) ६.४ ८७, श्यन् (प्र.)३१.६९, ९०,७.३.७१, ७४ श्यन् (प्र.) ७.१.८१. श्या (धा ) ६.१ २४, २.४७. श्या' (धा.) ३.१.१४१ श्याव ५.४ १४४ श्यन ६.३ ७०. श्र (आदे.) ५३.६० श्र.६२२५ श्रद्धा १४.६६. 'श्रद्धा ३.२.१५८. 'श्रद्धा ' ५.२.१.१ 'श्रन्थ (धा )३३१०७. श्रमणादि (ग.) २.१.७०. श्रयति (पा. श.)३३.४९. श्रवण° ४.२.५. 'श्रवणा° ४ २.२३ श्रविष्ठा ४.३ ४. श्राणा° ४.४.६७. 'श्राणा° ४.१.४२ श्रात (नि ) ६.१.३६ श्राद्ध ४.३.१२,५.२.८५. श्रि (धा.)३.३.२४,७३.११ 'धि (धा )३.१ ४८,७.२.४१ श्रित°२१ २४. श्रितम् (नि.) ६.१.३६ श्री ७.१.५६. श्रु (धा.) १.१ ५९, ४.४०, ३.१.७४ श्रु' (धा.) ६.४.१०२ 'श्रु (धा.) ३.२.१०८, ३.२५, ७.२.१३ "श्रु° (पाठः)१.३.२९, ५७. श्रुत ६.२.१४८ "श्रुमत् ५.३.११८. श्रेण्यादि (ग ) २.१.५९ श्रेयस् ५.४.८०,७.३.१. 'श्रोत्रिय. २.१.६५. श्रोत्रियन् (पा. श.) ५.२.८४. "श्रौषट् ८२ ९१. श्लक्ष्ण २.१.३१ 'श्लक्ष्ण' ३.१.२१. श्लाघ' (धा )१.४, ५.११३४ श्लिष् (धा.)३.१.४६. °श्लिष° (धा )३.१ १४१, ४ ७२, श्लु (प्र.) २.४.७५, ६.१.१०,७.४ ७५. 'ग्लु (प्र.) १.१ ६१. स्लुवत् ३.१.३९. श्लोक° ३.१.२५, २ २३. श्वगण ४.४.११ 'श्वठ ६.१.२१२. श्वन ४.२ ९६,५.४.९६. श्वन ६.४.१३३ श्वन ६.१.१७८. श्वयति (पा श.) ७.१.१८ श्वशुर १.२ ७१. °श्वशुर ४.१.१३७ श्वश्रू १.२.७१. श्वस ४.३.१५, ५.४.८०. श्वसू (धा.)३.११४१,४२.१०५ श्वस (धा.) ७.२.५ श्वादि (ग )७३८. श्वि (धा.) ६१ ३०. श्वि (धा )७.२.१४. °श्वि (धा.) ३.१.४९, ५८ श्वि (धा.) ७.२.५. श्वेतवस् ८.२६७. श्वेतवह ३.२.७१. Page #325 -------------------------------------------------------------------------- ________________ वुन षाकन् (प.)३.२.१५५. •२.४१, १, षान्त ८.४.३६. १५. षित् (पा. श.) ३.३.१०.४.१.४१. २.३६, ३.३९. •षीध्वम् ८.३.७८. ३५. °षु८.४.२७. षुक् (प्र.) ४.१.१६१, ३.१३६, ७.३.४०. कन (प्र.) ५.१.७५ +११३. घरच् (प्र.) ५.३.९०. 1.१.२४. प्रन् (प्र.)३२.१८१ ठक् (प्र.) ५.३.१०८. उचू (प्र) ५.३ ७८, १०९. ठच् (प्र) ४.४.३१. छन् (प्र) ४.३.७०, ११, १६, ५७; ५.१.४६, ५४. ठन् (प्र)४..३१ १.६, २.१३५, ७.१.२२ ठल (प्र.) ४.४.९, ७r .१.१७५, ७.१५५ ष्ठिवु (धा ) ७.३.७५. 'ष्णिह् (धा ) ८२.३३. ष्णुह (धा.) ८.२३३. ब्फ (प्र.)४.१.१७. फक् (प्र.) ४.२.९९. फञ् (प्र) ४.१.९८. ष्यद् (प्र.)४ १.७८, ६.१.१३ १.१.४९ २१.१८, २.८, प्यञ् (प्र.) ५.१.१२३. ; ३४, ३८, ५०, ५.३.५४, व्यञ्° (प्र.) ६३.५०. २.६०३.२०, ८.३.५३. प्लञ् (प्र)४.३.१४०. 1८.१.२०. °ष्वास ६.२.३८. वुन (प्र.)३.१.१४५. Page #326 -------------------------------------------------------------------------- ________________ संख्यात स् ३.४.९८, ६.१.१३२, ३.२९, ५६, ६२. स् ८.२.२९, ३७, ४.४० सू. १... स ६.१.६३, ३.७७, ७.२.१०६, ८.२.२४, 3.३४,३८ स ३.४.९१,८.२.६६. 'स १..१९. 'स' ४२.८० स (प्र.) ७२५७. संयस ३.१.७२. सयुक्त ४..९.. संयुक्त° ६२.१३३. संयोग (पा. श.) १.१.७, १.११, ६.४.१०, संयोग ५.१.३८. संयोगादि ६.१३६.४.६८, १६६, ७.२.४ ४.१०,८.२.२९,४३. 'संयोगादि ७.४.२९. संयोगान्त ८.२.२३. सवत्सर ४. ५०,७.३ १५. 'संवत्सर ५१.८७, २ ५७. संशय ५.१.७३ संसनिष्यदत् ७.४.६५. °संसृज° ३.२.१४२. संसृष्ट ४.४ २२ संस्कृत ४.२.१६, .३, १३. संस्थान ४.४.७२. संस्पर्श ३.३.११६. 'संनु (धा.) ३.१.११. 'संहार ३.३.१२२. संहित°४.१.६९ संहिता (पा. श.) १.२.३९, .१०९, ६.१.७१, ३.११२, ८.२.१०० सक (आग ) ७.२.७३ सकर्मक (पा. श.)१.३.५३ सकृत् ५.४ १९ 'सक्त ७.२ १८. 'सक्तु ६.३ ५९. सक्थ ६.२.१५८. सक्थि ५.४.९८. सक्थि ' ५.४.११३. 'सक्थि ५.४.१२१. सक्थि .७१.७५. सखि ५.१.१२६, ७.१.९२. 'सखि ५.०९१. 'सखि ४.२.८० सखी ४.१.६२. सख्य ५.२.२२. सगति ८.१.६८. सगर्भ ४.४.११४ संकलादि (ग) ४.२.७५. 'संकाश' ४.२.८०. 'संख्य ७ ३.१५ संख्या १.१.२३, २.१.१९, २.२५, ५.१.२२, ५८, २.४२, ७३.४२, .१७, ५९, ६२.३५, १६३, ३४६, ७.३.१५ संख्या ४.१.२६, ११५, ४, ५.४.८६, १४०, ६.१.१०९. °संख्या २.१.१०.५०,२.२.२५. संख्या ३.२.२१, ५.१.१९. 'संख्यात ५.४.८७. Page #327 -------------------------------------------------------------------------- ________________ संख्यादि ११८ (अष्टाध्यायी) सनतर संख्यादि ५.४.१, ८९. संख्यापरिमाण ५.३.४१. संख्यापूर्व २.१ ५२. संख्येय २.२.२५, ५.४.७३. संग८.३.८० संगत ३.१.१०५. 'संगत ५.१.१२१. संग्राम ४.२५६. संघ ३.३.१२. संघ° ३.३.८६,४.३.१२५. संघ ५.२.५२. "संघ ५.१.५८. संघुष् (धा)७.२.२८ °सजुष ८.२.६६. 'संचर' ३.३.११९. संचाय्य ३.१ १३०. सञ्ज (घा.) ६.४.२५, ८.३.६५ संजात ५.२.३६. 'संजीव ६.२.९१. संज्ञा १.४.१, २.१.२१, ४, ५०, १.२०, ३.२.१४,१५, ६९, १८५, ३.१९, १९, १०९, ११८, १४, .४२, ४.१.५८%, ६५, ७२, २.५, ३२, ११७, १४५, 7.४६, ८२, ८९, ५.१.३, ६२, २ २३, ३१,७१, ८२, ९१,११०,११३,१३७, ३.७५,८७, ९७.११८, १३, १४३, १५५, ६१.१५३, २००% २१५, २ ७७, ९०, १०६; १२९, १४६; १५९, १६५, १८३, ३.१,८,५६, ७७,११६, १२४, १२०,८.२.११, ३.९९ .३. संज्ञा ३.२.१७९, ४.१.२९, ५.१.५८, ६.२.११३३.३७, ६२. "संज्ञा ५.४.९४. "संज्ञा ८.२.२. संज्ञा (धा.) २.३.२२. संज्ञाप्रमाणत्व १.२.५३. सत् (पा. श.) ३.२.१२५ सत् १.४.६३, २.१.६१. 'सत्' (पा. श.) २.२.११. सत्य ५.४६६. सत्य ६.३.६९. सत्यम् (अ )८.१.३२, सत्याप° ३.१.२५. सद् (धा ) ३.३.१४. सद् (वा.) ३.२.६१. 'सद् (धा.) ३.२.१५९, ७.३.७८. सद ३.२.१०८. 'सद (धा. ) ३.१.२४ सदि (पा श)८.३.६६, ११८. सदृश ६.२.११ 'सदृश २.१.३१ सदेश ६.२.२३. सद्यस्° ५.३ २२ सध् ६ ३.९५ सधि ६.३.६४. सन् (प्र.)१२.८, २६, ३.५८, ६२, २.४.४७, ३.१५, ६४.१६, ७.२.१२, ११, १९ ७५; .५, ७९. सन् (प्र.) २.४.५१, ६.१.९, ३१, ४.४२, ७.३.५७ सन् (प्र.) १.३.९२, २.४.३७, ८.३.११७ सन् (धा.) ६.०४५. सन् (धा ) ७.२.४९. सन (धा.) ३२.१६८. सन' (धा.) ३.२.२७, ६७, ६.४.४२. सनाद्यन्त ३.१.३२. सनिम् ७.२.६९. "सनीड ६.१२३. सनुम् ८४.३२ सनुत ४.११४. सनोति (पा. श.) ८.३.१०८. संतापादि (ग.) ५.१.१०१. संधिवल ४.३.१६ सन्नतर १.२.४०. Page #328 -------------------------------------------------------------------------- ________________ सनिकर्ष ३१९ (अष्टाध्यायी) समुद्र समर्थ १३ १२, २.१.१, ३५७, ३.३.१५२, संनिकर्ष १.४.१०९ सन्वत् ७४९३. सपत्न ४१.१४५ सपत्न्यादि (ग.)४१३५ सपत्र ५.४.६१ सपिण्ड ४१.१६५ सपूर्व ४१.३१, ५.२.८७. सपूर्वपद ५१.११२. सपूर्वा ८१.२६ सप्तति° ५.१.५९. सप्तन् ५.१६१, ६४.१२५ सप्तमी (पा श.) २.१.४०, ३.९, ३६, ४३, ३.२ ९५, .४९, ५.३.१०, ६.२.३२, समर्थ ८.१ ६५ 'समर्याद६२२७ समवाय ४.४.४३, ६.१.१३४. समा ५.१.८५. समांसमा ५३.१२. समान ६.३०७ समान २.१.५८, ४.१.३.. समानकर्तृक ३.१.७, ३.१५८, ४.२१. समानकर्मक ३४.४८. समानतीर्थ४..१०७. समानपद (पा श.)..१. समानपाद ८.३.९. समानशब्द ४.३.१०.. समानाधिकरण १.२.४२, ४ १०५, २.१.४९; ६.3.333;८.१.७३. समानाधिकरण ६.३.४५. 'समानाधिकरण २.२.११. समानोदर ४.४ १०८. समापन ५.१.११२. समास १.२.४३, ४.८, २.१.३, ५.३.१०६; ६.१.२१९, २.१७८,७.१.३५,८.३.४५; सप्तमी (पा.श.) २.२.३५, ३.७, २७, ६.२.६५. 'सप्तमी (पा. श.) २..८४, ५४.५६. 'सप्तमी ६.२.२. सप्तमीस्थ ३.१.९२, ५.४.८२. सप्तम्यर्थ ११.१९. सभा २.४ २३,४.४.१०५, ६.२.९८ सम् ( उ स. ) १.३.२९, ५२, ५, ६५, ८.३.५, २५. सम् (उ.स.) १.३.२२, ४६, ७५, ३.३.६३, ६९, ५.१.९२, २.२९, ६.१.१३३, ७.२.२४. 'सम् (उ.स.)३.२.१८०, ५..१२९. 'सम्° (उ.स )१.३.२१, ३० ४.१.११५, सम १.३.१०. 'सम ६.२.१२१, ८३.८८. 'सम' २.१.३१, ४.४.९१. समज°३३.९९. समभिहार (पा. श.) ३.१.१४९. समय ५.१.१०४,०६०. 'समय ३.३.१६७. 'समास (पा. श.)१.२.४६. समासत्ति ३.४.५०. समासान्त ५..६८. समाहार १.२.३०, ५.४.८९, १०६. 'समाहार २.१.५१ समित°४.४.९१. समीप २.४.१६. 'समीप० २.१.६. समुच्चय ३..३, ५. समुच्चय १.०९६. समुच्चारण १.३.४८. समुद्र ४.४.११०. Page #329 -------------------------------------------------------------------------- ________________ समूल' ३२० (अष्टाध्यायी) सवण "समूल ३.४.37 समूह ४.२.३७, १४०. समूहवत् ५.४.२३ समूह्य ३.१.१३१ 'समृद्धि° २.१.६. संपत्ति २.१ ६. संपद् ५.५०, ५३ संपादि६२.१५५ संपादिन ५.१.९९. संपृच ३.२.१४२ संप्रदान (पा. श.) १.४.३२, सरूप १.२.६४, २.२७. "सर्ग १.३.२८ सर्ति (पा श.) ३.२.१५, ३.७१ सर्ति (पा. श.) ३.१.५६. "सर्ति (पा. श.)३.२.१६३. सर्ति (पा. श.) ७.३.७८. सर्व (स ना.) सर्वम् ४३.१००, ६.२.९३, १०५ सर्वै १.२.७२, ८.११८. सर्वस्य १.१.५५, ५.३.६, ६.१.१८७, ८१.१ सर्वेभ्य ३.३.२०. सर्वेषाम् ६.३.४८, ७.३.१००, ८.३.२२. सर्व ३.२.४२,४४.१४२, ५.१.१०, ३.१५ सर्व ३.२.४१. "सर्व २.१४९,३.२.४८,५.४.८७,७.३.१२. सर्वचर्मन ५.२.५. सर्वत्र (अ.) ४.१.१८, ३.२२, ६.१.१२०, ४, २.३.१३, संप्रश्न ३.३.१६१. संप्रसारण (पा. श.) १.१.४५, ३.३.७२, ५.२.५५, ६.१.१३, १२, १७.१०६. ३.१३८, .१३१, ७.४.६७. °संबन्ध ६.२.२२ संबुद्धि (पा. श.)१.१.१६, २.३३; २.३.४९, ६.१.६५, ७.१.९९, ३.११६, ८.३.१. 'संबुद्धि (पा.श.) ८.२.८. संबोधन (पा. श.) २.३.४७, ३.२.१२५. संभावन ३.३.१५४, ६.२.२१. संभावनवच. ३.३.१५५. संभूत ४.३.४१. संमति' ८.१.८, २.१०३ संमद ३.३.६०. संमानन° १.३.३६, ७०. 'संमित ४.४.९१. संमिति ४..१३५. 'संमुख ५.२.६. 'सय (धा.) ८.३.७०. 'सयूथ ४..११४. 'सर° ७.२.९. 'सरजस° ५.४.७७. 'सरस् ५.४ ९. सरीसृपतम् ७.४०६५. सर्वधुर ४.४.७८. सर्वनामन् (पा. श.) १.१.२७, २.३.२७, ६.३.९०,७.१.११, ५२, ३.११४. सर्वनामन् (पा. श.) ५.३.७१. सर्वनामन्' (पा. श.) ५.३.२. सर्वनामस्थान (पा. श.) १.१.४२,६.१.१९५, .८,७.१.७०, ८६. सर्वनामस्थान (पा. श.) ७.३.११०. सर्वभूमि ५-१.४१. °सर्वलोक ५.१.४. सर्वादि (ग.) १.१.२७, ५.२.७. सर्वान्न ५२.९. सर्वान्यत् ८.१.५१. सलोप ३.१११, ७.२.७९. 'सवनादि ८.३.११.. सवर्ण (पा. श) १.१.९, ६९, ६.१९९७ Page #330 -------------------------------------------------------------------------- ________________ सवर्ण ३२१ (अष्टाध्यायी) सामीप्य 'सवर्ण (पा. श.) १.१.५८. सविध ६.२.२३. °सवेश ६.२.३३ 'सव्य ८.३.९७. ससनिवांसम् ७.२.६९.. ससूव ७.४.७४. सस्थान ५.४.१०. सनि ५.४.४०. सस्य ५२.६८. सह (धा.)३.२.६३. 'सह (धा.) ३.२.४१,८.३ ११६ सह (अ.)११.७१, २.१.४, २०२८, ३.२ १६. ५.२.२५, ६.३.७७, १४. सह°४१.५७. 'सह ३२.१३६ 'सह' (धा.) ३.२.१८४, ४.६५, ७.२.४८, ८.३.७.. सहयुक्त २.३.१९. 'सहस्' ४.४.२५, ६.. सहस्त्र४.४.१३५. 'सहस्र ५.१.२९, २.१०२. 'सहस्त्र° ५.१.२५. 'सहस्त्रान्त ५.२.११९. सहाय४.२.४७ सहि (पा. श.) ८.३.५६, १०८. सहि (पा. श.) ६.३.१११. 'सहि (पा. श.) ३.१.९९, ८.३.६२. 'सहि (पा. श.) ३.२.४६, ६.३.१५. सा (धा.) ६.४.६६. 'सा २.४.७८, ७.३.४५. 'सा' (धा.) ७.३.३७. साकल्य ३.४.२९. 'साकल्य° २.१.६. साका ३.२.११४, ८.१.३५. साक्षात् ५.३.९१. म.श.को.४१ नाक्षाप्रभृति १.४.७४. 'साक्षिन २.३.१९. साइ ८.३.५६. सादृ ६.३.११२, साढ्य ६.३.११२. साहा ६.३.११२. सात् (प्र) ५.४.५२. सात् (प्र.) ८.३.१११ साति' (प्र.) ३.११३८, ३.९७. सात्यमुनि ४१८१ साद ६२.४१. सादि ६.२.४०. सादि. ६.२.४१. सादृश्य ६.२.११. सादृश्य २.१.६. साध ५.३.६३ साधकतम १.४.४२. साधु ४..९८. साधु° २३४३, ४.३.४. सान्त° ६.४.१०. 'सांनाय्य° ३.१ १२९. साप्तपदीन ५.२.२२. साभ्यास८.४.२१ साम् (प्र.)७.१.३. सामन्४.२.७. सामन् ५.४.७५. 'सामन् १.२.३४, ५.२.५९. सामन्त्रित (पा. श.) २.३.४८ सामर्थ्य ८.३.r. सामान्यवचन २.१.५५, ३.४.५, ८.१.७r. सामान्याप्रयोग २.१.५६. सामि २.१.२७. सामिधेनी ३.१.१२९. सामिवचन ५..५. सामीप्य ६.२.२३, ८.१.७. Page #331 -------------------------------------------------------------------------- ________________ 'सामीप्य ३२२ (अष्टाध्यायी) सामीप्य ३.३.१३५. सिध्मादि (ग.) ५.२.९७. सांप्रतिक ४.३.९. 'सिध्य ३.१.११६. 'सायपूर्व ६.३.१०९. सिध्यति (पा श.) ६.१.४९. सायम् (अ.)४.३.२३ 'सिधका ८... 'सारथि ६.२.४१. सिन्धु°४.३.३२, ९३. 'सारव ६.४.१७४ 'सिन्ध्वन्त ७३.१९. सार्वधातुक (पा श) १.२ १, ३१.६५, सिप सिप (प्र)३१ ३४,८२.७४. 'सिप' (प्र.)३४७८ ४.११३, ६१८७, ११०, ७.२ ७६, ३८७,९५, ४.२१. सिवादि (ग.)८३ ७१. . °सिवु (धा )८३.७०, ११६ सार्वधातुक° (पा श.) ७३.८४, सीता ४.४९१. 'सार्वधातुक (पा. श ) ७.४.२५ सीद (धा.) ७.३.७८ साल्व ४२.१३५. सीयुट् (आग )३४१०२. 'साल्व ४.२ ७६. 'सीयुट (आग.) ६.४६२ साल्वावयव ४ १.१७१ °सीर ४ ३.१२४,०८१. साल्वेय°४.१.१६७ °सीर ६२१८७ 'साववर्ण ६.११७८. 'साहसिक्य १.१.३२. सु ( उ. स ) १.४ ६४, ६.१.१६, २.१९५ 'साहि (पा. श)३११३८ सु° ( उ स ) ३२८९, १०३, ५.४.१२५, साह्वान् ६.१.१२. ७.१.६८, ३ १२,८.३.८८. सि (प्र.)३४८७. 'सु ( उ. स. ) ३.३.१२६, ५.४.१२१; 'सि (प्र.) ६.१.६८,७.२.९. ६.२.१७२, ७.३८ 'सि' (धा.)३.२.१५९, १८२. 'सु ( उ. स.) ५.४.१३५, ७ २.९ 'सिंह ६.२.७२. सु (प्र ) ६.२.११५, .१३, ७.१.८२, १३, सिकता ५.२.१०४. २.९५, १०६, ११०. सिन् (प्र.) १.२.१४, २.४.७७, ३.१m, सु° (प्र) ४.१.२, ६.१.६५, ७.१.२३, ३९. ६.१.१८३,७.२.१,१०,७१,८.३.११२. सु (धा.) ३.३.२७. सिच् (प्र.) ३.४.१०९. 'सु' (धा.) ७.२.७२. 'सिच् (प्र)१.२.११, ७.२.४२, ३.९६. सुकर ५.१.९३. 'सिच् (प्र.) ६.४.६२. सुख° ५.०६३, ६.२.१५. 'सिच' (धा )३.२१८२, ३.६५. सुख ८.१.१३. 'सिचि° (पा. श.) ३.१.५३. °सुख°२.१३६. सित् (पा. श.)१.१६. सुखादि (ग ) ३.१.१८, ५२.१३१. सित८.३.६३. "सुखादि (ग.) ६.२.१७०. 'सित' (धा.) ८.३.७०. सुच् (प्र.) ५..१०. सिद्ध°२१४१, ६.२.३२. सुचतुर° ५.७७. 'सिद्ध ६.३.१८ सुञ् (धा.) ३२.९०, १३२, ६.३.१३३, सिद्धाप्रयोग ३.३.१५१, ४.२७. ८.३.१०७. Page #332 -------------------------------------------------------------------------- ________________ 'सुन्' ३२३ (अष्टाध्यायी) °सेना सुञ् (धा ) ३.३९९. सूक्त° ५.२.५९ सुट (प्रत्या )१.१७ "सूति (पा श) ७२.४४,८३.८८ सुट (आग ) ३४.१०७,७.१.५२, ८.३.५. सूत्र ४.२६५, ८.३.९० सुटू (आग )८.३.७०. सूत्र° ३२.२३, ५.१.५८. "सुतंगम°४.२.८०. सूत्रान्त ४.२.६.. "सुदिव ५.१२. सूद (धा ) ३.२.१५७. सुधातृ ४.१.९७. सूद ६.२.१२९. सुधित ७.४.४५. 'सूप ६.२.१२८. सुधी ६.४.८५ सुनोति (पा श) ८.३ ११७ सूपमान ६.२.१४५ सुनोति° (पा श.) ८.३.६५. "सूयति' (पा. श.) ७.२.४. सुप् (प्रत्या.) १.४ १०३, २.१.२, ४, ५; 'सूरमस ४.१.१७०. ४.७१, ३.१.८, १०६) 'सूर्त ८.२.६१. २.४, ५३.६८, ६.१.९१, १८७, ८३, | सूर्य ६.४.१४९ ७.१.३९, ३ १०२, ८.१.६९, ३.१६ सूर्य ३.५.११. सुप् (प्रस्या.) १.४.१४, ३.१.४८.२.२. सृ (धा.)३३ १७ सुप् । प्रत्या.)२४.८२, ४.१.२. सृ (धा.)३.२.१६०. 'सुपरि ५.३.८ 'मृ(धा.) ३.१.१४९, २.१४५, १५० सुपि ( स्वप् -पा. श)८.३.८८, ७.२.१३. सुपूर्व ५४ १४०. 'सृज° (धा ) ८२.३६. सुपात ५.१२. सजि° (पा. श.) ६.१५८,७२६५ सुब्रह्मण्या १.२ ३७ सृजि° (पा. श.) ८३११०. 'सुभग ३.२.५६ सृपि' (पा.श.) ३.४.१७. 'सुमङ्गल° ४१.. सृपि (पा. श.) ८.३.११० 'सुरभि ५४ १३५. से (आदे.)३४८० सुरा° २.४ २५ से (प्र.) ७.२ ७७ सुलोप ६.१ १३०,७.२ १०७. से° (प्र)३४.९. 'सुवति' (पा श.)८३६५. सेट १२ १८, ६.१.१९२, ४.५२, १२१. सुवास्त्वादि (ग ) ४.२.७७. सेध' ८.३.६५ 'सुश्व ५.४.१२. सेधति (पा. श.)८.३.११७. सुषामादि (ग.)८.३९८. सेन (प.) ३.४.९. सुषि° ५२.१०७ सेनक ( आचार्यः) ५.४.११२. °सुहितार्थ २.२ ११. °सेनय ८.३.६५ सुहृद् ५.४.१५०. सेना ४...५. °सू (धा.)३.२ १८५७.३.८८. सेना २.१.२५. °सू (धा ) ३.२.६१. 'सेना' ३.१.२५, २.१५. 'सूकर ३.२.१८३. 'सेनाङ्ग २.४.२. Page #333 -------------------------------------------------------------------------- ________________ सेनान्त' ३२४ (अष्टाध्यायी) स्था सेनान्त° ४.१.१५२. सेव' (धा.)८.३.७०. 'सेवन १.३.१२. सेवित ६.१.१४१. 'सैन्धव ६.२.७२. सोढ ४.३.५२, ८.३.११५. सोदर ४.४.१०९. सोपसर्ग ८.१.५३. सोम ३.२.९०,४२.३०, ४.१३७,७२.३३. सोम ६३ २६, १३० "सोम ५.४.१२५, ८.३.८२. सौराज्य ८२.१४. सौवीर ४ १.१४८. सौवीर ४ २.७६. 'स्कन्द (धा.) ३.४.५६,७..८r. स्कन्दि (पा. श ) ८.३.७१. स्कन्दि (पा श.) ६.३१ "स्कभित°७.२३४. स्कन्नाति (पा श.) ८.३.७७. "स्कम्भु ३.१.८२. 'स्कुञ् (धा.)३१.८२ 'स्कुम्भु° ३.१.८२. 'स्कुर (धा.) ६.१.५. स्तन् (धा)८.३.८६ स्तन ६.२.१६३. 'स्तन ३२.२९. स्तन्भि (पाठः) ८.३.६५. स्तभित' ७.२.३४. स्तम्ब ३.३.८३. स्तम्ब ३.२.१३, २४. 'स्तम्भ् (धा.) ८..६१. स्तम्भि (पा श.) ८.३.६७ स्तम्भु (धा.)३.१.८२,८.३.११६ स्तम्भु (धा.) ३.१.५८. स्तर्या ३.१.१२३ 'स्ताव्य ३.१.१२३. स्तु (धा.) ३.३.३१, स्तु (धा.) ७.२.७२. 'स्तु (धा.) ३.१.१०९, २.१८२, ३.२५, ७.२.१३,३.९५.८.१७०. स्तुत् ८.३.८२ स्तुत° ८.३.१०३. 'स्तम्भु (धा.) ३.१.८२, स्तु (धा.)३.३.३२. "स्तु (धा.) ३.३.१२.. स्तु (धा ) ७.४ ९५. .स्तेन ५.१.१२५ स्तोक २.१.३९. स्तोक २३.३. स्तोक° २.१.६५ स्तोकादि (ग.) ६.३.२. 'स्तोभति' (पा. श.) ८.३.६५. स्तोम ८. ३० स्तोम ८.११.३ स्तोम ८.३.८२ स्तौति (पा. श.)८७६१ स्तौति (पा श.)८३.६५ स्त्या (धा.)६१.२३. स्वी १.२ ६६, ६५,७३,३ ३ ४३,९१,४.१.२, १०९, १२०, १७६, २.७६, ५.., १५, १४३, १५२, ६१.१२५, 3.33, ४.७९,७.१९६, २.९९ स्त्री०४.१.८७ 'स्त्री १२.४८, ४१.१७ स्त्रीपुंस° ५.७७ स्त्रयाख्य १... स्थ ६.३.१९ स्थ. ६.४.१५७. स्थण्डिल ४.२ १५. स्थल ८३.९६. 'स्थल° ४.१.४२, ६.२.१२९. स्थविरतर ४.१.१६५. स्था (धा.) १.३.२१, ३.२.४, ७७, ८.३.९७. तिष्ठति ४.४.३६, Page #334 -------------------------------------------------------------------------- ________________ स्था. ३२५ (अष्टाध्यायी) स्था' (धा.) १.२.१७, ३.२.१७५, ३.९५, 'स्था (धा.) ३.२.१३९, ७.४.४० स्था' (धा.) १..४, १६, २.४.७७, ३.२.१५४, ४.७२, ६.४.६६, ७.३.७८, स्थादि ८.३.६४. स्थान ७.३.४६,८.३.८१, 'स्थान ६.२.१५१, ६.३.८४. स्थानान्त ५.४.१० स्थानान्त°४३ ३५. स्थानिन् १.४ १०५, २.३.१४. स्थानिवत् ११.५६ स्थाने १.१.५०. स्थानेयोगा ११.४९ स्थालीबिल ५.१.७०. स्थिर ३.३.१५,८.३.९५. °स्थिर ६.४.१५७. स्थूल° ६.१५६, ७.२.२०. स्थूल° ३.२.५६, ६.२ १६८. स्थूलादि (ग.) ५.४ ३. स्थेयाख्य १३ . स्थौल्य°४१२ 'नञ् (प्र.) ४.१.८७. स्नाति (पा श.)८.३.८९. स्नात्व्यादि (ग ) ७.१.४९ स्त्रिह (पाठः) ८.२.३३ स्नु (धा.) ७.२.३६. °स्नु' (धा ) ३.१.८९. 'स्नुह' (पाठः) ८२.३. स्नेहन ३.३८. स्नेहाविपातन ७.३.३९. स्पर्धा १३.३१. °स्पर्श ६.१.२४. स्पश् (धा.) ७.४.९५. स्पष्ट ७.२.२७. स्पृश् (धा.)३.२.५८, ३.१६. स्मृशि° (पा. श.) ८.३.११७. स्पृहि (पा.श.)१.४.३६. स्पृहि (पा. श.)३.२.१५८. स्मृहि (पा श.)८.३.११०. स्फ ६ .४.१५७ स्फाय (था.) ६.१.२२; ७.३.४१. स्फिग ६.२.१८७. 'स्फिर ६.४.१५७ स्फीर (आदे.) ६.१.२२. स्फुरति (पा श.)६१.४७, ८.३.७६ स्फुलति (पा श.) ६१४७,८३.७६. स्फोटायन ( आचार्यः) ६.१ १२१. स्म (अ.) ३.२ ११८, ३.१६५. स्मयति (पा श.) ६१.५७. स्मात् (प्र.)७१.१५ स्मि (धा ) ७.२.७r. 'स्मि १.३.६८. 'स्मि (धा.)३.२.१६५. 'स्मिन् (प्र) ७.१.१५. स्मृ' (धा.) ७.४.९५ स्मृ' (धा.) १.३.५५. स्मै (आदे) ७१.१४ स्मोत्तर ३३.१७६ स्य (प्र) ७.२ ७. स्य (प्र.) १.३ ९२, ३.१.३३, ६..६२; ८.३.११७ स्य (प्र.)७.१.१२ स्यः (वै. श.) ६१.१३१ स्यति' (पा श.) ७.४.० ८.३.६५, स्यद् ६४२८. 'स्यन्द (धा.) ६.४.३१. स्यन्दति (पा. श.) ८.३.७२. 'स्यमि (पा. श) ६.१.१९. स्यात् ( आग.) ७.३.११. लंसु (धा.) ७.४ ८४,८.२.४२. स्त्रज् ५२.१२१, Page #335 -------------------------------------------------------------------------- ________________ 'ख' ३२६ (अष्टाध्यायी) 'सज् ३२ ५९ "सम्भू (धा ) ३.२.१४३. स्रवति' (पा श )७४.८१. 'त्रिवि (पा. श ) ६१.२०. नु (धा.) १३.८६,३१४८. 'न (धा ) ७.२.१३. नुव ६.३.११. स्रोतस् ४..११३. स्व १.१.३५, ६, ३. ०, ४..१२३, 'स्व (प्र.) ३..२ स्वकरण १.३.५६. 'स्व ज़ (धा ) ६.४.२५,८३.६५, ७०. स्वतन्त्र १४५४. स्वतवस् ८३.११ 'स्वतवस ७.१ ८३. 'स्वदि (पा. श.) ८७.६२. 'स्वधा २.३.१६. स्वन् (धा.) ८.३.६९. 'स्वन (धा.)३.३.६४. स्वन' (धा.)३.३.६२, स्वप् (धा ) ३३.९१. स्वपति (पा श) ४..१०४. स्वपादि. ६.१ १८४ स्वपि (पा. श.) ३.२ १७२, ६ १ १९ "स्वपि (पा श.) १.२५, ६.१.१५. स्वयम् २.१.२५ स्वर २.१.२ 'स्वर' १.१.५८, ७.२.१८,८.२.२. स्वरति° (पा. श.) ७.२.र. स्वरति (पाठः) १.३.२९. स्वरादिनिपातन १.१.३७. स्वरित (पा श)१.२ ३०, ३७, ३९,३११, ६.१.८१, ८२४, ६, १०३, ४.६६. स्वरित' (पा. श.) १.३.७२. 'स्वरित (पा. श.) ८.२.४ 'स्वरितपर १२.४०. स्वरितोदय ८..६५. स्ववस ७.१.८३. स्वसृ ४१.१४३, ८.३.८r. स्वसृ.१.२.६५, ६.२.२३. स्वसृ॰ ६.४.११ "स्वस्ति° २.३.१६. स्वस्तिक ६.३.११४. स्वस्त्रादि (ग.)४.१.१० स्वा° ७.३.४७. स्वागतादि (ग.) ७.३.७. स्वाङ्ग ३.४.५, ६१, ४.१.५५, ५.२.६६; .११३, १५९, ६२.१६ १७७, ३.११,३९. "स्वाति°४३.3. स्वादि (ग.) १.४ १७, ३.१.७३, स्वादुम् (अ.)३४ २६. 'स्वान्त' ७.२.१८ स्वापि (पा. श.) ६१.१८. 'स्वापि (पा. श.) ७.४.६७. स्वामिन ५.२.१२६, ६.२ १७ स्वामिन् ° २ ३.३९, ३.१.१०३ °स्वाहा २.३.१६. स्विदि (पा. श.) ८.३.६२. 'स्विदि (पा श.) १.२.१९. स्वृ° (धा.)७.२.४९. Page #336 -------------------------------------------------------------------------- ________________ hei hel 'हस्तिन हु८२.१. ह ७.२.५. ह् ७४६२. ह ५३.११, १३, ७.३.५४, ०५२, ८.१६०, ३.२६, ४.६२. ह. (अ.) ३.२.११६. °ह ७.२.१०,८.२.८५, ४.४६. 'हत ६.३.४२. हति ६३.५३ हनु (धा.) १.२.१४, २.४ ४२, ३.१.१०८, २.९,८६, ३.७६,४.३५,७.३.३२. हन्ति ४.४ ३५. हुन् (धा.)३.४.३६. 'हन् (धा.) १.३.२८,७.२.७०. "हन्° ६.४.१२, १६, १७५. हन (धा.) ६.४.६२. 'हन' (धा.) ३.२.१५४, १७१, ६.४.९८, ७.२.६०. हननी ४.४.१२१. हन्त ८१.५. हन्त° ८.१.३०. हन्ति (पा. श.) ६.४.३६,७.३.५४, ८..२२, हन्ति ' (पा. श.)८..१५. हरति (पा. श.) ३.२.९, २५, 'हरित° ५.४.१२५. हरितादि (ग.)४.१.१००. 'हरिश्चन्द्र ६१.१४९. हरीतक्यादि (ग.) ४.३.१६५. हर्ष ३.३.६८. हल् (प्रत्या ) १.१.७, ३३, ३.१.१२, ८३, ३.१०३, ३.१२१, ६.१.६७, १३०, १.२, २४, १९, ६६, १००, ११३; १५०,७२८५, ११३, ३.८९, ८.२.७५, ३.२२,४३१, ६, हल° (प्रत्या)६.१६७३.८ हल् (प्रत्या.) १.१ १०,३.१.१२४,६... हल° ३.२.१८३४.३ १२४,.८१. हल ४..९७, ६.३.८२. हल° ३.१.२१. हलन्त १२.१० 'हलन्त ७१३. हलादि १.२ २६, ३.१.२२,२.१४९,६.१.१७५, ३.९ .१६१,७.२.७,०६०. हलि° ५..१२१. हलि ३.१.११७. हत्पूर्व ६.१.१७०. "हविष्या ४.४.१२२. हविस २.३.६१. हविस्° ५.१.४. हविस्° ३.१.१२९. हव्य ३.२०६६. हश् (प्रत्या.) ६.१.१११. हस् (धा.) ३.३.६२. हस्त ३.४.३९,५.२.१३3. हस्त ५१.९०. हस्त° ४.३.३. हस्तादान ३.३.४०. हस्तिन् ३.२.५ 'हस्तिन ५ २.३८.७८. हस्तिन् ४.२.४५. Page #337 -------------------------------------------------------------------------- ________________ हस्ते ३२८ (अष्टाध्यायी) 'हृदोत्तरपद हस्ते १.४.७७. हीन १.४.८६ हा (धा.)३.१.१४८ हीयमान ५.४.४७. 'हान्त ५.१.१०६. हु (धा )२.३.. हायनान्त ५.१.१३०. हु° (धा.) ६.०८५, १०१. हायनान्त ४.१.२७. हु (धा.)३.१.३९. 'हार ६.३.५९. “हु° (घा.)३.४.१६, ६.१.१८८. हारिन् ५.२.६९. इत ८.२.८४, १०७. 'हारिन् ६.२.६५. हृ (धा.) 'हास ६.१.२१२. हरति ४.४.१५, ५.१.५०. हास्तिन ६.२.१०१. अवहरति ५.१.५२. 'हास्तिनायन ६.४.१७४. ध्यवहरति ४.४.७२. हि (प्र.) ३.१.८३, ६.४.३५; १०१, १०५, व्याहरति ४.३.५१. ११५, ११९. ह (धा.) १.४.५३ हि (प्र.) ३.४.२. हृद् ६.३.४९, ७.३.१९. "हि (प्र.)७.१.३५. 'हृद् ६.१.६२. हि (आदे.) ३.४.८७,७.४.४३, हृदय ४..९५, ६.३.४९. हि (अ.) ८.१.३४, २.९३. हृषि (पा. श.) ७.२.२९. 'हि' (अ.) ८.१.५६ 'होत° ३.३.९७ हि (धा.) ७.३.५६. हेतु १.४.५५, २.३.२३3५.३.२६. हिंस (धा.) ६.१.१८४. हेतु ३.३.१५५, ४.३.८१. हिंस' (धा.) ३.२.११६, १६७. हेतु (पा. श.)३.२.१२६. हिंसा २.३.५६, ६.१.१३७, ०१२३. हेतुप्रयोग २.३.२६. हिंसार्थ ३.४.४८. हेतुभय १.३.६५, ६.१.५६, ७.३.४.. 'हिंसार्थ १.३.१५ हेतुमत् ३.१.२६. हित ४.४.६५, ७५, ५.१.५, ६.२.१५. हेतुमत् ३.३.१५६. 'हित २.३.७३. 'हेप्रयोग ८.२.०५. °हित° २.१.३६. हेमन्त ४.३.२१. 'हित ६.२.१५५. हेमन्तशिशिरौ २..२८. हिनु ८.१५. हिम ६.३.५७. 'हिम. ४.१.४९. हैयंगवीन ५.२.२३. 'हिमवत् ४.१.११२. 'हैलिहिल° ६.२.१८ 'हिमश्रथ ६..२९. होतृ. ६..११. 'हिरण्मय ६.४.१७, होत्रा ५.१.१३५. 'हिरण्यं ५.२.६५. 'हद् (धा.) १... हिरण्यपरिमाण ६.३.५५. "बस्° ४.२.१०५. 'हिरण्यय ६.१.१७५. 1 हदोत्तरपद ४.२.१४२. Page #338 -------------------------------------------------------------------------- ________________ हस्व ३२९ (अष्टाध्यायी) इस्व (पा श ) १.२.४७, ४.६, १०, ५.३०८६, ही (धा) ८.२.५६ ६.१ ७०, १२५, १४७, ३.४२, ६०, ही (धा ) ३.१.३९, ६.१.१८८७.३.१६ १९२, १४, ७३.८०, १०७, १०८, ह (धा ) ७.२.३१. ११४, ४.१, १२, २३,५९, ८.२.२७, | हाद (धा ) ६.४.९५ ३.३२,... 'तर' (धा.) २..८०. हस्व' (पा श.) १.२.२५, ६.१.१७२, हरि (पा. श.) ७.२.१. ७.१.५० हरित ७.२.३. 'हस्व (पा. श ) ६.१.६८. ह्वा (धा.)१३०, ३.७२, ६.१.११ 'हस्व (पा श) ६. १५६ हा (धा.) ३२.२. हस्वादेश १.१ ८८ 'ह्वा (धा )३.१.५० हस्वान्त ६२१४. । 'हा' (पा )७.3210 म.स. को. ४२ Page #339 -------------------------------------------------------------------------- ________________ धापाकोशः 200000000 अंस अस अक अम अट्ठ अंस (चु. उ. से ) १९१९ (ग्वा. प. से ) ९२ अकि (भ्वा. आ. से.) ८७ अथू ( भ्वा. प. से ) ६५४ अग (भ्वा प. से.) ७९३ अगि (भ्या प. से ) १४६ अघि (भ्वा. आ. से.) १.९ (चु. उ. से.) १९२८ अङ्क (चु. उ. से.) १९२९ अचि (पा.) (भ्वा उ. से.) ८६२ अचु (पा) (भ्वा. उ. से) ८६२ अज (भ्वा प से) २७० अजि (च.उ. से ) १७८६ अट (भ्वा प. से ) २९५ (भ्वा. आ से ) २५४ अट्ट (च प से) १५६२ (भवा. आ से) २६१ अड (भ्वा. से.) ३५८ अड्डु (भ्वा प. से.) ३८ अण (भ्वा प से ) rrr (दि आ से ) ११७६ अत (भ्वा प से ) १० अति (भ्वा प से) ६१ (अ प से) १०११ अदि (भ्वा प से.) ६२ अन (अ प से) १०७० अन (पा) (दि आ से ) ११७६ (भ्वा ५ से) १८८ अन्चु (भ्वा प से) ८६२ अन्चु (चु, उ. से ) १७३९ । अन्जू (रु. प. से.) १५९ अन्ध (चु उ से.) १९२६ अबि (म्दा आ से) ७८ अभ्र (भ्वा प से) ५५६ अभि (पा) (भ्वा आ से.) १८५ अभी (पा.) (भ्वा आ से.) ३८५ अम (म्वा. प. से.) १६५ (चु उ. से ) १७२१ अय (भ्वा. आ. से.) rur अर्क (च. प से.) १६ अर्च (म्वा. प से.) २.४ अर्च (च उ. से) अर्ज (भ्वा. प. से.) अर्ज (च. उ. से.) १७२६ अर्थ (चु. आ. से.) (भ्वा. प से.) अर्द (चु. उ. से.) १८२९ (भ्वा. प. से. (भ्वा. प. से. (भ्वा. प से. अर्ह (चु, उ. से.) १७३२ अर्ह (चु उ. से.) १८. अल ( भ्वा. प. से.) ५१५ अव (भ्वा. प. से.) / अश (क्या. प. से ) १५२४ अशू (स्वा. आ. से.) १२६५ अप (पा) (भ्वा. उ से.) ८८६ अस (भ्वा. उ. से.) ८८६ अस (अ. प. से.) १०६५ अई अठि अण अद अन्चु Page #340 -------------------------------------------------------------------------- ________________ अस १३२ (पातपा० ) पी अहि अहि उद उच्च उछि इखि असु (दि प से ) १२१० अह (स्वा प से) १२७३ (भ्वा आ. से) ६३५ (च उ से ) १९८ आङः क्रन्द (त्रु उ से.) १७२८ आछि (भ्वा प. से) २०९ आप्ल (स्वा प अ) १२६१ आप्ल (च उ अ ) १० आस (अ. आ अ.) १०१ (अप अ.) १०४७ (भ्वा प से.) १४. (भ्वा प. से) १४१ ग (भ्वा प. से ) १५३ (अ आ अ) १०४६ (भ्या प से ) १८ (अ प अ ) १०४५ (भ्वा प से ) ६३ इन्धी (रु. आ. मे ) १९ (तु प से ) १३५० (चु प से ) १६६१ (भ्वा. प. से) ५०७ (दि. प से ) ११२७ (तु. प से.) १३५२ (क्या प से ) १५२६ (भ्वा. आ. से) ६१० (भ्वा. प से) १४२ (दि. आ अ.) ११४३ (भ्वा, आ. से ) १८२ (अ. आ. से) १०१९ (चु. प. से.) १६६० (अ. आ. से.) १.१० उवी (बाप से ) ६५७ उख (भ्वा प से) १२८ उखि (भ्वा प से) १२१ (भ्वा आ अ ) ९५३ (दि प से ) १२२४ उछि (भ्वा प से ) २१५ (तु प से ) १२९५ उछी (भ्वा. प से ) २१६ उछी (तु प से ) १२९६ (तु प से ) १३०५ उठ (भ्वा प से ) १० उन्दी (रु प से ) १५० उम्भ (तु प से ) १३२१ 'उब्ज (तु प स ) १३०४ /उभ (तु प से ) १३२० प्रर्द (भ्या. आ से ) २० (भ्वा प. से ) ५६९ "उष (भ्वा प से ) ६९६ उहिर (भ्वा प से ) १९ Vऊठ (पा.) (भ्वा. प से ) ३८ /ऊन (चु. उ से ) १८८९ ऊयी (भ्वा आ से ) : ऊर्ज (च प से.) १५५० • ऊर्ण (अ उ से ) १०३९ ऊष ऊह (भ्वा आ से ) ६४८ (भ्वा प अ ) ९३६ (जु प अ.) १०९० ऋच (तु प. अ) १३०७ ऋछ (तु प अ.) १२९७ ऋज (भ्वा. आ अ.) १७६ ऋजि (भ्वा आ अ ) १७७ ऋण (तु. उ अ.) १६८ ऋधु (दि प अ ) १२४६ ऋधु (स्वा प अ ) १२७२ ऋन्फ (तु प अ ) १३१७ (तु प अ.) ३१६ ऋषी (तु प. अ.) १२८८ ཀྐཱ – ཟླ་ ༧ ་ ་་” ཀྐ सं.) (भ्वा. प. से) ५१० (भ्वा प. से ) ५११ (अ. आ. से) १०२० (भ्वा. प से) ६११ (भ्वा. प. से.) ६४ (भ्वा, आ. से.) ६३२ ऋफ སྨ? Page #341 -------------------------------------------------------------------------- ________________ ७३३ (धातुपाठः) कबू ।वा आ से) ३८. (भ्वा आ से) : कर्ज ( भ्वा प मे ) २३८ कर्ण (पा) (च. उ से ) १९२५ कर्त (पा ) ( च उ मे) १९१६ एठ कर्द कर्व कल - कल ० u ७८ कगे w ७ ५०० ८ ८ कचि कटी w n ० (ज्या प अ ) १९८ (भ्वा आ अ) १७९ (भ्वा प अ) २४ ( भ्वा आ अ ) २६५ (भ्वा आ अ ) (भ्वा आ अ ) ६१८ ओख (भ्वा प ओणू (भ्वा प (८) ओश्चि (भ्वा प अ कक ( भ्वा आ अ ककि (भ्वा आ अ) करख (भ्वा प करखे (भ्वा प से ) ( भ्वा प से) ( भ्वा आ से (भ्वा आ से ) (भ्वा प से) ३२० कटे ( भ्वा प से ) २९४ कठ (भ्वा प से) कठि ( भ्वा आ से) २६४ कठि (चु उ से ) १८४ कड (भ्वा प से) ६० (तु प से ) १३८१ कड्ड (भ्वा प से ) १९ कडि (भ्वा आ से ) २८२ कडि (पा.) ( भ्वा प से ) ३६० कडि ( च प से ) १५८३ कण (भ्वा प से) me (भ्वा. प. से ) ९४ कण (चु उ. से ) १६८९ कण (चु प से) १७१६ कत्थ ( भ्वा आ से ) ३७ कत्र (चु उ से ) १९१६ (च उ. से ) १८५२ (भ्वा प से ) ७० कदि (भ्वा आ से) ४२ कनी (भ्वा प से ) ६० कपि (भ्वा आ से ) ३७५ / " n wr w ०. कर्ब (भ्वा पसे) १२० (भ्वा प से ) ५८१ ( भ्वा आ से ) ९७ कल (चु प से ) १६०५ (च उ से ) १८६६ कल्ल (भ्वा आ मे ) ९८ कश (पा ) (अ आ. से ) १०२४ कष (भ्वा. प से ) ६८५ कस (भ्वा. प से ) ८६० कस (पा) (अ आ. से ) १०२४ कसि (अ आ. से.) १०२४ काक्षि (भ्वा प से ) ६६७ काचि (भ्वा आ से ) १७० काल (पा )( चु उ से ) १८८१ काश (भ्वा से ) ६७ का (दि आ से) ११६२ कास (भ्वा आ से ) ६२३ (जु प अ ) ११.. किट ( भ्वा प से ) .. (भ्वा प से) ३१९ कित (भ्वा प से.) ९९३ किल (त प से) १३५४ कीट (चु प से.) १६१ कील (भ्वा प से) ५२४ (अ. प अ ) १०४२ (भ्वा. आ. से ) ९१ (भ्वा. आ अ.) ९५१ (तु आ अ ) १४०२ (भ्वा प. से ) १८४ (भ्वा प से ) ८५७ कुच (तु प से ) १९६९ कुजु (भ्वा. प से.) १९९ कड कि किट कण १ कुक कु कथ कदि ० ० ० Page #342 -------------------------------------------------------------------------- ________________ (ड कुट्ट कुडि कुण कुण 4 कृन CP कुट (पा ) (चु आ से ) १६९९ (स्वा उ अ) १२५४ कुट्ट (च प से ) १५५९ कृञ् (त उ अ) १७॥ (च आ से ) १७.३ ( प से) १७८३ कुठि (भ्वा. प से.) २ (तु प से ) १४३६ कुठि (पा.) (च प से.) १५८५ (रु प. से ) १re (तु प से ) १३०४ कृप (चु उ से ) १८७० (भ्वा प से ) २२ कृपि (चु उ. से ) १७४९ कुडि (च प से ) १५०४ (भ्वा आ से ) ७६१ (भ्वा आ.. से ) २७० (भ्वा प से) ५९८ कुण (तु प से.) १३३६ (दि प से.) १२२८ (चु. उ से ) १८९४ (भ्वा प अ.) ९९. चु उ से ) १८९७ (तु उ अ ) १२८७ कुद्रि (चु प से ) १५४० (तु प से ) ११. कुत्स (चु आ से ) १६९८ (क्या प से) १४९५ कुथ (दि प से ) १११८ (क्या उ से ) १४८६ कुथ (पा ) (क्या प मे) १५१५ (चु प से ) १६५४ कुथि (भ्वा प. से) (चु आ (भ्वा प से) से ) १८९६ १८५ (भ्वा आ कुन्थ (क्या प से ) १५१५ से ) ३६८ (भ्वा. प से) कुप (दि प. से ) १२३४ ५३७ (भ्वा. प से ) कुप (चु उ से ) १७८० ९१६ कुवि (भ्वा प से) २६ (दि प से ) १११३ कुवि (च पसे) १६५६ (क्या उ से ) १८१ कुभि (पा )(च प से ) १६५६ नयी (भ्वा आ से ) ८५ कुमार (च उ से ) १८७८ क्मर (भ्वा प. से) ५५५ (तु प से ) १३४२ कथ (भ्वा आ. से) २१ कद (पा) (भ्वा आ से ) (भ्वा प से) ८४२ ऋदि (भ्वा प से ) कुशि (चु उ से ) १७६६ कदि (भ्वा आ से ) (क्या प से) १५१९ (भ्वा आ से ) ७१ कुस (दि प से ) १२१९ (भ्वा प से) 3 कुसि (च. उ से.) १७६४ (ड) क्री (क्या उ से ) १rur कुस्म (च आ से) ११२ (भ्वा प से ) ३५० च आ से ) १९०२ (तु ५ से.) १३९५ (भ्वा प से) २२३ कध (दि ८ अ) ११९. (चु आ से ) १७.२ (भ्वा. प से ) १८६ (चु. उ. मे.) १८९१ कुश (भ्वा. से) ८५६ केल. नमु 1107400 ८०१ कुल ७७७ क्रीड कुह कूट Page #343 -------------------------------------------------------------------------- ________________ ३३५ (धातुपाठः) 11 क्षुदिर (रु उ अ.) १r (दि. प अ ) ११९१ क्षुभ ( भ्वा. आ. से.) ७५१ (दि प. से.) १२४ शुभ (क्या ५ से.) १५२० (तु. प से.) १३४५ (भदा. प से.) ५६८ (भ्वा. ५ से.) " क्षोट (च उ से.) १८७६ क्ष्ण (अ प से.) १०३७ क्ष्मायी (भ्वा. आ से.) ८६ क्ष्मील (भ्वा. प. से.) ५२. (त्रि) विदा (पा) ( भ्वा. आ से ) or (त्रि) क्ष्विदा (दि. ५ से.) १२४५ श्वेल (भ्वा प. से.) खच (क्या. प. से.) १५३२ खज (भ्वा. प से.) २३२ (भ्वा. प से.) २७३ खट (भ्वा. प. से.) ६.७ (भ्वा प. से.) ८०२ कृद (पा.) (भ्वा आ से.) ७७३ कृदि (भ्वा. प. से ) २ क्लदि (भ्वा आ. से ) ७७r क्लप (पा.) (च. प. से ) १६५९ दि ५ से.) १२०० (दि प. से.) १२४ क्लिदि (भ्वा. आ. से ) १५ विदि ( भ्वा प से ) ७७ क्लिश् (क्या. प. से.) १५२३' क्लिश (दि आ. से ) ११६१ क्लीम्र (भ्वा. आ. से.) क्लुट (पा.) ( भ्वा आ. अ) क्लेश (भ्वा. आ से.) क्लेवृ (पा ) (भ्वा. आ. से ) क्वण (भ्वा. प. से ) ५० क्वथे ( भ्वा. प. से.) ८६ क्षजि ( भ्वा. आ. से.) ७६९ क्षण (त. उ. से.) १४६६ (चु. उ. से.) १९४२ क्षपि (च. प. से.) १६२१ क्षपिः (पा) (भ्वा प से.) ८१६ क्षमू (दि. प अ.) १२०७ क्षम (भ्वा आ. से ) २ क्षर (भ्वा. प. से.) ८५१ (चु. प. से.) १५९८ (भ्वा. प. अ.) २७६ क्षि (स्वा. प अ ) १२७७ क्षि (तु प अ ) ११०८ (त. उ. से ) १४६७ (दि. प. अ.) ११२१ क्षिप (तु. उ. अ) १२८६ क्षीज (भ्वा. प से.) २३७ क्षी (भ्वा. आ. से.) १८२ (भ्वा. प. से.) ५६७ क्षीष (क्या. ५ से.) १५०७ खजि खट्ट ### खाड खार्ड खद खड (चु. प. से.) १५८१ ( भ्वा. आ. से.) २०३ (च प. से ) १५८२ (भ्वा. प. से.) खनु (भ्वा. उ. से.) ८७८ खर्ज (भ्वा. प. से.) २२९ खर्द (भ्वा. प. से. खर्ब (भ्वा. प से. खर्व (भ्वा. प. से.) ५०१ खव (पा.) (क्या प से ) १५३२ खल (भ्वा. प. से.) ५५ खष ( भ्वा. प. से.) ६८६ खाह (भ्वा. प. से.) ९ (भ्वा. प. से.) ०२ खिद (दि. आ. अ.) ११७१ खिद (तु. प. से.) १३७ खिद (रु आ अ.) १४५. खुर (पा) (भ्वा. अ. आ.) ६५४ क्षिप खिट क्षी Page #344 -------------------------------------------------------------------------- ________________ ३३६ (धातुपाठः) गा गाह गुज गुजि । 4 (4A गुण गडि खुजु (भ्वा प से.) २०० खुड (पा.) (तु प से ) १३८९ खुडि (च प. से ) १५८६ (तु प से) १३४३ खुर्द (भ्वा आ से ) २२ खेट (चु. उ से ) १८७५ खेल (भ्वा उ से.) ५३८ खेव (पा) (भ्वा आ से.) ५०६ खै (भ्वा प. अ) ९१२ खोट (पा) (च उ. से) १८७५ खोर्क (भ्वा. प से ) ५५२ खाल (भ्वा प से) ५५१ ख्या (अ. प अ ) २०६० (भ्वा प. से.) २४६ गज (चु प से ) १६४८ गाजि (भ्वा प से.) २४७ गड (भ्वा. प. से.) ७७७ गडि (भ्वा. प. से.) ६५ (भ्वा. प. से.) ३६१ गण से.) १८५४ गति (पा.) (चु. उ. से.) १८८३ (भ्वा. प. से ) ५२ गदी (चु, उ. से ) १८६१ गन्ध (चु. आ. से.) गम्ल (भवा. प. अ.) ९८२ (भ्वा. प. से.) २२६ गर्ज (पा.) (चु. प. से.) १६६५ (भ्वा. प. से.) ५७ गर्द (पा.) (च प. से.) १६६५ गर्ध (पा) (च प. से.) १६६५ (भ्वा प. से.) ४२२ (भ्वा. प. से ) ५८३ (चु आ से.) १९०८ (भ्वा. आ. से.) ६३६ (चु. उ. से.) १८६ गल (भ्वा. प. से.) ५.६ गल (च. आ. से.) १७०० गल्भ (भ्वा. आ. से) १९२ IEEEEEEEEEEEEEEEEEEE: गल्ह (भ्वा आ से.) ६३७ गवेष (चु उ से ) १८८४ (जु प अ ) ११०६ गाद (भ्वा आ अ) ९५० गा (भ्वा आ से ) (भ्वा. आ से ) ६४९ (तु प अ) १४०० गुद्द (भ्वा आ अ ) ६९ (तु प से ) १३७० (भ्वा प मे ) २०, गुठि (पा.) (चु प से ) १५८५ (तु प से.) १३७१ गुडि (च प. से.) १५८५ से.) १८९५ (भ्वा आ. मे.) २ (दि प. मे ) ११२० (क्रया प से.) १५१८ गुन्फ (तु प. से.) १३१९ गुप (भ्वा. आ से.) ९७० (दि. प. से.) १२३५ (चु उ. से.) १७७२ (भ्वा, प से.) ३९५ (तु. प. से.) १३१८ (तु. आ .) १३९७ (भ्वा. आ. मे.) २३ (चु प से.) १६६६ (भ्वा. प. मे.) ५७४ गुहू (भ्वा. उ. से.) ८९६ (चु. आ. से.) १६९५ गुरी (दि. आ. से.) ११५४ (भ्वा. प. अ.) ९३७ (चु आ. से.) १७०८ (भ्वा प. से.) २४८ गृजि (भ्वा. प. से.) २४९ (दि. प. से.) १२४७ गृह (चु. आ. से.) १९.. गृह (भ्वा. आ. से.) ६५. गद गुफ गुरी गर्ज हुई गुर्वी घर गर्ह गृधु Page #345 -------------------------------------------------------------------------- ________________ ३३७ (धातुपाठः) पूर्ण घरी घृ ग्रुचु १ ० ०७. ग्लसु घ्रा (त्र्या. प से.) १४९९ (भ्वा आ से ) ३६६ ( भ्वा आ से.) ५०२ (भ्वा आ से.) ६१४ (भ्वा प अ.) ९१७ ( च उ से) १८७७ गोष्ट (भ्वा आ से.) २५७ ग्रथि (भ्वा आ से ) ३६ ग्रन्थ (क्या ५ से.) १५१४ ग्रन्थ (चु उ से ) १८२६ ग्रन्थ (चु उ से ) १८३९ ग्रस (चु. उ से ) १७५० ग्रसु (भ्वा आ से.) ६३० ग्रह (क्या उ से ) १५३४ ग्राम (चु उ से ) १८९३ (भ्वा प से) १९७ (भ्वा आ से ) ६३१ ग्लह (भ्वा आ से ) ६५१ (भ्वा. प से ) १९८ ग्लुन्चु (भ्वा प से ) २०१ ग्लेट (भ्वा आ से ) ३६६ (भ्वा आ. से.) ३७० ग्लेख (भ्वा. आ से ) ५०३ ग्लेष (पा.) (भ्वा आ से ) ६१४ (भ्वा प. अ ) ९०३ घघ (भ्वा प से.) १५९ घट (भ्वा आ से.) ७६३ (च उ से ) १७२४ घट (च उ से ) १७६७ (चु, उ. से.) १७६० घट्ट (म्वा आ. से.) २५९ (चु प से ) १६३१ घष (पा.) (भ्वा आ से ) ६५२ घस्लू (भ्वा प. अ.) ___७१५ घिणि (भ्वा. आ. से.) Y3Y घुङ् (भ्वा. आ. अ.) ९५२ घुट (भ्वा. आ. से.) अ. श. को.४३ सब ब 4 4 4 4 & RANAYANA 4 4 4 4 4 4 4 4 4 4 4 4 4 4 4 a ga aasa घुट (तु. प. से.) १३८६ घुण (भ्वा. आ. से ) ४३७ घुण (तु प.से.) १७३९ घुणि (भ्वा आ. से.) ४३५ (तु प. से.) १३४६ घुषि (भ्वा आ. से ) ६५२ घुषिर (भ्वा प से ) ६५३ घुषिर (च उ से ) १७२७ (भ्वा आ से ) ४३८ घूर्ण (तु प. से.) १३४० (दि आ से ) ११५५ (चु प. अ.) १६५१ (जु प. से.) १०९६ घृणि (भ्वा, आ से ) ४३६ घृणु (त. उ से ) १४७० घृषु (भ्वा प से) ७०८ (भ्वा. प. अ.) ९२६ दुर (भ्वा आ अ ) ९५४ चक (भ्वा. आ. से.) ९३ चक (भ्वा. प से.) ७८३ चकासृ (अ प. से.) १०७४ चक्क (च प. से ) १५९६ चक्षिट् (अ आ. से.) चट (चु उ से.) १७२२ चेट (पा.) (भ्वा प से.) २९४ चडि (भ्वा. आ से.) २७८ चण (भ्वा. प. से.) ९६ चते (भ्वा प. से ) चदि (भ्वा प. से.) ६८ चदे (भ्वा. उ. से.) चन (पा.) (चु. उ. से ) १८४१ चन्चु (भ्वा. प. से.) १९. चप (भ्वा. प से.) १९९ चप (पा ) (चु प. से.) १६२७ चपि (चु प. से.) १६२० चमु (भ्वा प. से.) ६९ (स्वा. प. से.) १२७५ ग्लेप घट घटि ८६६ घट्ट Page #346 -------------------------------------------------------------------------- ________________ चय ३३८ (धातुपाठः) नाना चु जु (चु. प. से.) १५६१ (च. प. से.) १६६. (तु. प. से.) १३९७ (म्वा. प. से.) ३२५ (भ्वा. प. से.) ७ (चु. प. से.) १५९३ (भ्वा. प. से.) .. (भ्वा प. से.) २९ (चु. प. से.) १६३६ (चु. प से.) १५३५ चर्च खुद चुप चर्ब चल चाल चष 引网印可可可可可可可可可可可可可可 चह चय (भ्वा. आ. से.) re चर (भ्वा. प. से.) ५५९ चर (चु, उ. से.) १७४६ चर्करीत (अ. आ. से. ) १०८१ चर्च (भ्वा प से.) ७१७ (च उ से) १७१३ (तु प. से.) १३०० प से.) ४२५ प से ) ५७९ चल भ्वा प. से.) २ तु. प. से.) १३५७. (चु. प. से ) १६०९ (भ्वा. प से.) ८१२ (भ्वा. उ. से.) ८८९ (भ्वा. प. से ) २९ (चु. प. से.) १६२० चह (चु उ. से.) १८६० (भ्धा. उ. से.) ८८. चि (चु. उ. से.) १७९५ (चु. प. से.) १६३० (स्वा. उ. अ.) १२५२ (भ्वा. प. से.) १५ (चु. आ से) १६७४ (चु. प से.) १५३६ चिती (भ्वा. प. से.) ३९ (चु. उ से.) १९७० चिरि (स्वा. प. से ) १२७८ चिल (तु प. से.) १३५६ (भ्वा. प. से.) ५३ से.) १८२० (भ्वा. आ. से.) चीव (चु. उ. से.) १७७५ ची (भ्वा. प. से.) ८५९ चुक्क (चु प. से.) १५९७ खुच्य (पा.) (भ्वा. प. से.) ५॥ चुट (चु. प. से.) १६१४ चुट (तु. प. से.) १३७८ | चायु 晚明明而明明昭昭的前兩刊記咖丽明明明明師 चिम् चि चिट चित च्यु चिति (चु. प. से.) १६.३ (भ्वा. प. से.) ५, (दि. आ से.) १५८ (चु. प. से.) १५५१ (चु. प. से.) १६४२ चूष (भ्वा. प. से.) ६७३ चूती (तु. ५ से.) ११२५ चुप (पा) (चु. प. से.) १८२१ चेल (भ्वा. प. से.) ५३६ चेष्ट (भ्या. आ. से.) २५६ (चु. उ. से.) १४७ च्युङ् से.) ९५५ च्युतिर (भ्वा. प. से.) . छजि (च. प. से.) १६२२ से.) १३ (चु. उ. से.) १९७६ छदिर (भ्घा. प. से.) " छदि (चु. प. से.) १५७८ (भ्वा. प. से.) ४. (चु. प. से.) १५९. से.) ८. छदिर (रु उ. अ.) १m छिद्र (चु. उ. से.) १९२५ (तु. प. से.) १७७९ छुड (पा.) (तु. प. से.) १७८९ छुप । (तु. प. अ.) me चित्र चिल्ल चीक ची F; Page #347 -------------------------------------------------------------------------- ________________ ३३९ (धातुपाठः) ठीक जुष जुषी जूरी 4 जप जमु ज्ञा ज्ञा ज्ञा जर्ज छुर (तु. प से ) १३७३ छुप (पा.) (चु. उ. से ) १८२१ दिर् (रु उ. से ) १४४६ छूदी (चु. उ से.) १८२१ छेद (चु. उ. से ) १९३५ छो (दि प. अ) ११४६ जक्ष (अ. प. से) १७७१ जज (भ्वा. प से.) २४२ जजि (भ्वा. प. से ) २४३ (भ्वा. प. से ) ३०५ जन (जु. अ. से ) ११०५ जनी (दि आ से) ११४९ ( भ्वा. प. से.) ३९७ जभि (चु. उ से ) १७१७ जभि (भ्वा. आ. से.) ३८८ (भ्वा. प से ) ७१ जर्ज (भ्वा प. से.) १६ (तु प से ) १२९९ जल (भ्वा प. से ) १५४ जल (चु. प से ) ८३ जल्प (भ्वा. प. से ) ३९८ जष (भ्वा प से ) ६८० जसि (चु. प. से ) १६६५ जसु (चु. प. से.) १६६९ जसु (चु. उ. से.) १७१९ जसु (दि. प से ) १२१२ जागृ (अ. प. से.) १०७२ जि (भ्वा. प. से.) ५६१ ( भ्वा. प से.) ९४६ जि (चु. उ. अ ) १७९४, जिवि (भ्वा. प अ ) ५९४ जिरि (स्वा. प. अ) १२७९ जिषु (भ्वा. प. अ.) ६९७ (भ्वा. प. अ) ५६२ (भ्वा. प. से ) १५७ जुट (न. प. से.) १७८० (तु. से.) १३२७ जुड (चु. उ. से.) १६७ जुत (भ्वा आ• से ) २ जुन (पा.) (तु प. से ) १३२७ (चु. उ से ) १८१५ (तु. आ से.) १२८९ (दि. आ. से.) ११५६ जूष (भ्वा प से ) ६८१ जुभी (भ्वा आ. से ) १८९ ( क्या प से ) १४९५ (च. उ. से.) १८१५ (दि. प. से.) ११७० (भ्वा. आ. से ) ६४ (भ्वा. आ. से.) ६१६ (भ्वा. प. अ.) ९१४ ज्ञप (चु. प से.) १६२५ ( भ्वा. प. से.) ८११ (क्या. प. अ.) १५.८ (चु. उ. अ) १७" ज्या (क्या. प. अ.) १५.. ज्यु (भ्वा. आ. अ.) ९५६ ( भ्वा. आ. से.) ९७ (चु. उ. से.) १८१६ ज्वर (भ्वा. प. से.) ज्वल (भ्वा. प. से.) ८.४ ज्वल (भ्वा. प. से.) " (भ्वा. प. से.) ३.६ झम (भ्वा. प. से.) ७२ झझं (तु. प. से.) १३०१ झर्झ (भ्वा. प. से.) ___७१८ झष (भ्वा. प. से.) ६८९ (भ्वा. उ. से.) झू (पा) (क्या. प से.) १९९५ झपू (दि. प. से.) ११३१ टकि (चु प से.) १६३९ टल (भ्वा. प. से.) 7 टिक (भ्वा. आ. से.) १० टीकृ (भ्वा. आ. से.) १०॥ त्रि " སྒྱུ ༔ ' ལ སྶ ཡྻ སྒྱུ, སྶ སྒྲ – གླུ གླུ ཙྪཱ ཙྪཱ ཡྻ ཝཱ ཡྻ ཝཱ झष जीव जुगि Page #348 -------------------------------------------------------------------------- ________________ इल ३४० (धातुपाठः) तिज ल डिप डिप डिप णेह ho brol डिप डीड्न डीद ढौकृ तक तकि तक्ष तक्ष णक्ष णख तगि तट तड णखि ट णट णद णद णभ (भ्वा. प. से ) ८३५ (च. आ. से.) १६७७ । चु आ. से ) १६७२ (च आ से ) १६७८ (तु प से ) १३७२ (दि प से ) १२३३ (भ्वा आ से ) १६८ (दि आ. से.) ११३५ (भ्वा आ से.) ९८ (भ्वा प से.) ६६२ (भ्वा. प से.) १४ (भ्वा. प. से.) १३५ (भ्वा. प. से ) १० (भ्वा प से.) ७८१ (भ्वा. प से.) ५४ (चु. उ से.) १७७९ (क्या प से.) १५२१ (भ्वा आ से ) ७५२ (दि प. से ) १२४१ ( भ्वा. प अ ) ९८१ (भ्वा आ से ) ८. (भ्वा. प. से ) ८८ (दि प. से ) ११९५ (भ्वा आ से ) ६२७ (दि. उ. अ.) ११६८ (भ्वा आ से ) ६२५ (भ्वा प से ) ६५९ (अ. आ. से ) १०२६ (ज उ से ) १०९७ (भ्वा प. से ) २६ (भ्वा. उ. से.) ८७१ तड तडि तत्रि तनु तनु तन्चु णभ णभ णम णय (अ. प से ) १०३५ (तु उ अ ) १२८३ (तु प अ ) १४२७ (तु प मे ) १३९८ (भ्वा. उ से.) ८७२ (भ्वा उ से ) ६१७ (भ्वा प मे.) ११७ (भ्वा प. से ) ११८ (भ्वा प मे) ६६५ (भ्वा प से ) ६५५ (भ्वा प से ) १४९ प मे ) ३०८ (च उ से ) १५८० (चु उ से ) १८०२ (भ्वा आ से ) २८० (च आ. से ) १६७९ (त उ से ) १४६४ (चु उ से ) १८४१ (भ्वा प से ) १९१ (रु प से ) १४६० (दि आ अ.) ११५९ (भ्वा प. अ) ९८५ (चु उ से ) १८१९ (दि प से ) १२.३ ( भ्वा आ से ) ७९ (चु. उ से.) १७८१ (भ्वा प. से ) २२७ (चु. आ से ) १६८२ (भ्वा प से ) ५८ (चु उ से ) १५९९ (चु उ. से ) १७३. (दि. प. से ) १२१३ (भ्वा आ से) ८९ (स्वा. प. से ) १२६७ (भ्वा आ. से ) १०५ (स्वा प. से.) १२६० (भ्वा. आ. से.) ९७१ तन्चु तप तप णश णस तप तमु णह तय णासु णिक्ष तके तर्ज तर्ज तर्द णिजि णिजिर णिदि णि णिवि तल तसि तसु ता ༔ ཤ ཛྫུ བ བ ༥ ཡ ཤ ༔ :བ་ णिल णिश तिक णिसि (भ्वा प. से.) ७२२ (अ आ. से.) १०२५ (भ्वा. उ. अ.) ९०१ (भ्वा. प. से.) ५६६ तिक णिञ् णीव तिग तिज Page #349 -------------------------------------------------------------------------- ________________ ३४१ (धातुपाठः) तुल तिम (दि. प. से.) १८५ तिल तुस तूण तूल प. से.) ५२७ तृक्ष तुजि AAAAAAAAE4444 प. से.) १९९६ तिज (च प से ) १६५३ तुर्वी (भ्वा. प. से.) ५७० ति (भ्वा. आ अ ) ३६२ (दि प से ) ११२३ तुष (भ्वा प से ) ५३४ तिल (तु प से ) १३५५ तुहिर (भ्वा प. तिल (च प से ) १६०८ तूड (पा.) (भ्वा. तिल (पा.) ( भ्वा प से ) ५३४ (चु आ. से.) आ. १६९० तीक (भ्वा. आ से.) १०६ तीर (चु उ से ) १९१३ तीव (भ्वा प से ) ५६५ (भ्वा. प (भ्वा. प. से ) २४ तुज (पा.) (चु प से.) १५६७ ) तृदिर १७ तुजि (भ्वा. प. से.) २५ (चु प. से.) १५६७ तुजि (च उ से ) १७५६ तृप (पा.) (स्वा प से.) ११७३ (तु. प से.) १३७७ तृप (चु उ. से.) १०२० (तु. प. से.) १३८७ तृप (तु. ( भ्वा. आ से ) २७६ तृफ (पा.) ( (भ्वा. प से ) ३५१ (त्रि) तृष ११२९ (तु प. से ) १३३३ १०५६ (चु उ. से.) १९४४ १३९ (तु उ अ ) १२८२ तृन्हू १३५१ तुन्प (भ्वा. प. से ) ०५ तुन्प (तु. प से) तेज तुन्फ (भ्वा प से.) तुन्फ तुप त्यज (भ्वा. प. अ (त प से ) १३१० प्रकि (भ्वा. आ. तुफ (भ्वा प. से.) ४०० त्रख (पा.) (भ्वा. प. से. (तु. प. से ) १३१२ त्रदि (चु प. से.) १६५० त्रपि (पा.) (भ्वा. तुबि ( भ्वा ५ से.) २८ त्रपूष (भ्वा. आ से.) 307 तुभ (भ्वा. आ. से) ७५३ त्रस (चु. उ. से.) २ तुभ (क्या. प से ) १५२२ तुभ (दि. प. से ) १२४२ तुर (जु प. से ) ११०२ (दि. आ. से.) ११५२ । त्रुट (तु. प. से.) १३७६ प. से.) १३०० प. से.) १२०० Halwa तृह तुहू तुत्थ ते (भ्वा. आ. से.) तेव (भ्वा. आ. से. तुप तुफ तुबि त्रसि (च. उ. से.) १७६२ त्रिखि (पा.) (भ्वा. प. से.) १५५ Page #350 -------------------------------------------------------------------------- ________________ ३४२ (धातुपाठः) हह ०७ दापू दासृ वि दिवु दि १९२ दि दिश दिह १००१ त्सर दीपी अट (चु. आ. से.) १६९९ (इ) दाञ् (ज. प. अ ) १०९१ (भ्वा प से.) दाण (भ्वा. प. अ.) ९७० अन्फ (भ्वा. प. से ) ११ (भ्वा. उ से) ९९४ त्रुप (भ्वा प से.) ४०६ (अ. प. अ.) १०५९ त्रुफ (भ्वा. प. से.) १० दाश ( स्वा. प. से.) १२८. त्रै (भ्वा. आ. अ.) ९६५ दा ( भ्वा उ. से.) ८८२ प्रोक (भ्वा. आ. से.) ९९ (भ्वा. उ. से ) ८९४ त्व (भ्वा. प. से.) ५९२ त्वगि (भ्वा. प से.) १५० (दि प. से ) ११.. त्वच (तु. प से.) १३०२ (च आ से ) १७०७ त्वन्यु (भ्वा प. से.) (च उ से ) १७२५ त्वरा (भ्वा. आ से ) ७७५ (तु उ. अ.) १२८४ त्विष (भ्वा उ से ) (अ. उ. अ.) १.१५ (भ्वा. प से) ५५५ दीक्ष (भ्वा. आ. से ) ६.९ (तु प से ) १३८८ दीद (दि. आ अ ) ११३४ थुर्वी (भ्वा. प से.) ५७१ दीधी (अ. आ. से ) १०७६ पक्ष (वा. आ. स.) ६०० (दि. आ से.) ११५० (भ्वा. आ से.) ७७० (भ्वा. प. अ.) ४ (स्वा. प. अ.) १२७४ J(स्वा. प. अ.) १२५० दण्ड (चु. उ. से ) १९२७ दुःख (चु. उ से ) १९७१ (भ्वा आ. से ) (च. प. से ) १६०१ (भ्वा. आ. से (भ्वा. प. से.) ५७२ दन्भु (स्वा प. से ) १२७१ दुष (दि प. अ.) ११८६ दन्श (भ्वा. प. अ.) ९८९ (अ. उ. अ.) १०१४ से.) १२.४ (भ्वा. प. से ) १८ (भ्वा. आ. से.) ४८१ दूङ (दि. आ. से.) ११३३ दरिद्रा (अ. प से ) १०७३ (स्वा. प से.) १२८१ से.) १७५२ रङ् (तु आ. अ.) १४१२ (भ्वा. प. से.) ५४० हन्फ (तु. प. से.) १३१५ दलि (पा.) (भ्वा. प से.) ८१६ (दि. प. अ.) ११९७ (च. आ. से) १६७५ दृप (पा.) (च. उ. से.) १८२१ इशि (च. उ. से ) १७६५ प. से.) १३१४ इस (पा.) (चु. आ. से.) १६७६ इसि से.) १८२३ (चु. आ. से.) १६७६ (तु. प. से.) १३२४ दसि (चु. उ. से.) १७८७ द्दभी (च. उ. से.) १०२२ दस १२१४ इशिर (भ्वा प. अ.) बह ९८८ (भ्या, प. अ.) ९९१ | दह (भ्वा, प. से.) ७३३ ट SEE दुर्वी दुह दुहिर हप पशि an ek REEEEEE Page #351 -------------------------------------------------------------------------- ________________ ३४३ (धातुपाठः) how देकृ धू द्युत द्रम धृ द्राड हहि ___ भ्वा. प. से.) ३४ धुर्वी (भ्वा. प. से.) ५७१ (भ्वा. प से ) ८०८ धू (तु. प. से.) १३९७ (क्या. प. से.) १४९४ धूञ् (पा.) (स्वा. उ. से.) १२५६ (भ्वा. आ. से.) ७८ धू (क्या. उ. से.) १ree (भ्वा. आ. अ.) १६२ (चु. उ. से.) १०१६ (भ्वा आ. से ) ५.. धूप (भ्वा. प. से.) १९६ (भ्वा. प. अ ) ९२४ (चु प. से.) १७७७ (दि. प अ.) ११४८ धरी (दि आ. से.) ११५३ (अ. प अ ) १०४. धूश (पा.) (चु प. से.) १६४. (भ्वा. आ. से.) ७१ धूष (पा.) (चु. प. से.) १६० (भ्वा. प अ.) ९०५ धूस (चु. प. से.) १६० (भ्वा. प. से.) ४६६ (भ्वा. प. से.) ९७८ (अ प. अ.) १०५४ (भ्वा. आ. से.) ९६. द्राक्षि (भ्वा. प. से.) ७. (तु. आ. अ.) १m द्राक्ष (भ्वा. प. से.) धृज ( भ्वा. प. से.) . द्रा (भ्वा आ से.) ११४ धृजि (भ्वा. प. से.) २१ (भ्वा. आ. से ) २८७ धृञ् (भ्वा. उ. अ.) ९.. द्राह (भ्वा. आ. से.) (चु, उ. से.) १८५१ (भ्वा. प. अ.) ९.५ धृषा (स्वा. प. से.) १२. दुण (तु. प. से.) ११३८ धृ (पा.) (क्या. प. से.) ९५ (दि. प. से.) ११९८ धेक (चु. उ. से.) १९५५ (क्या उ. अ.) १४०२ धेट् (भ्वा. प. से.) ९.२ (भ्वा. प. अ ) ९०६ धोर्ज (भ्वा. प. से.) ५५७ (अ. उ. अ.) १०१३ ध्मा (भ्वा. प अ.) धक्क (चु. प. से.) १५९५ (भ्वा. प. अ.) धण (पा ) (भ्वा. प. से.) ५३ (भ्वा. प. धन (जु प. से.) ११०४ (भ्वा. प. से.) धवि (भ्वा. प से.) ५९७ धजि (भ्वा. प. से.) २१८ (ड) धाबू (ज. उ. अ.) १०९२ धन (भ्वा. प. से.) ५९ (भ्वा. उ. से.) ६.१ | (उ) धस (क्या. प. से.) १५२५ धि ( तु. प. अ.) १४०७ | (उ) धस (भ्वा. आ. से.) ६.३ धाक्षि (भ्वा प. से.) ६१ धिवि (भ्वा प से.) ५९३ धाखू (भ्वा ५ से.) १२५ धिष (ज. प. से ) ११०, धाधु (पा.) (भ्वा. आ. से.) "m (दि. आ. अ ) ११३६ (भ्वा आ. से.) २०० (भ्वा. आ. से.) ६०२ ध्रु (तु. प. अ.) १० (स्वा. उ. अ.) १२५६ ध्रुव (पा. (तु. प. से.) 100 धृष FE द्रुह द्विष ध्यै २१७ » E F Ear EFFFFFFEEEEEEE धावु F GFFEE EFFans धी धाट्ट धुक्ष Page #352 -------------------------------------------------------------------------- ________________ ३४४ (धातुपाठः) पिष्ल पथि पद पद (भ्वा. भा. से.) ९ (भ्वा. प. अ) ९०७ ध्वज (भ्वा. प.से.) २२१ ध्वजि (भ्वा. प से.) २२२ ध्वण (भ्वा प से.) ५३ ध्वन (भ्वा प से ) ८१६ ध्वन (भ्वा. प. से ) ८१८ ध्वन (चु उ से ) १८९० ध्वनि (पा )( भ्वा. प. से.) ८१६ ध्वन्सु (भ्वा. आ. से ) ७५५ ध्वाक्षि (भ्वा. प से.) ६७२ (भ्वा. प. अ.) ९३९ नक्क (चु. प. से.) १५९४ (चु. प. से.) १५४६ नट (भ्वा. प. से.) ६७ (भ्वा. प से.) नल १८०३ नाथू (भ्वा. आ. से.) नाधृ (भ्वा. आ. से.) नट पण (भ्वा. आ से.) " पत (चु उ से.) १८६२ पत्ल (भ्वा प से.) १५ पथ (पा.) (च. प से.) १५५५ (च प. से ) १५७६ पथे (भ्वा प. से.) ८७ (दि. आ. अ.) ११७० (चु. आ से ) १८९९ (भ्वा. आ से.) ४. (भ्वा आ से ) ७६ (च उ से ) १९४० (भ्वा. आ से.) २९ (भ्वा. प से ) १२ पर्व (भ्वा प से.) १६ (भ्वा. प से.) ५७७ पल ( भ्वा प से ) ८३९ पल्पूल (च उ से.) १८८२ पश से ) १७२० (च. उ. से.) १८६३ (चु. प से.) १६१७ पा अ) ९२५ (अ प. अ.) १०५६ पार (च उ.से ) १९१२ पाल से ) १६१० पि अ ) १०६ पिछ (च प से ) १५७७ पिज (पा.) (चु. प. से.) १५६८ पिजि (अ आ. से.) १०२८ पिजि (चु. प से.) १५६८ पिजि (चु. उ. से ) १७५८ (भ्वा. प. से.) ११ (भ्वा. प से.) ३९ पिडि (भ्वा. आ से ) २७४ पिडि (चु प. से.) १६७० (भ्वा. प. से ) ५८८ (तु. प. से.) १३० पिष्ट (रु. प. से.) १५३ पष पसि निवास (भ्वा प. निष्क पा नील नृती 44 AAAAAA (चु. आ से.) ६८७ (भ्वा प. से.) ५२२ (दि. प. से ) १११६ (भ्वा. प. से ) ८०९ (क्या. प से.) १४९६ (चु. प. से.) १५५१ (भ्वा. प. से.) २९६ (चु. उ. से) १७५३ (चु. उ से.) १८५७ (भ्वा. प से) ७० (भ्वा. आ. से.) २८१ (चु. प से.) १६१६ (भ्वा. उ. अ.) ९९६ (भ्वा आ से.) १७४ (चु. प. से ) १६५२ (चु. प. से.) १५७७ | पिट पिट पठ पडि पडि ) पच पचि पचि पछि पिवि पिश Page #353 -------------------------------------------------------------------------- ________________ पिस ३४५ (धातुपाठः) पिस पी पीड पृच पुट पृची by by bi पृथ प MA ५१ पिस (च प से ) १५६९ पूर्ण (पा ) ( च प से ) १६३७ पिसि (चु उ. से.) १७६३ (भ्वा प से) ५२८ (भ्वा प.से.) १९ पूष (भ्वा प से) ६७५ (दि. आ. अ ) ११४१ पृ (पा ) (ज. प से ) १०८६ (च प. से.) १५.५ पृ (स्वा प अ) १२५९ पील (भ्वा प. से.) ५२१ पृङ् (तु आ अ ) १४०३ पीव (भ्वा प. से ) ५६३ (चु. उ से.) १८०८ (च प से ) १६३४ पृची (अ आ से ) १०३० से ) १३६८ (रु उ से ) १४६३ से ) १७५४ पृजि (पा )( अ आ. से ) १०१८ से ) १९१४ (तु प से ) १३२९ पुटि उ.से.) १७९३ पृण (तु. प. से.) १३३० से ) १५६० (चु प से ) १५५५ से) १३८५ (भ्वा प. से.) ७०५ पुडि (पा ) (भ्या. प से) ३२६ (जु प से ) १०८६ पुण (तु प. से ) १३३४ (क्या प. से.) १४९० पुण (पा.) (चु. प. से ) १६३७ (चु. प. से.) १५४९ पुथ (दि. प. से ) १११९ ( भ्वा. प. से.) पुथ (चु. उ से ) १७७६ (भ्वा. आ. से.) (भ्वा. प. से.) ४ (भ्वा. आ. से.) (तु. प से ) १३७ (भ्वा. प. से.) ७२० (भ्वा. प. से ) ५७६ (भ्वा. प. अ.) ९२० ( भ्वा. प. से ) ८१ (भ्वा प. से.) ४५८ पुल (चु. प. से.) १६.२ | (ओ) प्यायी (भ्वा. आ. ___४८८ (चु. प. से.) १६३७ प्यैङ् (भ्वा. आ. से.) ९६४ पुष (भ्वा प से.) ७०० प्रच्छ (तु. प अ.) १४१४ (दि प. अ ) ११८३ ग्रंथ (भ्वा. आ. से.) ७६५ (क्रया. प से.) १५३० प्रथ (च प. से.) १५५४ पुष (चु उ से ) १७५१ प्रस (भ्वा. आ. से.) ७६६ (दि प. से.) ११२२ प्रा (अ प. अ.) १०६१ पुस्त (चु. प. से.) १५९१ (दि आ. अ.) ११४४ पू (भ्वा. आ. से.) ९६६ प्री (ज्या उ. अ.) १४७५ (च. प. से.) १६४३ प्री (चु. उ. से.) १८१७ সুস্থ (क्या. उ. से ) १४८३ (भ्वा. आ. अ.) ९५७ पूयी ( भ्वा. आ. से.) ८r (भ्वा प से.) ३२४ पूरी (दि. आ. से.) ११५१ (क्या. प से.) १५२८ पूरी (चु. उ. से.) १८०४ | (भ्व. प. से.) ७.३ म. श. को.४४ पुथि पुष्प प्री प्रद Page #354 -------------------------------------------------------------------------- ________________ ३४६ (धातुपाठः) माम बुक्क RESEEEEEEEE. बुध बृह प्सा (भ्वा. आ से.) ६१६ (भ्वा उ. से.) ८६७ (भ्वा. आ से ) ६४२ (क्या. प. अ.) १५०४ (भ्वा आ अ.) ९५८ (दि पसे) १११५ (दि प से ) १२१७ (क्या प से ) १५२९ (भ्वा. प से.) ७०४ (अ प अ.) १०५५ फक (म्वा प से.) ११६ फण (भ्वा प. से ) ८२१ (भ्वा प से.) ५३० (त्रि) फला (भ्वा प से ) फुल फुल्ल (भ्वा. प. से.) ५३२ फेल (भ्वा. प. से. बण (पा.)( भ्वा. प से ) बद (भ्वा. प. से.) बध (भ्वा आ. से.) ९७३ बन्ध (च प. से.) १५४८ बन्ध (पा.) (चु. प. से.) १५४८ बन्ध (क्या. प. से.) १५०९ बर्व (भ्वा प. से.) १० (भ्वा. आ. से.) ६७८ बर्ह भज बिल (तु प. से.) १७६. बिल से.) १६०७ बुक्क (भ्वा. प. से.) १९ (चु. प. से.) १७१४ (भ्वा प. से.) ८५० बुध (दि. आ. अ.) ११७३ बुधिर् (भ्वा. उ. से.) ८०५ बुस्त (चु. व. से.) १५९२ बृधिर (पा.) ( भ्वा प. से.) ७६ (भ्वा. प. से.) १५ बृहि (भ्वा प. से.) ३६ बृहि (चु. उ. से.) १.६९ बृहू (पा.) (तु. प. से.) 3e ब्रूज-- (अ. उ. से.) १.r ब्रूस चु. प. से.) १६६४ भक्ष (चु. प. से.) १५५८ (भ्वा. उ. से.) ९९८ भज (चु. उ. से.) १७१४ भजि (चु. उ. से.) १६६. भट (भ्वा प. से.) . (म्वा. प. से.) ७८० (भ्वा. आ. से.) २७३ भडि (चु. प. से.) १५८९ (भ्वा. प. से.) m भदि (भ्वा. आ. से.) १२ भन्जो (रु. प. से.) १५४ (चु. आ. से.) १६८३ भर्व (भ्वा. प. से.) ५८. भल (भ्वा. आ. से.) ४९५ । चु. आ. से.) १७.१ ( भ्वा. आ. से.) ४९६ भष (भ्वा. प. से.) ६९५ भस (ज. प. से. ) ११०० भा (अ. प. अ.) १०५१ भाज (चु. उ. से.) १८८७ भाम (भ्वा. आ. से.) . (चु. उ. से.) १८. ८ भट भाडि भण Ramesh भर्क्स बल बल्ह भल भल बल्ह बाड (भ्वा. प. से.) (भ्वा. प. (भ्वा. आ. से) (चु. उ. से.) (भ्वा आ. से.) (भ्वा. आ. से.) (भ्वा. आ. से.) (भ्वा. प. से.) (भ्वा. प. से.) बा १७७१ २८ ५ ६४५ १६ बाह बिट बिदि भाम Page #355 -------------------------------------------------------------------------- ________________ माष ३४७ (धातुपाठः) मन्य १८ मधि و (भ्वा उ से ) ८९३ (भ्वा आ से ) ८२५ (भ्वा आ से.) ८८५ आ से ) ८९ । प से ) १३२ प से) १३३ (भ्वा प से ) (भ्वा आ. (भ्वा प से) (भ्वा आ से ) १७१ (भ्वा आ से ) १७३ (भ्वा. प. से ) ३२ (भ्वा आ से) २६३ (अ आ से ) २७२ (भ्वा प से ) १२१ (चु. प से.) १५८८ (भ्वा प से) r८ (च आ से ) १६८० स) १६० मच في الملكي وليه و मडि भाष (भ्वा. आ. से) ६१२ | म्लक्ष भासू (भ्वा. आ से.) ६१४ (टु) भ्लाश भिक्ष (भ्वा आ. से) ६.६ भिदि (पा) (भ्वा. प. से ) ६४ मकि भिदिर (रु उ. अ) १४. मख (त्रि) भी (जु प. अ ) १०८ मखि (रु. प. से ) १४५५ मगि भुजो (तु. प. से ) ११८ मधि से ) १८४५ से ) १७८ मचि से ) ६८२ मठ भूष (चु. उ. से.) १७३१ मठि भृजी (भ्वा. आ से ) १७८ मडि মূহু (भ्वा उ अ ) ८९८ (दु) भृञ् (जु. उ अ ) १०८७ मडि (तु. प. से ) १३९६ मण भृशि (चु. उ. से ) १७८८ मत्रि भृशु (दि. प. से ) १२२५ माथि (क्या. प से.) १४९२ मप (भ्वा. उ. से ) ८८३ (भ्वा. आ. से ) ६२८ मदि भ्रक्ष (भ्वा. उ. से ) ८९२ मदी भ्रण (भ्वा. प. से.) ५२ भ्रन्शु (पा.)( भ्वा. आ. से) ७५६ भ्रन्शु (दि. प. से.) १२२६ मनु भ्रन्सु (भ्वा. आ. से.) ७५६ मन्थ (भ्वा. प. से) ८५० मन्थ भ्रम (दि प से ) १२०६ मभ्र भ्रस्ज (तु. उ. अ.) मय भ्रा (भ्वा. आ. से.) ___१०१ (टु)भ्राजु (भ्वा. आ. से.) ८२३ (टु) भ्रा” (भ्वा. आ. से.) भ्री (क्रया. प. अ.) १५०६ भ्रूण (चु. आ. से.) १६९१ मल्ल भ्रे (भ्वा. आ. से ) १८० मव भ्रे (भ्वा. उ. से) ८८४ मव्य मथे मद भ्यस * * FREEEEEEEEEEEEEEEEEEEE slitterette Street EFFEREE EFFEarat EEEEEEE मदी (भ्वा. प से ) ८४८ (च आ से ) १७०६ (भ्वा आ से ) १३ (भ्वा प से ) ८१५ (दि प से ) १२०९ (दि आ. अ.) ११७७ (त आ से.) १४७२ (भ्वा. से ) २ (क्या ५ से.) १५१२ (भ्वा. प. अ.) ५५८ (भ्वा. आ. अ ) ७. (च प. से.) १६५० (भ्वा. प से.) १९ (भ्वा. प से.) ५७८ (भ्वा. आ से ) (भ्वा. आ. से.) ९४ (भ्वा. प. से.) ५९९ (भ्वा. प. से ) ५०८ मन उ. अ.) १२८५ मर्च भब मर्व मल Page #356 -------------------------------------------------------------------------- ________________ भश ३४८ (धातुपाठः) मी मी (दि आ अ ) ११३७ (क्या उ अ ) १४७७ मसी मीम मील मीव मह मह मुचि मुच्लू मुजि माड् मुट मुठि मुड मुडि मान मुडि मुण मश (भ्वा ५ से.) २४ मष (भ्वा. प. से.) ६९२ (दि प से ) १२२२ मस्क (भ्वा, आ. से ) १०२ मस्जो (त. प से ) १४१६ (भ्वा. प. से) ७३० (चु. उ. से ) १८६८ महि ( भ्वा. आ से.) ६४ महि (च उ से.) १८०० मा ( अ प. अ.) १०६२ माक्ष (भ्वा प से.) ६६९ माद् (जु आ. अ.) १०८८ (दि आ. अ) ११४२ मान (भ्वा आ. से.) ९७२ मान (च आ से ) १७१० (च उ से ) १८r मार्ग (च उ. से.) १८७ मार्ज (चु. प. से ) १६४९ माह (भ्वा. उ. से.) ८९५ मिछ (तु प से ) १२९८ (चु उ. से ) १७५७ (5) मिञ् (स्वा उ. से ) १२५१ मिथ (पा) (भ्वा उ से) ८६८ (त्रि) मिदा (भ्वा. आ. से ) 3 (त्रि) मिदा (दि प. से ) १२४ मिदि (च प से.) १५४२ मिह (भ्वा उ. से.) मिधृ (पा) ( भ्वा उ. से.) ८६८ मिल (तु प से) १३६५ मिल (तु. उ. से.) १४३ मिवि (भ्वा प से) ५८९ मिश (भ्वा प से.) ७२३ मिश्र (चु उ से.) १९२२ (तु प. से.) १३५३ (भ्वा. प. से ) ६९९ मिह (भ्वा प अ.) ९९२ (चु. उ. से) १८२५ मुर मिजि (भ्वा प से ) ५१७ (भ्वा. प से.) ५६४ (चु उ से ) १७rr (भ्वा आ से ) १७२ (तु उ अ ) १४३१ (भ्वा प से ) २५० (भ्वा प. से ) २५१ (तु. प से ) १३७५ (चु प से.) १६१५ (भ्वा. आ से ) २६५ (भ्वा प से ) ३२३ (भ्वा आ. से ) २७५ (भ्वा प से ) ३२६ (तु प से ) १३३५ (भ्वा आ से.) १६ (चु उ से ) १७४१ (तु प से ) १3m (भ्वा. प से) २१२ (भ्वा. प. से.) ५७५ (क्या. प से.) १५३१ (दि प से.) १२२१ (च. प से.) १६३२ (दि. प से ) ११९९ (भ्वा. आ से.) ९६७ (चु. उ. से ) १९१० (भ्वा. प. से.) ५२९ (चु प से.) १६.४ (भ्वा प. से.) ६७६ (भ्वा प. से) ६६४ (चु. आ से ) १९०१ (तु. आ. अ.) १.r (चु उ. से.) १८९ (अ. प. से.) १०६६ (तु. प. से.) १५१७ मुग मुर्वी मुस मुस्त मुह ८६८ ४ मृक्ष मृग मिष मृजू Page #357 -------------------------------------------------------------------------- ________________ ३४९ (धातुपाठः) मृण मृश मु युज ३७१ ५०५ युपु FEEEEEEEEEERFFFFFFF मृड (क्या प से) १७२८ यम (भ्वा. प से.) ८१९ (तु प से.) १३३२ यम (च प.से.) १६२६ (क्या से ) १५१६ यसु (दि प से.) ११११ मृधु (भ्वा उ से ) ८७r या (अ प से.) १०५९ (तु प अ ) १२६ (ट) याच (भ्वा. उ. से.) ८६३ (दि. उ. से) ११६४ (अ. ५ से.) १.३३ (चु उ से ) १८५० (च आ से ) १७११ मृषु युगि (भ्वा. प. से) १५६ (ज्या प से ) १४९७ युछ (भ्वा प से) २१४ (भ्वा आ से ) ९६१ युज (दि आ अ.) ११७८ मेथ (पा) (भ्वा उ से. ) (चु उ. से ) १८०७ मेदृ (भ्वा. उ से ) ८६९ युजिर (रु उ अ.) १४५ मेधृ (भ्वा उ से ) ८७. युत्र (क्या उ अ.) १९८० मेधृ (पा ) ( वा उ से.) युत (भ्वा आ. से.) " (भ्वा आ से) युध (दि. आ अ.) ११७४ (भ्वा आ से ) (दि. प. से.) १२३६ म्ना (भ्वा प अ) ९२९ युस (पा.) (दि. प. से) १२१६ म्रक्ष (पा.) (भ्वा प. से) ६६४ (भ्वा प. से ) ६८० म्रक्ष (चु प से ) १६६२ यौद (भ्वा प. से) २९१ म्रद (भ्वा । से.) ७६७ रक (चु उ से ) १७६७ मुचु (भ्वा प. से) १९५ रक्ष (भ्वा. प. से ) ६५८ (भ्वा. प. से ) १९३ रख (भ्वा. प. से ) १३६ रोड (भ्वा. प से ) रखि (भ्वा प. से) १३७ म्लु चु (भ्वा. प से) १९६ रग (पा.) (चु. उ. से ) १७३८ म्लन्च (भ्वा प से ) १९४ रगि (भ्वा प. से ) १४ म्लेच्छ (भ्वा. प से.) रगे (भ्वा से.) ४८५ म्लेच्छ (भ्वा. प. से.) १६६३ रघ (पा.) (चु. उ. से.) १७३८ म्लेट्र (भ्वा. प. से ) ९२२ रधि (भ्वा आ से ) १०७ म्ले (भ्वा. आ से) रधि (चु. उ से.) १७९६ (भ्वा प अ) ९.४ रच (च उ. से.) १८६५ यक्ष (चु. आ से ) १६९७ रट (भ्वा प. से.) यज (भ्वा. उ. अ) १००२ रट (भ्वा. प. से.) 337 यत (चु. उ. से.) १७३६ रट (पा.) (भ्वा प. से.) 3r यती (भ्वा. आ. से ) ३० रण (भ्वा. प. से.) ५ (चु प से ) १५३७ रण (भ्वा. प. से.) ७९५ _(भ्वा प. अ) ९८० रणि (पा) (भ्वा. प. से.) ८१६ (भ्वा. प. अ) ९८४] रद (भ्वा. प. से.) यत्रि यम यम Page #358 -------------------------------------------------------------------------- ________________ ३५० (धातुपाठः) रफि रवि रवि रुट Asha रध (दि प से ) ११९४ रज्ज (भ्वा. उ. से ) ९९९ रन्ज (दि उ अ ) १९६८ रप (भ्वा प अ ) रफ ( भ्वा. प. से ) ४१३ (भ्वा प. से ) १४ (भ्वा आ से ) ३७६ (भ्वा. प. से.) ५९६ (भ्वा आ से ) ९७४ रभि (पा.) (भ्वा. आ. से.) १८५ ( भ्वा. आ अ.) (भ्वा आ. से) ८२ (भ्वा प से ) ७१३ (चु. उ. से ) १९३२ (भ्वा. प से.) ७१ ( च प से ) १६२८ (चु. उ से) १८६९ (भ्वा. प से ) ७३२ (चु प. से.) १७९९ (अ. प अ. ) १०५७ (भ्वा प से.) १२२ (भ्वा. उ. से.) ११२ (भ्वा. उ से.) ८२२ (दि. प. अ.) ११८१ राध (स्वा. प. अ.) १२६३ (भ्वा. आ से.) ६२६ (तु. प. अ.) १४०५ (स्वा प. अ.) १२७६ रिख (पा.) (भ्वा प से.) रिगि (भ्वा. प. से.) १५४ रिच (चु. उ से ) १८१७ रिचिर् (रु. उ. अ.) १४३ (तु. प से.) १३०७ रिवि (भ्वा. प से.) ५९५ रिश (तु प. अ. ) १४२१ (भ्वा. प. से.) ६९४ रिष (दि प. से ) १२३२ रिह (पा.) (तु प से.) १३०७ री (क्क्या. प अ ) १५०१ (दि आ से ) ११३८ रु (अ प से.) १०४ रुङ् (भ्वा आ. अ) ९५९ रुच (भ्वा आ. से.) ७५ रुज (चु उ से ) १८०५ रुजो (तु प से ) ११७ (भ्वा आ से ) ७ रुट (पा ) (चु प. से ) १६७१ रुट (च उ से ) १७७४ रुटि (भ्वा प. से ) ३२७ रुठ (भ्वा. प से ) __३३६ रुटि (पा.) (भ्वा. प से.) ३२७ रुठि (भ्वा. प से ) ३५ रुडि (पा.) (भ्वा. प से ) ३२७ रुदिर (अ प. से ) १०६७ (अनो) रुध (दि. आ. अ.) ११७५ (रु. उ अ.) १४३९ (दि प. से ) १२३७ (तु. प. अ ) १४२० বাহ (चु उ. से.) १७८९ रुष (भ्वा. प. से.) ६९७ (दि. प. से ) १२३१ (चु. प. से.) १६७१ (चु उ. से.) १७९१ (भ्वा. प. अ) ८५९ (चु. उ. से ) १९११ (चु. उ. से ) १९३४ (भ्वा. प से) ६७८ (भ्वा. आ से.) ८० (भ्वा. उ. से.) ८६४ (भ्वा आ. से.) (भ्वा. आ. से ) (भ्वा आ. से ) ५०७ (भ्वा आ. से ) ६२० (भ्वा. प अ.) ९०९ रुधिर रा राजु राध् रुसि रुह रिफ ३७२ १८५ रिष Page #359 -------------------------------------------------------------------------- ________________ ३५१ ( धातुपाठः) लिगि लिप लिश रोट्ट (भ्वा. प. से.) ३५६ (ओ) लस्जी (तु आ. से.) १२९२ (भ्वा. प. से.) ३५५ ला (अ प अ ) १०५८ लक्ष (चु आ. से.) १६९७ लाखू (भ्वा प. से ) १२७ लक्ष (च. प. से ) १५३९ लाधू (भ्वा. आ. से ) ११७ लख (भ्वा. प. से.) १७८ लाछि (भ्वा प. से.) २०७ लखि (भ्वा. प. से ) १३९ लाज (भ्वा. प से ) २० लग (च. उ. से ) १७३८ लाजि (भ्वा प. से.) २१ लगि (भ्वा. प से.) १४५ लाभ (चु. उ. से.) ११७. लगे (भ्वा प से ) ७८६ लिख (तु ५ से.) १३६६ लधि (भ्वा. आ. से ) १०८ लिगि (भ्वा प. से ) १५५ लधि (चु. उ से.) १७६१ (चु उ से ) १७. लाधि (च उ से ) १७९७ (तु उ अ) १rr लछ (भ्वा. प से.) २०६ (दि आ अ.) ११८. लज (भ्वा प से ) २७८ लिश (तु. प अ) १२२ लज (पा) (च. प. से ) १५४४ लिह (अ उ. अ) १०१६ लज (चु उ से ) १९२१ (चु. उ. अ) १८१२ लजि (भ्वा. प. से.) २३९ (क्या. प. से.). १५.२ लजि (पा.) (च. प. से ) १५५८ लीक (दि आ अ ) ११३९ लजि (च उ. से ) १७८५ लुजि (पा) (चु प. से.) १५५० लजि (पा.) (चु. उ. से.) १९२१ (चु उ से.) १७५९ (ओ) लजी (तु. आ. से.) १२९१ (भ्वा प से ) १४ लट (भ्वा प. से.) २९८ लुट (भ्वा. आ. से.) ure लड (भ्वा प से.) ३५९ (तु. प से ) १३०२ लड (च. प. से.) १५४१ लुट (चु तु से.) १७५५ लडि (भ्वा. प से ) ८१४ (म्वा प. से.) १२८ लडि (चु. उ से.) १८०१ (भ्वा. प से ) १३७ (ओ) लडि (चु. प. से ) १५४३ लुठ (भ्वा. आ. से.) ७९ लप (भ्वा. प. से ) ०२ (दि प से.) १२२३ (भ्वा. आ. से.) लुठि (पा) (भ्वा. प. से.) ३२८ (भ्वा. आ. से.) ३७९ (भ्वा प. से ) 33 (ड)लभष् (भ्वा. आ. अ.) ९७५ लुठि (भ्वा. प. से) ३६ (भ्वा. प. से.) १७ लुड (पा.) (भ्वा प से.) १४ लल (पा) (भ्वा. प से.) ३५९ लुडि (पा) (भ्वा प से.) १२८ (च. आ. से.) १६८८ लुण्ठ (च प. से ) १५६४ लष (भ्वा. उ. से.) ८८८ (भ्वा. प से ) ५ लस (भ्वा. प से.) १४ (भ्वा. प. से.) १८७ (चु. उ. से.) १७२९ लुपु (दि प से.) १२७८ | EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE लुजि ला लुठ लबि लुटि लर्ब लल लुथि Page #360 -------------------------------------------------------------------------- ________________ ३५२ (धातुपाठः) वस्क वद वद वन ० लूष वनु ० ० वर्च वण (तु. उ. अ.) १३२ लुबि (भ्वा. प. से ) २७ लुवि (चु. प. से.) १६५७ (दि. प. से.) १२३९ लुभ (तु प. से.) १३०६ সুস্থ (त्या. उ. से.) १४८४ (भ्वा. प. से.) ६७७ (चु. प. से.) १६११ (भ्वा. आ. से.) ३७३ (भ्वा. आ. से.) ७६ (चु. उ. से.) १७७७ (भ्वा. आ. से.) १६४ (चु. उ. से ) १७७० लोड (भ्वा. प. से ) ३५७ लोष्ट (भ्वा. आ. से.) २५८ वक्ष (भ्वा. प. से.) ६६ वकि (भ्वा. आ. से.) वकि (भ्वा. आ. से.) वख . (भ्वा. प. से ) ७. वखि (भ्वा. प. से ) वगि (भ्वा. प. से.) १७ वधि (भ्वा. आ. से.) ११० वच वच (चु. उ. से ) १०४३ वज (भ्वा. प. से.) २५२ वज वट (भ्वा. प. से.) वट (चु. उ. से.) १८५८ वट (चु. उ. से.) १९२० (भ्वा. आ. से.) .. वटि (चु. प. से.) १५८७ वटि (पा.)(चु. उ. से.) १९२० (भ्वा प. से.) ३१ वठि (भ्वा आ. से.) २६२ वडि (भ्वा. आ. से) २७१ वडि (पा.) (चु. प. से.) १५८७ वण (भ्वा. प. से.) ४६ (भ्वा. प. से.) १००९ (चु उ से ) १८४२ वदि (भ्वा आ. से ) ११ वन (भ्वा प से.) ४६१ (भ्वा प. से ) ४६३ वन (भ्वा प से ) ८.३ वनु (पा.) ( भ्वा. प से ) ८.३ (त आ से ) ११ वन्चु (भ्वा. प. से) १८९ वन्चु (च. आ से ) १७०४ (ङ) व (भ्वा उ. से.) १०.३ (म्वा प से ) ५५७ (ट) वम् ( भ्वा प से ) ८९ वय (भ्वा आ से) ७५ वर (च. उ से.) १८५३ (भ्वा. आ से ) १६२ (च प से.) १५५२ (च उ से ) १९३९ वर्ध (चु प से.) १६५५ (भ्वा. आ. से ) ६१३ वह (भ्वा. आ. से.) ६४० वल (भ्वा. प. से.) ४९१ वलि (पा ) (भ्वा. प. से.) ८१६ वल्क (च प. से.) १५७२ वल्क (चु. उ. से.) १७५० वल्ग (श्वा. से.) १४३ वल्म (भ्वा. आ. से) ३९१ (भ्वा. आ. से.) ४९२ (वा. आ. से.) ६१ वश (अ. प. से.) १०८० वष (भ्वा, प. से) ६९१ वस (भ्वा. प अ.) १००५ वस (अ. आ. अ) १०२३ (चु. उ. से.) १७५ वस (चु. उ अ) १९४३ (दि प. से ) १२१५ वस्क (भ्वा. आ से.) १०१ १६१८ ७७९ वल्ल वल्ह वट वठ वस वसु Page #361 -------------------------------------------------------------------------- ________________ बस्त ३५३ ( धातुपाठः) व्यय वृक्ष '304 वृण वृतु विचिर् 64aa वृष वस्त (चु. आ से ) १६८४ वह (भ्वा उ अ.) १००४ वहि (भ्वा. आ. अ) ६३ वा (अ. प अ ) १०५० वाक्षि (भ्वा. प. से ) ६६८ वाछि (भ्वा. प. से.) २०८ वात (चु उ से.) १८८३ वा” (दि. आ. अ.) ११६, वास (चु उ से ) १८८५ विच्छ (तु प से ) १४२४ विच्छ (च. उसे ) १७७४ (रु उ अ.) १४ विजिर (जु. उ अ ) १०९४ (ओ) विजी (तु आ. से ) १२९० (ओ)विजी (रु प. से ) १४६१ विट (भ्वा प. से ) ३१७ (भ्वा. आ से) " (अ. प से ) १०६४ (दि. आ अ ) ११७२ विद (रू. आ अ ) १४५१ विद (चु आ से ) १७०९ विद्लू (तु उ. अ) १४३३ प. से ) १३२६ प से.) १३५६ विल (चु प से ) १६०६ तु प. से.) १४२५ विष (क्रया. प. से.) १५२७ विषु (भ्वा. प. से ) ६९८ विष्क (चु. आ. से ) १६८६ विष्क (चु. उ. से ) १९११ (जु. उ. अ.) १०९५ विस (दि. प से ) १२१८ वी (अ. प. अ.) १०४८ (चु. आ. से.) १९०४ वुगि (भ्वा. प. से.) १५८ (उ) वुन्दिर (भ्वा उ. से.) ८७८ - बुस (दि. प. से.) १२२० अ.श.को.४५ विथ विद विद (भ्वा आ से ) ९१ (भ्वा. आ से ) ६०४ वृद्ध (क्या. आ. से.) १५१० वृजि (पा ) ( अ आ. से ) १०२९ (अ आ से ) १०२९ (रु. प. से ) १४६२ (चु उ. से ) १८१३ वृञ् (भ्वा. उ से ) १२५५ वृञ् (च उ. से.) १८१४ (तु प से ) १३३१ (भ्वा. आ. से.) ७५८ (दि आ से ) ११६० (च उ. से.) १७८२ ( भ्वा. आ. से.) ७५९ (चु उ से ) १७८३ वृश (दि प से ) १२२७ (चु आ से ) १७०५ (भ्वा. प. से.) ७०६ (तु. प. से ) १३४८ (क्या, प से ) ११४९ (क्या. उ से ) १४८७ वेन (भ्वा उ से ) १००६ (भ्वा उ. से) ८७७ (भ्वा. आ से ) ३४ वेन (पा ) (भ्वा उ से ) ८७७ टु) वेष्ट (भ्वा आ. से.) ३६५ वेल (च उ. से.) १८८१ (भ्वा प से ). ५३५ वेल्ल ( भ्वा प. से.) ५४० वेवी (अ. आ. से.) १०७७ ( भ्वा. आ. से) २५५ वेह ( भ्वा. आ से.) ६४३ (भ्वा प. अ.) १२१ व्यच (तु . से.) १२९ व्यथ (भ्वा. आ. से.) ७६४ व्यध (दि. प. से.) ११८२ व्यय (भ्वा. उ. से.) ८१ विध विल (24 04 (464 विश बेल विष्ल वीर Page #362 -------------------------------------------------------------------------- ________________ ३५४ (धातुपाठः) व्युष शश व्रण बी शंसु शक व्यय (चु उ से ) १९३३ व्युष (दि प से.) १११ (दि प से ) १२१६ व्युस (पा) (दि प. से ) १२१६ व्येन् (भ्वा. उ. अ ) १००७ (भ्वा प से ) २५३ ( भ्वा प. से) ५१ (च उ से ) १९३८ (ओ) व्रशू (तु प से ) १२९७ (त्या. प अ.) १५०५ बीड (दि प से ) ११२६ वी (दि. आ अ ) ११४० वृड (तु. प से.) १३९४ ब्ली (क्या प अ ) १५०३ (भ्वा प से ) ७२८ (दि प अ ) १९८८ शकि (भ्वा आ. से ) ८६ शक्लू (स्वा प अ ) १२६२ शच (भ्वा आ. से.) १६५ शट (भ्वा प से.) २९९ शठ (भ्वा प. से) शठ (चु प. से.) १५६५ शठ । चु. आ से.) १६९२ शठ (चु उ से) १८५५ शडि (भ्वा. आ से.) २७९ शण (भ्वा प. से.) (भ्वा प से.) ८५५ शदूल (तु प से.) १४२९ शप (भ्वा उ अ.) १००० शप (दि. उ. अ.) ११६९ शब्द (चु. उ. से.) १७१५ (भ्वा. प. से.) ८१८ (भ्वा आ. से.) १८१८ शम (चु. आ. से.) १६९६ (दि प. से.) १२०२ शम्ब (चु प अ ) १५५७ शर्ब (भ्वा. प. से.) १२३ शर्व (भ्वा. प. से.) ५८५ (भ्वा. आ. से.) ९. शल (भ्वा. आ. से.) शरुम (भ्वा. आ. से) ३९० शव (भ्वा. प. से.) ७२५ ( भ्वा. प. से.) शष (भ्वा, प. से.) ६९. (आइ)शसि (भ्वा. आ. से.) शसु (भ्वा. प. से.) ७२० शाखु (भ्वा. प. से.) शाट्ट (भ्वा. आ. से.) २८९ शान (भ्वा. उ. से.) (आङ्)शासु (अ. आ. से.) १०१२ शासु (अ आ. से.) १.०५ शिक्ष (भ्वा. आ. से.) ६.५ शिखि (पा.)(भ्वा प. से.) १५५ शिधि (भ्वा (भ्वा. प. से.) , १६१ शिजि (अ. आ. से.) १०२७ शिञ् (स्वा. उ. अ.) १२५० शिट (भ्वा. प. से.) शिल (तु. प. से.) १७६. (भ्वा. प. से.) ६. (चु. उ. से.) १८१८ शिष्ल (रु. प. अ.) १५२ (चु. उ. से.) (चु. उ. से.) १८२७ शीक (भ्वा. आ. से.) शीद (अ. आ. से.) १०१२ (भ्वा. आ. से.) १८१ शील (भ्वा. प. से.) ५२३ शील (चु. उ. से.) १८७९ शुच (भ्वा. प. से.) १८० शुचिर (दि. उ. से.) ११६६ शुच्य (भ्वा. प. से.) " (भ्वा. प. से.) m (चु. प. से.) १६५ (भ्वा, प. से.) 3r शिष शिष शीक शीक शदल शमो शमो शमु Page #363 -------------------------------------------------------------------------- ________________ ३५५ (धातुपाठः) श्वल WA शुभ शुभ श्रि श्रिषु श्री शूरी शुठि (पा.) (भ्वा प. से.) ३१ शुठि (चु. प. से.) १६४६ शुध (दि. प. अ.) ११९२ शुन (तु. प. से.) १३३७ शुन्ध (भ्वा. प.से.) ७r शुन्ध (चु. उ. से.) १८३ शुभ (भ्वा. प. से.) ४३ शुन्भ (तु. प. से.) १३२३ (भ्वा. प प.) ४३२ शुभ (भ्वा. प. से.) ७५० (तु. प. से.) १३२२ शुल्क (चु. प. से.) १६१९ शुल्ब (चु. ५ से.) १६१२ शुष (दि. प. अ.) ११८४ शूर (च. आ. से.) १९०३ (दि. आ. से.) ११५७ शूर्प (चु. प. से.) १६१३ शूल (भ्वा. प. से) ५२६ (भ्वा. प. से.) ६७९ (भ्वा. आ. से.) ७६० (भ्वा. उ. से ) ८७३ (चु. उ. से.) १७३५ (क्या. प. से.) १४८९ शेल (भ्वा. प. से.) ५४३ शेवृ (पा) (म्वा. आ. से.) ५.१ शै (भ्वा. प. अ.) ९१८ शो (दि प. अ) ११४५ शोण (भ्वा. प. से ) ___५५ शौढ (भ्वा. प. से ) २९० श्च्युतिर (भ्वा. ५ से.) (भ्वा प. से.) ५१८ (भ्वा आ अ.) (भ्वा. आ. से.) श्रगि (भ्वा. प. से.) १५१ श्रण (भ्वा. प. से) ७९८ তা (चु प से ) १५७९ श्रथ (भ्वा. प. से ) ७९९ श्रथ (च प से ) १५४७ অথ ) १८२४ श्रथ ) १८७१ श्रथि (भ्वा आ से ) ३५ श्रन्थ (या प से ) १५११ श्रन्थ (या प से ) १५१३ श्रन्थ (च उ से ) १८३८ श्रन्भु (भ्वा आ से ) ३९३ श्रभ्र (च प. से ) १६२४ श्रम (दि प से ) १२०५ श्रा (भ्वा. प. अ ) ८१० श्रा (अ प अ ) १०५३ (भ्वा. उ से.) ८९७ (भ्वा प से) ७.१ (क्या उ अ) १९७६ (भ्वा. प अ.) ९४२ (भ्वा. प अ ) ९१९ श्रोण (भ्वा. प से ) ५६ श्लकि (भ्वा आ से) ८५ (भ्वा प से ) श्लथ (भ्वा प से ) श्लाख १२७ श्ला (भ्वा आ से ) ११५ श्लिष (दि प अ ) ११८७ (च प अ ) १५७५ श्लिषु (भ्वा. प से ) ७०२ श्लोक (भ्वा आ से ) ७७ (भ्वा आ से ) ५७ श्वकि (भ्वा. आ से.) ९६ श्वच (भ्वा आ से ) १६६ श्वचि (भ्वा आ से ) १६७ श्वठ (चु प से ) १५६६ श्वठ (च उ से ) १८५६ श्वठि (पा) (चु प से ) १५६६ श्वभ्र (घु प. ने ) १६२४ श्वर्त (चु प से ) १६२७ श्वल (भ्वा प. मे ) ५९ शुधु श्लगि शृधु श्लिष श्लोण ० स्मील श्यै श्राक Page #364 -------------------------------------------------------------------------- ________________ श्वल्क ३५६ (धातुपाठः) श्वल्क श्वल्ल श्वस (टुओ)श्वि श्विता श्विदि षगे षष षच al षण षट्ट षणु (आडः) षद षदल " षद्ल षन्ज षप (चु. प से.) १५७१ (भ्वा प. से ) ५५० (अ प. से.) १०६९ (भ्वा प से ) १०१० (भ्वा आ से ) ७४२ (भ्वा आ से) १० ( भ्वा प से ) ७८९ (भ्वा प. से.) १२६९ (भ्वा आ से) १६३ (भ्वा. उ. से ) ९९७ (भ्वा प से ) ३१३ (भ्वा. प. से ) १६४ (चु प से.) १६37 (तु. उ से ) १४६५ (च उ से ) १८३२ (भ्वा प अ ) ८५४ (तु प अ ) १४२८ (भ्वा आ अ ) ९८७ (भ्वा प से ) .. (भ्वा प. से ) ८२९ (चु. से ) १५५६ (भ्वा प से ) २२५ (भ्वा प से ) ४२४ (भ्वा प से ) ५८६ (भ्वा प. से ) ५७ (भ्वा प से ) २०२ (अ प से ) १०७८ (भ्वा आ. से ) ८५२ (दि प से ) ११२८ (चु उ. से ) १८१० (चु प. से ) १५७० (तु. उ. से ) १४३५ (स्वा. अ) १२४९ (क्रया उ अ.) १७८ (भ्वा प से ) . (भ्वा. प से ) ७ (दि. प. से ) ११९३ । ० षिधू (भ्वा प. से.) ४८ षिन्भू(पा) (भ्वा प से.) ३१ षिभु (पा ) ( भ्वा प से ) . पिल (तु प. से ) १७६४ षिवु (दि प से.) ११०८ (भ्वा प. से.) ९४१ (अ प. अ.) १०१ (च प. से ) १५६३ (तु. प से ) १३१ (दि प से ) ११२९ (तु प. से.) १४०९ (अ आ से.) १०१ (दि आ से.) ११३२ (स्वा उ अ ) १२४८ (भ्वा आ. से ) षूद (चु. उ. से.) १७१८ (भ्वा प से.) ३१ भु (भ्वा प. से.) . खेल (पा.) (भ्वा प. से.) ५४३ (भ्वा आ से.) ५.१ (भ्वा प. अ.) ९१५ (दि प. अ.) ११४७ टक (भ्वा प से.) ७२८ टगे (भ्वा. प से ) (भ्वा प से.) १६१ (भ्वा. आ से ) ३८६ टम (भ्वा प. से ) ८० (स्वा. आ. से ) १२६८ ष्टि (भ्वा आ. से.) २६४ (दि प से) ११२४ टीम (दि. प. से.) ११२५ ष्टुच (भ्वा. आ. से ) १७५ (अ. प. अ.) १०४३ (च. प. से.) १६७॥ (भ्वा. आ. से ) ३९४ (भ्वा आ. से ) ३६५ (भ्वा. प. से ) ९२२ षम बत बजे षो पर्व षल धन षस्ज मि षस षह ष्टिध षह षह ष्टिम षान्त्व षिच षित्र षिञ् षिट षिध षिधु 16 Page #365 -------------------------------------------------------------------------- ________________ ३५७ (धातुपाठः) सृज ष्णिह ष्णुह ष्ण ध्वद ब्वद स्तृञ् (भ्वा प अ ) ९११ (भ्वा प अ ) ९२८ ष्ठिवु ( भ्वा. प से ) ५६० ष्ठिघु (दि प. से ) १११० ष्णसु (दि. ५ से.) १११२ ष्णा (अ प. अ.) १०५२ (दि. प. से.) १२०१ ष्णिह (चु. प. से ) १५७३ ष्णु (अ. प अ ) १०३८ ष्णुसु (दि. प से ) ११११ (दि प से ) १२०० (भ्वा. प अ ) ९२३ ष्मिद (भ्वा. आ. से.) ९८ ष्मि (पा) (च प से ) १५७४ ध्व ज (भ्वा आ. अ) ९७६ (भ्वा. आ. से ) १८ (चु. उ. से ) १८०६ (त्रि) ज्वप् (अ. प अ ) १०६८ वष्क (भ्वा. आ से.) १०० (नि)ष्विदा (भ्वा. आ. अ.) ७r (त्रि) विदा (भ्वा. प. से.) ९७८ विदा (दि प से ) ११८९ सङ्केत (चु उ से ) १८९२ सङ्ग्राम (च. उ से ) १९२३ सत्र (चु आ से ) १९०७ समाज (चु उ से ) १८८८ समी (पा.) (दि प से ) १२२२ सस्ति । (अ पं. से ) १०७९ साध (स्वा. प. अ) १२६४ साम (चु. उ से ) १८८० साम्ब (पा.) (चु प से ) १५५७ सार (चु उ से ) १८६९ सुख (चु उ से ) १९७० सूच (चु. उ से ) १८७४ सूत्र (चु. उ से ) १९०९ सूक्ष ( भ्वा प से.) ६६६ सूर्य (भ्वा. प से.) ५०९ । (भ्वा प. अ.) ९३५ (ज प. अ. ) १०९९ (दि. आ अ.) ११७९ सृज (तु. प. से.) १४१५ सृप्ल (भ्वा. प. से.) ९८३ सेकृ (भ्वा. आ. से.) ८१ स्कन्दिर (भ्वा प से.) स्कभि (भ्वा. आ. से.) ३७८ स्कुञ् (क्या. उ. अ.) १४७९ स्कुदि (भ्वा. आ से.) ९ स्खद (भ्वा. आ से ) ७६८ स्खदिर (भ्वा प से ) ८२० स्खल (भ्वा प से.) ५४ स्खलि(पा )( भ्वा. प से.) ८१६ (भ्वा प. से.) ६६१ स्तृञ् (स्वा. उ अ.) १२५३ स्तृहू (त. प. से.) १३५० (क्या. उ. से.) १८५ स्तन (चु. उ. से.) १८६० स्तेन (चु. उ. से ) १८९८ स्त्यै (भ्वा प. अ) ९१० स्तोम (चु. उ से ) १९२४ स्थल (भ्वा प. से.) ८३६ स्थुड (तु प से.) १३०९ स्थूल (चु आ. से ) १९०५ स्पदि (भ्वा आ से ) १४ स्पर्ध (भ्वा. आ. से.) , स्पश (भ्वा. उ. से.) ८८७ स्पश (चुः आ से.) १६८१ स्पृ (स्वा प. अ.) १२६० स्पृश (तु प अ.) १४२३ स्पृह (चु. उ. से.) १८७२ स्फर (पा) (तु. प से.) १३९० स्फायी (भ्वा आ से.) १८७ स्फिट (पा.) (च. प से ) १५७३ स्फिट्ट (चु प से.) १६३५ स्फुट (भ्वा आ. से ) २६. 1 के में किया Page #366 -------------------------------------------------------------------------- ________________ ३५८ (धातुपाठः) हसे हि स्फुट (तु. प. से.) १३७४ स्फुट (चु. उ. अ.) १७२३ स्फुटि (पा.)( भ्वा प से.) ३२९ स्फुटिर् (भ्वा. प. से.) ३२९ स्फुड (तु. प. से.) १३९२ स्फुडि (चु. प. से.) १५३८ स्फुर (तु. प. से.) १३९० स्फु र्छा (भ्वा. प. से.) २१, स्फुल (तु. प. से.) १३९० (टुओ) स्फू र्जा (भ्वा. प. से.) २३५ स्मिट (च. प. से.) १५७४ स्मील (भ्वा. प. से ) ५१९ स्मृ (भ्या. प. अ.) ८०७ स्मृ (भ्वा. प. अ.) ९३ स्मृ (पा.) (स्वा. प. अ.) १२६० स्यन्दू (भ्वा. आ. से.) स्यम (चु. आ. से.) १६९४ स्यमु (भ्वा. प. से.) ८२६ स्त्रकि (भ्वा. आ. से.) (भ्वा. आ. से.) ७५७ सन्सु (भ्वा. आ. से.) ५४ (दि. प. से.) ११०९ (भ्वा. प. अ.) ९४० (भ्या. आ. से.) स्वन (भ्वा. प. से.) ८१७ स्वन (भ्वा. प. से.) स्वर (चु. उ. से.) (भ्वा. आ. से.) १९ स्वाद (भ्वा. आ. से.) २८ स्वाद (पा.) (चु उ. से.) १८०६ (भ्वा. प. अ.) ९३२ (भ्वा. प.से.) ३१२ (भ्वा. प. से.) ३२५ (भ्वा. आ. अ) ९७७ (अ प. अ. ) १०१२ हम्म (भ्वा, प. से ) ४६७ (भ्वा. प. से ) ५१२ | BENEFFEREFLEEEEEEEEEEEEEEEEEEE हदि हर्य (भ्वा. प. से.) ५१४ (भ्वा. प. से.) ८० (भ्वा. प. से.) ७२० (ओ) हाक् (ज. प. अ.) १०९. (ओ) हाट (जु. आ. अ.) १०८९ (स्वा प. अ.) १२५० हिक्क (भ्वा. उ. से.) ८६१ हिट (पा.)( भ्वा. प. से.) १७ हिडि (भ्वा. आ. से.) २६८ हिल (तु. प. से.) १७६२ हिवि (भ्वा. प. से.) ५९१ हिष्क (पा) (चु. आ. से.) १६८६ हिसि (रु. प. से.) १५. हिसि (चु. उ. से.) १८३. (ज. प. से.) १०८३ हुडि (भ्वा. आ. से.) २६९ (भ्वा. आ. से.) २७७ (भ्वा. प. से.) ३५२ (भ्वा. प. से.) (भ्वा. प. से.) ८r (भ्वा. प. से.) १५३ (ज. प. अ.) १०९. (भ्वा. उ. से.) ८९९ (दि. प. से.) १२३. (भ्वा. प. से.) ७०९ (क्या. प. से.) १५३३ (भ्वा. आ. से.) २६६ (भ्वा. प. से.) ७७८ (भ्वा. आ. से.) २८४ (भ्वा. आ. से.) ६२१ (भ्वा. आ. से.) २८५ होट्ट (भ्वा प. से.) ५४ (अ. आ. अ.) १०८२ ह्मल (भ्वा. प. से.) ८०६ (भ्वा.. प. से.) (भ्वा. प. से.) ७११ सन्भु हुी निवु he has bo स्वर्द n हव boru Poyo fer हन Page #367 -------------------------------------------------------------------------- ________________ ३५९ (धातुपाठः) ह्लस हादी . २७ हीच्छ (वा. आ. से.) २६ (ज. प. अ.) १०८५ (भ्वा. प. से.) २१. (भ्वा. आ. से.) ६२२ (भ्वा. प. से.) ७८ (चु. प. से ) १६५९ बल 5. (भ्वा. प. से.) (भ्वा आ. से.) (भ्वा. प से.) (भ्वा. प. से.) (भ्या. प. अ.) (वा. उ. से.) ९. हगे ngu ngurte १००८ सैत्रधातुकोशः ऋतिः ऋतिः ३.१.२९. कनिः ३.१३७. उ. कडिः १.८२. उ. कदिः .८.२ उ. क्षदिः ३.९२. उ. जुः ३.२.१५०. तदिः ०६६. उ. तव १.४८.उ. पीयुः ३.७६. उ. भडः १.५२. उ. युषः १.९७ उ. वर्णिः ४.१२३. उ. सातिः ३.१.१३८. स्कम्भुः ३.१ ८२ स्कुम्भुः ३.१.८२ स्तन्भुः ३१.८२, स्तुन्भु. ३.१.८२. शुः २.२५. उ. दभिः३.१.१२४. वा. Page #368 -------------------------------------------------------------------------- ________________ ग्णपदकोशः अजवस्ति अ८५, ५०,२५४, १२६ अ° ८५, १६८ अंश २१५, १०, २३७, १० अंशक १२५, ८१ अंशु ३३, ३१. अंसभार १६९, ६ अंसेभार १६९, ७ अंहति १६२, ५. अकशाप २३०, ५३ अकशाय २३०, ५३. अकस्मात् २११, ७. आकंचन १४७, १६, १७८, । अकुतोभय १७८, ५७ अक्षभार २०४, ६ अक्षर ७२, ३,७६,२ अक्षय ७२, ३ अक्षिभुव १९४, १९ अक्षेत्रज्ञ १६७, १५ अगद ३७, ५२. अगस्ति ७१, ९, २३७, ३५ अगस्त्य ७१, ६३ अन्नाविष्णू २१२, २४ अग्नि २५, ३९. °आग्नि ६८,१५. अग्निदत्त २३५, २ अग्निपद २१८, १० अग्निवश ७१, १३. अग्निवेशदशेरुक १०४, ११ अग्निवेशदासरक १०४, ११ अग्निशमन् ७१, ३९, १२५, १४, १६३, २२ अग्नौ कृ २४३, २० अग्र १२५, १२, २२६, १२. अग्रेवणम् १९४, २. अघ १३, ९ अङ्कति १६२, ४. अङ्कुर १०१, ७२ अङ्कश १२, ११२, १३२, २७ अङ्ग ७४, ७, ८५, १३१, १३९, ११, २३७, ११. अमन १३९, ११ अङ्गविद्या ३२, १३. अङ्गार १४१, ५, १७०, ५ अङ्गारक १०१, अङ्गारवेणु ८,५ अभिनोपचिन १७८, ७४. अच्छ ८५, १७९. अच्युत ४८, ५. अच्युतदन्ति ११४, ७ अच्युतन्ति ११०, ६. अज ७१, ५, १२५, .. अजपथ ११९, ७ अजपाद २६१, १२ अजमार ५८, ४ अजवस्ति ७६, ६, २३०, १४, १८४, १५ Page #369 -------------------------------------------------------------------------- ________________ अजवाह ३६१ ( गणपाठः) अन अजवाह ३५, १३. अजस्रम् २५४, ११५. अजानिका१४४,३३ अजाविक ७३,.. अजिन २५, २०,६१, २२, २३०, ९३. अजिनफला ४, १५ अजिर १,६,२५, २०, २३०,७७,२४८,१४. अजीगत १६३, ४३. अजैडक ७३, ५. अज्ञात १८६, १९. अञ्चति १६२, ३. अञ्जतिका १४४, १८. अञ्जन ८०,१०. अञ्जनागिरि ५०, अञ्जनिक १४४, १८ अनलिक १४४, १७ अञ्जसा २५४, १२५ अस्थली १२४, ९. अणक २५,११. अणीव २३०, ३८. अणु ३५, १०, १४७, ३०, १८६, ११, २५१, २. अण्ड ३५, १०,१३२, ५. अण्डर ८१, १०७,१७४, २१ अण्डारक २९,८. अत् ३१, ३६. अतस ८१.५६. अति १५४, १६. अति° ४९, १६. अतिथि २३०, २८. अतिश्वन १३२.१५. अतिस्वन १३२, १७. अत्यय २११, १६. अत्यूमशा ३१, २५. अथ ८५, १६, २५४, ९०. अथर्वन् १७०, ११, २०९, १. अथो ८५, ८०. भ. को.४६ अदरक ७१, ८५ अदल् ८५, १८० अदर २४१, २२, अद्धा ८५, १०९ अद्धा कृ२४३, ८. अदभुत ४९, ९ अध ८५, १७६ अधमशाख ७४ १२ अधर १७४, २९, २४१, १५. अधस् ८५, १७७,२५४, २७. अधि १५४, १६. आधि २३१, ८ अधिकरण ८१, १०१. अधिकार ८१, १०२ अधिदेव ८,२५. अधिपटु २३१.९ अधिपति १६७, ४०. अधिभूत ८,२४. अधीत २२, २१. अध्ययनतपसी ११३, १४. अध्यापक २३३, ८. अध्यापक २३४, १६ अध्याय ७६, ३. अध्वन् ७२.१९ अध्वन्य ७२, १९. अध्वर १२५, ५.. अध्वरादण्डय १२५, ५०, ७३. अध्वर्यु २८, १२ अनडु ३०, ५,३३, २२, ५९, १५,७१, ५६ २२२, ६. अनडुह्य ४२, ६. अनन्तर ७४, ५२. अनभिग्लान २२८,१०, अनभिहित २९, ३८. अनर्थक ३०, १२. अनस् २२२, Page #370 -------------------------------------------------------------------------- ________________ अनाज्ञात ३६२ (मणपाठः) अपर अनाज्ञात ४९, ५. अनिशम् २५४, १११. अनीक १२, १३२ अनीश्वर १६७, २६ अनु ८५, ११८,१५४, ५. अनुकम् ८५, १६५ अनुकल्प २३, ११ अनुकूल १६७, ९० अनुक्त ४९, १० अनुगणित २२, 3. अनुगत २,१० अनुगुण २३, २६, २०९, १० अनुचारक १७९, ९ अनुज्ञात ४९, ६ अनुदृष्टि ४४, ५, २३०, ६८. अनुदृष्टिन् २३०, ६० अनुनाश २३७, १० अनुपठित २२, ३१ अनुपद २३, १०,२९, ३४. अनुप्रवेशन ७, ६. अनुयुक्त २२, २९. अनुलेपिका १७९,६ अनुलोम २९, ३३ अनुवंश ११६.२८. अनुवंश्य ११६, २८ अनुवचन ७, ८. अनुवाचन ७, ९. अनुवादन ७, १५. अनुवारक १७९, ९. अनुवासन ७, ७. अनुवेशन ७, १४. अनुषक् २५४,१३९. अनुषङ्ग १३१, १४ अनुषट् ८५, १२९, २५४, १४०. अनुषण्ड ३५, १०. अनुष्टुभू २६, १६. अनुसंवत्सर, अनुसंवरण 4,3. अनुसंचरण ८, ३. अनुसवनमनुसवनम् २४२,६,११. अनुसवने ऽनुसवने २४२, ६, ११. अनुसृष्टि ४४, ६. अनुहरत् ८, १०,१६३, २०. अनुहोड ८,२ अनूप ३५, १२. अनूप ६८, १६. अनृत ९०, १४. अनृशंस १६७, ८९, १८८, २३. अनेक २५, ३. अन्त८५, १९१,११६, १७. अन्तजन १२५, ७९. अन्तर ७४. ५२,११६, ५, २४१,१५. अन्तर २३१, ७. अन्तरीप १२४.४०. अन्तरीय १२४, ४०. अन्तरेण २५४, १६. अन्तर्य ११६, ९ अन्तस्थ७४, २. अन्तादी १९४, १५. अन्धकार १२, १९,१०१, ४९. अनविकार ९, १८. अन्य २५, ५९, २४१, ८. अन्यतर २३०, १५, २४१, ९. अन्य २५४, ६२. अन्यभाव १६७, १४. अन्वक् २५४, १३०. अन्वजत् १२५, ७८. अन्वारोहण ७, १०. अप १५४, ३. अपचित २२, ५. अपच्युतकी ११४, २१. अपजग्ध २९, ३६. अपदी ५७, ३१. अपर ३७, ३२, २४१, १५. Page #371 -------------------------------------------------------------------------- ________________ अपरदक्षिणम् ३६३ (गणपाठः) अलि अपरदक्षिणम् १०५, २९. अम् ८५,१४०, २५४,६१ अपरपक्ष ७४, ११. अमा कृ२४३,७ अपराधय १६७, ९. अमातापुत्र ४९, ३. अपरापहाणा.१४. अमावास्या २३९, ७ अपरापहारणा ४, १४ अमितौजस् १६३, ३०. अपराब १२, २२८. अमित्र १०३, १३,१२५, 33 अपर्वन २०९, १३. अमुष्य १२५, ३१. अपवारित २२, १२. अमुष्यकुल १५२, ८,१७७, २४ अपसमम् १०५, २०. अमुष्यपुत्र १७७, २३. अपि १५४, १५. अमूला ४, २४ अपिशुन १६७,८०. अनर २५४, १४२. अपुत्र ४९, ७. अम्रस् २५४, १४१. अपूप ७५, . अम्बर १२, १६२. अपेहिकटा १७८, २१. अम्बरीषपुत्र १९५, १२ अपेहिद्वितीया १७८, १८. अम्बा १५५, १६. अपेहिप्रथमा १७८, ५२. अम्बिका २३०, ५० अपेहिवाणिजा १७८, १३. अम्भस् १६३, ५३. अपहिस्वागता १७८, १६. अम्भोज १४६, २९ अपोहकटा १७८, २१. अम्ल १३, ११,११८, २४ अपोहकर्दमा १७८, ७. अय १८, २० अबन्धक २९, १२. अयथातथ १६७, ९० अब्ज १४६, ३०. अयथापुर १६७, ९१. अभयजात ७१, ६७ अयस् ६१, २८. अभि १५४, १९. अयस्काण्ड ४५, १५. अभिगम८, २३. अयस्कान्त ४५, १३ अभिमनस् १७४, ९. अयःस्थूण ९, २५, ८१, ७९, २२८, ७३, अभिरूप १७७, ३. १८४, अभिरूपक २३३, ९. अयावस् ६१, ३. अभिरूपक २३४, १७ अयुत ४९,८ अभिषिक्त २३६, ३. अये ८५, १३४. अभीक्ष्ण १६७, ७८ अरजस १७४, २५ अभीक्ष्णम् २५४, ०२. अरडु ३३, २३. अभ्युष ९.३ अरण्य १२, २०४, २५, १२ अभ्यूष ९, ३. अरर ३७, २९. अभ्येष ९, ६. अररक ७१, ८५. अभ्याष ९, . अरविन्द १४६, २८, अघ्र १३, ९, ५८, २६, १०१, ३१, २२६, ६. । अराल १६२, २१, २२७, २१. Page #372 -------------------------------------------------------------------------- ________________ अरित्र ३६४ (गणपाठः) अवरोहित ६, अरित्र ४८,१५. रिदम ४८, १४. अरिश्म ६१, ३. अरिष्ट ६१, २. अरीश्व ६१, ३ अरीहण २५, ५१ अरुण १२४, २ अरुस् ६१,२७ अरे ८५, १३५ अर्क १५, २२, २५, ३७, ४२, ३ अर्कलूष ४०,९,१६४, ३३ अगेल ९,१७ अर्घ ११२, ५,१३१, २२० आर्चित २२, १४. अर्जुन १५, ५०, १०९, ११, १६३, २४८, १२. अर्जुनपाकी २६०, ८. अर्जुनपुरुष ७३, २४. अर्जुनवृक्ष २५, ६१. अर्जुनशिरीष ७३, २३. अर्जुनाव १२४, . अर्ण १०९, १२. अर्थकामौ १९४, २५. अर्थगत २०, ९. अर्थधौं १९४, २४. अर्थशब्दौ १९४, २३. अर्थे कृ २४३, १४. अर्ध १, १०. अर्धवाह २१६, ७. अर्धवाहन २१६, ७ अर्पितोत १९४, ८. अर्पितोप्त १९४, ८. अर्बुद १२, १११. अर्यश्वेत २२८, ६.. अर्वन् १७०, ११ अर्वपदी ५७, ३८. अर्वाक २५४, १८ अर्ह १५, ११ अर्हत् १६७, ४ अलम् २५४, ५६ अलस् १६४, १३ १६७, ३५ अलायत ३४,२९ अलि ७७, ९ अलिगु ७१, ३६ अलिन्द ८१, ३२ अलिन्दी ८१, ३२ अलीक ११६, १२, २४६, ७,२४७, ७ अलीक २४६, ७. अलुश ४२, १८ असे ८५, १९४. अलोह १२५, ७२ अव ८५, ११७,१५४,६ अवकल्पित २२, २५. अवकल्पित ६०, १३. अवकीर्ण २२, १६. अवक्लिन्नपक्ष १९४, ७ अवचक्षणम् ७८, १२. अवचितपराचित १७८, ७५ अवट ७१,१९. अवतान ७९, ५ अवदाघ १३१, २२ अवदात २५१, ७. अवधान २२, २२. अवधारित २२, २४. अवधारित ६०, १२. अवनत ६१, २४ अवन्त्यश्मक १९४, १५. अवन्त्यमतः ४६, ३. अवयात १२४, ३६ अवयास ६१, ३२. अवर ३७, २५, २४१, १५. अवरोह १६१, १५. अवरोहित २५, १७, Page #373 -------------------------------------------------------------------------- ________________ अवश्य ३६५ (गणपाठः) अवश्य १७७, २२ अश्वपेय २३२, १५. अवश्यकार्य १७८, ८५ अश्वमार २०४, ८. अवश्यपुत्र १७७, २२ अश्वल १२५, ६३. अवश्यम् २५४, १०७ अश्वसनिम् २४२, २१, अवसर्ग १३१, १५ अश्वसनिमश्वसनिम् २४२, ८ अवसान ९७, १२. अश्वा ४, ५. अवस्कन्द ९०,४ अश्वावतान ७९, ५, १६४, २५ अवस्था ९०, अष्टका ७२, ६, २१९, ८ अवस्यन्दन ७४, २२. अष्टकावत् २१९,८ अवस्यन्दी ७४, २२ अष्टन् १६३, २९. अविक १४४, २१ अष्टापद १२, ७३ अविकार ८६, ८ अष्टापदी ५७, २९. अविदूर १६७, ८५. असनि ३३, ११ अविमत्तकामविद्धाः ४६, १५ असंप्रति १०५, ३१. अवोष ९, ५. असर्ग २३८, २१ अबीड १९५, ५ आसि ८५, ८४. अशनि १४, ५, १३६, ११, १५१, ३० असिहत्य ८,६. अशीर्षवत् २१९, २१. अस्यहति८,७. अशोक २४५, ११ असु ३७, ५ अशोका २३०, ६५ असुर ७२, १८, १३६, २, १५१, २७, अनीतपिबता १७८, ६१. असौ कृ २४३, २० अश्मक ४६, ३. अस्तम् २५४, १३७, अश्मन् १५, २,१६, २,१८, ६, २५, ६, अस्तरण २१८, ५. ३३, १५, १३२, ३८,२३०,७५, २३७, | अस्ति १३२, ९,२५४, ६. अस्तिबल १३२, ३९ अश्मभार २०४,७ अस्थि १८६, ७, २११, १५ अश्मरथ ७१, ८१ अस्मद् २४१, २७. अश्व ९, २२, १५, १, १६, १, १५१, १६१, . अस्मि ८५, १४८. ५५, १५, ७९, ५, १३५, २, २३०, ७६ अस्यहत्य ८, ६, २१२, २१ अश्वक १२५, ७५ अस्त्र ३७, ५८,१२५, ६७,२४६,५,२४७,६ अश्वत्थ २५, १४,४७, , ५५, १६, ५६, ५, . अस्त्र २४६, ५. १३५, ३, १४३, ५,१५७, ३ अह ८५, ४. अश्वत्थ ८४, १३ अहन् ६९, ५, ८६, ११, १६२, ३३, २३६, अश्वत्थकुण १४३, ७ अश्वपाद २६१, ३. अहमहमिका १७८, ८० अश्वपाली १९८, २. अहस्कर ४५, १८. अश्वपेज २३२,१५. | अहि १६२, १३, २२४, २, २५१, ९, Page #374 -------------------------------------------------------------------------- ________________ अहियोग ३६६ (गणपाठः) आम् आहियोग १८४, ८. आहिसक्य २४९, १५ अहीवती २२४, रा. अहो ८५, ७८ अहोपुरुष १७७, २८. आ ८५, १६५,१५४, १२ आईम् ८५, ११. आकर्ष १५३, ४. आकाश १२, ७२, ११६, २७. आकिदान्ति ११४, ९. आकीम् ८५, २८. आकृतिगण १३ आकृष्ट ११८, १० आक्री ३१, १८. आखक ८१, ३९. आख्यात १७८, ६.. आगमिन् ७०,२. आगामिन् ७०, २. आग्निशायण १२५, १४. आग्निशर्मि ७४, ३९. आलय २३७, ११. आच् १७८,१ आचपराचम् १७८, १. आचय १८, ११. आचार्यभोगीन ६८, २४ आचार्यानी ६८, २४. आचोपचम् १७८, १० आच्छादन २५१, ८. आच्युतदन्ति ११४,५. आच्युतम्ति ११४, ६. आजीकूल १२४, २१. आजीकूल १२४, २१ आडारक २९, आढक १२, १६, ८१,३५. आढ्य १७७, ६. आण्डीवत् "वत ४२, १४. आतप २५, ३४. आतव १५, ६४. आताली ३१, ५. आतुर १५१, २७. आत्मकामेय १९५, ११. आत्रेय १५, ३६, ६१, ५२ आथर्वण २०९, १२. आदि ११६, १६ आद्यन्तो १९४, १६. आद्यवसाने ११३, १६. आध्यश्वि ७४, ३६. आन् २३६, २६ आनक ४२, १५. आनडुह्य १५, ५२, ४२, ६ आनन्द ८१, ३६. आनर्त १२४, २०. आनिचेय २२७, ९. आनिधेय २२७, १०. आनुति ११०, १५. आनुमति ११०, १. आनुराहति ११०, १४ आनुरोहति ११०, १६. आनुष ८५, १३०, २५४, १३८. आनुहारति ११०, १४. आवृत १९५, २. आन्तराहति ११०, १२, आन्दोल १०१, ९२ आप ८१, ७९. आपक ८१, ९०. आपक्षिति ६७, ५. आपच्चिक ८१,३९ आपत्काल ४८, २९. आपस्तम्ब १६४, १४. आपिच्छिक ८१, ३९. आपिशलि ६७,४. आप्रीत १९५, २३. आबन्धका १०३, ४८ आम् ८५,१५३, २५४, ९२, Page #375 -------------------------------------------------------------------------- ________________ आम ३६७ (गणपाठः) आस्तरणी आम १३, ११. आमल ८१, १८ आमलक ८१, १८ आमित्रि ७४,३ आमिधी १७६, २०. आमिषी १७६, २० आम्रात २२, १९ आम्रातश्रुत २२, १९, २० आम्र ११८, ९,२४७, ५. आयतीगवम् १०५, ३. आयतीसमम् १०५, २१. आयाम, १६१, ११. आयायिन् ७०, १०. आयुक्त २२, १७. आयुधि ११०,७६. आयुर्वेद २३, २५, ४०, १४ आर ३७, ३३ आरग्वायनबन्धकी १९४, १३ आरट ८१, ९१ आरटव १०३, १२. आरद्ध १०३, ३२. आरम्भण ७, १२. आराज्ञी १२४, ३३. आराटकि ७४, ११. आराधय १६७,७ आराल १०१, ७६. आरोह १६१, १४. आरोहण ७, १३ आर्चाभिमौद्गलाः ४६, ११. आर्जुनाद १२४, . आर्जुनायन १९५, १९. आर्द ८१, ११९. आई १२, १६. आईपदी ५७, २१. आर्द्रम् २४३, १९. आवृक्ष २५, ५५. आर्द्रा १, ५. आर्धपुर १, १०, ११. आर्यश्वेत २२८, ६०. आर्यहलम् २५४, ८१. आष ९०, ९ आलक्षि ८१, ८८ आलजि ८१, ८६. आलब्धि ८१, ८७ आलम्बि ८१, ८५ आलिति८१, १५४ आलियायन २०६, ९ आलीढ २३०, ४६. आलेखन २२८, 3. आलोष्टी ३१, १९ आवन्त्यश्मक १९४, १५ आवन्धका १०३, ४८ आवपनिष्किरा १७८, ६६. आवय १२४, ३५. आविस् ३१,१७,२४३, ३०, २५४, ११० आशु१४७, ९. आशोकेय २२७, ११ आश्मरथ्य २२७, १९ आश्र २४७, ५. आश्रम १२, ११४. आश्वत्थ ८१, ३७. आश्वस्थि७४, r. आस् ८५, १८४ आसन १२, २०७. आसन्दी १७६, १५. आसिनासि ११०, २७ आसिबन्धकी ११०, २५. आसुत् ७४, २९. आसुति १७६, १५. आसुराहति ११०, ३९. आसुरि ७४, ५७,११०, २५. आसवित २२, २३. आस्तरण ८१, १००, २१८, ७ आस्तरणी ८१, १००. Page #376 -------------------------------------------------------------------------- ________________ आस्तिक ३६८ (गणपाठः) आस्तिक १४४, २८,१६७, १०२. आस्था ९०,४. आस्था २४३, ६. आस्यहति ८, ५. आन २४६, ६. आहरकरटा १७८, २७. आहरचला १७८, २८ आहरनिवपा १७८, ६५. आहरनिष्किरा १७८, ६४. आहरवनिता १७८, १. आहरवसना १७८, २९. आहरवितना १७८, " आहरसेना १७८, १३० आहिसि ७४, १२, ११०, २४ आहो ८५, ७५. आहोपुरुषिका १७८, ७९. आहोस्वित् ८५, १२२. ह८५, ५१. इक्कट ५५, ४,१५६, ७. इक्कटिन १५६, ५. इक्कस १२, ११६ इक्षु ७५, ६, १२६, ७,१६६,७,१७६, २१, १८३, १९, २५१, ५. इक्षुभार २०४, १०. इक्षुमत् १७६, २१,१८३, १९ इददी १५७,४. इडा २५, ४१,२१२, २३. इतर २३०, ४४, २३६, २५, २४१, ७ इति ८५, ८८. इतिक १२५, ५. इतिश १२५, ६. इत्कट ५५, . इत्वरा १२५, ८०. वयुग १५२, २. बदम् २४१, २७. इंदंपर १६७, ७४. इखा ८५, १०८. इध्माबहिषी ११३, १० इन ५८,५ इनपिण्डी ५८, ६ इन्द्र ११९, १६, इन्द्र २३४, १० इन्द्रजालि ५८, १. इन्द्रलाजी ५८, १४ इन्द्रवृक्ष २५, ५५. इन्द्रहू ७१, १००. इन्द्राद्वश १०२,४ इन्द्रायुध १०२ ५ इन्द्रालिश १०२, ३ इन्द्रावसान २६, ३२ इन्ध १२५, ६६ इभ ११२, १४ इर ३७, १२. इरज् ३७, ११ इरस् ३७, १० इरिकावन ६८, ३० इर्कुट १५६, ७ इगेल ९, १६. इला २२८, ८०. इल्कस १२, ११६. इव ८५, ८९ इषु २५१, ४ इषुध ३७, 37 इषे त्वा ८०,२ इष्टका १७६, १४. इष्वग्र ७४, २०. इष्वनी ७४, २१. इष्वनीक ७४, २१. इष्वास १२, ११६. इह ८५, १५४ इहद्वितीया १७८, ५५ इहपश्चमी १७८, ५४. इहलोक ८, १४. ईम् ८५, १४१. Page #377 -------------------------------------------------------------------------- ________________ ३६९ ( गणपाठः) उदरवत् ईश्वर १६७, ९८. ईहा ८५, १६.. उ८५, ५२, ६. उक ८५, ६१ उकण ८१, १७ उकत्थ ७१, १०६ उक्त ६०, ५. उक्थ ७१, १०६ उखा ६६, ५. उखा ११६, १३ उख्या ३९, ११ उग्र २३०, २३ उचथ ७१, १०६ उचित १६७, ७० उच्चनीच १७८, ३९ उच्चार १०१, ११. उच्चावच १७८, ३८ उच्चस् २५४, ६. उज्जयनी १२४.४३,२०६.१६. उज्जयिनी १२४, 13, २०६, १६. उजहिजोड १७८, ७६. उजाहिस्तम्ब १७८, ५९. उडप २७, ८. उडुप २७, २, २३६, र. उणक ८१, १७. उत ८५, १७२. उताहो ८५, ७६. उत्कट ५५, ४ उत्कण्ठ १०११९. उत्कण्ठा १०१, ०९. उत्कर्ष १०१, ५३ उत्कास १८४, १९ उत्कोश २५, २२. उत्क्षिपा २२८.५६. उत्क्षेप २२८, ५६. उत्तम ७४, ६, २३६, .. अ.भ.को.५० उत्तमशाख ७४, १३. उत्तर ७४, ५१, २४१, १५. उत्तरशलङ्कटाः १०४, ८. उत्तराधर १६७, १०६. उत्तराश्मन् ३३, १६. उत्थापन ७,२ उत्पचनिपचा १७८, ३६. उत्पचविपचा १७८, ३६,६७. उत्पत २७, ३. उत्पतनिपता १७८, ३७. उत्पत्यपाकला १७८, ४९ उत्पत्याकुला १७८, ४९ उत्पपन्न २७,४. उत्पल १४६, ३ उत्पात ३२, १५ उत्पाद ३२, १६. उत्पुट २७. ५, २३६,६ उत्पुत २७, ३. उत्स १५, ६३. उत्साह १६१, २. उत्साहवत् १६१, २. उत्सुक १७४,६ उद् १५४, १८. उदक ११२, ९, ११६, २२, १४२, ७, १६३, ५२, २४४, १९ उदकं ॥ २४३, १८ उदकशुद्ध ८,१. उदक १६३, ५१ उदकाः २९, १.. उदज्ञ १०३, ३.. उदञ्च १६३, ३२. उदश्चन ११, २० उदन्य १०३, ... उदपान २६, २,१३६.१७,२२९, . उदर ७२, १६, १०८, २. । उदरवत् ३.1. Page #378 -------------------------------------------------------------------------- ________________ ३७० (गणपाठः) उपस्थापन उस देवत् ३, १३. सरसह २६, २२, ९०, १८ उदार १६२, ३१ उदासीन १६७, ९७ उहत ६०, २० पवर १२५, ७०, १९२, ४, १९५, १६ नड्डा १७८, २५. उमाविधमा १७८, ३५ उद्धचूडा १७८, २७ उदरावसृजा १७८, 3r उरोत्सृजा १७८, उदभाव १६१३ उदमास १६१,३ उधम १२, २६० उद्यान १२, १८१ उद्याव ३२, १७ उद्योग १२, १८२. उद्धप २३६, ५ उद्वाम १६१, १८ उद्घास १६१, उद्वेप २३६, ५ उन्नेतृ २८, २ उन्मनस १७४, १० उतरता जा १७८, ८३ उप १५४, २२. उपक १२५, ७ उपकन्या ८२, ८ उपकलमकाः १०४, उपकल्प ८२, १० उपकृत २२, २७ उपकृत ६०, १५. उपकृष्ण ८२७ उपकृष्णा ८२७ उपगणित २२, ४०. उपगुड ८२.९. उपगुध ८२, ९ उपगूढ ३३, ११. उपचाकु १६३, ३. उपचार २११,९ उपजिह्वा ८२, ६ उपताप २४४, ७ उपतैल ८२, ३. उपतैष ८२, ३, उपदेश २१६, १४. उपनत २२, r. उपनिषद् ३२, २०, २१६, १३ उपनैष ८२, २ उपपाद ८२, ११, उपबाहु १६३, २. उपबिन्दु १६३, ५. उपमन्यु १६४, ६. उपयाम १६१, १३. उपराज ४८, २०. उपराधय १६७, १०. उपल २२९, ५. उपलेट ८२,४ उपलोट ८२, ५ उपवस्ति २१६, ९. उपवास १२, १३३,७५, १४, २९८, १३, २३८, १४ उपवेश २१६, ७ उपवेष २१६.७. उपसक्रमण २१८, ५. उपसद् ११३, ६, २१२, उपसर्ग १३१, १६, २३८, १२. उपसर्गप्रतिरूपक ८५, १४६ उपसादित २२, ३. उपस्ति २१६, १. उपस्थ २१६, १७ उपस्थान ९०, ८,२१६, १८. । उपस्थापन ७,३. Page #379 -------------------------------------------------------------------------- ________________ उपहस्त ३७१ (अणपाठः) -- - - उपहस्त २१६, १९. उपांशु २५४, ६.. उपाकृत २२, २८ उपाकृत ६०, १६ उपानह् ३०३, २२२, ५ उपाय २११, . उपासादित१९४, ९ उत्तगाढ १९४, ९ उब्जककुभाः १०४,६ उभ २४१, ३ उभय ७१, ६७, ८१, ५७, २४१, ४ उमा १६, ५. उम्मि ३९, २. उररी ३१, २. उरल १६०, .. उरश १०३, ६,१६८, .. उरशा २०६, २०. उरस ३, १५, १३, २, ३७, ५३, १०३, ६, १४२, २,१६८, ७,२२६, १० उरस १६८, ७,२४५, ९ उरसलकटाः १०४, ८ उरसा २०६, २०,२४५, ९ उरसिमेखल १८४, २१ उरु १४७, १.. उर्व १६४, २. उर्वशी २१२, २५ उल १६०, १०. उलन्द ११, ५ उलूक ६९, ६,७१, ९० उलूकपाक १३१, २१ उलूखल १४८, ६. उलूखलमुसलम् १९४, १० उलूखलमुसले ११३, १५. उशिज १५१, ३. उशीनर २६, १९, १८९, ८ १९०, १० उशीर ५२, ७,२३५, ३१ उशीरबीज १९४, ३१, उषसः३७, १४ उषा २५४, ११७. उष्ट्र १, उष्ट्रखर ७३, १५ उष्ट्रयवि ११९ १३. उष्ट्रग्रीवा ११९, १३ उष्ट्रशश ७३, १६ उष्ण ११८, १४, १८६, ९ उष्णिह २६, ७,१५१, । उष्णिहा ४, १९ ऊक २३४, २ ऊढमार्य २०, ८ ऊधसू ७२, १३ ऊर्णनाम १९५, २२, २२८, ५३ ऊर्णा १६, १ ऊद ८१, ११५ ऊर्ध्वकाल ४८, २९ ऊर्मि १८३,३ ऊष १४, ३ ऊष्मन् १३९, ९ ऋ८५, ५० ऋतु १५७, ७ ऋक्ष ७१, ४,१७६, २०, २१७, ३ ऋक्षवत् १७६, ३० ऋक्सामे ११३, १८ ऋच १२५, . ऋजीष १०१.५ ऋजु १४७, २० ऋण १२, ६२ ऋतभाग १६४, ११ ऋतम् ८५, १०० ऋत्विजू १६७, ९६ ऋश्य ८१, ९,१०३, ४० ऋषभ २१७,४ ऋषि ९०, ९ ऋषिक १४४, १९ ऋष्टिषण १६४, १०,२२८, ६७ Page #380 -------------------------------------------------------------------------- ________________ ३७२ (गणपाठः) औषध ऋष्य १०३, ४०. ऋ१५८, २०३. ल८५, ४ एक ७१, १५, १२५,८,१८०, ८,२३४, २, २४१, २४. एकग्राम ७४, १७ एकपत्नी २४०,२ एकपदी ५७, २. एकपलाश ७४, १९. एकपुष्पा ४, १६. एकभाव १६७, ११. एकलू७१, १०१. एकवृक्ष ७४, १८. एकशाख ७४, १४. एग २३७, ३८. एजि ५८, १५. एडका ४, २. एत ८१, १५६ एतद् २४१, २१ एधाच २५४, ८९ एनस १५१, २०. एरक ५८.२. एरका ५८, २४ एला ३७, १०. एलाक ७१, ८६. एव८५,५ एवम् ८५, ६. एषण ८१,६८. एषिक १४४,३८. एहि २२७, १५. एहिकटा १७८, २०. एहिद्वितीया १७८, १७. पहियव १७८, ११. एहियराहिरा १७८.८२ पहिवाणिजा १७८, १२. पहिविघसा १७८,५३ एहिस्वागता १७८, १५. एहीड १७८, १०. ऐ ८५, ५६. ऐक ७४, ३६. ऐन्द्रायण ११,१९. ऐरावत १२, २०८. ओ ८५, ५५. ओजस १५, ८०, १७४, २३ ओदन ९,७१२, २२५, २३८, २०. ओम् ८५, १२, २५४, ११८. ओषधि ११५, ६. औ ८५, ५८. औजिहानि १४९, १९. औड ८१, ११९. औडवि ११४, १.. औडायन ३४, ६. औतकि ११४, औदकि ११४, र. औदङ्कि ११४, ५. औदश्चि १४९, .. औदन्यि १४९,१७ औदपान २२७, २०. औदबुद्धि १४९, २०. औदभृज्जि १४९,११ औदमज्जि १४९, १०. औदमोघ १४९, ९, १९९, ५. औदवापि १९९, ६. औदवाहि १९९, ६. औदवजि १४९, ८. औदशुद्धि १४९, २०. औद्गाहमानि ७४, १५, ८१, ७६; १४९, १८ औरश १०३, १० औरस १०३, १८ औलपि ११४, २. औलालायत ३४, ३.. औषध १२,४५. Page #381 -------------------------------------------------------------------------- ________________ औष्ट्रायण ३७३ ( गणपाठः) कपाटिका औष्टायण ११, ९. औहमानि १४९, २४ कंस १२, १६, ९७, १४ ककल २३०, ८३ ककुत्स्थ २२८, १४. ककुद १८३, १६ ककुद १२, १६६. ककुदाक्ष १९८, १०. ककुद्मत् १८३, १६. ककुभ् २६, 3, २२८, ९. ककुभ १०४, ६. कक्ष २४७, १७. कक्षतु १५७, ५. कङ्कट ४७, १२, ५५, ६, १५६, ८ कच ५५, १२. कचुलुक ७१,७३ कञ्चित् ८५, १७ कच्छूल ४७, ११. कज्जल १०१,६४. कञ्चुक १०१,७०. का ३६, १५. कट ९, २०, ८१, १३९, ८४, २,१५६, १०. कटक ९, ११, १२, ९७, २५९ कटा २४४, १७. कटिप २३७, ३१ कदु २१३, ६ कदुक १८४, २०, १८८,९ कदुकप्रस्थ ४१,७ कदुकबदरी २०६, २३. कटुकमन्यक १८४, २० कटुकवाधलेयाः४६.७ कटकवार्चलेयाः ४६, ७. कटोलकपाद २६१, ७. कटोलपाद २६१,६ कठकालापाः ४६,१८ कठकौथुमाः ४६, १९. कठशाठ २३२, १२, कठेरणय २९, २१ कडार १२, २४५ कण ८१, १५ कण्टक १२,९८, ४७,२४,५५, २२,१०१,१५ कण्टकमर्दन २, ६ कण्टकार १९१, १२ कण्टकारिका २६०, १७ कण्डु २११, १८,२४४, ३६, २४९, । कण्डोलकपाद २६१,११ कण्डोलपाद २६१,१० कत ५५, २५ कतक १८८, ७. कथक ७१, १२ कथंचित् २११, ६ कथम् ८५, ११४ कदर ८१, १२४ कदल ८१, १२६, २३५, २६. कदामत्ताः २९, १९ कद्र १३९, ६१८४, ३०, २३०, ५१ कद्रू १३९, ६. कनल ११, कनिष्ठा ४, २२,४४, १०. कनिष्ठिक २२५, . कनिष्ठिका २२५.४ कन्थक ७१, ३ कन्थु ७१, ११०, कन्द १४, १५, ८१, १६० कन्दर ८१, १२५ कन्दर्प १६४, . कन्दल ८१, १२६. कन्दुक १८८, ३५. कन्दुकप्रस्थ ४१, ७ कन्दुकबदरी २०६, २३ कन्या ८२, ८ कपट १२, ६३ कपाट १२, ७. कपाटिका २१५, ३, Page #382 -------------------------------------------------------------------------- ________________ कपालिका ३७४ (गणपाठः) कर्णचुरधुरा कपालिका २२५, २. कपि ३, ५,७१, ५१, १६२, १४, १६७, ५१, २००, ७,२२४, ५, २४४, ३५ कपिञ्चल २२८, २० कपित्थ १२, ५४,४७, २०, १४६, ७ कपिलिका २२८, ३२. कपिवत् २००,. कपिश्यापर्णेया ४६,४ कपिष्ठल २९, ९, १०४, १० कपिष्ठिका २२५, र. कपीवती २२४, ५ कपोत १२६,९ कपोतपाक १३१, २० कपोतपाद २६१, १३ कबन्ध १२, १२ कबोध २२८, ८६. कम् ८५, १२४, २५४, ५१ कमकाः २९, ३१ कमण्डलु १२, २१,१८८, १० कमन्तकाः २९, कमन्दका २९, ४२ कमल १४६, ३१,१६२, २३. कमलकीकर १३६*, ९ कमलकीट १३६*, ६. कमलर्मिदा १३६*, १०. कम्पिल २३७, २. कम्बलभार १८४.. कम्बलहार १८४, ७. कम्बलिक १३२, ६. कम्बलिका १३२.६. कम्बोज ३५, ६, २४५, १. कम्बोजमुण्ड १७८, ३. कर १०१, ९१. करकिसलय २१७, २०. करण ४८, ११ करवीर २३५, १२ कराली ३१, ३० करिपथ ११९,६ करीर १३७, ६, १४३, ४, १७६, ५. करीरकृण १४३, करीरप्रस्थ ४१,६ करीरवत् १७६, ७ करीष १४६, १३, १७०, ४ करु १०३, १५ करुण २४६, ९, २४७,८ करुण २४६, ९ करुणा २४७, करूश १९८३ करूष १६८, २ कर्क २००, ६, २४९, १२. ककेटक ७१, ११२. कर्कटा १५६, ८. ककन्तु १५७, ७. ककेन्धु १४३, २,१५७, ७,१७६, ५ कर्कन्धुकुण १४३, २. कर्कन्धुप्रस्थ ४१, ४ कर्कन्धुमत् १७६, ५. कर्कन्धुमती २४९, १७ कर्कन्धू १४३, २, १६६, १२ कर्कन्धूप्रस्थ ४१, . कर्कन्धमती २४९, १७. कर्कर ८१, २२ कर्कवत् २००, ६. कर्कश २४९, ९ की ११४, २). कर्ण २२८, ७५,२४४, २३,२४८, १७. कर्णक १०१, ३. कर्णकाः २९, २८. कर्णकोष्ठ ९७, ६. कर्णग्राह १९८, ८. कर्णवेष्ठक ९, १५ कर्णाटक १८४९ कर्णाढक १८४, ९. कर्णचुरुचुरा १३८, ३३, १८७, १६. Page #383 -------------------------------------------------------------------------- ________________ कात ३७५ (मणपाठः) कर्तृ २८, ७, ५८,४३ कर्षम १३, १०, ३३, ३०,४७, १० १४६, कर्पट १२, ९९. कपोस १२, १३५. कासी १६६, १०. कर्पूर ४७, १६, २३०, ११ कपूरिन २४९, ६. कर्मन् १२, २८, ९०, १०, २१९, ११ कर्मवत् २१९, ११ कार ५९, ५, २२८, १०. कमारवन ६८, ३.. कर्मिक १४४, ११. कर्ष १२,७१, ९२, ६. कषोपण १५१, ३१ कलकीट १३६*.५. कलङ्क १०१, २७. कलन ११, ४४ कलशीकण्ठाः २९, २५. कलशीपदी ५७, १०. कलह १२, १९४ कलहंसपदी ५७,४०. कला १३२, ३६ कलित ६०,१०. कलिव १५०,४ कलूतर ३५, १५. कल्क १२, १०१ कल्प ८२, १०. कल्माष ८१, १२९ कल्याण १६२, ३०, १७७, ४ कल्याण ४९, १० कल्याणी १५५, ३ कल्लोल १०१, ६५,१४६, १९ कवच १२, ६० कवन्तकाः २९, ७ कवल १६०, १५. कवलप्रस्थ ४१,८. कवि ५८, ८,७१, ५७ कविल १५०, . कशकृत्व ११, १०. कशा ११२,४ कशाय २३२, १३. कशिकपाद २६१, कश्मर २३७, ३ कश्मीर ३५, ७, १६८, ४, २३७, ३, २४५,६. कश्यप १६४, ३. कष ७१,५३ कषाय १२, ३,२३२, १३ कष्टु २३०, ८७. कहूय २२८, १७ कहूष २२८, १७. कहोड २२८, १५. कांस्कान ४५, ८ काक ५८, १९, २१०, ४ काकण ८१, १५, १६१ काकदन्तकि ११४.११ काकदन्ति ११४, ११. काकन्दि ११४,१८. काकरन्ति ११४, २०. काकादन ८१, ७१ काञ्ची १८०, ७, २०६, २५ काट १४, १२ काठेराणि ७४, २५. काण १५, ७४. काण ३६, ५ काणेय १७५, ५ काण्ड १६६, ३. काण्डधार ९७, १० काण्डपुष्पा ४, १६ काण्डवारण ९७, १०. कातर १२५, २५ कातल १२५, २६ कान्ता १५५, ९ कान्द १५, १५. Page #384 -------------------------------------------------------------------------- ________________ कान्दकि ३७६ (गणपाठः) कान्दकि ११०, १० कांदिशीक १७८, ७८ कापटव २२७, २ कापिञ्चलादि ५८, १० कापिष्ठलि ६७, १९. कापुरुष १६७, ३७ कापोतक १२६, ९. काम १८०, ९, १२५, ८३. कामण्डलेय २२७, ७ कामप्रस्थ ७४, २३. कामम् २५४, ९८ कामलि ११०,३८ कामविद्ध ४६, १५. कामवराण ७४, २५. कामार्थों १९४, २२. कामुक १२५, ६० काम्बोजमुण्ड १७८,३ काराणिक ४८, ११ कारण्डव ५, ५. कारण्डववती ५, ५. कारस्कर १४०, २. कारणुपालि ११०, २९ कार्कट्य २१०, ३ कार्कष २१०, ३. कार्षापण १२, १, १३८, १२. काल ११६, २६, १४२, ५, २४४, १७, काश्य १२५, २८. काश्यप १२५, २७ काष्ठ १२६.८ काष्ठ ४९, १ काष्ठक १२६, ८ काष्य ७१, ५३. किंस २४२, ५ किंसं किंसम् २४२, १८ किंकर १२५, २७ .किंकल १२५, २४. किण्व ९, ११ कित १५, ४२. कितव १५, ६५, २५, १०, १०३, २; १८८९ कितव २१७, १६, २३१, ३. किदर्भ १६४.८ किंदर्भ १६४,८ किंदास १६४,१ किंनर ९७, ९. किम् ८५, ६७, २४१, २९. कियत् २२२, १९. किरण ११, ६. किरीट १२, १०९. किरीर १७६, . किल ८५, ४५. किलात १६४, ७. किलालप १६४, ५३ किशर ५२, १ किशरा १७६, ६. किशोरिका २३०, ५६. किष्किन्धा १०, ५, २४५,८. किष्कु १४०,. किसर्किस २४२, ५. किसं किसम् २४२, १८. किसलय १०१, २१. कीम् ८५, १९५ कु २५४, १२४. काला २६०, १० कालाप ४६, १८ काल्य १२५, २९. कावेरणि ७४, २५. काव्य १२५, २९,२२७, १५ काश १५, १९, २५, १५ काशकृत्स्न ११,३०,२९, २७. काशपरी १२७, ७. काशफरी १२७.८. काशफारी १२७, ८. Page #385 -------------------------------------------------------------------------- ________________ कुक्कुट ३७७ (गणपाठः) कुम्भ कुक्कुट १२, १६४. कुक्कुटाक्ष १९८, १२. कुक्कुटागिरि ५०, कुक्षि १२४, ३९. कुकुम १२, २५७. कुचुक १०८, ३४. कुञ्ज १२, १९९,५३, २. कुञ्जर २१७, ११ कुट १५, ३५,५८, २०. कुटजभार २०४, २. कुटी २२३, ४. कुटीकुट ७३, २७ कुटीगु ७१, १०७ कुटीर १६६, १३. कुट्टिम १२, १६३ कुठार २२८,८. कुठारिका २३०, ५५. कुडप १२, १६५ । कुड्मल १०१, १४. कुड्या ३९, १३. कुणप १२,६ कुणपदी ५७, २२ कुणिपदी ५७, २२ कुण्ठ ३६,६ कुण्ड १३२, ४, २४४, ४६ कुण्डल १२, १००, १४, १९, ५६, ९.. कुण्डिन ३९, ७,७१, ६१. कुण्डिनी ७१, ६४ कुतप १२, ५. कुतस् ८५,११५. कुतुक १८८, ५. कुतूहल १०१, १९,१६७, ३१, १८८, २९ कुत्र ८५, ११६. कुत्स १५, ६३, १३२, ३१. कुदामन ४८, ९ कुद्दालपाद २६१,२ कुाद्र १८४, १४. अ. श. को.४८ कुनामन् ४८, ९,१६३, २५ कुन्तिसुराष्ट्रा ४६, १२. कुन्ती ४२, १० कुन्द ५६, १५. कुन्द २३४,४ कुन्दम ८९, ८. कुन्दुम ८९,८ कुपिनल २२८, २०. कुपुत्र १७७, १५ कुबलप्रस्थ ४१,८ कुबेरवन ६८, . कुब्जकिरात ७३, .. कुब्जवामन ७३,६ कुम् ८५, १३७. कुमार १२५, ३६, २५१, १३ कुमारकुलटा २३३, ३. कुमारकुशल २३३, १३. कुमारगर्भिणी २३३, ४. कुमारचपल २३३, १४ कुमारतापसी २३३, ५ कुमारदासी २३३, ६. कुमारनिपुण २३३, १५ कुमारपदु २३३, १० कुमारपण्डित २३३, १२ कुमारप्रव्रजिता २३३, २ कुमारबन्धकी २३३, ७ कुमारमृदु २३३, ११ कुमाराध्यापक २३३, ८. कुमाराभिरूपक २३३, ९. कुमारिका २३०, ५४. कुमारी २१९, १६. कुमारीकीडनक १८६, २०. कुमारीपुत्र २५१, १२. कुमारीवत् २१९, १६. कुमारीश्वशुर २५१, १३. कुमुद १२, ११०,१४६, ५ कम्भ १३२, ११, २३६, ७, २३७, १९. Page #386 -------------------------------------------------------------------------- ________________ कुम्भकार ३७८ ( गणपाठः) कृश कुम्भकार ५९, १७ कुषुम ३७, १७. कम्भी ३९, ६, ४२, ६ कुष्टचित् ४०,६. कुरलप्रस्थ४१,८ कुष्टविद् ४०, ६. कुरु २६, ३०, ३५, ९, १०३, १५ कुष्ठविदू ४०, ६. कुरुकत ८, ११,७१, ५५. कुसुम १२, १०५,१०१, १८. कुरुतपाद २६१, ५. कुसुलपाद २६१, १९. कुरुण्ञ्चाल ८, १२ कुस्त्री १८८, ११. कुर्द ८१, ११५ कूचवार १६४, १५. कुल १४, १६, १५, ४३,२६, २१,१६०, १७, कूट ५६, १०, ६१, ११,२३७, १६. कूट ८४, ११ कुलटा २३३, कूप ५५, १९, ७२, १४, १५६, ११ कुलपति १७, ९ कूपक १५६, २०. कुलपुत्र १७७, ७ कूपका १५६, २०. कुलली १८८,३७ कूपत् ८५, १२. कुलवत् १६१, ७ कूर्च १२, २२१. कुलिश ३, १६, ४२, १३. कूल १२४, ३७, १६१, १० कुलून ३५, १५, २४५, १२ कूलवत् १६१, १०. कुल्माष ७५, २. कूलास २३६.२० कुल्या ३९, १३. कृकण २२९, २. कुवल ८१, १९, १४३, ५. कृकण्डू २३०, २६. कुवलकुण १४३, ५ कृकलास २३०, ३५. कुवलय १०१, ५५ कृकसा २३०, ८.. कुवित् ८५, १३ कृच्छ्र २४६,१,२४७, ४. कुविद्यास ६१, २५. कृच्छ २४६,. कुवेणिका २३०, ६४. कृत् १८१. कुवेरिका २३०, ६.. कृतक १८८,७. कृत्तिका १, ९. कुश २४४, ३९. कुशल १२, २५८, १६७, २७, १७७, २७, कृत्वसुच् २५४, ८९. कृन्तविचक्षणा १७८, ३२. १८८, २५, २१३, ८, २३१, ११,२३३, कृन्दिविचक्षणा १७८, ६९. १३, २३४, २३. कृप १२०, २१४. कुशला १६३,१३ कृपण १६२, २२, २३४, २६, २४६, १०, कुशाम्ब २३०, ३०. कुशिक १६४, ४. २४७, १४. कुशीरक २३५, १७ कृपाण १६२, २२. कृमि १३९, १०, १८३, ५. कुशेरिका २३०,६१ कृमिमत् १८३, ५ कुषीतका , २९ २२. कृश ११८,५. Page #387 -------------------------------------------------------------------------- ________________ कृशानु ३७९ ( गणपाठः) क्षत्रविद्या कृशानु८०,१३. कोशातकी २६०, २. कृशाश्व ८०,१६ कोहड २२८, १६. कृषि ९०, ९. कोहित २२८, ११. कृषिक १४४, ४१. कौठि ६७, १४. कृष्ट ११८, १०. कौतस्कुत ४५, २ कृष्ण ७१,८८,८२,७,१२५, ३२,१५१,१३ कौथुम ४६, १९. १६३, ४, २४४, ३, २४९, ११, । कौथुमलोकाक्षाः ४६, २०. २५१, ५. कौन्द्रायण ११, २०. कृष्णकर्ण २४९, ११. कौमेदुर ९७, ३. कृष्णापदी ५७, २३. कौरव्य १०३, १९, १६८, ८. कृष्णपिङ्गलाः २९, २७ कौशिक ११३, ५. कृष्णसुन्दर २९, ६, १०४, ९. कौशेय १९०, २. कृष्णा ८२, .. क्रम २३, १८ कृष्णाजिनकृष्णसुन्दरा' १०४, ९ क्रमेतर २३, १५ कृष्णाजिनाः २९, ५. क्रियमाण ८६, ७ कृ१५८, २०३. कियासातत्य १७८, ६. केकय १६८, क्रीडनक १८६, २० केका ३७, ११. क्रीयमाण ८६, ७ केला ३७, ११ क्रुझच १५१, २२. केवाल ८१, ८९ कुश्च १५१, २२. केवालो ३१, २०. कुश्चा ४,१८,१२६, ११, १८३, केवासी ३१, २१ कुञ्चामत् १८३, ६. केशश्मश्रु १९४,४१ कोड १६२, 3. केशिनी ५८, २०. कोष्दु ८१, १४७, १२५, ३७ कैकस् २२७, १४. कोष्टुकर्ण ९७, ६. ककसेय २२७, १४ कोष्टुपाद १८४,२६ कैकलायन १२५, २४ कोष्टुमान १८४, २५. कैरव १४६,१८ कोष्टुमाय १८४, २७ कैरात ७३, ५. कौश्चक १२६, ११ कैदुर ९७, ३ कौशेय १९०, ११ कैशोरि ५८, १९ कौष्ट्रायण ११, ८. कोकण ८१, १५. क्लम् २२१ कोकिला ४, क्षण १०१, ६. कोट १४, १२ क्षणेपाक १३१, ६. कोरक १०१, ६६. क्षत १२, २४. कोविदार १५०, १०. क्षत्र १२, १९१, १५, १८ कोश १२, १२५ क्षत्रविद्या ३२, १२, Page #388 -------------------------------------------------------------------------- ________________ क्षत्रिय ३८० (गणपाठः) खलीज क्षत्रिय २३४, १९. क्षम् २२१. क्षमा २५४, ६५. क्षर ७२, २० क्षान्त १५, १८,५९,२५, २७ क्षान्ता १५५, १०. क्षामा १८०, ६. क्षामाप्रस्थ १८०,६ क्षार २५, ४८. क्षिपका १५६, ५ क्षिप्र १४७, २८ क्षीर १२, ७० क्षीरहद २२८, २४ क्षुद्र २५, १६, १४७, २९ क्षुद्रकमालव ६९, 3 क्षद्रजन्तु २४४, ४७ क्षुधू १०१, ५७. क्षुधा १०१, ५७ क्षु १२०. क्षुवक १४२, क्षेत्र १७०, ३ क्षेत्रब १६७, ३२,१८८, ३० क्षेत्रपति १७, १७ क्षेम १२, १८९. क्षेमवृद्धिन् ७४, १३, १६३, १७ क्षैतयत् १०३, २५. क्षमवृद्धि ७४, १३, १९९, ३ क्षीमा १८०, १० क्षीमाप्रस्थ १८०, १० क्ष्वेडित १२, ८१. खन३६, ३. खनन २२८, २१. खञ्जर ३६, .. खजार १५, ९, २२८, ३८ खनाल २२८, ३९ खजूल १५, ९. खट्वर २३०, ६३. खट्वाभार २०४,... खड १५, ३९,१७६, २६. खडरक २२८, ६५. खडवत् १७६, २६. खडा १७६, २६. खडिक २४८,८. खडिव १५०, ५. खडूर २३०, ६३. खडोन्मत्ता २३०, ६७. खण २२८, ४५. खण्ड १२, १३८,१४, ६, २५, ५२, ३३, २७, ३५, १०, १०१, २३, १२४, २, १४७, १३. खण्डल १२, १६७ खण्डिक १४४, ८. खण्डित १५०, ५ खण्डिन २४८, १६ खण्ड ११, १३, २४९, ४ खद ७२, १५. खदण्ड १२४, २. खदिर ५, २, ११, ३९, १५, ७०, २५, २ ३३, २०, १३७, २,१४३, ८,२०७, १. खदिरकुण १४३, ८ खदिरवती ५, २. खदूरक २२८,६५. खम् ८५, १०२. खर ७०, १७ खरनादिन् १६३, ३९. खरप १२५, ६, १८४, २९. खरीजङ्घा २९, १७. खर्जुरकर्ण २२८, ६.. खर्जूर १५, ८ खकर्ण २२८, ६४ खल ३, १२, १२, ८r. खलाति १७२, १६. खलति ३६, ७ खलाजिन २५, ८ Page #389 -------------------------------------------------------------------------- ________________ खलीन ३८१ (गणपाठः) गर्ज बलोन १२, ९ खलु ८५, ४. खलेबुसम् १०५, ५. खलेयवम् १०५,४ खल्य १०३, 3. खल्यका १०३, ३४. खल्या १०३, 3. खाडायन ११, २१, ३४, ८,७४, २४ २३२, ६ खाण्ड ११, २८. खाण्डवीरण ११, २८ खाण्डायन ११, ८. खाण्डायनी ७४, २४ खादतमोदता १७८, ६३ खादतवमता १७८, ६४ खादताचमता १७८, ६४ खादिरी १२७, ९. खारिजङ्घाः २९, १७. खिद् १८१ खिल १३२, ३३. खुम् ८५,१३८ खुर १६२, ३६. खुर ६६, ३. खेठक १, ५. खेड १५, ७८. खेला ३७, १२. खोड ३६, . गङ्गा १६, ६, १०३, २९, २२८, ६८,२३०, गण १६, २, २३, २३, ४०, १३, ५३, ५, ११६, ४ गणकारि ५८, १८. गणपति १७, ५, १६७. ३९. गणिकापाद २६१, १८. गणित २२, १५ गण्ड २४४,४८. गण्डपाद २६१, १५ गण्डु ७१,३०, २४४, ३६. गण्डोलकपाद २६१, ९ गण्डोलपाद २६१, ८. गतागत २,८. गतानुगत २, ५. गतार्थ २०, ९ गति १६२, ४२ गद १६३, ४८. गदित १५०, ६. गदिव १५०, ६. गद्गद १७, १८, ३७, ३९ गन्दिका २४५, ११ गन्ध १९३,. गन्धपिङ्गला २३०, ६६. गन्धवत् १९३, ४ गन्धार ३५, ४,२४५, ७ गब्दिका २४५, ११. गभीका २६०, १२ गम्भीर २३६, २४. गया २०६, १७. गर १०१,६० मरुत् १८३, १७ गरुत्मत् १८३, १७ गर्ग ५८, २ गर्गर ५८,२ गर्गरिका २६०, १२. गर्गवत्सा. ४६, २८. | गर्ज १०१, ८५. गजवाज १९४, २७ गडिक २४८,८ गडु २४४, २ गडुकाः २९, ९. गडुज ८१, ७. गडुल ३६, २,८१, ३, १६७, ११ Page #390 -------------------------------------------------------------------------- ________________ ३८२ (गणपाठः) गोफिलिक गर्त २५, २०, ५५, ७, १२४, २५, १४९, ८, गुरु १४७, ११ गुर्द ८१, ११६. गर्तकूल १२४, ४९ गुलु ७१, गध १०१, ५६. गुलुगुधा ३१, १३. गर्भ १०१,८८ गुल्फ ६६, १३. गर्भिणी १७०, ३, २३३, ४ गुह १४, २१. गर्व १०१, ५०, गुहलु ७१,३७ गल १४१,८,१६२, ४,२४४, १६ गुहा ४७,१०,११२, १२, गल ६६, ११. गृथ १२, ९. गवय ८१,७ गुर्द ८१, ११६. गवादन ८१, ७२. गृह ४७, १९ गवाविक ७३, २. गृह १२, १४, २३६, ४० गविष्ठिर १६४, ४० गृहनमन ६८, २८. गृहपाते १७, १०, ८६, ९ गवेधुका १६६, ९ गृहपतिक ८६, १० गवेष २३६, २३ गृहीत २२, १८. गवैडक ७३, ३. गृ १५८, २०३. गहन ६८, ११.२४६, १२ गैरायण १५, १५ गहूव १४, १७. गोकक्ष ७१, ६२ गाजवाज १९४, २७ गोख ६६, ४. गाण्डीव १२, १५० गोखा ६६, ४ गारेध २१०, २. गोजवाज १९४, २७ गाहि २४९, १४. गोणी ३,१४. गिरि १५, ४५,२००, ५ गोतम ८१, ७७ गिरिनगर ६८, ८. गोद २०६, ८ गिरिनदी ६८, २५ गोदन्त २३०, २९. गिरिवत् २००, ५. गोधा २३०, २६ गोधापदी ५७, ९. गुग्गुलु ५२, ६. गोधाशन ४८, १२ गुड १४, १८७८२, ९. गोधूम १६६,६ गुण २३, २४, २१,६०, १२, २०९, ८ गोपदी ५७, 37 गुणपदी ५७, ६. गोपवन १६४, १९. गुणवृद्धी १९४, १८. गोपालीधानीपूलास १९४, २८ गुणागुण २३, २४. गोपिका २२८, १ गुद १४, ८,६६, ९.१६२, ४०, २३०, ८९, गोपिल २३५, ५ गुणपरिणद्ध १०४, ५ गोपुच्छ २२५, ९ गुध ८२, ९. गोफिलिक २२८,८४, Page #391 -------------------------------------------------------------------------- ________________ गोभलिक ३८३ (गणपाठः) चटक गोभिलिक २२८, ८७ गोभृत् २३६, २४ गोमतायन ११, १४ गोमती १३६,* १५, २०६, २१. गोमय १२, २, ५६, २. गोमिन् १५, २९. गोमूत्र २५१, ८ गोर १०१, ९३. गोलन्द ७१, ८९ गोलाङ्क १५, २१ गोलुन्द ७१, ८९. गोलोमन् २२५, ७. गोवासन ४८, १२. गोसनि गोसनिम् २४२, ५. गोसनिम् २४२, २०. गोह २४९, १४. गोहित २३५, ५. गोहिल २३५, ५. गाय २४९, १४. मौकक्ष्य ६७, २०, १०३, १४. गौग्गुलव २२७, ३. गौतम ८१,७७, २२७, ६. 'गाँधेर २१०, २. गौमेतायन ११, १४. गौर ३६, गौरग्रीव १९९, र. गौरग्रीवि १९९, . गौरव १०१, ४ गौरिमत् २२७, २४ गौरिषक्थ २५०, १२. गौलक्ष्य ६७, २०. गौष्ठी १३६,* ११. ग्रन्थि २४४, ३७. ग्रह ४७, १९. ग्राम ३९, १२. ३ ग्रामकुमार १७७, १९ ग्रामकुलाल १७७, १७ ग्रामखण्ड १७७, १८. ग्रामणी ९७,४ ग्रामपुत्र १७७, १६ ग्रामपण्ड १७७, १८ ग्रामिक १४४, ३. ग्राम्य १०३, ११ ग्रावाणेय १८९, . ग्रावाणेयी १८९, ४. ग्रीवा १५, ७२. ग्रीवाल २२८, १७. ग्रीष्म १५, १०, २६, २०, ३७,२०९, २, घट १०८, ७. घट ८४,३ घटवत् १९८, ५. घटा १३, ७,१४२, ५, २४४, १७ घाटा १३, ८. घातक ८१, १९. घातकि ५८, ५१. घार्तेय १८९, ५, १९०, ५ घासकुन्द ५६, १२. घुट् १२०. घुम् ८५, १३९. घृत १२, १८. घृतपदी ५७, ३५ घृतप्रीत २९, ६. घोण ६६, १२ घोर ४९, १२. घोष १२४, ३१. घोषस्थली १२४, १५. च ८५, ११६ चक्र १२,२६, १५, २५.११८, ६, २३५, ८. चक्रपाल २३५, २८. चक्रवाक ५, ६, २३५, ६ चक्रवाकवती ५, ६ चक्रवाल २३५, २९. चक्षुसू १५१, १८. चटक १२५, ६१. Page #392 -------------------------------------------------------------------------- ________________ ३८४ (गणपाठः) चटका ४,४, चर्मण्वती ३९, १०. चदु ८५, १३६,२४४,३४ चर्मन २५, २१,१७०, ६, २१९, १० चणक ७१, ७२. चर्मवत् २१९, १० चण्ड १४७, १५, १६२, २०,१८६, २१, चर्मिक १४४, २५ २२८, ४. चर्मिन् १७०, ६, २१०, ६ चण्डाल ५९, ३, २२७, २२, चषक १२, १५. चतसृ २५५, ७ चषाल १२, १३७ चतुर् २२२, १५ चादु ८५, १३६ चतुर १३, ४, चान्द्रायण ३४,३. चतुर्दशी २३९, ५ चाप १०२, ६. चतुर्विद्या ८, २६. चाफट्टकि ११०, ११. चतुर्वेद १६७, ४८ चामरग्राह १९९, ११ चतुहायन ६८, २९. चामरज्जु ११८, १४. चन ८५, ९२. चिकार २३७, ३९. चन्दन २१७, ५. चिकित ७१, ६१. चन्द्र १०१, ४८.. चिकित्सित ७१, ९८. चन्द्रक १०८, ०. चिकीर्षत् १५१, १४ चन्द्रभागा १६२, २९. चिञ्चा २६०, १५ चन्द्रमस् १०३, २७,११५, ७ चित्र १२५, ३५, १३२, ८ चपल १५, १६, १६७, २८,१७४, ३,१८८, २६, २१३, ९, २३१, १२, २३३, १४, चित्ररथबालीक १९४, १४ २३४, २४. चित्रास्वाती १९४, ३४ चपला १५५, १२. चिन्ता कृ २४३, ३. चमस् १२, ६९,७१, ११. चिन्तीसुराष्ट्रा. ४६, १३, चमसिन् १२५, ५५. चिम्पा २६०, १५. चमसी ८९,१०. चिरम् २५४, १३२ चम्पा २०६, १३. चिररात्राय २५४, १३३ चय १८,८,१०२, ६. चिरस्य २५४, १३४. चर १२५, २, चिरात् २५४, १३६. चरण १२, 37, ३७, २५, ४७, ६,१०९, १५, | चिराय २५४, १३१. २२६, ७,२३६, ३० चिरेण २५४, १३५ चरम ३७, २६, २०९, ९. चुक्र ११८,८. रित २०१, २. चुक्षा ९०, २१. चरु १७२, ५. चुप १५, ४७. चर्क २३५, ८ चुम्प १५, ४७ चर्ग १०२, ६. चुरण ३७ ३६ चर्चा २३, १४. चुरा ९०, ६. Page #393 -------------------------------------------------------------------------- ________________ १८५ (गणपाठः) जलपथ चुल १६०, २. चुलुक ७१, ७३. चूडा १६१, ८,१६३, १०. चूडार १५०, ५. चूडारकाः २९, ७. चूडाला १६३, ५५. चूडावत् १६१, ८. चूडिक १४४, ३६. चूडितिक १४४, ४०. चेकित ७१, ९५. चेत् ८५, १५. चेदि ४८, २. चैकार्य २३७, ३९. चैटयत ६७,७,१०३, २३,१७५, ४. चोर १५१, १५, १६७, ५, १७७, ११. चौटयत १७५... चौपयत ६७, ६, १०३, २३, १७५, ३ व्यर्थ २५४, ८९. छवट ८५, ९९. छवट ८५, ९९. छगल ९७, ५,२३५, १०. छमला १६३, १४. छत्र १२, २७५. छत्रिक १४४, २. छन्दोभाषा ३२, ५,७६, ५. छन्दोमान ३२, ३,७६, ५ छन्दोविचिति ३२, ५. जगती २६, १४. जघन ११६, १९, २२६, .. जयाप्रहत २,.. जयाप्रहृत २,३. जङ्घारथ १८४, १८. जटा १३, ६, १४२, ५, २४४, १५. जटिलिक २२८,३३. जटिलिकाः २९, ३०. जठर ३६, १२. जड १५, ३०,११०, १५. जत् १२५, ७r. जतु ४७, २१. जतूकर्ण ७१, ७०. जन १, २,१५, ३७,७४, ५,१०९, १५. जनपद २६, १७. जनमान ७१, २४. जनवाद ४०, ७. जनवाद ४०, ८. जनोवाद ४०, ९, जन्तुकाः २९, ३२. जन्या २५, १९. जमदग्नि ७१, ७६. जंपती १९४, ३७. जम्बु ११, ३८. जम्बू २०६, ११. जम्भ २२८, ५. जय १८, १०. जरतिन् २३०, ६९. जरती ४४,७. जरत्कारु २२८, ५. जरमाण ७१, २. जरसू २२२, २०. जरा २२२, २०. जरामृत्यु ४६, २५. जरामृत्यू ४६, २५. जलंधर १२५, ९. जलपथ ११९, २०. छल १२, १५८. छागमित्र ४८, २५. छात्र १७७, ६. छात्रव्यंसक १७८,१. छान्दस १७७, ८. छाल १२, १७५. छिन्द्धिविचक्षणा १७८, ६९. छेद ८१, ६१. जक्ष १९६. अ.श. को.४९ Page #394 -------------------------------------------------------------------------- ________________ जलहद ३८६ (गणपाठः) तण्डवतुण्डा जलहद २२८, २५ जलाषाहम् २५०, १४. जलिक १४४, ४६. जव ४२, १५ जवन ११८, २३ जहिजोड १७८, ५७. जहिस्तम्ब १७८, ५८. जाजल १०३, १२. जात १५, ५३,७१, ६५. जातदन्त २०, ३. जातपुत्र २०, २. जातश्मश्रु २०, जातु ८५, ११३ जातकर्ण ७१, ७८. जानपदी २०६, १०. जानु १८६, ५ जानुप्रहृत २, २ जाबालेय १९०, ७ जाम्बवत ११, ३१. जाम्बवन्त ११, ३१. जायापती १९४, ३८. जाल १२, २५४,१३५, ५, २१६, ५ जालंधरायण १९५, ८. जालपद २०६, १०. जालपदी ५७,३,२०६, १० जालपाद २१६, १४, जेगीषु ७१, ३७. जेज्ञास्थि १९४, ३०. जत्व ४२, ११. जैत्वन ४२, ११. जेमाशिन २३०, ५८. जेमाशिन २३०, ५८. जिह्वा ८२, ६. जीमूत १४८, जीर्ण २५१, १०. जीच २३०, ७३, २४४, ५, २४८, १५. जीवन्त ४२, १२. जीवन्ती ४२, १२, जुह्वत् १५१, १२, जृम्म १२, ७७ जृ १५८, २०३. जैत्र ४२, १६ जौलायन ३४,७ ज्ञात १८६, १८. ज्ञातल २३०, २४. ज्ञानपति १७, २. ज्या १५८, २०३. ज्याबाणेय १८९, ४,१९०, ७. ज्याबाणेयी १८९, ४ ज्येष्ठा ४, २१, ४४, ९. ज्योक् २५४, १८. ज्योतिष २३, ९ ज्योतिस् २३, ९ ज्वर १०१, ५९, झठिति २५४, १२१ टोट ८१, ९३. डतम २४१,६ डतर २४१, ५. डिकम् ८५, १८७ डुपद ४२, ५. डुल १६०,११ तक ८५, १४९. तक १३१, ११. तक्षन् ८१, ६५, १२६, १२, २२८, ६६. तक्षशिला १७६, २५, २०६, १९. तक्षशिलावत् १७६, २५. तङ्क १२, २३२. तट १४६, २०. तटाक १२, ११९. तडाक २२८, ८९. तडाग १२, ५१९ तण्ड ७१, १९. तण्डक १२, १२२. तण्डवतण्डाः ४६, १४. Page #395 -------------------------------------------------------------------------- ________________ ३८७ ( गणपाठः) तण्डुल ९, २, १२, २३१. तण्डुलकिण्व १९४, ११. तत् ८५, ६६. तत्काल ४८, २९. तत्पर १६७, ७. तत्र ८५, १९ तथा ८५, १४७ तथाहि ८५,३. तद ८५, ६६, २२२, १७,२४१, १२ तनया १५५, १५. तनु ७१, ४६,१४७, ५, १८६, १६ तनु ३६, १३. तन्वस् ७१, ३९. तन्तु ७१, ३९. तन्त्र १०१, ८. तन्थी ३१, ३. तन्द्रा १०१,८९. तन्त्व न ७४, ५०. तपस् ९०, १२. तम् २२१. तमस्काण्ड ४५, १४. तमाल १२, २१२, १४६,४, २३५, २५. तरंग १०१,१६,१४६, २१. तरण ३७, ५. तरतम १६७, ९. तरसा २५४, १२२. तरु २००, ९, २१७, १०. तरुक्ष७१, ४७ तरुण २६, ८,३७, ५५,८१, १२७, ११८, २६. तरुवत् २००, ९. तकोर ८१,२३. तल २३२, १४. तलवकार २३२, २१ तलुक्ष ७१, ८. तलुन २६, ९,८१, १२८. तसि २५४, ८९, तस्कर १४०, ६. ताक्षक १२६, १२ ताजक् ८५, १६१. ताण्डव १२, १४९. तापसी २३३, ५ ताम्र ११८, १२. ताम्रपणी २०६, ७ ताायण ३४, १२ ताणेक १२६, १०. ताली ३१, र. तालु १८६, १. तावत् ८५, ३१ तिक २५, ९. तितिक्ष ७१, ९१ तितिक्षा ९०,७ तिथ्विक १४४, ८. तिमिर १२, ११३. तिमिरवन ६८, ३०. तिरस ३७, ५१ तिल २५१ ७. तिलक १०१, ४७ १४४, १६. तिलिका १४४, १६. तिस २५५, ६. तीक्ष्ण १५, २०. तीर्थ १२, २१०,९२, ७,१२४, ३६,२१८, ६, २२९, ६, २३७, ३४ तीव्र १९५,१७,२४६, ३ तीव्रदारू १९१, १०. तु ८५, ८६ तुक्ष १३२,२ तुण्डदेव ३४, २१ तुद २३०, ५२ तुन्दम् १३,३ तुभ् १२०. तुम् ८५, १५२. तुम्प १४०,७ तुरण ३७, ३७. Page #396 -------------------------------------------------------------------------- ________________ ३८८ (गणपाठः) दण्डिन् तुल १६० १४. त्रिपदी ५७, १४. तुलभ ११४, १६. त्रिफला ४, १५ तुवै ८५, १७१. त्रिफली ४,१५. तुष १३२, ३. त्रिभाव १६७, १३. तूण ८१,११. त्रिवण २२८, ८३. तूणकण २२८, २३. त्रिवेणी २२८, ८३. तूस्त ८९, ५ त्रिष्टुभ् २६, १५. तृक्ष ७१,५. त्रैगर्तायन ११, १०. तृक्षाक २२८, ५१. त्रैगर्ती १८९, ६. तृण १२, १०६, २५, २८,४७, १५, ८४, १४, | त्रैवण २५, १२. १२५, ४, १२६, १०, १४१, २. व्याक्षायण ३४, ५. २२३, ५, २२८, ७४, २२९, ८. व्यायण ३४, ५ तृणकर्ण २२८, २७, १८४, ५ त्र्याहाव १२४, २३ तृणपदी ५७, १२. त्व २४१, ११. तृणव २५, ५८. त्वत् २४१, १० तृणोपलम् ७३. २५. त्वरमाण ८६,७. तृणोलपम् ७३, २५. त्वा ८५, ७. तृप ६८, २५, १९२. त्वे ८५, ३४. तृपत् १७४, १५. वै८५, ३४. तृप्त २४६, ३, २४७, ३. त्सरू १८, २. तृष् १०१, ६५. थाट ८५, १५१. तृष्णावरूत्री २०५, ८. थाल् २५४, ८९. तेजन ८१, ७. दंश २६, २३, १६१, २१. तेलु १९५, १०. दंशवत् १६१, २१. दंष्ट्रा ४, २५,२१९, १३. तैतल १०३, १५ दंदावत् २१९, १३. तैतिल १०३, १७ दक्षिण १७०, १२. तैल ८२, ३. दक्षिणा २४१, १५. तैलपीत २०, ५. दक्षिणापथ १२४, १५. तैष ८२, २. ददी २६०, १०. तोमर १२, १६०. दण्ड १२, २०, ३३, २८, ११९, १५, १२५, तोरण १२, १६९. ७३, १४७, १४, २२८, ७,२३२, १५. त्यद् २२२, १६. दण्डक १२, २११. त्रयोदशी २३९, ४. दण्डग्राह १९८, ९ त्रिक ५५, २२. दण्डप १२५, ७३. त्रिकण्टक १९१, ११. दण्डिक १४४, ९. त्रिगर्त १८९, ६, १९०, ८. दण्डिन १२५, ५३, Page #397 -------------------------------------------------------------------------- ________________ ३८९ (गणपाठः) दछ १३९, १२, दाधिक ३०,९ दन्त २४४, १६ दन्तजात २०, ३. दन्ताय ७४, ४८ दम् २२१. दंपती १९४, ३६. दर १२, १३९,७२, १५ दरद् २४५, १०. दरद २४५,१०. दर्भ १४, ६, ५८, २७, २२३, २. दर्भपूतीक ७३, १२. दभेशर ७३, २१. दभानूप ६८, २७. दल १६०, , २४७, १६. दलतृ ११, ४१. दलित ६०, १९. दल्भ ७१, ३६. दल्मि १८३, २. दश २३७, १८. दशग्राम ४८, १७, ५५, २१, ५६, १. दशार्ण २१२, १५. दशाह १३६, १७१५१, २४, २१२, १६ दशाहपयस् २१२, १५. दशेरुक १०४, ११. दाक्षायण ३४, १२. दाक्षि १९५, २१. दाडिम १२, ३६. दाडी २६०, ५. दाण्डायनस्थली १२४, १२ दान १८६, १५. दानच्युत ४६, १७. दामकण्ठाः २९, २६, ५०. दामोष्णाषि ५८, १७. दायाद १९४, २०. दारगेव १९४, २०. दारु ९१, ६, ९. दारु १२, २१७. दारुण ४९, २ दार्वा १२७, १४. दाघाट १७६, ३२. दाल्वा १२७, १५ दास १२५, १८, २०१,७ दासक १५, ४८. दासग्राम ४८, १५. दासपत्नी २४०, ९. दासमित्र ४८, २४. दासमित्रायण ३४, १० दासमित्रि ३४,९ दासी २३३, ६. दासीदास ७३, २६ दासीपदी ५७, १६. दासीपाद २६१, १७. दासीमाणवक ७३, ११ दासेरक १०४, ११ दिकम् ८५, ९७. दिन १२, १२५ दिरसा २४५, १३. दिव २२२, ५. दिवस १२, १७. दिश २२२, १२, २३०, १२, दिशा २३०, १२. दिष्ट्या ८५, १२५, २५४, ६९ दीक्षा १०१, ८६. दीक्षातपसी ११३, ११ दीन १६७,६८. दीप ९, २१,१८, १४. दीप्त ७२, २३. दीर्घ ११८, ३०, १४७, २४, २१८, १५, दीस ७२, २३. दु ख ३७, २३,१०१, ३८, २४६ २. २४७.२, दुख २४६, २. Page #398 -------------------------------------------------------------------------- ________________ दुन्दुभिषेचन ३९० (गणपाठः) दोषा दुन्दुभिषेचन २५०, १६. दुन्दुभिषेवण २५०, १६. दुर् १५४, १०. दुर्ग १२५, ३९. दुर्भगा ४४, ३,१५५, ५ दुभ्रातृ १८८, १९. दुर्मनस् १५, ५७, ९७४, ८ दुर्मित्रा १६३, १८. दुर्हृदू १८८, १५. दुहृदय १८८, १५. दुवस् ३७, १३, दुष्टु २५०, ११. दुष्ठु २८, ११,२५०, ११, २५४, १४५ कुष्पुरुष १६७, ३६. दुःषधि २५०, ९ दुःषमम् १०५, १८. दुःषामन २५०,३. दुःषेध २४०, ६. दुस १५४, ९. दुःखी १८८, १३. दुहित १५५, १३, १६४, ५०, २५५, २. दूध १८४, ३. दूरपाक १३१, १. दूरपाका १३१, ७. दूरपाकु १३१, ९. दूष्य २४, ६. दृढ १२, २०६. हप् १९२. दृश् २२२, १३. दृशान ८०, १३. हषदुपल १९४, १२ दृष्ट ६०, १५ दृष्टि ७७, १०, १७२, ११ द १५८, २०३. देव २६, ३६, ७४, ५५, २३४, ११. देवजूति ११५, ८ देवतर २३०, २० देवता १५१, ३२. देवदत्त ४८, १६. देवदत्तशठ २३२, २० देवदर्शन २३२, ९. देवनाति ११५, १०. देवभीति ११५, ३. देवयात १९५, ५. देवयान १९५, ५. देवरथ १०३, १६. देवराज ४८, २१,५९, ९. देवलाति ११५, ४ देववापि ११४, २१. देवविशा ४, २० देवशर्मन् ७४, ०,१६३, २१ देवसूति ११५, ६. देवहू ७१, ९९. देवहूति ११५, २ देवासुर २१२, १२. देवि १४९, २२. देश ११६, १५. देह १२, १८०, २४, १५, ८१, ६९. देहल ८१, ७०. दैलीपि ११०, ५ दैवत १२, १२८. दैवति ११०, ६. दैवमति ११०, ९. देवमित्रि ११०, ९. दैवयज्ञि ११०, १० देवपातव १९५, ५. दैवलि ११०, ६. देवशर्मि ७४, ३०. दैवस्थानि १४९, १२. दोडी २६०, ६ दोषा २५४, ६५, Page #399 -------------------------------------------------------------------------- ________________ ३९१ (गणपाठः) धेनुष्या दोह ९२, ,१०१, ३६ दोषकगति ११०, ११. यूत १२, २५. धौ ८५, १९२, द्रवस् ३७, ५०. द्रव्यान्तर १७८,८४. द्राक्षा १८०,,२८३, ८,२६०, ९. द्राक्षाप्रस्थ १८०,. द्राक्षामत् १८३, ८. दु १८३, २०. द्रुघ २२८, ७२ द्रुघण ११, २. द्रण ८१, १२. पद ४२, ५ द्वपदी ५७, २६ द्रुम १८३, २२ दुमत् १८३, २०, २२ द्रुह १९२. द्रुहण ११, ३. ब्रह्य १८४, ३, २२८, ७२. द्रोण १२, ४८,८१,१३,१३०, ६०. द्रोणपदी ५७, २५. द्रोणीपदी ५७, २५. द्रोह ९२, ३, १०१, ३५. द्वारपाली १९८, . द्विपदा २३, ८. द्विपदी २३, ८,५७, १३. द्विभाव १६७, १२. द्वीप १२,१४,३५, ११.१२४, ११,१२५, २०. द्वै ८५, ३४२. द्याक्षायण ३४, र. द्याहाव १२१, २२. धनंजय ७१, २१. धनपति १७, ५, १६७, ५५. धनुर्दण्ड २१६, र. धनुष्कषाल ४५, १०. धनुस् १२, २१८. धन्वपति १७, १२. धमनि २४४, १५. धर्म १२, २७, २३, १३. धर्मन् १७०, १६. धर्मपति १७, १४. धर्मायाँ १९४, ७२. धर्मिक १४४, १२. धर्मिणी २३०, ११. धर्मिन् १७०, १६. धर्म्य १५, ५१. धातक ८१,४९. धात्रेय ४६, २७. धान्य १५, ६७. धान्यपति १७, ११. धाय्य ११६, ६. धाय्या ११६, ६. धारण ११०, २. धारा २४४, ४० धार्तराज्ञी १२४, ३. धार्तेय १८९, ५, १९०, ६. धातयी १८९, ५. धिक् ८५, ७० धुवक १४२, ३,१५६, १८ धुवका १६३, १६. धू १५८,२०३. धूम १५, ३१, ६१, २१,७१, १८,१४१, ३, १८३, २४, २२४, . धूममत् १८३, २४, धूम्र १५, ३२, धूर्त १५१, ३५, १६७, ६, १७७, १२, २३१, २. धूली ३१, ७. धूसी ३१, ८. धेनु २६, १२, १६४, १८. धेनुजि ५८, ५२. धेनुष्या १०१, २८. Page #400 -------------------------------------------------------------------------- ________________ धौमतायन ३९२ (गणपाठः) नाना धौमतायन ११, १७ धौर्तेय १८९, ५. धौतेयी १८९, ५. ध्रजि १७३, १० धाक्षा १८३, ९ धियमाण ८६, ७ ध्रुध ५९, १९. ध्रुवक १४२, रा. ध्रुवका १४२,,१५६, ४,१६३, १५. ध्वंसू १२०. ध्वंसकला ३९, ११. ध्वज १२, ११, १६२, २८. ध्वजवाद १०३, १५. ध्याज १८३, ११ ध्वजिमत् १८३, ११. ध्वन १५, ६.. ध्वाक्षा २६०, ११. ध्वाङ्क्षा २६०, ११. ध्वाजवत १०३, २६. न८५, ३०,२५४,३२. नक २५४, ५०. नकिम ८५, २५. नकिर ८५, २७. नकीम् ८५, २६. नकुल २२५, ११. नकुला २२५, ११. नख १२, ३२, ६६, २. १६२, ३५. नखप्रचम् १७८, ४२. नखर १२, ३. नखरजनी २६०, ३. नखरर २६०, ३. नग १४, १०. नगर ३९, ८,६८, ५. नगरमर्दिन १६३, ४० नगरी ३९, ०. नग्नमूषित १९४, र. नट ८१, १२, १४१,१३. नड १५, ७५, ३४, २३, ४७, ८, १०९, २, १४१, १३.१४६, ६. नडागिरि ५०, . नचेत् ७५, १११ नत्त १५, ७९. नद १४, ५, ३४, २३. नदी २२८, ८२. ननान्ह १६४, ५१,२५५, ३. ननु ८५, ८१. नन्दन ६८, १, १२. नन्दिन ६८, .. नभू १२०. नभाक २२८, ५२. नम १५, ८१ नमस् ३७, १८,२५४, ८७. नमस्कृ २४३, २६. नय १८, २. नयात १६७, ६६. नर ४७, २३,१२५, १६, २२७, २५ नरक १०४, ०. नरद ५२, २. नरनगर ६८, २६. नरपति १६७, ५६. नराची २२५, १०. नरालि २२५, १०. नर्त ९२, ५. नर्तन ५८, १०. नल १६०, ३, २३७, २६ नलव ५२, ३. नश् १९२. नह ८५, २०. नहि ८५, ११२. नहिकम् ८५, १०५. ना ८५, १७१. नागर १४४, ३५. नाट १२, १०२,८१, ११, नाना २५४, ६.. Page #401 -------------------------------------------------------------------------- ________________ नाभि ३९३ (गणपाठः) निस् नाभि ७२, ११, २४४, ४ निबन्ध ३३, ८. नाम ७८, १५ निवन्धन ३३, ८. नाल १२, ९०, २५१ निमन्न २०७, ११. नालीक १४६, २५. निमित्त २३, ७, ३२, २१. नाव्य १२५, ७७. निर् १५४, ५. नासा २३७, १२. निराकृत २२, २६, ६०, ११, नासिका २३७, ३७. निरुक्त २३, ६, ३२, ८. नास्तिक १४४, १२, १६७, १०३ निर्यास १२, ७५, ५५, १०. नि १५४, १३. निलीन ३३, निकथित २२, ७ निव १६७, ५७ निगड १२, ८३ निवाकु १६३, ४. निगदित २२, ४ निवात ३३, ६, १३२, २४ निगम ३२, १० निवास ३३, ५, ६८, १४,७५, १३ निगृहीत २२, ४४ निवेश २३६, २२ निघातिन् १६७, ६१. निवेश ६८, १४. निचय १८, ७,२३४, ६. निशान्त २५,४३. निजि १८३, १२ निश्चप्रचम् १७८,४३. नितान्त २५, ५६. निश्न १६७,७ नितान्तवृक्ष २५, ५६. निषणश्यामा १७८, ५१. नितान्तावृक्ष २५, ५६ निषंधि २५०, ८. नित्य २१८, २ निषाद ५९, ५, १६४, १. नित्यदा २५४, १७ निषादित २२, ८. नित्यम् २५४, ११२. निषेध २५०, ५ निदाघ २९, २४,१३१, २२ निष्क १२, १८८. निद्रा १०१, ६५ निष्कल ८१, १३५. निधन १२, ७५, २३४,८ निष्कुल १६७, ८२. निधान ३३,७,१६७, ५५, २३४, ८, निष्क्रमण १०१, ९,२१८, ३. २३६, ८. निष्पदी ५७, २०. निपठित २२, ९. निष्पाद २४४, ५. निपतित २२, ३६. निष्पाव २४४, ८ निपत्यरोहिणी १७८, ५०. निष्पेष २३८, ८. निपात १६७, १६. निःषधि २५०, ८. निपाद १८, १३. निःषमम् १०५, १९. निपुण १६७, २९, १८८, २७, २१३, १०, । निःषामन् २५०, २. २३१,१३, २३३, १५, २३४, २५. | निषेध २५०, ५. निबद्ध ३३, ८, २०७, ५. | निस् १५४,७, भ.श.को.५० Page #402 -------------------------------------------------------------------------- ________________ निसर्ग ३९४ ( गणपाठ) पतत्रिन् निसर्ग २३८, १० न्यास २३, ४, १३५, ६ नीच १९१, ५ न्वै ८५, १७४ नीचायक २५, ५. पक्ष ११६, ५ नीड १२, २२६ पक्षिक १४४, ४५ नीप १९१,५ पक्षिगणक २८, ९ नील १०३, १२, १९१, ५, २०१,३ पक्ष्मन् २४४, १२ नु ८५, ८७. पङ्क १२, १०७, १४२, ८ नुकम् ८५, १९. पङ्कज १४६, २२. नुवै ८५, १७५ पति २६, १३ नूनम् ८५, ७ नृ २२७, २५ पचतभृजता १७८, ६२, नृत् ६८, ६, पचप्रकूटा १७८, ७१ नमन ६८,.. पचलवणा १७८, ७६ नृषत् १७४, २४. पञ्चक १२, १७१ न १५८,२०३ पश्चजन १५२, १२ नेत् ८५, १४ पश्चदशी २३९, ६ नेम २४१, १२. पञ्चन १६३, २७ नैकती १३६, १२ पञ्चपदी ५७, ३७ नैमिश्रि ११०, १९. पञ्चाल २६, ३१, १२५, ५६. नैमिषि ११०, २६. पञ्जर २३७, २४. नैव २५, २७ पट ८१, ११२. नैवकि ११०,८ पटच्चर १३६,*१६ नैवति ११०, ८, पटर ८१, १६ नैवाकव २५, २७ पटह १२, १५२ नैष ८२, २. पदु १४७, ४, २१३, ६, २३१, ६, २३३, १०, २३४, २१. नो ८५, ७९, १७० पट्टार १२४, रा. नोचेत् ८५, ११० पठित २२, ३७ नोट ८१, ११ पण १३०, २, नौ ८५, ७९, २१९, १७ पणव १२, २४७ नौक ३०, ७ पण्डा १०१, ६३ नौवत् २१९, १७ पण्डारका २९, ५१. नौषेचन २५०, १५ पण्डित ११८, १७, १७४, ५, २१३, ५, नौषेवण २५०, १५ २३१, १०, २३३, १२, २३४, २२. न्यग्रोध ३३, २, ५५, ३,१३१, २३, १५६,६, | पतञ्जल २९, १० न्याय २३, २, ३२, ६,११६, २० पतत्रि २१२, १९. न्यायम् ७८,८ पतत्रिन २१२, १९. Page #403 -------------------------------------------------------------------------- ________________ पताका ३९५ ( गणपाठः) पणवल्क पताका २१९, पत्तिगणक २८, ९. पत्र ९, २३,२४४, ३३, २५१, ११ पत्रमूल २५१, ११. पत्रिक १४४, ४३. पत्रिगणक २८, ९ पत्नीवत् २१२, १० पथिक १४४, २४ पथिका १४४, २४ पथिकार ५८, ३६ पथिन् ११६, १०, १३२, १०, २२२, २२ पद २३, १८, ६४,२ पदक १८४,३० पदक्रम २३, १८ पदञ्जल २९, २०. पदव्याख्यान ३२, २ पदाति १७०, ९ पद्धति १६२, २, १७०, १०. पद्म १२, १३, १४६, २ पफकनरकाः १०४, पम्पस् ३७, २१ पम्पा २०६, १४ पयस् ३७, ५५, १४६, ३२ पयस्क ३०,६ पर ७४, ५४, २४१, १५ पर २३४, ९ परकुल १५२,६ परदर ८, २९. परम् २५४, १०१ परम ४९, १४ परमस्थ १६७, २४. परयुग १५२, ५ परल २२८, ९१ परलोक ८, १५. परशु१६४, ५२, २४४, ११ परस्त्री ८, २०, ४४, १२,१६४, ५२ परस्यकुल १५२, ७ परा १५४, २ पराशर ६१, २६,७१, ७७. परि १५४, २१. परिकथित २२, ३ परिकलित २२, ११ परिक्षक १४४, ५१ परिगणित २२, ३९. परिगदित २२, ५ परिगहन ६८, १८ परिगूढ ३३, १० परिणाह १६१, १६ परित २२, ११ परिधि २३०, ५९ परिनन्दन ६८, १९. परिनर्तन ६८, १७ परिमण्डल १६७, ७r परिरक्षित २२, १३. परिल २२८, २६ परिवंश ३३, २४ परिवादित २२, ६ परिवाप ५५, ९,१५६, १६ परिवृत्त ३३, २९ परिवृढ ११८, ३ परिव्राजक १८८, २१ परिव्राजककौशिकौ ११३, ७ परिवादकौशिकौ ११३, ७ परिषद् २३, २१,५९, १० परिषद १३६,* २ परिषादक २१२,६ परिषिक २२८, ३० परिषेचक १८५, ४ परिसा १३६,*१३ परिसारक २१२,६ पर्ण २५, ४४,१०९, ५, २४४,७८ पर्णक २९, ३९ पर्णवल्क ७१, ६६. Page #404 -------------------------------------------------------------------------- ________________ पोडक ३९६ (गणपाठः) पिदार पर्णाढक १८४, १०. पाण्ड ८१, १२१. पर्णी ५२, १०, २०६, ६. पाण्डु २३०, ९५. पर्याली ३१, २२ पातन ८१, ९८. पयहि २२७, १० पात्नीवत २१२, १०. पर्वत ९७, ११ पात्र १२, ४२ पर्वन २३९, ६ पात्रीव १२,५०. पशू २४४, ११. पाथेय १२४, ३०. पर्षद ५९, १०. पर्षिक १४४, २३. पाद् १३५, ८. पलदी (३६,*१ पाद १५, ६८,१८, १३,८२, ११,१३०, २, पलल १३९ १६ २१६, १६ पलाली १३९, १२. पादगृह्य १७८, ६. पलाश २५, ३१,४७, ४, ५५, २३, २०७, २, पादस्वेदन २,५ २१७, १५, २३६, २१ पादेगृह्य १७८,६ पलित १३, ५, २३७, १३ पाद्य २५१, ५. पल्लव १२, २४९,१०१, २२. पान ८१, ८१. पल्ली १२४, ३२ पानक १२, २७६ पल्वल ८४,३ पानठ ८१, ९९. पवष्टुरिक २३०, ३ पापसमम् १०५, २७ पवित्र १२, १९२,१५, २८. पाम १४, १३ पविन्द १५, २५ पविन्दा १५, २७. पारक८१,७८. पारकि ७४, ५९ पशु ८५, १२६. पशुपति १७, १८. पारणि ११०, पषिक २२८, २७, पार्थव ४६, २४ पांसु २४४,९ पार्थिवचन्द्र २१७, २१ पाक १३२, २५, १४७, १९ पार्श्व १२, १५५, २४४, १० पाका ४, ९ पावतस् ७४, ५.. पाञ्चजन्य ४२, ७ पार्षिका २२८, ३०. पाश्चालेय ४६, ६. पाणि २४४, १५. पाट् ८५, ७३ पाल २३५, ७. पाटल १४१, ६. पालक १२, १९५ पाटलका १४१, ६ पावन ८१, १५५ पाटली १६६, ११ पावा १२७, ११. पाठन ८१, ९९. पाश ४७,२ पाठा १२७,१५. पिङ्ग ३६, ११, २४४, २६ पाण्ट ८१, १२१, । पिङ्गर १२५, २१, Page #405 -------------------------------------------------------------------------- ________________ पिङ्गल ३९७ ( गणपाठः) पुनाय पिङ्गल ३६, १२,७१, ८७, ८१, ५, ८४, ६, पिष्टिका २२५, ४, १७१, १७ १२५, २२. पीत १८६, ७, २०१, ९ पिङ्गलक २९, १३ पोतघृत २०, ६ पिचण्ड १८,४,१०८, ३. पीततैल २०, ५ पिचण्डवत् १०८, ३. पीतदारू १९१, ९ पिचुक २५, १३. पीतमद्य २०, ७ पिजूल १५, ११ पीतस्तम्ब १८६, ८ पिञ्जल २९, ३. पीत्वास्थिरक १७८, ४६ पितर १५, ११ पीत्वी २५२, २ पिञ्जूलक २०, पीन १४, २० पिटक १२, १२०,२७, ६, १४१, ६.२२ पीप ९, २१ पीयूक्षा ४७. ५, १०२, ८ पिठाक २७, ७,१४१, १०, २२८, ५० पीयूष ४७,५ पिण्ड ८१, ११३,११४, २४, १२५, ५५ पीलु २६, २१, २१८, ११ पिण्डपवी २४०,४ पीलुकुण २६, २१ पिण्डफला ४, १५. पीलुमूल २१८, ११ पिण्डिक १४४, . पुस ८४, १७ पिण्डी ५८, r६. पुंस्क ३०, ४. पिण्डीजङ्घ १८४, ११. पुक १५६, १३. पिण्याक १२, १२३. पुङ्ख १२, १७ पितामह ८१, १४९. पुच्छ १२, ३५ पितृमत् ५८, १३ पुट १५, ६, ८१, १०, १५६, १४ पित्त २४४, २७ पुटक १४६, २७. पिधान १२, ४० पुण्डरीक २१७, १४, २२५, ५ पिनद्ध २०७, पुण्यसमम् १०५, २४ पिनाक १२, १२९. पुत्र १६४, ४९, १८६, १२ पिपासा १८, ,१०१, २९ पुत्रक १४४, २०. पिप्पल २५, ४ पुत्रजात २१,२ पिप्पली २६०, १४ पुत्रपती १९४, ३९ पिप्पलीमूल २५, ५. पुत्रपत्नी २४०, ८ पिप्पलू ७१, १०२. पुत्रपशु १९४, १० पिश् १८१. पुत्रपशू १९४, १० पिशङ्ग ८४, ५ पुत्रपौत्र ७३,९ पिशाच्च १८, ३, १३६, १०,१४८, ७, पुत्रिक १४४, २० १५१, २९ पुनः पुनः १६७, ७७ पिशुन १६७, ३०, १८८,२८. पुनरुक्त २३, ५, ३२, ७ पिष्ट्र २९, ११, २२८, २८. पुनदय १७८, ८,7 Page #406 -------------------------------------------------------------------------- ________________ पुनर्भू ३९८ (गणपाठः) पैङ्गलौदायनि पुनर्भू १६४, १८. पुर १, ११, १२, १५९, ५८, २३, २३०, २. पुरकावण ६२, पुरग ६१, १८. पुरगावण ६२, ४. पुरण ३७, ६.. पुरम १६७, ७६. पुरा ८५, ६८,२५४, ७r पुराग ६१,१९. पुराण १२, २५३, १६२, ३२ पुरीष १०१, १०. पुरुकुत्स ७१, ५० पुरुष १८८, ५ पुरुषांसक २३२, १६. पुरुषासक २३२, १६ पुरोडाश् ९०, १९. पुरोह ९०, ३. पुरोहित १७९, .. पुरोहितिका २२८, ५७. पुल १०९, ९, १६०,८ पुलक १०१, ३२. पुलस्ति ७१, १०. पुलिन ५, ३, १२, २०५, २३७, २९ पुलिनवती ५, ३. पुल १६०,८, पुष्क २४४, २८. पुष्कर ३९,३,८१, २५, २०६, १२. पुष्करसदू ८, ९, १६३, १९, ९८४, २२ पुष्कल ३९, ४०,२३६, २, पुष्प १०१, २,११९, १० पुष्पा ४, १६ पुस्त १२, ७९. पुस्तक १२, २४८. पूग ११६, ३, २३४, ३. पूजनिक १४४, ५२. पूजित २२, ३८. पूत १२, २३९, पूतयवम् १०५, ८. पूतिक १४४, ४२, २३६, १८. पूतिका २३६, १८ पूतिमाष ७१, ८३. पूतीकी २३६, १८ पूप ९, १० पूयमानयवम् १०५, ९ पूर २३५, १५. पूर्ण १२, २४६ पूर्त २२, २ पूर्व १२, ६८, २४१, १५. पूर्वनगरी १०७, १० पूर्वपक्ष ७४, १० पूर्वाधर १६७, १०५ पूर्वोपहरणा ४, १३. पूर्वापहाणा ४, १३ पूलाक १३७, ५. पूलास २३६, १९. पूलासककरण्ड १९४, २९ पूलासककुरण्ड १९४, २९ पूलासकारण्ड १९४, २९. पूष ८१, रा. पृथा २२८, ५५ पृथिवी २६, ११ पृथु २४४, २९. पृथुक ९, पृष २६, २३ पृषत् २१७, १३ पृषत २१७, १३ पृषदश २६, २३ पृषोत्थान १४८, २ पृषोद्वान १४८, २ पेश ८१, ६२, २४४, पृस ८१, ५५ । पृ१५८, २०३ पैङ्गलायनि १४९, १३ पैङ्गलौदायनि १४९, १३. Page #407 -------------------------------------------------------------------------- ________________ पैप्पलाद ३९९ (गणपाठः) प्रवाल प्पलाद ४६, २२. गत १४१, ७, १८८,४० पोतन ८१, ९७. पोतृ २८, ६ पौर्णमासी २३९, ७ पौष्करसादि २१०, १५ पौष्कि ११०, २८ पौष्पि ११०, २८. प्याट् ८५, ७४ प्रकथनम् ७८, ५. प्रकर्ष ९२, १६ प्रकाम १६७, ८० प्रकामम् २५४, ९९ प्रकृत १५, १६. प्रग्रीव १२, १४ प्रचक्षणम् ७८, १० प्रचार १०१, १२, प्रचिक १४४, ४९. प्रचुल ७१, ११४ प्रजापति १७९, २. प्रजावती १७९, ३. प्रज्ञा १४२, ९,२४४, २०. प्राणपति १७, १६. प्रणय २४७, १५ प्रतपन १७२, ७ प्रतपने कृ २४३, २४. प्रतर ६१, १६. प्रतान् २५४, ९५. प्रतान २९, ३५. प्रताम् २५४, ९७ प्रति १५४, २० प्रतिक १४४, २६. प्रतिपद २३९, ८. प्रतिबोध १६४, १७. प्रतिगोधिन् ७०, ५. प्रतिभू १६७, ९९. प्रतियायिन् ७०, ८. । प्रतियोगिन् ७०, ९. प्रतियोधिन् ७०, ६. प्रतिरूपक ८५, १४६ प्रतिरोधिन् ७०, ५. प्रतिलोम २९, ३५ प्रतिष्णिका २५०, १३. प्रतिसर १२, २१६ प्रतिहर्तृ २८, ३. प्रतीप २४६, ८, २४७, १०. प्रतूते ८०, १२. प्रत्यक्ष १५१, ५. प्रत्यय १०१,८५. प्रत्ययनम् ७८, ६. प्रथम २०९, ७. प्रदक्षिणम् १०५, २८. प्रदशनम् ७८, १६ प्रदीप ९, १२. प्रद्युम्न १६३, ४९. प्रपञ्चम् ७८, .. प्रपतन १७२, ७. प्रबाहिका २५४,८०. प्रबाहुकम् ३५४, ७९. प्रभूत ८०, ११. प्रमीप २४७, १०. प्रमूगम् १०५, २७. प्रयजनम् ७८, १७ प्रयुत १५३, . प्रयोग ८, १९,९२, १० प्ररथम् १०५, २६ प्ररोह ९०, ३. प्ररोहणा ७, १६ प्रलोपका १७९, . प्रवचनम् ७८, ३. प्रवर १२, २५२ प्रवर्योपसदौ ११३, ८. | प्रवाल १२, २२६ Page #408 -------------------------------------------------------------------------- ________________ प्रवास ४०० (गणपाठः) फलेयाकु प्रवास ७५, १२, १४६, १६, २१८, १२, प्रावाहाण ११०, ३. २३८, १३. प्रालम् १०५, २५ प्रवाह १४६, १४ प्रिय १४७, १५ प्रवाहण २३०, ३९ प्रियक १६४, १३ प्रविक १४४, ५० प्रियरूप १७७, २. प्रवीण २३१, ५. प्रेक्षा ८४, १७ प्रवेशन ७, ५, २१८, प्रेक्षाकू ८४,४७ प्रव्रजिता २३३, २. प्रेषण ९२, १२, २१६, ८ प्रशान २५४, ९४ प्रेहिकदा १७८, २२. प्रशास्तृ २८,. प्रेहिकर्दमा १७८, २४. प्रसप्त ८०, १८ प्रेहिद्वितीया १७८, १९ प्रसहनम् ७८, . प्रेहिवाणिजा १७८, १४ प्रसहने कृ २४३, ३ प्रेहिस्वागता १७८, ७२. प्रस्कन्दन १७२, ६ प्रोढम् १०५, २२, प्रस्थायिन ७०, ४. प्रोथ १२, ५३ प्रहसने कृ२४३, २३. प्रोष्ठ २२८, २ प्रहृत १५, ५५. प्रोष्ठिक २२८, ३. प्राकारमर्दिन १६३, ४१. प्रोष्यपापीयस् १७८, ४८. प्राक्पुष्पा ४, १६. प्रोहकटा १७८, २२. प्राचीनयोग ७१,८ प्रोहकर्दमा १७८, २५. प्राच्य १५, ५०, प्रोष्ठ २२८, २ प्राजया कृ २४३, ९. प्लक्ष १२६, २ प्राजरुहा कृ २४३, १०. प्लव १३३, ९. प्राजा कृ २४३, ९ प्ली १५८, २०३ प्राडाहति ११०, २०. फट् ८३, १३२ प्राण १२५, १५ फरक ८१, २२. प्राणाहति ११०, २० फल १२, १५७, २५, ३५, ३१, १५, १.१ प्राण्यङ्ग १६२, १५. ६९, १०९, १०,२३९, ९ प्रातर ६१, १६. फलक १२, १२६. प्रादुस् ३१, ३५, २५४, १०९ फलका १५६, २. प्रादुकृ २४३, २५ फला ४, १५. प्रादोहानि ११०, १८. फलि ७७, ८ प्रान्त १५, ५९. फली ३१, १६ प्रान्तपुष्पा ४, १६. फलू ३१, १५. प्रायम् ७८, ८ फलेपाक १३१, ५ प्रायस् २५४, ७७ फलेपाका १३१,८. प्रारम्मण ७,१ फलेपाकु १३१, १०. Page #409 -------------------------------------------------------------------------- ________________ फेन ४०१ (गणपाठः) फेन २०१, ४. बक २५, २७, १२५, ३ बकनखगुदपरिणद्धाः १०४, ५ बकनखश्वगुदपरिणद्धाः १०४, ५ षकसख १८४, १२ बकुल १०१, ७४ बत ८५, १७, २५४, ४१ बदर ८१, २१, ८४, ५, १२५, ६२, १४३, ६ बदरकुण १४३, ६. बदरप्रस्थ ४१, ९. बदरी ४१, ५,८४,५ बघिर ११, ३७,३६, १५ ११८, १६ बधिरक २९, ३१. बधिरिका २२८, ३४ बन्धकी ४४,१,२३०, २५, २३३, ७. बन्धा ३१, ३४. बन्धु १०३, १४, १५१, ३. बन्धुका १५६, ३. बन्धुपति १५, १३. बV३,३,७१, २,२००, बभ्रुवत् २००, ३. बर्बर ३६, १८,४७, १७, ६१, ३२,९७, १३, १२४, २५. बर्हवत् २१२, १४. बर्हिष्पल ४५, १९ बर्हिःपूल ४५,१ बर्हिस् ७२, ५ बल १२, १३, १०९, ११, २४४, १६ ।। बलाका १६३, ११, २१९, १९. बलाकावत् २१९, १९. बलात् २५४, १४६. बलाह २०७, ६. बलाहक १४८,३२१७, १७ बलि ७७,३ बलिवर्विन २३०, ७०. अश. को. ५१ बलीवदी ४४, ८ बलीवर्दिन् २३६, ७० बलीवर्दी ४४, ८,५५, १७. बल्वज ५५, १७,२२३, ७, बल्बजभार २०४, ३. बष्कय २६, १.. बस्त १५, १० बस्ति १८४, ३७. बहिर्याग १८४, ८. बहु १४७, ७ बहुकीट १३६, ६. बहुभाषिन १६७, १९. बहुल १४७, १२, ११८, २९, १७७, ... २३६, ३१. बाद् ८५, १६२. बाण १२, ५२. बान्धकि ११०, २१. बाभ्रव ४६, १०. बाभ्रवदानच्युताः ४६, १७. बाभ्रवशालकायनाः ४३, १६. बाभ्रव्य १९५, ३ बार्हिण १०२, २ बाल १०३, ४,११८, २५, १४४, ६, १४७, बालक १४१, १५ बाला ४, ५,१०३, ४ बालिश १६७, ३४ बाल्हीक १३६, बाहु ३३, १९, २०७, १२ बिदापुट १५, ६. बिन्दवि ७४, १७. बिन्दु ७९,३,११४, १५, १६४, २१. बिम्ब १२, १६१, ८१, २०. बिल १०९, ८,१३२, ३२. बिल्व ११, 37, १२६, ३. बिस ४७, १४, १४६, ८,१७६, २. Page #410 -------------------------------------------------------------------------- ________________ बिसंघिसम् ४०२ (गणपाठः) भरुज |ब्राह्मण १२५, ६०३२२७, ४, २३४, १८ स्य २२७, ८ विसं विसम् २४२, १७ । वीज ५५, ८, ७२, २२,२०, ३, ४८ . बीजरुहा कृ२४३, १ बीजवापिन् २४८ १९ बुक १५६, १२ बुद्धिकार ५८, ५३ बुधका १५६, २२ बुभुक्षा ९०, ५,१०१ २७ बुस १०९, १६ बुस्त १२, ८० वृस ८१, ५५ बृसी १४८, ८ बृहत् २६, २७,८१,१६,१७४, २० बृहती १५७, ८ बृहदग्नि ७१, १०३ बृहस्पतिसव २४२, १. बृहस्पति १४०,६ बकि ११०, १३ बैजवापि११४, ३, १९९, ७ बैजि ७४, ३५ बैडालिकर्णककन्थ ८७, ६ बैद २२७, ५ बैन्दवि ११४, १५. बैल्व ११, ४, १५, ४९ बैल्वक १२६, ३ बैल्बकि ११०, १२ बैल्वज १९५, १८ बैल्वयत ६७, ९ बैल्वल १९५, १८ बैल्ववन १९५, १४ बोध २२०, ८. ब्रह्मकृत २३०, ३. ब्रह्मदत्त १२५, ६६ ब्रह्मन् ५९, १६ ब्रह्मप्रजापती ११३, ब्राझकृतेय २२७, ८. बली १५८, २०३ भक्ति ३९, १५, १५५, ६. भक्षा ९०, १७. भक्षाली १२४, १९ भास्थली १२४, ८. भग ६६, १०, १६२, ४७ भगल ११,४. सगला १६३.५६ भङ्ग १६, ६, ११२, १५. भङ्गा १६,६. भञ्जनागिरि ५०, ५. भट्ट ८१, १५८ भडित १५, १४,७१, १४, १८४, ३५ भडिल १५, १२, १८४,३३ भण्ड २२८, ५ भण्डिक १५, ७१. भण्डित १५, १५,७१, ९५, १८४,३६, भण्डिल १५, १६, १८४, 37 भण्डीरथ १०४, २. भण्डु २४९,३ भद्रपत्नी २४०,७. भद्रशर्मन् १६३, २३. भद्रा कृ २४३, १ भयानक १७२, ३. भर १०१,४० भरट १६९, २ भरण १६९, ३. भरत २६, १८, १८९, ७,१९०, ९,२३०, भरद्वाज १५, ६१, ६२, १६४, ५ भरम २३०, ११ भरुज ३, २, १६२, २७. Page #411 -------------------------------------------------------------------------- ________________ १०० (पाठ) भ्रातुष्पुत्र भलन्दन ११, ४२, १८४, ३२,२२८, ४७ भल २३५, ६, २३६, ३६ भल्लकोय २६, २४ मल्लपाल २३५,७ भवत् २४१, २८ भवन १२ २०३ भष १३३, ८ भस्त्रफला ४, १५ भस्त्रा २५, १७. भस्मन् ५३, ४ भाग ११२, १३ भागवतीभागवतम् ७३, २८ भाजक् ८५, १३३,२५४, १२९. भाजन ७९, ४, १६४, २३ भाण्ड ८१, १२२ भाण्डल ८१, १२२ भार्तृ १८८, ६ भारङ्गी ४८, १३ भारण १६९, भारत २३०,४० भारती १८९,७ भारद्वाज १५, ६१ भारम २३०, ४१ भार्यापती १९४, ३५ भार्योढ २०, ८ भाव १९३,८ भावगी २४, १३ भाववत् १९३, १. भाविन ७०,३ भास्कर ४५, १७. भिक्ष ३७,२४ भिक्षा ३२, २३. भिक्षुक ३६, १०, ६९, र भिन्द्धिलवणा १७८, ६८ भिषज् ३७, ३०,७१, ९२ भष्णजू ३७, 3. भिण्णज ३७, ३४ भील १०३, ४१ भीष्म १७२, २ मुक्वारहित १७८, ७ सुरण ३७.६८ सुवर २५४, १२० भूत १२. २३ ६०.१,७१, ५४, १७०, १७, २३४ १३, २३६, १ भूमि १७२ १७, २८३, ८४, २२८, ७६ भूमिमत् १८३, ४ भयस् ८५, १०, २५४, १०० भूयिष्ठम् ७८, १४ भूर २५४. ११६ भूरि २२८,६ भूषण १२ ११५ भृगु १३१, भुङ्ग ८१, ५८ भृश ११८, १,११९, ११ भृ१५८, २०३ भड ९२, २ भोगवत् २२७, २४ भोज ६७, १२ भोजि ७४, ४० भौरि ८१, ८० भौरिकि ४८, ३१, ६७, १५, ८१, ८०, १०३, भौलिकि ६७, १६, ८१, ८१,१०३, २१ भौलिङ्क ४८, १२, ८१, ८२, १४९, १५ भ्रंश् १२० भ्रंशकला ३१, १२ भ्रंस १२० भ्रंसकला ३१, १२ भ्रम २२१. भ्रमत् १७४, १७, भ्रष्टक २९, ३ भ्रष्टककपिष्टला १०४, १० भ्रातुष्पुत्र ४५, Page #412 -------------------------------------------------------------------------- ________________ भ्रातृ ४०४ (गणपाठः) मन्त्रणाह भ्रातृ १८८,६ भ्रातृपत्नी २४२, ६ म २५४, १७. मक १२, १४३. मकथु २३०, ८५. मकर १३२, २१ मकरीप्रस्थ ४१, ३. मका २३०, ३१. मक्षिका २४४, ७ मक्षु७१, ३५ मगदिन १५०, २ मगध ३७, १९,७४, ९. मघष्दु २३०, ८२ मधी ४१,२ मङ्कट १५६, २४. मक्षु ७१, ३५, २७४, १०५, मङ्गल १२, ७, ८१, १११. मङ्गष ५८, ३. मजिरक २२८, ३६. मश्च २५, ६.. मश्चक १२, १७०. मञ्जरी १०१, ४. मनीरक २२८, ३५. मञ्जु २४४,३१ मठ १२, २२३,८१, ६० मठर ३६, १६, १६४,४४. मडार १५०, ८. मणि १८६, २, २४४, ३, ६, २५१, १४. मणिपाली १७९,८,१९८, ३. मणीवती २२४, ६. मण्ड १२, २२, १८३, २३, २४४, ३२. मण्डप १२, १५१. मण्डर ३, ५. मण्डल ३, ६,१२, १९७,८१, १०९ मण्डु ७१, २९. मत ३३, १४,६०, ३. मति ५८,९ मत्स्य ८१, २,११९, १९ मथुरा २०६, १८. मद् २२१ मददिन १५०, मदाघ २९, ४६ मद्गु १३१, २. मद्यपीत २०,७ मद्र २०१, ५ मद्रकूल १२४, २० मद्रुकस्थली १२४, १० मधु १२, ८५, ५५, १३, ५९, १२,१८३, २१. मधुक ३०, १०. मधुकर्ण ५६, ११ मधुपर्क ११२, ३. मधुमत् ३५, ५, १८३, २१, २४५, ३ मधुर ४७, १८, ११८, १८. मधुसार्पषी ११३, ३, १९४, ४५ मध्य १२, १७३,७४, ५ मध्यंदिन २६, २६. मध्यम ७४, ५. मध्यमस्थ १६७, २५. मध्यमा ४, २३, ४४, ११ मन १५, ५१. मनस् १५, ५०, ३७, ६,७१, २०,१५१, १०, २२२, मनस ७१, २० मनायी ७१, ४०. मनु ७१, 30 मनुषी ८१,३ मनुष्य ८१, . मनोज्ञा १५५, २ मन्तु ३७, २,७१, 37 मन्त्रणाह २५, ५० Page #413 -------------------------------------------------------------------------- ________________ मन्त्रित ४०५ (गणपाठः) मारुत मन्त्रित ७१,८० महाजन १५२, ११ मन्थ २३१, १५, २३०, २५. महानद २६, ५ मन्थक १८४, २१ महानस २६,६ मन्थर ८१, ११० महापुत्र २४८, ५ मन्द ११८, २७, १४४,५, १४७, २१,१७४, महाप्राण २६, ७ २०१, ८ महाराज १६७, ८४ मन्दा ४, ११. महाशूद्री ४, १७ मन्दार १५०, ९. महित ७१, ७९ मन्द्र ९०, २२ महित्री २१२, २.. मन्ये ८५, ८२ महिलापाद २६१, १६ मयूर १४८, ६ मही ३७, ७,१२७, २ मयूरकर्ण २९, १६, २२८, ६३ महीयत्व २१२, १२ मरीचिन् १६३, ३६ महीयल २१२, १२ मरीची १६३, ३६ मा ८५, २९, १६९, २५४, ९६ मांस २३८, २०,२४४, १४ मरु १२, २४० मांसपाक १३१, १८ मरुत् १३६, ७,१५१, २१,१७६, ११,१८३, मांसशोणित ७३, २० १७,२१२, ९ मांसौदन ७५, ५, २३८, २० मरुत्मत् १७६, ११, १८३, १७ माकिम् ८५, २२, मरुत्वत् २१२, ९. माकिर ८५, २४ मरुव १७६, ३१. माकीम् ८५, २३. मरुवत् १७६, ३१. माठर १२४, २९ मर्मृत्यु २०५, १० माठरायण १६४, ४ मल १२, १४३. माणव १०७, मलिन २३७, १७ माण्डूकेय ४६, २ मल्ल २३६, ३७. मातरिश्वन ८०, मव १२, २२३. मातामह ८१, १४८. मसमसा ३१, २८. मातृ २५५, ५. मसूर १६६, ५ मात्रायाम् ८५, ६३ मसूरकर्ण २९, १५, २२८, ६३. मान १२, २१९ मस्मसा ३१, २७ मानवल्ली १२४, ५० मस्तक १२, १०३. मानस्थली १२४, ८ मह ८१, ५९,१५६, १५ मानुष १६७, १०१ महत् ८१, १३१,१४७, ३ मान्धातकि ११०, महस् १८८,३८ माया १२७, १२,२१९, २. महा १५६, १५. मायावत् २१९, २. महाचित्त २४८, २, मारुत १३६, ७,१५१, २१,२१२, ९, Page #414 -------------------------------------------------------------------------- ________________ मार्जार ४०६ (गणपाठः) भूलक मुखपद्म २१७, १८ मुचुकर्ण ५६, १४ मुझे १२५, 7 मुण्ड १२, २३८, २३४, १० मार्जार १५०,८ माल २३६.७८ मालक १२, १९५,८१,५१ मालत ८१, ५२ माला ८४, ८,२१९, ५,२४७, १३ मालापदी ५७, ३ मावा १२७, १२ माष १२, १२४,१३०, ४,१६३, ३४, २५१, ३ माषस्थली १२४, ८ माहिषस्थती १२४, ७ माहिष्मतः ३९, ९ मित ६०, २. मित्र ११६, ७,१२४, १८, १२५, १९ मित्रयु ७७, ७,१८४, १६ मित्रवर्ध १२४, १८ मित्रवर्ध १२४, १८. मित्री २१२, २७ मिथस् २५४, ७६ मिथु २५४, १२७ मिथुन १८८, ३६ मिथो २५४, ७५. मिथ्या ८५, ८३, २५४, ७१ मिथ्याकृ २४३, २ मिद् १२० मिमत १२५, ४७ मिलिक १४४, ३८ मिश्रकावण ६२, २ मीन १४, . मीमांसा ६४,४ मुकय ८१, ८ मुकुन्द २३४,४ मुकुर १०१, ५१ मुकुल १२, ११५,१०१, १७ मुख १२, १३, ११६, १८, २२६, २ मुखकमल २१७, १९ मुखतस् ७४, ५३, मुगल ७१, ७ मुद्रा १०१, २६ सुधा ८५, १५५, २५४, ६८ मुनि ३, १०, ८४, १६, १६२, १६, २००, २२४, ७, २२८, १४ मुनिचित २४८, २ मुनिचित्त २४८, २ मुनिपदी ५७, ५ मुनि २००, ८ मुनिस्थल ५६, ८ मुनिस्थूल ५६, ८ मुनीवती २२४, . मुर ५८, २२ मुष्टि १७६, २३ मुसल ९, १३, १२, ६५, ७१, ७५, १०१,१६ ११२, २ मुसलीय ९, १३ मुसल्य ९, १३ मुह १९२ हुर २५४, ७८ मुहुर्त ३२, १९ मूक ११८, २०,१६७, ५० सूचिक १४४, ५३ मूद ५८, ३७ मूत्र १०१, ८, सूत्रपुरीष ७३, १८ मूत्रशकृत ७३, १७ सूखे ११८, १९, १७२, १५ सूर्जा २४४, ४. मूल १२, ८६, १०९, ३, १६०, ६. २०७ १७ २१८, ११,२५१, ११ मूलक १२, ८७. Page #415 -------------------------------------------------------------------------- ________________ मुलपाक ४०७ ( गणपाठः) युगपटू मूलपाक १३१, १९ मूलभार २०४, ४ मूलाट ८१, ९५ मूलिक १४४, १५ मूषिक १२, १९६ मूषिका ४, ६, १६३, १२ मृकण्ड २३०, ८८ मृकण्डु २३०, ४२ मृडाकु १६४, ४५ मृणाल १२, १४, १४६, ९ मृद २२३, ३ मृद १६४, ७ मृदु १४७, २, १६४,४७,२३३, ११,२४४, मृष्टलुश्चित १९४, ६ मृ १५८, २०३ मेखला २१९६ मेघ ११२ ६, ११६, २०, १३१, २२, २२६, मौहत्गकर ६१, ३० यकृन्मेर ७३, १९ यल्लाम ९३६, १८. यजमान १७९, ११, १८८.४ यजुष्पात्र ४५, १२ यज्ञ २३ १२, १०३, ३८ यज्ञदत्त ११,४५ यज्ञपति १७, यज्ञवल्क ७१, ६५ यत् ८५ ६५ यत्र ८५, १८ यथा ८५, ६॥ यथाकाम १६७, ८१ यथातथा १६७, ७५ यद २२२, १८ २४१, २० यदृच्छा १७८, ८१ यम् ८५, १५० यमल १३२, ४ यमन्टु २३०, ८६ यमुन्द १०३, ९ यव १०८, ४, २५१, ६ यवखद २१९, २० यधनमुण्ड १७८, ४ यवाष ५५, १८ यवास १३७, ८, १४६, १५, १५६, १७ यष्टि १६२, १५ यस्क २२८, ७० याज्यानुवाक्ये ४६, २६. यातृ १८८, ३२, २५५, ४ यातोपयात २, ९. चान १२, ३१, ८१, ८३ याम१२५, ८२ यावत् ८५, ३२ युक्त ६०,६ युग ६९, ९, ७२,८,११२, ११, सुगंधर १२५, ५१ युगपद् ८५, ९, १६७, १०४. मेथ ८१, १७ मेद ८१, ६३. मेदस्पिण्ड ४५, १६ मेध८१, ८४ मेधा ३७, १६, ७२, ९, ११२, ७,११६, ८ मधातपसी ११३, १ मेधाविन् १७७, ५ मैत्रायण ११, ११ मोदक १२, २९ मोदन ३९, ५, ४८, २२ मोदमान ४८, ६ मोर १३३, ३६. मोहमान ४८, ६ मौजायन ११४, १५, २२७, १3 मौदपैप्पलादा ४६, २२ मौद्गल ४६, ११ मौद्गल्य ६१, २९ Page #416 -------------------------------------------------------------------------- ________________ युगवरत्र ४०८ ( गणपाठ) राहक्षांत युगवरत्र ६९, ६, युगवरत्रा ३९, ६ युआन ८०, ९. युद्ध १६१, १७ युधिष्ठिर १६३, १५ युवति १७०, ८ युवन् १७७, १४ युवराज ४८, १९, १६७, ८५ युष्मद् २४१, २६ यूकर ६१,० यूका २४४, ७ यूथ १२,१०,१४, २,८१, १५,११६, २१, २३७, ९ यूप ९, ११, १२, ६८, २३७, ९ यूष १२, १८,१४, २,८१,४ योक २५४, १९ योध १२, १५४, १५१, १५. यौतकि ६७, १३ यौधकि ८६, यौधिक ८६, ३. यौवन १२, १९३. रक २२०, ६ रक्ष८४, ९. रक्षसू १३६, ३,१५१, २८,१७२, १२, रक्षा ८४, ९ रक्षामुख १८४, १७. रक्षोमुख १०४, १५. रक्षोऽसुर २१२, ३. रक्षोहण ८०,८. रङ्क ३५, १६. रजत १२, ३८ रजन ८१,७४. रजस् १७२, १२. रज्जु ११९, २१. रज्जुकण्ठ २३२, ११. रज्जुभार २३२, १० रण १२, ११,१०१, ५४, १२५, ३२. रथ १३५, ४. रथकार ५६, ३, ५८, ५ रथगधक २८,८. रथंतर २६, २५,१६४, ३९ रथपथ ११९, ४ रथस्या १४०, रथीतर १६४, २८ रम्य १७६, २९ रस १०३, रहस् ११६,११,१७४, ११ रहूगण ७१,७० राक्वर १४४, ३४ राग १०१, १४, १६२, १५ रागक्षति १४९, १४. राजगृह १२४, १५. राजन् १, ३, ८६, ११,१४४,२,१५१, ३६ १६७, ३८. राजपथ ११९, १८. राजपुरुष ८, २१,१६७, ६२ राजभृत् २३६, ३५. राजल २२८, ८८. राजस्थली १२४, १३. राजायन १९५, ९. राजवि १४६, २४ राणायनि १४९, २५. राणि १४९, १६ राति १६२, १० राधि १६२, ११. रान्धाक ११०, २१ राम १६३, ५०. रामोद १५, १७ रायस्पोष ११, २३. रावणि ११०,४,१४९, ६. राशि २३४, ५. राष्ट्र १२, १६.. राष्ट्रपति १७, ८. राहक्षति १४९, १४. Page #417 -------------------------------------------------------------------------- ________________ राहवि ४०९ (गणपाठः) लावेराणि राहवि १४९, ५, री १५८, २०३. रुक्मिणी २३०, १० रुक्ष ७१, ११३. रुच १२० रुद्द १२०. रु १२०. रुद्र ५९, ११. रुरु ५९,१३,१५७, ६, २१७, १२ रुष १४,३. रुष्टि १७६, २३. रुष्य १७६, २४. रुह ३, ११. रूद २३०, ९०. रूपवत् १९३, २. कृप्य १०३, १०. रूष १४, २, ३७,५९. रेख २२८, १. रेखा ३७,४९. रेणु १२,६१. रेभ ७१,१२. रेवत ११, ३. रेहद १७४, १३. रहस् १७४, १३. रोमाञ्च १०१,६२ रोह २३५, २४ रोहक्षिति १४९, १४. रोहत् १७४, १२. रोहिण १५, ७ रोहिणी २३०, ९. रोहिणीषण २५०, २० रोहितक १९१, ७ रोहितिक २२८, ८५. रोहीतक १९१, . लकुल १६०, ६. लक्षण २३०, ३५. लक्ष्मण २३०, ३५ लक्ष्मी १३९, १४. लक्ष्मीक ३०, ८. लघु १४७, ६. लङ्क १२५, ६५. लङ्कट १०४,८ लङ्कशान्तसुखाः१०४, ७. लङ्का २१०, ५. लभ्य १८४, २. लमक २९, २,१०४, ३, १२५, ६ लम्बाविश्ववयसौ २०५, ९ ललाट १२, २५६, २४४, १६. लव १०९, १०. लवण १३, १२,८१, ७५,११८, ११. लवणम् कु २४३, १६ लह्य १८४, २,२२८, १. लामलेगृह्य १७८, ७ लालेगृह्य १७८, ५. लाङ्कलेगृह्य १७८, ५. लाट ३७, ८ लाडि ६७, २. लान्द्र १८६, ६. लावक १०३, . लावेरणि ७४, २६. रैवत ११,३३. रोग १०१, ६१. रोचना कृ २४३, ५. रोचमान ८६, .. रोटक १, ५. रोध २२८, १९. रोमक ६१,८. रोमन् १९,१०१३२, १८,१७६,२२, २००, २,२३७, २०. रोमवत् १७६, २२, २००, २. रोमश ६१,.. भ..को. ५२ Page #418 -------------------------------------------------------------------------- ________________ लिगु ४१० (गणपाठः) वी लिगु ७१, ३२, १२५, ३४. लिङ्ग १२, २४२ लिट् ३७, १५. लिए १८१. लिप्तवासितम् १९४, ३. ली १५८, २०३ लुट् १२० लुद १२०. लुप् १८१. लू १५८ ठून १८६, १०. ट्नयवम् १०५, ६. लूयमानयवम् १०५, ७, लक्ष ४२, . लेख ३७, १८,२२८, ४२. लेखा ३७,७ लेखाभ्र २९, ४१,२३०, ७. लेखाभू २३०, ७. लेट ३७, ९. लेट ३६, ९,८२, . लोकायत २३, २. लोचना २४३, ५. लोटू ३७,४६. लाट ८२,५ लोफाण्ट ८१, १२३. लोमक ६१, ९, १०३, ३६, १३२, २२. लोमन १२, २४१, ५३, ६, १३२, १५, १६३, ___१२, २२५, ८, २३६, २८, २३७, २८. लोमश १२, २११७६१, ६. लोह १२, २१३, १२५, ३८, १९१, ३. लोहाण्ड ८१, १२३. लोहित १२, २०१. लोहितागिरि ५०, ६. लौकाक्ष ४६, २०. लौहानी १५८, २०७. ल्यी १५८, २०३. वंश ११६, २४, २२४, २. वंशावती २२४, २. वक ११८, ६, १३१, १२ वक्रपाल २३५, ३०. वक्षस् १५१, १८. वङ्खरभण्डीरथाः १०४, २. वन७४,९ वजिमत १८३, २७ वन १२, ९६; २३५, १६. वनी ३९, १४. वट् ८५, १२५. वट १६०, ५, १७६, १५. वटवत् १७६, २७. वटर ३६, १९. वटाकु १६३, ६. वटारक २९, १०. वडबा ६९, २, १२७, १६, २१९, १५ वडबावत् २१९, १५. वडमीकार ५८, ३५. वडाक २२८, ९.. वण ७१, ७२, वणिक २०६, २८. वणिकि २०६, २७. वणिजू १५१, २. वत् ८५, ९०, २५४,४. वतण्ड ३६, १४, ७१, ५०, २२७, २३, २२८, वत्स ४६, २८,७१, ३, १४१, २०. वत्सजरत् ४६, २३. वत्सजरन्तः ४६, २३. वत्सा ४, १०. मोद्धरण ९७, २. वढू १८२. वद १५, ६६. वदान्य ८६, ५, २३४, १५. यदि २५४, १५. Page #419 -------------------------------------------------------------------------- ________________ ४११ ( गणपाठः) वध ११२, १०. वर्धमान ८६, ७. बधा ८५, ६९. वर्मक १८४, १. वधू २८,१३. वर्मती ३९, १.. वध्योग ८,६१६४, 37. वर्मन् १०१, १२, २१९, १२, वध्योष १६४, 3. वर्मवत् २१९, ११, वध्वा ८५, ६९ वर्मिक १४४, १०. वन ४७, ९, ८५, ९२,१०९, ,१४१, १४, वर्मित १४४, १०. १६०, १२. वर्मिन् २१०, ६. वनकोशाम्बी १२७.६. वर्ष १२, १७७,१६, ७. धनकौशाम्बी १२७, ६. वर्षा १६, ७ २०९, ३. वनिता ६१, २३. वर्षाली ३१, २४. वप् १८२ वर्षक १८४, ३१. वप्र १२, ९१. वमन् २४४,४१. वयस् १३६, ५, १५१, २५, २१२, १७. वल १२४, १८ वयस १४६, ३३. वलभी २०६, २२. वरत्रा ६९, ९, १९५, ७. वलय १२, १०४. वरम् २५४, १r. वलि १३९, ७. वराण १०९,. वलिक १३२, ७. वरेण्य १०३, ३० वल्कल १२, १९८. वराह २१७, ८. वल्गु ३, ४,३७,४,७१, २८,२०६, १५ वरू १७२, वल्मांक १२, १७६. वरुड ५९, २. वल्क ८१, ८. वरुण २३६, ३०. वल्लभ ८४,३. वर्ग ११६, २. वल्ली १२४, ३२. वर्चगर्त १२४, २५. वव ८५, १८६. वर्चल ६१, १२. वशम् ८५, ९५. वर्चस् १७४, २२, वशामत् १८३, ७. वर्चस्क १२, २२०. वशे कृ २४३, २१. वर्ण्य १२४, २६. वश्मसा ३१, २६. वर्ण १२, ६७, १३, १४, १०९, ६, १४२, ६, वषट् ३१, ३१,८५, ३९, २५४, ५८. १९३, ३. वस् १८२. वर्णक २९,४,७१, ५२,१०१, ३४ वस १३३, ३४, वर्णवत् १९३, 3. वसन्त १२, ११८. वर्ण ३५, ३, २४५, २, २४९, २. वसाति १९५, १३. वर्त ९२, ५. वसिष्ठ ४२, २. वर्तनाक्ष २२८, १६. वसु १२, १७९,१६,८,१०३, ४६, १३६, वर्तमान ८६,५. ६,१५१, १९, २१२, ८. Page #420 -------------------------------------------------------------------------- ________________ वसुनीति ४१२ (गणपाठः) विकालत वसुनीति ११५, ५. वसुमत् २१२, ११. वस्त्र १२, १७८ वह १८२ वह १५, ७७, १७२, . वहचरु १७२, ५. वहति १६२, ४१. वहद्गु १०५, २. वह्यका १०३, ३ वयस्क १६४, ३२, वा ८५,२ वाकिर ८५, १६६. वाग्मिन् १५, ३३. वाङ्मनसे ११३, १९. वाज ७१, वाजप्य १२५, १२. वाजवत १०३, २६. वाजसनेय २३२, २. वाट्र८५, १६३. वाडब १६७, २. वाणिकाज्य १७५, ७ वाणिजक १७५, ६. वात् ८५, ९१. वात १२५, ८४,१४१, ४, २४४, १६. वातकि ५८, १६. वातागर २५, ५३. वात्रक १९५, २५ वात्स्यायन २२७, १२. वाधूलेय ४६, ७ वानव्य १२५, ७६. वामन् १३९, २. वामन १५५, १r. वामरथ ५८, १२, १७. वामा १५५, १४. वायरज्जु ११९, १४. वायुदत्त २३०, ६०, २३५, ३. वार १२, ५२. वारबाण १२, ५२. वाराटकि ७४, ११. वाराणसी १२७, ३. वारि १६२, ९. वारिपथ ११९, ३ वार्कलि ११०, ५. वार्चलेप ४६, ७. वार्त्तय १९०, १२, वार्तेय १८९, ९. वार्तेयी १८९, ९. वादालीवत् १७६, १२. वाल १२, १७, ६६,७,१६२, ३८. वालिकाज्य १७५, ५. वालिज १७५, ५. वाली १६२, ३८. वाल्मीक १२, १७६. वाल्मीकि ७४, ४२. वावदूक ५८, . वाश४७, २ वास४७,७ वासव २३५, १३ वासिष्ठ १२५, ३२, २३०, ३५. वासेनकी १२७, १५ वास्तुविद्या ३२, ११. वाह १३०, ५, २१६, २. वाहद्रोण १३०,६ वाहन २१६, २. वाहीक १३६,. वि१५४, ११ विकंसा २३०, ८. विककृत ५५, २०,१३७, ९ विकट १६२, २४. विकथा ४०, २ विकपने २४३, २२. विकर २६, ३, २३७, ३६. विकर्ष ९२, १५ विकल ८१, १३६ विकलित २२, २५. Page #421 -------------------------------------------------------------------------- ________________ विकसने ४१३ (गणपाठ) विरत विकसने २४३, २२ विकार ८६, ८. विकास २३०, ६. विकुघास ६१, २५ विकुट्यास ६१, २५. विक्री ३१, १७. विक्षा ९०, ३० विगह १४६, १२. विगृहीत २३८, २० विग्र २३०, ७१, २४८, १०. विग्रज २३०, ७१ विग्रह २४८, ८ विघातिन् १६७, २१. विघ्न १०१, ८४. विघ्नतन्य १०१, विचक्षणम् ७८, १० विचय १८, १७. बिददिका २४४, विचार १०१, १३. विचित्त २१३, २ विचित्र २१३, २. विजग्ध २०७, ९. विजय १८, ९. विजात १६७, ६५ विजापक ३५, १४. विजिगीषा २५, ३५ विटक ८१, १५५. विटङ्क १२, १२१ विटप १२, १४0. विडङ्ग १२, १२२ वितङ्क १२, २३३. वितण्डा ४०, ५. विथक् २५४, १२८. विद् १८१, २२२, १०. विद १५, ५ विदग्ध १६७, ६९, २०७, ८. विदत् १५१, ७ विदभृत् ७१, ७. विदेह १२४, १४. विद्या ३२, १४. १५१, ९ विद्वस् १५१, ६ विधमचूडा १७८, २६. विधवा २३०, १७ विधान २३४,८,२३६, ८. विनत ६१, २३. विनता ३१, २६, विनद २६,४ विनद्ध २०७. १५. विना २५४, ५९. विनोद २६, ४ विन्दु १६४, २१. विपथ ११, २४ विपदी ५७, ११ विपात १६७, ४५; १८६, १०. विपादिका २४४, १५. विपाश् ५३, ११, २२२, २,२२८, ६९ विपाश ११, २५, ५३, ११, २२८, ६९ विपाशा २२८, ६९. विप्रकर्ष ९२, ११ विप्रचित २४८, विप्रचित्त २४८, विप्रयोग ९२, ९. विप्रनं ९२, १४. विबद्ध ३३, ९ विभक्तिप्रतिरूपक ८५, १४६ विभन्न २०७, १०. विभाषा २४३, २५ विभीतक १९१, ८. विमति ५८, ९, ११८, २१. विमनस् ११८, २१. विमातृ २३०, १६. विमान १२, १२. वियात ११८, २१, १८६, १०. विरत २३७, २१, Page #422 -------------------------------------------------------------------------- ________________ विरम्त ४१४ (गणपाठः) वीरपत्नी विरन्त २३७, ३१. विरह २३७, ४०. विराग ९२, १७. विराधय १६७, ८. विरुद्ध २०७, १६. विरुपाक्ष २२८, ७८ विरोहित ७१, ६८. विलम्ब ७१, ११५ विलात ११८, २१ विलाता ४, १२. विलाभ ११८, २१. विलेपिका १७९, ५. विवाकु १६३, ४ विवृद्धि १०८,६ विश २२२, १४. विश४७, १४, ११६, २५ विशङ्कट १६२, २६. विशदेव ३४, २५. विशंप १५, ३. विशसि १६७, ५२, विशस्ति १६७, ३ विशाख ११३, ६. विशात १६७, ६४ विशाय १६७, ६२. विशारद ११८, २१. विशाल १२, १३६, १५, १४, २५, ४९, ६१, ५,१६२, २५, १६५, ५४. विशाला १५, 7 विशिका ९०, १६. विशाख २३४, २० विशिखा ९०, १५. विशिष्ट २३४, २०. विशेष २११, १५, २३४, २०. विश्रवण २२८, ४. विधि ७७, ५,१८४, १३. विधुत ६०, २१. विश्व १२, २४,२४१, २. विश्वकथा ४०, विश्वजन १५२, १० विश्वदेव ३४, १५, १७७, १३ विश्वधा ९०, ११ विश्वरूप १६७, ९५ विश्वानर १५, ३४, १६४, ९. विश्वावसु ७१, २३ विष ७२, ४, १६७, ५९. विषपदी ५७, ११. विषपुट १८४, २३ विषम ७४,४,१६७, m. विषमम् १०५, १६. विषमस्थ १६७, २३. विषय १७०, १. विषाण १२, २०५. विष्टपुर २३०, २. विष्णु १६१, ३५. विष्णुज ७१, ११६. विष्णुपदी ५७, १८ विष्णुवृद्ध १६४, १६. विष्वक १३९, १३ विष्वक्सेनार्जुनौ १९४, १८ विस ४७, १४. विसर्ग २३८, ११. विस्फोटक ५८, ४८. विनि २३०, २७ विहसने २४३, २९ विहायसा २५४, ६६. विहार १२, २००. वीक्ष्य १५, ७६. वीजरुहा २४३, १२. वीजर्या २४३, ११. वीणा २१९, १०, २४४, ६. वीणावत् २१९, १८. वीर २३५, १४. वीरण ११, २९, ३३, २६. वीरपत्नी २४०, ३. Page #423 -------------------------------------------------------------------------- ________________ afo वीरुधू १३९, २४. वुल १६०, २. बूगमूल १६९, २० वृक १६३, ५४, २१७, ६. २१७, ६. वृक्षा १८३, २५. वृढ ११८, २. वृत् १२०. वृत्त १२, ७८. वृत्ति २३, २०, ४०, १०. वृत्रहति २१२, २६. वृत्रहन् २१२, १६. वृथा २५४, ७०. वृदनि ७९, १०३ वृद्ध ३६, ९, १६३, ३६. वृद्धिगुणौ १९४, ४९. वृधू १२०, २१४. वृन्द १४, ७. वृष १०३, १५, १४७, २६, २१७, ७. वृषगण ७१, ६९, १२५, १४. वृषल १८८, २०. वृषली १६३, ८. वृष्टि २३७, ३३. वृष्णिक२२८, ३७. वृ १५८, २०३. वे १०२ ४१५ वृकग्राह १९८, ७. वृकबन्धु १९८, ६. वृकला १६३, ९. वृकञ्चिन १९८, ५ वृक्ष २५, २९, ५६, ७१, २२, ४५, ८१, ५५, वेलायाम् ८५, ६२ वेग १०१, २४. बेट्र ३७, १५. गणपाठः) वेट १७६, २८. वेटा १७६, २८. वेणु ३३, २५, ७५, ७, १२६, ४, १४७, ३०, १६६, ८, १७६, ४. वेणुमत् १७६, ४. वेतस ८१, ५४, १२६, ६. वेताली ३१, ६. वेत्र २५, ५०, १२६, ५. वेद ७२, २१. वेन ५८, २९. वेमन १३६, २९, २१६, ६. वेला ३७, ४३ वेश १५, ३६, ४९, ४, ११६, २५, २१६, ६ वेशा १८३, २६ वेश्मन ३३, १५, ६१, ४. वेहत् १७४, १७ वै ८५, १४५. वैकर्णि ११०, ३०. वैकल्पयत ६७,९ वैकारिमत १९४, २६. वैकि ११०, १३ वैगर्तायन ११, ४७. वैकि १०, १३ वैयत ६७, ७. वैतसक १२६, ६. वैतिल १९५, २३. वैत्रक १२६, ५. वैदजि७४, ३५. वैदी ४८, २ . वैपेय १७५, १०. वैप्रचित्ति २४८, ३. वैमतायन ११, १३. वैमत्तायन ११, १३. वैरकि ११०, ३१. वैराणक २५, ४०. वैलार्क ११०, ३५. वैल्य १६३, ४. चैव धेनव वैश्रवण ११३, ५. वैश्वदेव ३४, २५, १७७, १ वैवघेनव ३४, १२. Page #424 -------------------------------------------------------------------------- ________________ शत A बैन्धमानव ४१६ (गणपाठ) वैन्धमानव ३४, २१. वहति ११०, ३२. वौषट्र ८५, ३८ व्यक्त २१३, ४. ब्यब २५६, रा. व्य २५६, ५. व्यतिषङ्क १३१, व्यल्का १२१,. व्यवहार २११, ११,२५६, ६. व्यस्त २५१, ११. व्याकरण ३२, ६. व्याकृत १५१, २६. व्याकुलित २२, ३२. व्याघ्रपाद ७१, ६. व्याव २५६, १ व्यात् २३१, १, २५६, ६. व्याडि ६७, ३,७४, 37. व्याधि १०१,१. व्याय ३२, २५. व्यायाम १६१, १२. व्याल १३५, ७. व्ये १८२. व्रण १०१, व्रीहि १०८, ५,१६६, २. ब्राहिमद १०८, ५. व्ली १५८, २०३. शक ७१, १६, १५१, १६, २२०, . शकट १२, २२७, ५५, ११, १२५, 7, १४४,". शकटि १६२, ६. शकटीकर्ण २४९, १०. शकंधि २३०, १५. शकन्धु ५८,३८ शकल १२, २३०,७१, ६१, १७६, १८, २५०, ६.. शकला ३९, ९. शकाक्षुद्र २५, १५, १६. शकुनि १८, १९, २३०, २१ शकुनिसवन २४२, १३. शकुलाद ४८,७ शकृत्पदी ५७, २८. शक्ति ७१, ५९, १६२, ७, १७६, १६, २१६, १२. शक्तिमत् १७६, १६. शङ्क ७१, ३१. शङ्कर २५, ४६. शङ्क ५८, ६९,७१, ३१,१७२, १३ शङ्कुपथ ११९, १० शङ्के ८५, १०.. शङ्ख १२, ८,१५, ३, ५३, ३,७१, १४, २२०, . शनि १८३, २०. शट ७१, १५, २२०, ५. शटीकर्ण २४९, १०. शठ ५३, ५,७१, १५. शणक ४६,९. शणकबाभ्रवाः ४६, १०. शणफला ४, १५. शण्डिल ७१, ७१ शतकुम्भ ८, २८. शतद्वार २३०, . शतपति १७, ३. शतपत्र २२५, ६. शतपथ ११९, ९. शतपदी ५७, ७. शतपुत्र १७७, २६. शतपुष्पा ४,१६. शतमान १२, 3.. शतल २३०, २१. शतावर २३०,७८. शत्रु १५१, १६. | शनस् २५४, ८. Page #425 -------------------------------------------------------------------------- ________________ ४१७ (गणपाठ) शाताहर शप १५, ३६. शपथ १२, २१५. शफ ६६,८,१६२, ३९. शफर २५,३ शबर १६४, १२, शबल ६१, १०, २३०, ९२ शब्द १९३, ६. शब्दार्थौ १९४, २१. शम् ८५, १२३, २५४, ५२, शम ८१, ११० शमिक १६४, २४. शमी १४३, ३,१७६, ६. शमीकुण १४३, ३. शमीप्रस्थ ४१, ५. शमीवत् १७६, ६. शयण्ड ३४, १८. शयाण्ड ३४, २०. शयाण्डी २०६, ५. शय्या २१६, ११. शर ३३, ३, १७६, १३. शरण २२६, १३. शरद् २०९,. शरदिन १५०, .. शरद्वत् १६४, १६. शरनिवास ६८, २१. शरनिवेश ६८, २० शरवत् १७६, १३. शराग्नि ६८, २२. शराव १२,८९. शराविम् १६३, ३५. शरीर १२, १५६ शर्करा ३३, २१, ५५, २,२०७, १४. शर्कराक्ष ७१, ०२. शकार १, २४. शर्पणा १७६,... शर्मन् २३६, ३९. शर्मिक १४४, ५. शाण १७६, १० शल ४२, १९. शलङ्कट १०४,८. शलङ्घ १२५, १० शलाका ५८, २१,१७६, १९,२३०, ६२,७९. शलाकाभू २३०, ६ शलाचल २३०, ५. शलाथल २९, १८,२३०, ५ शालाबल २९, १९ शशादन १२४, ३ शश्वत् ८५, ८,१७४, १६. शकण्ड ८१, २८. शष्कण्डी २६०, ४. शष्कुल ३,७,८१, ४०. शष्कुली ३, ५. शस् ८५, १८५, २५४, ८९ शाक १२, १३४,२५, ३०,५३, ८,५८,४० शाकट ५३, १४. शाकण्डी २६०,. शाकलशणकाः ४६, ९. शाकलशुनकाः ४६, ८. शाकलसणकाः४६. ८. शाकिन् ५८, १. शाकी १३९, १२. शाकुन्तकि ११४, ८. शाक्वर १४४, शाखेय २३२, ५ शाटीपटीर ७३, १२. शाटीपट्टिक ७३, १४. शाटीपिच्छक ७३, २९. शाटीपच्छद ७३, १७. शाट्य १०३, ७. शाडिकाडायान ७४, २४ शाण्डिल्यायन ११, २३ शातन ८१, ९६. |शाताहर २३०, Page #426 -------------------------------------------------------------------------- ________________ शाबुतपि ४१८ (गणपाठ) शाचुतपि ११४, १२ शाधि १६२, १२. शान्त २५, २३ शान्तमुख १०४, ७ शापय २३२, ४ शाबलि १६४, २८ शायण्डायन ३१, १३. शार १२, २५०. शारि १६२, ८ शारिकावण ६२, ५ शाङ्गुरव २३२, १. शाल १२, ५६, ९०,२५, १८,८४, १० शालकायन ४६, १६, १९५, ४ शाला४९, २. शाला ८४, १०, १८०, २, २१९, ७. शालाका ५८, २१. शालास्थलि ६७, १८ शालि २१९, ३,२५१, १०. शालिक ३०, ११. शालीन ५८, ४२. शालूक १४६, ११,२३०, १३ शाल्मलि ५६, ६,६७, १७, २०६, ३. शाल्मली ५६, ६, ८४, १२. शाल्व ५०, २,१२७, १३. शाष्पेय २३२, ५. शास्त्र१०१, ४५. शिशपा ११, ३२,१२५, १.१३७, ३. शिकम् ८५, ९६. शिक्षा ३२, २१, ६४, ७, ९०, २, शिख ६६, ६. शिखण्ड ८१, २६. शिखण्डिन् २४९, ५. शिखर १२, १... शिखा ३,१७,१४, ११,१०३, ५,१६१, ६, १६२, ३७, २१९, १. सिवानल १४१. १९ शिग्रु ७९, २,१५७, ५, १६४, २०. शितिपदी ५७, १०. शिविका ९०, १६. शिरस् १६३, ७, २२६, ११. शिरा ३३, ३. शिरीपत्नी २४०, ५. शिरीष ११, ३६, ५५, १४,५६, ७,१३७, ७, १४६,४, २०७३ शिरीषाः २०६, २४. शिरोजानु १९४, ३. शिरोबीज १९४, १. शिलिक १४४, १७. शिल्पिन ८४, १५. शिव १५, ६९, ५३, १६. शिववैश्रवणौ ११३, ५. शिवाकु १६३, ५. शिशिर २०९, ६. शिष्य १२४, १५. शीकयत् १०३, २४. शीकर १२, ६. शीघ्र १७४, २. शीत ११८, १३, २४४, २४. शीतम् २४३, १७ शीधु १२, ५९. शीपाल ४७, २२, शीम् ८५, १६५. शीर्ष १३२, २३, २१९, ११, २३७, ३.. शीर्षघातिम् १६७, २०. शीर्षपातिन् १६७, २०. शीर्षभार १६९, , शीर्षमाय १८४, १८. भार १६९, ५. शील १२,५७, १६७, ७२, २४७, ११. शीलिक १४४, १३. शीहर २३५, १८. शु २५४, १५. शक ६९, ५,२३०, १८. Page #427 -------------------------------------------------------------------------- ________________ ४१९ (बणपाठः) श्यापर्व शुकम् ८५, १.१. शुक्र ११८,७२३०, २३,२४८, ९. शुक्ल १२,५८. शुक्लकृष्णौ ११३, ९. शुचि २२४, ८. शुचिकर्ण ५६, १३. शुचिपदी ५७, २४. शुचिवर्चस् १७४, २०. शुचिवती २२४, ८. शुण्डा ५३, ९. शुण्डी २०६४ शुदि २५४, १९. शुद्धपिङ्गाला २३०, ६६. शुधि १७४, २८. शुनक ४६,८,१६४,१५. शुनकधात्रेयाः ४६, २५. शुनस्कर्ण ४५, रा. शुभ १२०. शुभ ५३, १०,१०३, २८. शुभंया ५३, १५. शुभ्र ५८, २५ शुम्भा ५३, १५. शुल्क १२, ५८. शुल्ब १२, ५८. शुष्क १२, ५५, २४४, २०. शूक १२, १९.. शूद्रक १५, . शूद्रा ४, १५. शूद्रायें १९४, १६. शून्य १८६, १४. शूरसेन १३६* १,२३७, ५. शूर्प १२, २०९,८१, १२ शूर्पणाय २५, २५, ५८, ३०. शूल १२, ९५. शुलपदी ५७, र. शृङ्खल १२, २३७. शूहालातोदिद, १६३, ३८. शृश१२, ८२,८१,.. शृङ्गार १०१, ७१. शृङ्की २०६, २. शुधू १२०, २१४ शू १५८, २०७ शेफालिका २६०, १६. शेला ३७, रा. शेवाली ३१, २३. शैकयत् ६७,८,१०३, २४,१७५, ८ शैतिकाक्षपाञ्चालेया ४६, ६ शैत्य ११८, १७. शैब्य २२७, १६. शैलूष १९५, १५. शैवल १०१, ७७. शैशिरि ७४, २०. शोण १२५, १,१८०, .. शोणा १८०, ३. शोभन १२८, .. शोभमान ८६, . शौकेय १८९, २,१९०, ३. शौकेयी १८९, २. शौति७४, ३८. शोटरि १६७, ९. शौण्ड ३४, १९. शौण्डायन्य ५३, ९. शौण्डि ३४, २७. शौद्राण ३४, ११. शौद्रायण ३४, ११. शौभ्रायण ३४, १५. शौभ्रेय १८९, १९०, . शौनेयी १८९, ३. शौवावतान ४८, १८. श्मशान १४८, ५. श्मश्रुकेशी १९४, १. श्मश्रुजात २०,. श्यमाक १६४, २५, श्यापर्ण ७९, ८,१६४, २९. Page #428 -------------------------------------------------------------------------- ________________ ४२० (गणपाठः) संस्कार सपर ".. सपर ... सप्तन१५.. 4 1 .; २३०, ३५, २४४, २५. 21,१६४, २७, .६,१०२, ५,१६४, २६. सप्तल , ५५ सब्रह्मच • सभापति h i, २६, ५८.११ सम . सम७४, पामय१६. समपाति उमभूमि M२पमम २५.. 24 ,४३,८६२५५० १३, १२ समय २१ ॥ 3, ९५ समयाचा १७ समयग १. . समर १२, 11.. समल34 समस्त २'--. समस्थ१०.. समा १५५ . समाख्यान समाचार - श्वशुर २५१, १७. श्वस् १२१, ५,१९६,२५२. श्वाफल्कि ११०,३५० श्चि १८२. श्वित् १२०. श्वेत २४८, . श्वेतपाकी २६०, १७. षट्पदी ५७, १५. षण्ड ८१, ११४ पदण्ड १२४, २. षष्टि १३०, ७. षष्टिक १२,५१ पाण्डश ८१, ३४. षोडन् १५१, ८. षोडश १५१, ३४. संयुग १५२, .. संयोग २३८, . संरक्ष १४४, ३.. संरक्षित २२, १२. संवत् २५४, १०६. संवत्सर ३२, १८,२३९, ९. सवत्सरे संवत्सरे २४२, १६. सवर ३७, ५७. संवादिन १६७, १६. संवास २३८, १७. सवाह ४८,१,७५, ११. संवीत २३१, ६. संवेशन ७,१,२३८, ६. संवेशिन् १६७, १५. संवेष २३८, १६. संव्याढ २३१, १४. संशकला ३१, १.. संशित ७१, २६. संश्चत् १७४, १४. संसर्या २४३, १३. संसेवित ६०,११. संस्कार १७२, १८, समातात . समानर - १७०, १५. समानना "10, १८८," समानशा 18 समास्त्रात ८५, ३७ समीर . . समीरच ... समुत्कार :२४४,३. समुद्र २९. समुद्रर .१०४,५. खमूह , २, १२,८१, ६५, १२१, १०; संपत्क-।,,२४८,१३. संपला . संपर . १३१, १७. संपर , ०१,७५. संपेक्षा Page #429 -------------------------------------------------------------------------- ________________ संस्था ४२१ (गणपाठः) सपदि संस्था ९०,. संज्ञा ४८, २०,१०३, ३, २१९, १९, २४४, संस्फीय १२४, २४ संहित ७१, १०८. सट २२०, ५. सहिता २३, १५. सणक ४६, ८. संहीय १२४, २४ सणकबाभ्रवाः ४६, १०. संहूतबुसम् १०५, १२. सत्त्वत् २६, २९ संहृतयवम् १०५, १०. सत्पुष्पा ४, १६. संह्रियमाणबुसम् १.५, १३. सत्य ९०, १३. संह्रियमाणयवम् १०५, ११. सत्यकार ५८, ३४. सकण्डक १३२, ३७ सत्यम् ८५, १०६, २५४, १०४. सकर २३५. १९. सत्रम् २५४ ८५. सकर्णक १३२, ३७,२३७, ३२. सत्वत् १३६, ८,१५१, २३, २१२, १३. सकल १३२, १४. सद २२२, ११. सकलुक ८१, १५३. सदसत् २१२, ७. सक्तु १२,३९,७५, ७,२३८, १९, २४४,१७. सदा २५४, ११४. सक्थि २४४, २१. सदाण्वी २०६, २६. सखिदत्त २३५, . सदामत्त १८४, ६. संकट ५५, ५,१५६, ५ सदृश् २२२,२३. संकथा ४०, सदृश ६१, १५,८६, ८. संकलित २२, १०. सद्ग्रह ४०, ११. संकल्पित २२, ३४. सद्यस्काल ४५, ५. संकसुक १७२, १४. सद्यस्की ४५, ६. संकुचित ९७, ८ सद्योज २३६, ३२. संकृति ७१,. सधमित्र १८, २८. संक्रन्दन १७२, १९. सन् २५४, ४१. संक्राम ७५, १०. सनन्द ८१,२९ संगति २११, ५. सना २५४, ५३. संगम १२, १८७. सनात् ८५, १.३ संग्रह २३, २२, ४०, ११. सनुकम् ८५, ९८. संग्राम ७५, ८.२१८, ८,२३८, ३. सनुतर ८५,१०४. संग्रामिक १४४, ३. संततम् २५४, १०८ संघट २३, १९. संधि २२८, १७. संघट्ट २३, १९. सध्यक्षर २५४,७७. संघात २३, १९, ७५, ९,२१८, ९, २३८, १५. संध्या २३९, २. सचिक १५५, ७. संनाह २३८, २. सजुष् ३१, १४. सपत्नी २२८, १. सनि १८३, १४. | सपदि २५४, १.८. Page #430 -------------------------------------------------------------------------- ________________ सपर ४२२ (गणपाठः) सपर ३७, २८ सप्तन् १६३, २८. सतल १२५, ११, २३५, २७ सन्हाचरित १८८, २२, सभापति १७, १५. सम् ८५, ११, १५४, १. सम ७४, ३, २४१, १३. समय १६७, ७१. समपदाति १०५, १५. समभूमि १०५, १४. समम् २५४, ८६. समय २११, २. समयाचार २११, १.. समयुग १५२, ४. समर १२, १३०, २३५, २१. समल १३२, १६, २३५, २२, २३७, २२ समस्त २५१,११. समस्थ १६७, २२. समा १५५, ११. समाख्यात ६०, ९. समाचार २११,८ समातात ६०, ७. समान २४०, १. समानग्राम ७४, १६. समानशाख ७४, १५. समानात ६०,८. समीर २३१, १६, २३७, . समीरवन ६८,३०. समुत्कर्ष २११,१३. समुद्र १२४, ३८,१७२, ८. समुद्रस्थली १२४, ११. खमूह २११, १४. संपत्का २४३, २८. संपन्न २१३, संपर २५, ३६. संपराय २३८,५. संपेष २३८, .. संप्रति १०५, ३०, २११, . संप्रदान २११, ३२. संप्रयोग ९२, ८. संप्रश्न ९२, १३ संप्रिय १९५, २०. संफल २५, २. संफला ४, १५. सम्बक १६४, ५४ संभावित ६०, १० संभाषिन् १६५, १८ 'सभूयस् ३७, ५६, १६३, ५३ संभ्रम २१८, १४. संमति ११८, २२. संमनस् ११८, २२. संमर्दिन ८३,७ संमोदन २३८, १० सम्राज् ५८,७,१६७, ८६. सरक १२, १५,१३२, १३, २२५, १९, २३७, ६. सरस १३२, १५,२३५, २०. सरालक ९७, १५. सरोज १४६, २३. सरोरुह १४६, २६. सर्ग २३८, ९. सर्पिर्मधुनी ११३, २, १९४, ४४. सर्पिष्क ३०, २. सर्पिष्कुण्डिका ४५, ९. सर्वकेश २२०, .. सर्वजन १५२, ९. सर्वपुरुष ८,१७ सर्वभूमि ८, १८. सर्वमित्र ४८, ३.. सर्वलोक ८, १६. सर्ववेद १६७, ७. सर्वसेन २२०, २. सलक १३२, १५, १६३, ५७, सलद ८१, २७. Page #431 -------------------------------------------------------------------------- ________________ सलानक ४२३ (गणपाठः) सिरिन्ध सलनिक १४४, m. सलन्द ८१, २९. सल्लक ८१, ५.. सवनमुखे सवनमुखे २४२, ४, १० सवने सवने २४२, ९. सष्कि २४४, २१. सह ८५, १२८. सहसा २५४, ५४. सहस्र १२, २२४, १७०, ७ सहस्रशीर्षन् ८०, १४. सांयाति ४८, ३. सावाहिकी ४८,. साकम् २५४,८३. साकेत १२४, ६. साक्षात् २५४, १०२ साक्षिन् ११६, १४,१६७, १००. साङ्गरव २३२, १८ साचि २५४,१०३. सात्यकामि १४९, ४. सात्यकि १४९, ३. सायंकासि १४९,४. सानासाह १२४, १६. साद्यस्क ४५, ७. साधु ८६, २,१४७, ८. साधुमित्र ४८, ४. सापिण्डि ३४, २६. सामन् ६४, ५, १३९, ८ सांपरायण ११, . सांपेय २३२, साम्ब १६३, ७. सायक १२५,१५. सायण्डि ३४, २८. सार ११, १६, १२, १. सारार्थ १४४, २७ सारथिक १४४, २७. सारपत्र १७७, २५. सारसायन ३४, २,१३२, १५. सारस्यायन ३४, २. सारिकावण ६२,५. सार्धम् २५४, ८४. सार्वसेनि ११४,१७, साल्व ३५, ८, १६८, ५, २४५, ५ साल्वक ८१, ५३. साल्वक ५०, २. साल्वा ११७, १३. सावर्णिमाइकेयौ ४६, २. सावित्रीपुत्र ११४, १९. सि ८५, १४. सिंह २१७, २. सिंहक १३२, २६ सिंहकर्ण ९७, .. सिंहकाष्ठ ९७, .. सिंहगति ११९, १२. सिंहपथ ११९, ११. सिकत २३६, १७. सिकता २२५, १२, २३६, १७. सिक्तसंभूष्ट १९४, ५. सिच् १९१. सिजि १८३, १७. सिञ्जाश्वत्थ १९४, ३. सिञ्जास्थ १९४, ३२. सिञ्जा १९४, ३ सिञ्जास्थि १९४, ". सिञ्जि १८३, १३. सित ३३, १३ सिद्धगति ११९, १२. सिधकावण ६२, ३. सिन्धु ३५, २. सिन्धुपथ ११९, ११. सिन्धुमित्र ४८, २३. सिम् ८५, १४३. सिम २४१, १४. सिरिध्र ५९, ५. | सिरिन्ध्र ५९, ५. Page #432 -------------------------------------------------------------------------- ________________ सीकर ४२४ (क्णपाठा) सुषांप सीकर १२, ६५, २३५, १८. सीधु १२, ५९. सम् ८५, १४२. सीमन्त १०१,५८. सीर १२, २३,२३७, २३ सीरक १३२, १२ सीरज १३२, १२, सीस १९१, २, सीहर २३५, १८ सु ४९, १५, ८५, ७, १५४, १७. सुक्८५, १९७. सुक १५६, २५,१७२, १४. सुकटा १५६, २३. सुकम् ८५, १५६. सुकर ६१, १४. सुकुमार १७७, २० सकृत्य १२५, ५८. सुख ३७, २२, ४९, १३, ६१,२०,१०१, ३,२१६, १०, २२८, १२. सुखशयन ८,२७, सुच २५४, ८९. सुचक्षस् २३०,४९. सुते सुते २४२, १५. सुदक्ष २३०,४८, २३९, ९. सुदत्त २३०, ७,२३६, १.. सुदन्त २३६, ७. सुदामन २३०, ५०. सुशीक ६३, २. सुधामित्र ४८, २५. सुधायुकाः२९, ११. सुधावत् १६३, ३.. सुधावत १६२, ११. सुधावन १६३, ३१. सुनामन् १६३, २६, २३०, ३४. मुनेत्र २३६, १७. सुन्दर ८१,१००. सुपार्थिन् २३०, ८. सुपदी ५७, १९. सुपरि २३७, . सुपर्ण २५, ७,२६, ३५, २१२, ५. सुपर्यकाः २९, ११. सुपामन् १०३, ३१. सुपिझल २३६, १५. सुपिष्ट २९, १५, २२८, ६.. सुपूत २३६, १२ सुब८१,१५१. सुभग २८, १४. सुभगा ४४, २,१५५, ४. सुभूत २३६, ११ सुभ्रातृ १८८, १८ सुमङ्गल ५२, ११,८१, १०६, २३६, १४ सुमत १२५, १६. सुमनस् १५, ५६,१२५, ५,१७४, ७. सुमित्रा १६३, १७ सुयज्ञ ११, ३५. सुयामन् १०३, ३९ सुरजस् १७६, ९४. सुरस २३५, २३. सुरा २५१,१५. सुराज्ञी १२४, ५१. सुराष्ट्र ४६, १२,१७. सुरोहिका २२८, ५९. सुरोहितिका २२८, ५८. सुल १६१, ९. सुलाभिन् ७१,१०५. सुलोभिन ७१, १०५. सुलोहिन ७१, १०४. सुवक्षम् २३०, १९. सुवर्ज १२, ६६, २५, ५, २६, ३५, १०९, १३, ११२, ८,२१२, ५. सुवर्णक १३२, २०. सुशर्म ११, ४०. सुशर्मन् ११, १०, १६३, २४. सुपंधि २५०, . Page #433 -------------------------------------------------------------------------- ________________ सुषम ४२५ (गणपाठः) स्तन सुषम ८१, ३०. सुषमम् १०५, १६. सुषव ८१,३१. सुषेध २५०, ४ सुष्टु २५०, १०. २८, १०,८५, १८, २५०, १०, २५१ १२.. सुस्त्री १८८, १२. सुस्थाल १६८,६ सुहित १४४, ५, १६७, ६५. सुहृद् १८८, १६ सुहृदय १८८, १४. सूकर ६१, १५. सूकरपदी ५७, २७ सूक्त ७६,४ सूच ८१, १३. सूचक १०१,७,१४४, ३१. सूचिक १४४, २९. सूचीपदी ५७, ३२. सूत ६७, ११,२३६, १६. सूतिका १४४, १४ सूते सूते २४२, २ सूत्र १२,१४८ सूत्रनड८, २२, सूत्रपदी ५७,८. सूद ८१, ११०, सूनु ७१, १ सूप ९, ९,८१, ४६. सूपत् ८५, ११ सूपपदी ५७, ३६ सृपाट ८१, ३०. स १५८, २०३. सेचन ८१, १०५ लेचालिन् २४९, ५ सेतकी १२७, १५ सेना ५९, ६ सेन्द्रिय ५९, ८. सेवालिन् २४९, ५ सैकयत ६७, ८, १७५, ८ | सैन्धव १२, १४, १०३, ८ सौरन्ध्र ५९, ८. सोढ २४६, ११, २४७, ९ सोम८१, १३२, २१२, २८,२२३, ६. लोमापूषन् २१२, २२ सोमे सोमे २४२, ३, १४. सौखशायन ८, २७ सौत्रनाडू ८, २२. सौध १२, १५५. सौधर्म ८१, १३३ सौधातकि ६७, १०. सौधावतान ४८, १८. सौमतायन ११, १६ सौमानि १४९, २३ सौमायन ११, १८ साौमात्र ७४, २५. सौवि ७४, ५८. सौवीर ३४, १६, १२४, ३७. सौवीरायण ३४, १५. सौश्रुतपार्थवा. ४६, २४. स्कन्द ५३, १२, ७२, २१, २२६, ६, २३२, सूरसेन २३७, ५. सूम ८१, १. सूर्य ८१, १५२ सृकण्डु २३०, २६. २.पा .४, ४६. श.१५. स्कन्दविशाखौ ११३, ६. स्कन्ध १२, २५५, २२६,५,२३२, ८ स्कम्भ ५३, १३, २३२, ५. स्खद ७२, ७ स्खदा ७२, . स्तन १२, १८३. Page #434 -------------------------------------------------------------------------- ________________ हेहे ८५, १८१. हेहै ८५, ७२, १२०. है ८५, १२१, २५४, ३६ हैहय २२८, २९ हैहा ८५, १५९. है है ८५, १८२ हो ८५, ७७. होड १४७, १० होडा ४, ८ अग्निपद अग्निपद १,१. अङ्किना ५ अजातौल्वलि ९, ३ अण्ड ९, ४ अधिदेव २, २ अधिभूत २, ३. अध्यात्म २, १. ४२८ गणपाठः ) वार्तिक गणप ठपदसूचिः अनन्तर १३, ९ अनुगङ्ग १८, १३ अनुतिल १८, १२. अनुपथ १८, ९. अनुपद १८, १० अनुमाष १८, १६ अनुयव १८, १७. अनुयूप १८, १८ अनुवंश १८, १९. अनुसाय ९८, १४. होढा ४, ८ हो २८, ५, १७९, ८०, १८८, ३ हृद १८, १५, ८१, १२०, ८४, ४. ह्रस्व १४७, २३ हाद १८, १६ ह्लाद १८, १७. ह्र १५८, २०३ हे ९:२. अनुसीत १८, १३ अनुसीर १८, १५. अन्त ५, ३ अलका १०, ९. अवका १०, ७. मूर्धन २९, ५. अवान्तरदीक्षा ३, १. अहर ४, १ आदि ५, १. आदित्यव्रत २५, २ आपद ३०, ३ आयुष्मत् २४, ४ आयुस ३२, ३ आयन ३२, ९, इतिह १३, १५. इरिका १६, १ उत्तान १९, ४ उत्तान Page #435 -------------------------------------------------------------------------- ________________ ४२९ (वार्तिकस्थगणपाठः) उदर १९,२ उदुंबिनी ( कुटुंबिनी)११, ३ उपकलाप १८,८. उपमा १३, १२. उपधस्तृ७,१ उपवास १,४ उपसीर १०,६. उपस्थूण १८,७ एडका १०,११. कण ८,१. कन्यका १०,१० कम २०,६. करका १०,५ कर्कन्धु २८, २. काकगुह २७,३ काकी ९,३ काम ३२, ४. कार्यशब्द २६, ३. कुक्कुटी ९, १. कुण्डल १४, ३. कुण्डलिनी ११,८. कुतप १४,३ कुतपसौश्रुत २९,२ कुध्र २७, ६. कुमुद २७, ४ कुलटा २८, ३ कृत्वापकृत २९,४ केशवेशेषु २८, ५ क्रयाक्रयिका २९, ५ क्षवका १०, २. क्षिपका १०, १. खलिनी ११,१ गण १६,२ गतप्रत्यागत २९, ७ गम २०, ५. गधिनी ११, ६ गरिग द्व३२, ३ गिरिनख १२, २ गिनिदी १२, १ गिरिनितम्ब ३२, ४. गिध्र २७, ७. गीर ४,२ गुरुतल्प १७,२ गोत्र २२,३ गोदान २५, ३ चक्रनदी ३२, ५ चक्रनितम्ब ३२,६ चतुराश्रम १३, ६ चतुर्वर्ण १३, १ चतुर्वेद १३,२ चरका १०,३ चरका १०, ६. चारु २०, ४ चूडा ७, ३. ज्योत्क्षा १४,१ किनी (डाकिनी)११, २. तदर्थ १३, १४. तमित्र १४,२ तिनिरा ६,३ तिलव्रत ३, २. तूर्यमान ३२,७ त्रिचक्र १५, १. त्रिलोक १३, ५. त्रिवङ्कर १५,३ त्रिवृत् १५,२ त्रिस्वर १३, ६ दारु २०,२ दीर्घायु २४,२. देवव्रत ३,३ देवानांप्रिय २४,३ दुमिणि ११,४ द्विद्रोण २२, ६ धन ३२, ५. धुर ४,३. Page #436 -------------------------------------------------------------------------- ________________ नखमुच १३. (वार्तिकस्थगणपाठः) सर्वविद्य नखमुच २७,२ नित्यशब्द २६,२, पञ्चक २२,७ पतञ्जलि २०,९ पति १६, १. पद ९, ५. परदार १७,१ परिमुख १८,१ परिषद् ३०, ५. परिसीर १८, ५ परिहनु १८, २. पयोप्त २३, २. पर्युलुखल १८,४ पर्योष्ठ १८,३ पाश्व५,५,१९,१ पतिविपति २९, ६. पीलु २०,१ पीलुमूल (पील, मूल ) १, २ पुटापुटिका २९, १० पुण्याहवाचन २१, १. पुत्र १६, ३ पृष्ठ ५,४. पृष्ठ १९, ३ प्रकृति २२, १ प्रतिपद ३०, ४. प्रतिशाक १८, २० प्रभूत २३, १ प्रवास १,३. प्राय २२, २ प्राशितृ ७, २. फलाफलिका २९, ११ भण ८,३. भवान् २४,१. भुक्तविभुक्त २९, ५. भृकुटि ९,८. मध्य ५, २. मनीषा २८, ७. महानाम्नी २५,१ महीध्र २७, ५ मानोन्मानिका २९, १२ माशब्द २६, १ माषोन ३२,८ मिरिका ६, २ मूलविभुज २७, १. मृगी ९,२ यशस् ३२, २ यातानुयात २९,८ रण ८,२ रुचि २०,३ रुथिनी११, ७ लहका १०, १० लाङ्गलीषा २८,८. लुप ८,५. लेहका १०,८. लोटि (लोठि)८,९ लोपि८,१० वाणि (चाणि)८,८ विपद् ३०, २ विपादिका १४, ६ विषम २२, ५ विसर्प १४, ५ शाकपार्थिव २९,१ शान्तिवाचन २१,३ शाव ९, ६. श्रण ८,४ श्रद्धा ७,४ षड्गुण १३,७ संनिधि १३, १०. संपद् ३०, १. सम २२, ४. समीप १३, ११. सर्वविद्य १३, ४. माणक १३, १६. Page #437 -------------------------------------------------------------------------- ________________ सारङ्ग पशुपक्षिणो ४३१ (लिङ्गानुशासनम् ) सारङ्ग पशुपक्षिणोः २८, १० साहस्र २५,८ सीमन्त २८, ४. सुख १३, १३ सुखरात्रि ३१,२ सुखशयन ३१, ३. सुनात ३१,१ सेना १३, ८ सेवका १०,४ स्वर्ग ३२,१ स्वस्तिवाचन २१,२ हलीषा २४,६ हेव,६ है ,७. लिङ्गा- शासनशब्दकोशः। अंश अनृत अंश ११३. अंशुक ३६२ अकर्तृ १४८. अकारान्त ६०. अक्ष १४,६९ अक्षत १०६. अक्षत्रिय १५. अक्षि १६५. अग्नि ७. अग्र ९०. अङ्कश १८०. अङ्ग १०७, १६५. अङ्गुलि २४. अङ्गलित्र ८८. अजन्त ३७. अजर ९०. अजिन ७५ अजिर ८८. अञ् १२३. अञ्जलि ११७ अटवी १४०. अण १२३ आतीथ १७. अदेवता ९१ अधिकरण १८३. अध्यात्म ८४ अनञ् १२६ अनल्प १२७ आनि ४. अन्चत १६४. Page #438 -------------------------------------------------------------------------- ________________ अन्त ४३२ (लिङ्गानुशासनम्) उक्थ अन्त १११ अन्तरीप ७८ अन्धकार ९२. अन्नाभिधान १३७. अन्यत्र १६. अन्वय ८८ अए २९. अपजन १०७. अपत्य १६७. अपत्यार्थतद्धित १७४ अपथ १३१. अप्सरस् १५२. अबन्त ३६. आभिधान ७६. अभ्र ५० अनि २४. आमित्र १५५. अमृत १६४. अम्बर ९०. अम्बरीष ९४. अयुत १४५ अराण ५ अरण्य १३९. अर्घ ११५ आर्चिस् १३५ अर्थ १३८ अर्थवाचिन् ५५. अर्घ १७७ अर्धर्च १७८. अर्बुद १८१. अवत १६४ अवशिष्टलिङ्ग १८२ अवारपार ९२. अव्यय ८८,१७३ अशानि ५,२६. अधि २४. अश्रु ५४ अष्टापद १८१ असन्त १५१ असु १०६ असर ४३ अस्त्र ९० अस्थि १६५ अस्मत् १८३ अहन् १०२ अहोरात्र १२५. आ १३ आकाश १६५, १८० आजिः १६० आज्य १६७ आढक १०४. आत्मन् ४३. आनीक ६३. आपढ २७. आवन्तः११ आयुधान्त १७९ आलान ७६. आशिष् २८ आश्रम ८५ आसन ७६. आस्पद १६५. आहव १५९. इ १२. इध्मन् ८४ इन्द्रिय १६९ इषुधिः ४२ इस १३४. ईकारान्त १० उकारान्त १७३. | उक्थ ७१. Page #439 -------------------------------------------------------------------------- ________________ उडुप ४३३ (किमान मन-) कुटीर कंस ९९. ककुद १८१ उडुप ७८ उत्तरत् १०८ उत्तरयि ७८ उत्पल १५८. उदर ९०. उदश्वित् १९३ उद्दाम ८५ उधम १७७ उद्यान ७६ उपपद १०७, उपल १४२. उपवास ९८, उपानह २०. उभ १६. उल्मुक १२. उशीर ९२. उषस २७ उष्ट १५५. उष्ण ६८. उष्णिह २०. उसन्त १३४. ऊ११ ऊप्रत्ययान्त ४. ऊर्ण २१. ऊर्मि ८. ऋकारान्त ३. ऋषि ९४. ऋण ६८. ऋत्विज १०८. ऋभुक्षिन् ११५. ऋषि १०९ एकाक्षर १२ एव १३६, १५४, १६२ ऐरावत १७६. ओदन १३८ ओषध १७९. ओषधि २४. श.को. ५५. कटक ६३ कटाह ११६ कटि २४ कण्टक ६३ कण्ठ ४३. कण्डु १७२ कण्व १६५ कति १८३ कन्द ११४ कन्दर ९०. कपट ६६ कपि १०९ कपोल ४९ कबन्ध १७९. कर्पट ६६ कार्यास ९८ कार्षापण ६९ काव्य १६७ काश्मीर ९ काष्ठ ७१ काष्ठा ७२ कास ९८ किकि २५ किरीट ६५. किल्बिष ९४. किसलय ८७ कीट ६६ कुक्षि ११७ कुङ्क ८४ कुञ्ज १७८ कुट ६६ कुटी २६. कुटरि ९०. Page #440 -------------------------------------------------------------------------- ________________ कुटुम्ब ४३४ (लिङ्गानुशमनम्) कुटुम्ब १६८. कुड्य १६७ कुणप ७९ कुण्ठ १६५ कुण्डल १४२ कुतप ७८. कुथ १७८ कुन्त ११९ कुन्द ११४. कुलिश १६५, २८०. कुलीर ९० कुसुम ८५, १५७ कुसूल १४२ कुहर ९० कुहु ५२ कूट ६६. कूर्च १७८. कृषि २४. कृच्छ ९० कृत्य १८६ केदार ९०. केयूर ९० केलि २५. केश ४३. कोटि १४६ कोपध ६१. कौलि १०९ क्तिन्नन्त ९ क्यन्त ४१ कतु४९ क्रिमि १०९ क्रूर ९०. कृबि २०. क्षत्र ९० क्षिण ९०. क्षीर ९२. क्षुद्र ९०. क्षुध् २७ क्षेत्र ९० क्षेम ८५. क्षौम ९५ श्वलित १७६ खङ्ग ४३. खण्ड १८० खनि २४ खारी ३२, १०५. खिल १४३ गज ११०. गण्ड ११२ गन्ध ११६. गभीर ९० गरुत् १०८ गह्वर ९० ग्रन्थि १०८ गाण्डीव १३८ माथ ७३. गिर २८. गिरि ४३. गुणवचन १२२,१७३, १८५. गुल्फ ४९. गुल्म ८४ . गृह २२, १८१. गो १७१. गोत्र ९० गोमय ८८. घ ३६. घु ४१ घृत १७६ ङी ११. च ५, ८, १०, ११, २१, २९, ३२, ३३, ३७, ४२, ४६, ४७, ५३, ५५, ५६,५९, ६३, ६६, ६९, ७३, ७९, ८२, ८५, ८८ Page #441 -------------------------------------------------------------------------- ________________ चत्वर ४३५ (लिङ्गानुशाभनम् ) त्विष ९२, ९५, ९८,९९,१०४, १०६, १२०, तत्पुरुष १२६ १२२, १२३, १२५, १३३, १३५, तद्धित १२१ १३९, १४३, १४५, १४७, १४९, १५६, वनु ५२. १५८१ १६६, १७३, १८१,१८५ १८६ तन्त्र ९० चत्वर ९० तरज११६ चन्दन ७६ तरत् १०८ चमस ९८ तरल १४२ चरण ६९. तल १४३ चषक ६३ तलन्त १७ चामर ९० तलभ ८१ चिह्न ७५. तरूप ७८ चिबुक ६२ तारा ३३ चूत १११ ताल १४२ चूर्ण ६९ तालक ६३ चूाल ३२ तालु ५४. छ १२३. तिथि २५ छत्र ९०. तिमिर ९२ छदि १३६ तीर ९९ छवि २५ तीर्थ ७३. छात्र १५६. तुण्ड ११२ छाया १२७, १२९ तुरङ्ग ११६ छिद्र ९० तुहिन ७५. जगत् १६३ तूर्य १६७ जघन ७५ तूल १४२ जठर ९०. तृटि ३१ जतु ५४ जत्रु ५८. तृष् २३. जम्भ ८२ तोमर ९२ जल १३७ तोरण ६८. जानु ५४ त्रपु २० ज्योग ३० त्रान्त १५३ ज्योत्स्नादि३३ त्रिभुवन ४४ टोपध ६४ त्रिविष्टप ४४ ढक १२३ त्रुटि २६,१७१ णोपध ६७ त्व १२१ तक्त ९०. त्वच ३० तडाक ६३ त्विष २३. तृणानि ६९. Page #442 -------------------------------------------------------------------------- ________________ थोपध ४३६ (लिङ्गानुशासनम् ) निदाघ थोपध ७०. दंष्ट्रा १५४. दण्ड १८०. दधि १६५ दर्भ १७८ दर्वि २४ दाडिम ८५ दार १०६ वारु ५८ दिगा ७२ दिन १०२ दिवसाभिधान १००. दिश् २० दीधिति १०१. दु:ख १६८ दुंदुभि १४ दूत १११. धातु४ धान्य १६७ धारा ३३ धिष्ण्य १६७ धुर् २८ धूर्त १११ धूलि २५. धनु ५२. ध्वज ११०. ध्वनि १०९ नक्षत्र ९० नख ४३ नङन्त ३९ नट ६६ ननान्ह ३ नपुंसक २१, ३८, ४४,४७,५४, ५६, ५८, ५९, ६२, ६३, ६५, ६६, ६८, ६९, ७१, ७३, ७५, ७६, ७८, ७९, ८१,८२, ८४, ८५, ९०, ९२, ९४, ९७ ९८, १०२, १०४, ११८, १३१,१५०,१७३ नयन १३७. नलिन ७६ नवति १३ नवनीत १९४ नाडि २५ नाडी १०७ नान्त ४८. नामि १५. नाम १५३ नार ९० नालि २५. निकट ६६ निगल १४३ नितम्ब ११५ नत्यम् ३४. निदाघ १७७ हढ १७७ हति १०९ दृश् २० देव ४३ देवल १४२ देह १८१ दैव १६५ दैव १६६. द्यो ४५ द्रोण १०४ द्वन्द्व १६८ द्वन्द्वैकत्व १२४ द्वार २८. द्वार ९० द्विगु ११३. द्वीप ७९. उधक ३४, १४८,१५१ धन १३७. Page #443 -------------------------------------------------------------------------- ________________ निमित्त ४३७ (लिङ्गानुशासनम् ) निमित्त १६४ निम्न ७५ नियोस ९८ नियूह ११६ निशा १२९ निष्क ६३ निष्ठा १२० जीर ९० नेत्र ९० नोपध ७४. नौ ३० पङ्क ४३ पड्वाभिधान ४३ पनि २६ पञ्जर ९० पटह १८१ पट्ट १८१ पण्य १९७. पत्तन १५७ पत्र ९०, १५६ पल्वल ११६ पद ३८,१०७ पद्म १५८ परवत् १३० परिषद २७ पर्ण ६८ पलल १४३ पलाल १४३ पलित १६४. पल्लव १२६ पवित्र १५६ पाटलि १७१ पाणि ११७ पात्र ९०, १५६ पानस ९७ पाप ७८ पार्श्व १८० पाषण्ड ११२ पिच्छ १६८ पिटक ६३ पित्त १६४ पिनाक ६३ पोट १६५ पीयष ९४ पुस ५,७,८,१६, ३४, ३५ ६३, १३१, १३८,१३९, १४२, १४५, १४७, १४९, १५५,१५६, १५८, १५. १६६ पुल ११६ पुच्छ १७८ पुत्र ११० पुण्याह १३१ पुत्र १५५ पुनपुंसक १७५ पुरीष ९४ पुरुष ४९ पुरोडाश ११३ पुलाकानि ६३ पुलिन ७६ पुष्कर ९० पुष्प ७८ पुस्त १७६ पुस्तक ६३ पूर २८ पूग ११५. पूर्वा १२८ पृषत् १६३ पृष्ठ ७१ पोतृ ३ पोपध ७७ प्रतिपद २७ प्रयुता १४५ प्रस्थ १७८ Page #444 -------------------------------------------------------------------------- ________________ प्राच ४३८ (नाना) मुकुट प्राच ६० प्राणिन् ९९ प्रातिपदिक ६२. प्रावृष् २३. प्रियङ्ग ५२. प्राथ ७३ फलक ६३ फलजाति १६१. बडिश १६८ बर्ह १६८ बल ५७ बलि १०९ बहुत्व २९, १०६ बाण ४७. बाहु ४६ बिडाल १४३ बिम्ब १६८ बिस ९७ बीज १६५. बुद्बुद ११४. बुस ९७ बुस्त १७६. ब्रह्मन् १४९. ब्राह्मणादि १२२ भग ३८. भय ३८. भरणि ५. भरण्ड ११२. भलत्र ९० भवन ७६. भना १५४. भाण्डक ६३ भावकर्मन् १२३ भाव ११९. भाषा १२५ भासु २० भीर ९० भुज ४३ भूत १७६ भूमि १८ भृक्षार ९२ भृत्र १५५ भोपध ८० भृकुटि २६. मङ्गल १४३. मठ ११६ मणि ११६, १७१. मण्ड ११२, १८० मथिन् ११५ मद्गु ५६ मद्य १६७. मधु ५६ मन् १४८ मनुष्यपूर्वा १२८ मन्त्र १५२ मन्दर ९०. मन्दार ९२ मन्यु १७२ मरीचि १७१ मरुत् १०८. मस्तक ६३. मस्तु ५८. मातृ ३. मांस ९८,१३७ मात्रा १५४ मान ७६ मानाभिधान १०३. मानिका १०५. मास ९८ मित्र ९० मिथुन ७५ मिन्यन्त ६. मिष ९५. मुकुट ६५. Page #445 -------------------------------------------------------------------------- ________________ मुख ४३९ (लिङ्गानुशासगम्) वंश रजत १६४. रज्जु ५२, ५३. रण ६८,१५७ रणाभिधान १५७ रत्न ७५. रवि १०९. रश्मि ६०, १०० राजन १२८ राजि २६ रात्रि १३२. राज्यादि २५. राशि १०९ रुक्म ८५. रुचि २५. रुत्वन्त ५७. रुधिर १३७ रुष् २३. मुख १३७ मुन्न ११० मुण्ड ११२ मुद् २७. मुनिय १०९ मुष्टि १७१. मुसल १४३. मुस्त १७६. मुहूर्त १११. मूल १४३ मूल्य १६७ मृणाल १४३. मृदङ्ग ११६ मेघाभिधान ४९ मेदृ १५५. मेह १८१ मोदक ६३ मोपध८३. मालि १०९ य१२३ यक् १२३ यकृत् १६३ यत् १२३ यन्त्र ९० यव ३०. यष्टि १७१ याच्चा ४० यात्रा १५४ यादस् १९. यान ७६. युग्म ८४. युष्मद् १८३ यूथ ७३ यक्ष ९४ योनि ८. योपध ८६. यवन्त १२. रूप्य १६७. रेणु ५२,१७२. रेफ ११६. रोपध ८९. रोमन १५०. लक्षा १४६ लता १८. ललाट ६५. लवण ६८. लाज १०९ लिङ्ग १,३८ लोपध १४१. लोष्ठ ६५ लोह १३७ लोहित १७६ ल्युट् १८७ ल्युडन्त ११९ वंश ११३. Page #446 -------------------------------------------------------------------------- ________________ बन्न ४४० (लिङ्गानुशासनम् ) शव वक्त्र ९०, १३९. वक ९० वज्र ९२. वटवीट ६५. वन ७५, १३७ वनिता १८ वद्धि ७. वा ९० वरण्ड ११२ वर्चस्क ६३ वर्ण्य १६७ वार्त २६ वर्ष ९५. वर्षा २९ वलि २६ वसन ७६ वसु ५५. वस्ति ११७, १७१ वस्तु २४. वस्त्र ९०. वरत्रा १५४. वाच ३०. वात १११ वाल १४३. विशत्यादि १३. विचित्र ९०. विटप ७९. वित्त १६४ विदि २४. विद्युत् १८. विपद् २७ विपिन ७५. विपुष २३. विभावन ७६ विमान ७६ वियत् १६३. विवर १३७. विश २३ विष ९५ विषाण ६९ वीचि २५ वुन १२३ वृक्षजाति १६२ वृजिन ७५ वृत्त १६४ वृत्र १५५ वृन्दारक १६८ वृषण ६९ वृषला १४२ वृष्णि वेणि ३२. वेतन ७५ वेदि २४ वेशि २४. वैर ९. व्रज १७८. व्रण ६९, १०७. व्रत १६४. व्रात १११ शकन् १६३ शकृत् १६३ शङ्क १४७ शण्डक ६३ शत १४५ शतादि १४४. शब्दा ११४ शयन ७६ शर ४३ शरद् २७. शरीर ९०. शलाका ३४ शल्य १७७. शव १८०, Page #447 -------------------------------------------------------------------------- ________________ शश ४४१ (लिङ्गानुशासनम् ) सिन्धु व्यञ् १२१ संविद् २७ संसद् २७ सकृत् १६३ सक्त ५९ स्थि १६५ सख्या १४४ संख्यापूर्वा १३२ शश २२. शकुलि २६ शष्प ७८. शस्त्र ९०. शानि २४. शाला १२९ शालूक ६२. शाल्मलि १७१ शासन ७५ शास्त्र ९० शिक्य १६७. शिखण्ड ११२ शिति १.३, ७.३.७५ शिरीष ९४ शिल्प ७८. शिशिर ९०. शिशिर १२५ शीधु ५६. शाल १४३. शुक्र ९१. शुल्ब १५७. शुष्क ६३. शूप ७९. सङ्ग्राम ८५, १५९. सत्य १६७ समा २९ समान ७६ संपद २७ संबध्या ३१ समान ७६ समास ५३ समिधू २७. समद्र ४३, ११६ संभावन ७६ सरक ६३ सरयू ५२ सरस ९८ सरित् १८ सर्वनामन् १८८ सर्वादि १८८ सस्य १६७. सहस्र १४७ सानु ५६ सार ९२ साराथि ११७. साल १४३ साहस ९७ सिकता २९. सिक्थ७१ सिध्म ८४ सिन्धु १७२. शूल १४३ शृङ्क १७७. शृङ्गाट १६५ शुशार ९२. स्मशान ७५. श्मश्रु ५४. श्र९०. श्राद्ध १६५. श्रोणि ८. श्वश्र ९०. षण्ड ११२. षोपच ९३. ग्णान्त १०४. श.को.५६. Page #448 -------------------------------------------------------------------------- ________________ माधु ४४२ ( TB) हृदय सीधु १७२ स्त्रीपुंस १७० सीमन् ३१ । स्थान ७६ सीर १३८ स्थूण २१ सुमनस् २९. स्फार ९० सुरा १२९ लिफच ३० सुवर्ण ६९ सज २०, ३० सूत १११ त्रुच् २० सूत्र १०,५६ स्वर्ग ४३ सेना १२९ स्वर्ण ६९ सैन्धव १८० स्वसृ३ सैन्य १६ स्वा ५४ सोपध ९६ हर्म्य १६७ सोपान ७५ हल १३७ रकन्ध ८२ हव्य १६७ स्तन ४३ हस्त १११. स्तम्ब ११५ स्त्री २,३४,४०,४२, ४६, ५२, ७२, हेमन्त १२५. १०१, १०५, १२९, १३३, १३५, १२६, हद ११४ १४०, १४६, १५२, १५४,१६०,१६२ । हृदय ८७ शाकटायनसाधिताः शब्दाः। अस अंस (पु) ६९९. अंहति (स्त्री) ५०२. अंहस् (न )६५२ अक्त (वि)३६९ अक्ष (पु)३४५. अक्षर (न ) ३५०. अक्षि (न )४३६. अक्षण ( वि ) २९७. अग्नि (पु) ४९०. अग्र (न ) १८६ अन्य (पं) ५५१ अङ्कति (प) ५०१ अङ्कस् (न ) ६५५ अङ्कुर (प) ३८ अङ्कुश (पु) ५४७ अङ्ग (अ ) १०० 'अङ्कस् ( न ) ६५५. Page #449 -------------------------------------------------------------------------- ________________ अङ्गार अङ्गार (पुन) ४१४ अङ्गिरस (पु) ६७५ अलि (श्री) ४४२ अङ्गुली ( १ ) ४४२ अजिन (न) २०६ अजिर (१) ५३ अञ्चति (पु) ५०१ अञ्जलि (५) ४४२ अञ्जि (पु) ५७९ अञ्जी (स्त्री) ५७९ अञ्जिष्ठ (पु. ) ४४२ अणु (९) ८ अतस (पु) ३९७ अतिथि (पु) ४४ अतिथि (स्त्री.) ४४२ अत्क (पु) ३२३ अन (पु) २८६ अत्रि (प) ५०८ (पु) ५०८ अङ्ग (पु) १२० अद्भुत (वि) ६७९ अद्मनि (पु) २६२ अद्रि (पु) ५.५ अधम (वि) ७३२ अध्यन (पु) ५५५ अनिल (पु) ५४ अनीक (पुन. ) ४५७ अनेहरू (पु) ६६३ अन्त (पु) ३६६ अन्तर ( अ ) ७३८ अन्धस ( न ) ६४५ अन्धु (पु) २७ अन्न ( न ) २९० अप् (स्त्री) २१६ अपटु (द) २५ अपस (न) ६४७. ४४३ ( शाकटायनसाधिता शब्दाः ) अप्तस् (न) ६४७ अनु (न) ७४ अप्सरम् (स्त्री) ६७६ अब्ज (न ) ६४८ अ] ( ) ५३८ अमत ( १ ) ३९० अमति (पु) ४९९ अमत्र (न ) ३८५ अमनि (श्री )२५९ अमित्र (3 ) ६१३. अम्बरीष (पुन) ४६९ अम्भ (न) ६४९. अम्ल (पु) ५४८ अयस् (अ ) ६६१. अरणि (पुत्री) २५९ अरण्य ( न ) ३८२ अरति (पु) ५०० अरति (श्री) ६८५ अरर () ४१२. अररु ( पुत्री ) ५१९ अरुण (पु) ३४० अरुस ( न ) २७४ अरुष (पु) ५१३ अर्क (पु) ३२० अर्चिस (न. खी ) २६५ अर्जुन (वि) ३३८ ३३९ अर्णस (न) ६३६ अर्भ (पु) १६१ अर्पिस (पु) ४४२ अर्थ (पु) ४३२ अर्भक (पु) ७३१ अर्म (पु) १३७. अर्यमन (पु) १५७ अर्बन (पु) ५५२ अर्वन् (वि) ७३२ अर्शस् (न.) ६३५ अर्शसान (पु) २४५ नापतिक अलाबू (खी ) ८७ अलीक (न ) ४६५ अवगथ (वि) १६६ अवद्य (वि) ७३२ | अवनि (खी ) २५९ अवभृथ (पु) १६० अथम (वि) ७३२. अवस (पु) ३९७ अविन (२०४ अविष (४० अवी (स्त्री) ४३८ अव्यथिश ( ) ४९ | अशनि (स्त्री) २५९ अशिष (न.) ६१० अश्मन ( पु ) ५८६ अश्रि ( स्त्री ) ५७७. अश्रु (न) ७०७ अश्व (पु) १४९ अष्टका ( स्त्री ) ४२८ असि (पु) ५७९ असु (एच) १० असुर (५) ४२ अस्थि ( न ) ४३४ अस्मद् (म ) २३६ अहम् (न) १५६ अहि (पु) ५७७ आखनिक (पु) २०३ आखु (पु) ३३ आगस (न) ६५१ आगामिन (बि) ४४० आजि (खी ) ५७०. आड (पु त्री ) ८६. आति (श्री) ५७० | आत्मन ( पु ) ५९२ आन्त्र ( न ) ६०३ आणिक (५) २०६ 'आपतिक ( प ) २०३ Page #450 -------------------------------------------------------------------------- ________________ आपनिक ४४४ (शाकटायनसाधिताः शन्दाः) आपनिक (पु ) २०३ आप्वा (स्त्री.) १५२. आमिष (न ) ४६. आम्र (पु. न )१७३ आयु (पु) २. आयुस (न )२ आरू (वि) ८५ आर्द्र ( वि ) १७५. आवसथ (पु)३९४ आशिर (पु) ५२ आशु (वि पु )१ आशुशुक्षाण (पु )२६० आश्वायन (पु)१४९ आष्ट्र (न ) ५९९ इक्षु (पु) ४३७ इदम् (स ) ५९६. इध्म (पु)१४२ इन (पु.)२८२. इन्दु (पु.) १२. इन्द्र (पु.)१८६. इभ (पु.) ४३३ इरा (स्त्री.)१८६ इरिण (न )२०९ इल्वल (पन ) ५४७ इषिर (पु.) ५१ इषीका (खी ) ४६१ इषु (प. स्त्री.) १३ इष्टका (स्त्री )४२८ इष्म (पु) १४२ ईश्वर (पु.) ७३५ ईष्व (प.) १५१ उक्थ (न.)१६४. उग्र (वि.)१८६. उचित ( वि ) ६२५ उच्चैम् (अ.) ६९० उत्स (पु.),३४८ उदक (न.) १९७. उदर (न ) ६९७ एक (स ) ३२३ उदरथि (पु) ५२८ एत ( वि ) ३६६ उद्गीथ (पु.) १६७ एतद् (स ) १३० उद्र (पु) १७० एतश (पु) ४२९ उरण (पु) ६९५. एतशस् (पु ) ४२९ उरस् ( न ) ६६४. एधतु (पु ) ७८ उरु (वि) ३१ एनस (न ) ६३७ उलूक (पु)४८१. एव (अ ) १५० | उल्का (स्त्री) ३२२ ओजस् (न ) ६३१ उल्मूक (न ) ३६४ ओतु (पु स्त्री ) ६९ उल्व (प) ५३५ ओदम (पु न ) २३४ | उशनम् (प) ६७८ ओम् ( अ ) १३९ उशिज (पु )२२९ ओष्ठ (प)१६१ उशी (स्त्री) ४४१ कंस (पु) ३४२ उशीनर (पु) ४४१ कक्ष (पु) ३४२ उशीर (पुन )४७१ कंकणिका (स्त्री )४५८ उषप(पु) ४२२ कचप (न ) ४२२ उषस (न) ६७३ कच्छु (स्त्री ) ८४. उष्ट्र (पु) ६०१ कञ्जार (प) ४१७ उष्ण (वि )२८२ कटत्रु (पु)२१५ उस्त्र (पु)१७० कटम्ब (न ) ५२२ ऊन (वि )२८२ कटीर (पु) ४७० ऊम (न ) १४१ (कदु (वि)१-९ ऊरु (पु)३० कटोल (वि ) ६६ ऊर्णा (स्त्री ) ७२५ कट्वर (न ) २८१ ऊर्दर (पु) ७१८ कठाकु (पु.) ३५७ ऊर्मि (प स्त्री ) ४८४ कठेर (पु ) ५८ ऋक्ष (पु न ) ३४६, ३४७ कठोर (वि ) ६४ ऋक्षर (पु) ३५५ कडत्र (न ) ३८६ ऋच्छरा (स्त्री ) ४११ कडम्ब (पु ) ५२२ ऋजीक (वि प )४६२,७२९ कडार (वि )४१५ ऋजीष (न )४६८ कणीचि (स्त्री) ५१० ऋजु (वि ) २७ कण्ठ (पु ) १०३ ऋन (पु)१८६ कण्व (प न.) १४९ ऋञ्जसान (पु )२४४ कदम्ब (पु ) ५२२ ऋतु (पु ) ७१ कदली (स्त्री) १०६ ऋषभ (पु )४०३. कन्तु (पु)२७, Page #451 -------------------------------------------------------------------------- ________________ कन्दु ४४५ ( शाकटायनसाधिता' शब्दा ) केश कन्दु (पु त्र )१४ कपाल (न ) ११५ कपि (वि पु ) ५८३ कपिल (वि) ५५ कपोत (पु ) ६२ कपोल (पु ) ६६ कफेलु (पु)९३ कमठ (पु)१०० कमठ (वि ) ४१२ कम्बू (बि) ९३ करक (पुस्खा ) ७१३ करण्ड (पु)१२६, करभ (प)४०२ करि (पु) ४७० करषि (प न )४६६ करुण (प)३३३ करेणु (पु स्त्री )१५८ कर्क (प)३२०, कर्कन्धू (पु स्त्री ) ९३ कर्ण (पु )२९० कर्दम (पु) ५२४ कर्पास (प ) ७२३ कर्मन् (पु न ) ५८४ कर्व (पु)१५३ कर्वर ( )२७९ कर्पू (पु) ८१ कलत्र (न ) ३८६ कलभ (पु )४०२, कलम (प) ५२४ कलिल (वि ) ५४ कलुष (न ) ५१५ कल्क ( न )३२० कवर (पु ) ५९४ कवस (प )४४२ करोरू (स्त्रा ) ८८ कस्मार (प.) ४७२. कषाकु (ए) ३५७ कषि (वि) ५७९ कषिका (स्त्री) ४५६ काक (पु) ३२३ काणूक (पु) ४७९ कादम्ब (पु ) ५२३ कारु (पु स्त्री )१ काषक (पु) १९६ कार्षि (पु) ५६६ काशू (स्वा ) ८५ काष्ठ (न )१५९ किशारु (पु)४ किकादिवि (पु) ४९६ किम् (स ) ५९७ किरण (पु.) २३९ करि (पु) ५८२ किरीट (पु न ) ६२४ किशोर (पु ) ६५ किल्बिष ( न ) ५० कीचक (पु )७१४ कीनाश (पु.) ७३४ कीर्ति ( स्त्री ) ५५८ कुक्ष (पु) ३४८ कुक्षि (पु) ४३५ कुचित (वि)६२५ कुटप (पु ) ४२२ कुटरु (.)५२० कुटि (पु स्त्री ) ५८२ कुटित (वि ) ६२५ कुटिल (वि )५४ कुठि (पु ) ५८३ कुठेर (पु) ५८ कुडमल (न ) ६२६ कुणप (पु न )४२३-४२४ कुणाल (पु )३५६ कुणिन्द (पु.)५२५. कुपिन्द्र (पु) ५५६ कुबेर ( पु ) ५९ कुब्ज (न ) १८६. कुमार (पु) ४१८. कुरर (पु ) ४१३ कुरीर (न )४७३. कुरु (पु )२४. कुलाल (प ) ११५ कुल्फ (पुं) ७०४ कुल्मल,(न ) ६२७ कुविन्द (पु ) ५२६ कुष्ठ (न ) १५९. कुष्मल ( न ) ६२६ कुसित (पुन ) ५४६ कुसी (न.) ५४६ कुसुम (न ) ५४६ कुसुम्भ (न ) ५४६ कूच (पु) ५३१ कूप (पु) ३०७ कृकवाकु (पु)६ कृच्छ (वि )१७८ कृत्तिका (स्त्र ब )४२७. कृत्नु (पु) ३१० कृत्स (न )३४६ कृत्स्न (वि )२९७ कृदर (पु) ७१९ कृन्तत्र (न )४८९. कृपीट (न ) ६२४ कृवि (पु.) ५६१ कृशानु (पु)४४२ कृषि (स्त्रा ) ५५९. कृषिक (पु) १९८ कृष्ण ( वि ) २८४. कृसर (पु)३५३ केतु (पु ) ७३ | कश (पु.) ७११. Page #452 -------------------------------------------------------------------------- ________________ कोकिल कोकिल ( उ ) ५४ कोष्ट (न) १६१ ऋतु (पु) ७७ ऋयिक (वि) २०२ कान्तु (पु) ७२१ क्रिमि (पु) ५६१ कुश्वन (पु) ५५३ क्रूर (वि ) १७८ कोट (पु) ६९ क्लेदन (पु) १५७ क्ले (प) १० क्षतृ (पु) २५० क्षत्र ( न ) ६०६ क्षन्तु (वि) ७२१ क्षित्वन ( 3 ) ५५३ क्षिपणि (स्त्री) २६४ क्षिपण्यु (पु) ३३१ क्षिप्र (वि) १७० क्षीर (न. ) ४७४ क्षुद्र (वि) १७० क्षुधुन (पु) ३३५ क्षुर (पु) १८६ क्षम ( पु न ) १३७ क्षोम (न ) १३७ क्ष्मा ( स्त्री ७४१ खजप (न) ४२२. खजाक (पु) ४५३ खडा (स्त्री) १४९ खङ्ग (पु) १२१. खदिर ( पु ) ५३. खनि (स्त्री.) ५७९ खरु ( वि_ ) ३६ A जू (ख) ८१ खर्जूर (पु) ५३०. खलति (वि) ३९२ ४४६ ( शाकटायनसाधिताः शब्दाः ' खष्प (पु) ३०८ खात्र ( न ) ६०१ खिदिर (पु खिद्र (पु) १७० ५१ खुर (पु) १८६ गगन (न) २३५ गङ्गा (स्त्री) १२० गडयन्त (पु) ४०८ गडेर ( पु ) ५८ गडोल ( पु ) ६६ गण्डूष (पु) ५१८ गण्डूषा (ा) ५१८ गण्डोल (पु) ६६ गयित्नु (वि) ३०९ गन्तु ( प ) ६९ गंभीर (वि) ४७५ गमथ (पु) ३९३ गमिन ( पु ) ४४६ गम्भीर (वि) ४७५ गरुड (पु ) ५९५ गरुत् (पु) ९४ गर्त ( पु ) ३६६ गर्दभ (पु) ४३२ गर्भ ( पु ) ४३२. गर्मु (पु) ९५. गर्व (पु) १५३ गर्वर ( पु. ) २७९ गह्वर ( १ ) २८१ गातु (पु) ७२ गात्र ( न ) ६०८ गाथा (स्त्री) १६१ गन्तु ( 3 ) ७२१ गान्त्र ( न ) ५९९ गारित्र ( न ) ६१० गिरि (पु) ५८२ गुडेर (पु.) ५८. चक्षु गुत्स ( पु ) ३४८ गुपिल ( पु ) ५६ गुरु ( पु ) २४ गुर्विणी (स्त्री) २१२ गुल्फ (पु) ७०४ गुवाक (पु.) ४५५ गूथ (न) १६९ ग्रन्स (पु) ३४९ गृधु ( पु ) २३ गृध ( पु ) १८२ गृहयाय्य (पु) ३०६ गेष्णु (पु) २९६ गो (पुत्री) २२५ गोत्र ( न ) ६०६ गोधूम (पु) ६८० गोपीथ ( न ) १६६ गौर ( वि. ) १८६ ग्रन्थि (पु) ५७९ ग्रहणि (स्त्री) ७४५ ग्रहणी ( स्त्री ) ७४५ ग्राम (पु.) १४० ग्रीवा (स्त्री) १५२ ग्रीष्म (पु) १४७ ग्लानि (स्त्री) ४९१ ग्लौ ( पु ) २२२ घन (वि) ७२० धर्म (पु) १४६ घाति (स्त्री ) ५६४ घासि (पु) ५६९ घृणि (पु) ४९२ घृत ( न ) ३६९ | वृष्वि (पु) ४९६ घोर (वि) ७४२ चकोर ( पु ) ६४. चक्षुस् (न) २७६ Page #453 -------------------------------------------------------------------------- ________________ चकुर ४४७ ( शाकटायनसाधिता. शब्दाः तमत चकुर ( प ) ३८ चाण्डाल (पु)११४ चतुर ( स. वा ) ७३६ चतुर (वि.) ३८ चत्वर (न )२७९ चनस् (न.)६३९ चन्दिर (पु ) ५१. चन्द्र (प)१७० चन्द्रमस् (पु) ६६७ चपल (वि.)१०८ चमर (पु ) ४१२. चमस (पु) ३९७ चमू (स्त्री ) ८१ चरम (वि) ७४७ चरि (पु)५७९ चरु (पु.)७ चषाल (पु) ५४७ चादु (अ.)३ चात्वाल (पु )११३ चारित्र (न ) ६११ चारु (वि) ३. चिक्कण (वि ) ६१५ चित्र (वि ) ६०३ चीर (न ) १८३ चविर (न )२८१. चुक (पुन )१७० चुब्ज (न )१८६ चर्णि (स्त्री ) ४९२. चूर्णी (स्त्री) ४९२ च्युप (पु.)३०४ च्यौत्न (न.)५४४ छगल (प)११० छत्वर (प.) २८१ छदिसू (न )२६५ छन्दस् (न ) ६५८ छर्दिस् (न )२६५ छवि (खी.) ४९६. छाग (पु ) १२१ छाया (स्वी ) ५४९ छित्त्वर (वि ) २८१ छिदि (पु) ५८२ छिदिर (वि )२८१ छिद्र (न )१७० च्छेदि (वि) ५५८ छेमण्ड (पु ) १२६ | जगत् (न )२४१ जघन (न ) ७१० जया (खी )७०९ जटा (स्त्री) ७०८ जठर (न ) ७१६ जतु (न )१८ जत्रु (न ) ५४२ जनि ( स्त्री ) ५६९ जनित्व (पु द्वि.) ५४४ जरिमन (प.) ५८८ जनुस (न )२७२ जन्तु (पु) ७२ जन्यु (पु) ३००. जम्बु (स्वी ) ९३ जम्बू (स्त्री)९३ जयन्त (पु) ४०८ जरन्त (पु)४०६ जरसान (प )२४३ जरायु (पु)४ जरूथ (न ) १६३ जर्ण (वि )२९० जतु (पु) ७२४ जसुरि (पु )२३१ जहक ( वि ) १९२ जह्न (पु ) ३१६ जागृवि (प ) ४९४ जानु (पु न )३ जामातृ (प )२५२ जाया (खी.) ५५७. जायु (पु.)? । जिगत्नु (पु) ३११ जित्वन् (वि) ५५३ जिन ( वि )२८२ जित्रि (पु) ७२७ जिह्म (वि) १३८ जिह्वा (स्त्री) १५२ जीमूत (पु) ३७१ जीर (प.) १८१ जीवि (प) ४९४ जीवथ (वि ) ३९३. जीवन्त (पु) ४०७ जीवानु (पु न.) ७९ जुहुराण (पु )२४८ जुहू (स्त्री )२१८ जू (स्त्री ) २१५ जूर्णि (प) ४८८ । जैवातृक ( वि ) ८० ज्यानि (स्त्री) ४८८ ज्योतिष्टोम (पु )१३७ ज्योतिस् ( न )२६७ तक (न ) १७० तक्षन् (प)१५४ तडित् (स्त्री) ९८ तण्डुल (प) ५४७ तत ( न ) ३६८ तद् सब ) १२९ तनय (प )५३९ तनु (ब )७ तनुस ( स्त्री ) २७४. तनू ( स्त्री )८१ तन्तु (पु.)६९ तन्त्री (स्त्रा ) ४३८ तन्यतु ( प ) ४४२ तपस ( प ) ३९७ तपुस । पु )२७४ तिमत (वि)३९० Page #454 -------------------------------------------------------------------------- ________________ तमस ४४८ (शाकटायनसाधिता शब्दा) घर्ष तमस (पु.) ३९७. तमाल (पु.) ११५ तरङ्ग (पु) ११७ तरणि (प )२५९ तरन्त (पु.)४०७ तरि (पु) ५७८ तरी (स्त्री)४३८ तरीष (पु )४६६ तरु (पु.) ७ तरुण (पु ) ३३४ तर्कु (पु.) १६ तई (स्त्री.)८९ तष (पु.) ३४२ तलिन (वि.)२११ तलुन (वि.)३३४ तल्प (न )३०८ तविष (पु.)४८. तसर (पु)३३५. तात (पु.) ३७० ताम्र (वि. न.)१७३ तालु (न )५ ताविष (पु) ४८. तिग्म (वि )१४३ तितड (पु न ) ७३० तिथ (पु.) १६९ तिमि (पु.) ५६१. तिमिर ( न.) ५१. तिरीट ( न.) ६२४ तीक्ष्ण (वि) २९८. तीर्थ (न.) १६४ तीवर (पु.) २८१ तुण्डिल (वि.)५४ तुत्थ (पु ) १६४ तुषार (वि)४१९ तुहिन (न ) २१०. तूर्णि ( स्त्री.) ४९१ तृण (न)६८६ तृपत् ( न ) २४२. तृप (पु)१७० तृष्णा ( स्त्री )२९२ त्यद ( सर्व ) १२९ त्रपु (न )१० त्रि (सं वा )७४४ त्रोत्र ( न ) ६१२. त्वष्ट्ट (पु )२५२ त्सरु (पु )७ दक्षाय्य (पु ) ३७६ दक्षिण (वि )२०८ दधिषाय्य (पु ) ३७७. दन्त (पु )३६६ दभ्र (वि १७० दमुनर (पु.) ६७४ दरत् (स्त्री) १२७ ददुर (पु) ४० दर्दू (पु स्त्री ) ९. दर्दू ( स्त्री ) ९० दर्भ (पु.) ४३१ दव (पु.) १५३ दार्व (स्त्री ) ३६४ दशत (पु )३९० दलप (पु.) ४२२ दल्भ (पु) ४३१ दल्मि (पु ) ४८७ दशेर ( वि. ) ५८ दस्म (प.) १४२. दस्यु (पु )३०० दस्त्र (पु )१७०. दह्न (पु.) १७०, दाक (पु) ३२० दात्र (न.) ६०९, दात्व ( न ) ५४४ दानु (वि ) ३१२ | दारु (पु. न.) ३. दारुण (वि ) ३३३ दाश (पु )६८९ दास (पु) ६८८ दिधिषू ( स्त्री ) ९३ दिवस (पु न ) ४०१ दीदिवि (पु न ) ४९५ दीन (वि )२८२ दीनार (पु ) ४२० दुष्टु (वि) २५ दुहित (स्त्री )२५२ दूत (पु)३७० दूरम (अ.)१७७ दूषीका (स्त्र। )४५६ दति (पु ) ६२३ इन्फू (स्त्रा )९३ दृप्र ( वि ) १७० दृशान (पु )२४७. दृषद् (स्त्री ) १२८ देवर (पु )४१२ देवृ (पु)२२६. देष्णु (वि )२९६ दोस् (पु )२२७ धुवन ( )१५४ द्यौत्र (..)६०० द्रविण (न )२०८ दू (स्त्री )२१५ द्रोण (पु.)२९० द्रोणी (स्त्री )४९१. धनु (.)७ धनुस् (पु न )२७४ धनू ( स्वा ) ८१ धन्वन् (न ) १५४ धमक(पु)१९३ धमानि (स्त्री ) २५९. धराण (स्त्री ) २५९ धरिमन् (पु) ५८७ धर्च (न.)६०६. Page #455 -------------------------------------------------------------------------- ________________ धर्म ४४९ ( शाकटायनसाधिता शब्दाः) परिव्राज धर्म (पुन )१३७ नभस् (न ) ६५० धर्षणि (स्त्री ) २६१ नभस (पु)३९७ धर्षणी (खी.) २६१ ममत (वि)३९० धवाणक (पु) ३६३ नमस (त्रि ) ३९७ धाक (पु ) ३२० नहुष (पु) ५१५ धाणक (पु)३६३ नाकु (पु)१८ धातु (पु न ) ६९ नान्त्र (न ) ५९९ धाना (स्त्री) २८६ नापित (पु) ३६७ धान्य (न ) ७२६ नाभि स्त्री पु) ५६५ धासस् (पु) ६६० नामन् (न ) ५९० धिषण (पु)२४० निकषा (अ ) ६१४ धिष्ण्यु (पु) ५४७ निघृष्व (न )१५१ धीर (वि )१८२ निद्रा (स्त्री)१७४ धीवन (प) ५५४ निधन (न )२३९ धीवर (पु)२८१ निथ (पु) १६५ धुवन (पु)२३८ निशीथ (प)१६६ धूक (पु) ३२७ निषतथि (पु) ५२७ धूम (पु) १४२ निषदर (पु)२८० धूर्त (वि) ३६६ निष्क (पु न.)३२५ धूसर (वि )३५३ निहाका (स्वी )३२४ धृत्वन् (पु) ५५३ नीक (पु) ३२७ धृष्णु (वि.) २३ नीचैम् ( अ.) ६९१ धेन (पु) २८२ नीथ (पु) १५९. धेनु (स्त्री) ३१४ नीर (न.) १७० ध्यामन् (पु) ५९० नीलङ्ग (पु.) ३६ ध्वनि (प) ५७९ नीलाङ्ग (पु ) ३६. नंशुक (वि) १८८ नीवर (पु.) २८१. नक्षत्र (न ) ३८५ नीवि ( स्त्री.) ५७५ नख (पु)७०१. नावी (स्त्री.) ५७५. नग (पु) ७३९ नट (पु) ५४४ नृ (पु.) २५७. नदनु (पु) ३३२ नृतू (पु ) ९१. ननान्ह (स्त्री )२५५ नेप (पु.) ३०३. नन्दन्त (खी वि)४०७,४०८. नेम (स पु )१३७ नन्दि (स्त्री) ५५७ नेमि (स्त्री) ४८३ नन्दिन (पु)५५७ नेष्ट (पु.) २५२ नप्तृ (पु.) २५२ नोधस् (पु.) ६६५. श. को.५० नौ (स्त्री ) २२२. न्यड (प)१७. पत्र ( न.) ६०६ पक्ष (पु) ३४९ पक्षस (न ) ६५९ पचन (प) ३९०. पचेलिम (पु) ४७७. पञ्चाल (प)११५. पटीर (.) ४७०. पटु (दि ) १८ पटोल (पु) ६६. पनस (पु) ३९७. पतङ्ग (प.) ११६. । पतत्र (न ) ३८५ पतत्रि (पु)५०८ पतस (पु) ३९७. पति (पु)४९७ पतेर (वि.) ५८. पत्तन (न.)४३०. पत्ति (पु ) ६२२. पत्सल (पु) ३५४. पथिन् (पु.)४५२. पदाजि (पु) ५७१ पदाति (पु) ५७१. पद्म (पु. न ) १३७. पद्र (3) १७० पद (पु.) १५१ पद्वन् (पु) ५५२ पनस (पु.) ३९७ पन्न (पु) २९५ पपी (ए) ४३, पो से, ६६०. ५.०' )४५०. प. ..) ३ पारज्वन् (.) १५७. परिव्राजू (पु.) २१७. Page #456 -------------------------------------------------------------------------- ________________ परुष ४५० (शाकटायनसाधिताः शब्दा:) परुष (वि. न )५१५ परस् (न.) २७४ पर्जन्य (पु.) ३८३ पर्ण (पु.)२८६. पर्णति (पु.) ५४७ पर्प ( न.) ३०८. पर्परीक (पु )४५९ पर्वत (पु ) ३९० पर्वन (न.) ५५२. पशु (पु.) ७०५ पलाल (पु न.) ११५ पलित (न.)३७२, ७१२ पल्बल (न ) ५४७ पशु (पु.) २७ पांशु (पु )२७ पांसु (पु )२७ पाक (पु )३२३, ७३१ पाकुक (पु )१८८. पाजस् ( न ) ६४२. पाणि (पु) ५७२ पाताल (न )११४. पाति (पु.) ६८३. पाथस् (न ) ६४३, ६४४ पाथिस् (पु) २७१. पादू (स्त्री. ) ८५. पाप (वि.)३०३. पाप्मन् (पु.) ५९० पायु (पु) १. पारज् (न.) १३३. पार्श्व (पु.न )७०५. पाणि (पु. न.) ४९२. पिज़ल (न ) ५३० पिण्डिल (पु) ५४. पितृ (पु )२५२. पिनाक (पु. न )४५५. पियाल (पु.) ३५६ पिशित (न)३७५, पिशुन ( वि. न.) ३३५ पिष्टप ( न.) ४२५ पितु (पु.) ७० पीथ (न )१६४ पीयू (पु )३६ पीयूष (पु न.) ५१६. पीवन् (वि ) ५५४. पीवर (वि.) २८१. पुंस् (पु )६१७ पुण्डरीक (न )४६० पुण्य (न ) ६९३ पुत्र (पु ) ६०४ पुरण (पु)२३९ पुरि (स्त्री ) ५८२. पुरीष (न ) ४६७. पुरु (वि ) २३ पुरुष (पु) ५१४. पुरूरवस (पु ) ६७१. पुरोधस् (पु ) ६७०० पुलिन (न ) २११. पुलिन्द (प.) ५२५. पुष्कर (न ) ४४४. पुष्कल (वि )४४५. पूग (पु)१२१. पूषन् (पु )१५७ पृथक् ( अ ) १३४ पृथिवि (स्त्री) १४९. पृथु (वि.) २८. पृथक (पु.) ७३१. पृदाकु (पु.) ३६०. पृश्नि (पु स्त्री ) ४९२ पृषत् (न.) २४१ पृषत (पु ) ३९१. पृष्ठ (न.) १६९. पेचक (पु) ७१५. पेरु (पु ) ३७, ५४१. पोष (पु )५५८. पोत (प.) ३६६. पोतृ (पु )२५२ पोषयित्नु (वि.)३०९ प्रतिदिवन् (पु)१५४. प्रथम ( वि ) ७४६. प्रथिति (स्त्री) ६२२ प्रशस्त्वन (पु ) ५५६ प्रस्थायिन् (वि.)४४९. प्रहि (पु) ५७४ प्रह्व (वि) १५१. प्राकषिक (प)१९९. प्राणथ (वि.) ३९३ प्राणन्त (पु)४०७. प्रातर ( अ )७३७. प्रापणिक (पु) १९९ पृष्व (पु.) १४९ प्रेवन् (पु.) ५५६ प्रोथ (पु. न.) १६९. प्लक्ष (पु) ३४३ प्लीहन् (पु) १५७ प्लुक्षि (पु)४३५. फर्फरीक (न )४६९ फल्गु (वि ) १८ फाल्गुन (प.) ३३६. फेन (पु)२८३ बधिर (वि ) ५१. बन्धु (प.)१० बभ्रु (वि.) २२ बहिस् २६६. बलाका ४५३ बहु (वि.)२९. वाष्प (पु न.) ३०८. बाहु (पु स्त्री.)२८७ बिडाल (पु.) ११५. बुध्न (पुं)२८५. बृहत् (वि )२४१. Page #457 -------------------------------------------------------------------------- ________________ बन्न ४५१ (शाक्टायन्साधिनगः शब्दा) मातरिश्वन ब्रन (पु.)२८५. ब्रह्मन् (न ) ५८५. भडिल (पु.) ५४. भण्डिल ( वि.) ५४. भदन्त (पु.)४१० भद्र (वि) १८६ भयानक (वि ) ३६२. भरट (पु) ५४४. भरथ (पु ) ३९५ भरिमन् (पु) ५८७. भरु (पु.)७ भर्गस् (न.) ६५५. भवत् (स ) ६३ भवन्त (पु) ४०८. भवन्ति (पु) ३३० भाविल (वि ) ५४ भसत् (न ) १२७ भस्त्रा (स्त्री ) ६०७ भातु (पु) ७२ भानु (पु.) ३१२ भाम (पु ) १३७ भावितृ (न ) ६१०. भाविन (वि)४४८ भासन्त (पु) ४०८. भित्तिका (स्त्री ) ४२७. भिदि (पु) ५८२. भिदिर (न )५१ भिदु (पु) २३. भिद्र (न )१७० भिषज (पु) १३५ भीम (वि )१४५. भीरुक (वि ) १८९ भीष्म (वि.) १४५ भुजि (पु.) ५८१ भुजिष्य (पु) ६१८ भुज्यु (पु.)३०१ भुरिज (स्त्री )२३१. भुवन (न ) २३८ भुवसू (अ.) ६५६ भुविस् (पु.)२६९ भूक (न ) ३२१ भूमि (स्वी ) ४८५ भूरि (अ.) ५०५ भूर्णि (स्त्री) ४९२. भृगु (पु.)२८. भृङ्ग (पु.) १२२ भृङ्गार (पु.)४१६. भृजन (न.)२३८. भृमि (पु) ५६ भेक (पु) ३२३ भेरि (स्त्री) ५०५ भेरी (स्त्री) १८६ भेल (वि.) १८६ भ्रमर (पु) ४१२. भ्रातृ (पु)२५२ भ्राट (न ) ५९९ भू (स्त्री) २६६ मकुर (प) ४०. माक्षका (स्त्री ) ५९३ मघवन् (पु.) १५७. मङ्गल (पु न )७४८. मङ्गल्य (वि )७४८. मजन (पु.) १५७. मञ्जूषा (स्त्री) ५१७ मठर (पु) ७१६, मण्डयन्त (पु) ४०० मण्डूक (पु) ४८२. मत्सर (पु)३५३. मत्स्य (पु) ४४२, ५४४ मथिन् (पु) ४५१. मथुरा ( स्त्री ) ५१. मदयित्नु (पु) ३०९ मदार (पु.) ४१४. मादिरा (स्त्री.) ५१ मद्गु (पु )७. मद्गुर (पु) ४१ मद्र (पु)१७०. मद्वन (पु) ५५२. मधु ( न.१८ मधुस (न )२७३ मनु (पु.) १० मन्तु (पु.) ७२. मन्दन (न )२३९. मन्दसान (पु )२४४ मन्दार (पु) ४१४. मन्दिर (न ) ५१ मन्दुरा (स्त्री) ३० मन्द्र (पु) १७० मन्यु (पु) ३०० ममापताल (पु) ७२८ मयु (पु)७ | मयूख (पु)७०३ मयूर (पु) ६७ मरत (पु) ३९० मरिमन (पु ) ५८८ मरीचि (पु) ५०९ मरु (पु)७ मरुत् (पु) ९४ मरूक (पु )४७९. मर्जू (पु)८२ | मत (पु) ३६६ मलय (पु)५३९ मसूर (पु खी ) ४३, ६८ मस्तु (न.) ६९. महत् (वि ) २४१ महस् (न )६२८ महिन (न )२१४ महिला (खी ) ५४. महिष (पु) ४५. मांस (न ) ३४४ मातरिश्वन (पु.)१५७. Page #458 -------------------------------------------------------------------------- ________________ मातृ मातृ (स्त्री) २९२ मात्रा (स्त्री.) माया (स्त्री.) १९ मायु (पु) १ मार्जार (पु) ४१७ मार्जालीय (प) ११३. माल (न) १८६ माहिन (न) ११४, माहिष (पु) २८६. मिडू (पु) ३४ मित्र (न ) ६०३ मिथिला (स्त्री.) ५७ मिथुन (न ) ३३५. मिहिर (पु) ५१ मीन (पु) २८३ मीर (पु) १८३. मीवर (वि) २८१. मीवा ( स्त्री ) १५२. मुख (न ) ६९८ मुचिर (वि) ५१ मुदिर (पु) ५१ मुद्र (पु.) १२५ मुद्रा (स्त्री) १७०. मुनि (पु) ५६२. मुष्क (पु) ३२९. मुहर (वि) ५१ मुहुस् (अ) २७७ मूत्र ( न ) ६०२. मूर्ख (पु. ७०० मूर्धन् (पु.) १५७ मूल (न.) ५४८ मूलेर (पु) ६१. मूषक (पु.) २००. मृगयु (पु.) ३७ मृडङ्कण (पु) ४६४. डाक (पु.) ४६४. ४५२ ( शाकटायनसाधिताः शब्दाः ) मृत ( न ) ३६८ मृत्यु (पु) ३०१. मृदर (पु) ७१९ (वि) २८. मेचक (वि) ७१५. मेह (पु) ५४९ यक्ष्म (पु) १३७ यजत (पु.) ३९० २७४ यजत्र ( न ) ३८५ यजुस् (न यज्यु (पु) ३००. यद् ( स ) १२९ यत्र ( न ) ६०६. यमुना ( स्त्री ) ३४१. यी (पु) ४३९ ययु (पु) २१ यवन (पु) २३२ यवागू (स्त्री) ३६१ यवास (पु) ४४२ यस (न. ) ६३०. यह (पु) १५२ याज (पु) ५६४. यातु (न) ७२. यातृ (स्त्री) २५४. यात्रा ( स्त्री ) ६०७ याम (पु) १३७ यावस (पु.) ३९९. युग्म ( न ) १४३. युधान (पु) २४७ युध्म (पु) १४२ युवन् (पु.) १५४. युष्मद् ( स ) १३६ यूका (स्त्री) ३२७ यूथ (न) १६९. यूप (पु) ३०७. योगस् (न) ६५५, योनि (स्त्री) ४९१. योषित् (स्त्री ) ९७. रहस (न ) ६५३ रजत (न ) ३९१ रजन ( न ) २३७ रजस् (न) ६५६ रज्जु (स्त्री) १५ तू (स्त्री) १९२ रत्न (न) २९४ रत्न (पु) ४४२ रथ (पु) १५९ रभस (पु.)३९७ रमक (पु) १९१ रमण्य (वि) ३८१ रमति (स्त्री) ५०३ रवण (वि) २३२ रव (पु) ३९३. रशना ( स्त्री ) २३३ रश्मि (पु.) ४८६ रन (न) २९२ रहस् (न ) ६५४ राका (स्त्री.) ३२१ रिष्व राजन (पु.) १५४ राजन्य (पु) ३८० राजि (स्त्री.) ५६३ राजी (स्त्री) ५६३ रात्रि ( स्त्री ) ५०६ रात्री (स्त्री) ५०६ रामट (न.) १०१ राशि (पु.) ५७२ रासभ (पु) ४०५ रास्ना (स्त्री) २९५. रिक्णस् (न.) ६३८. रिक्थ (न) १६४ रिपु (पु) २६ रिप्र (वि) ७३३. रिष्व (वि) १५१. Page #459 -------------------------------------------------------------------------- ________________ रुक्म ४५३ ( शाकटायनसाधिताः शब्दा.) वापी रुक्म (न )१४३ रुचित (वि ) ६२५ रुचिर (वि) ५१ रुचिष्य (वि ) ६१८ रुद्र (पु.) १७९ रुधिर (न ) ५१ रुम्र (वि ) १७१ रुरु (पु.) ५४३ रुवथ (पु)३९६ रुह्वन (पु) ५५३ रूप ( न ) ३०८ रेणु (पु.) ३१८ रेतस (न ) ६४१ रेपस् ( न वि ) ६२९ रेफ (वि) ७३२. रे (पु) २२४ रोमन् (न ) ५९०. रोहन्त (पु ) ४०७ रोहि (स्त्री.) ५५८ रोहिण (पु) २१३. रोहित् (स्त्री ) ९७. रोहित (वि ) ३७४ रोहिष (पु )४७ लक्षणा (न )२८७. लक्ष्मी (स्त्री) ४४० लघट (पु )१३२ लघु (वि.)२९ लहा (खी )१४९ लत्तिका (स्त्री) ४२७. लभस (पु)३९७ लमक (पु ) १९१. लवाणक (न )३६३ लशन (न ) ३३७ लष्व (पु) १५१ लिगु (न ) ३६ लिप्त (वि )७३३ (लिष्व (प.) १५१.) लुषभ (पु) ४०४ लोत (पु) ३६६ लोमन् (न ) ५९० लोष्ठ (न )३७२ लोहित (न )३७४ वक्त्र (न ) ६०६ वक (वि) १७० वक्षस् (न ) ६५९ वक्षस् (प ) ६६. वग्नु (वि) ३१३ वक्रि (स्त्री) ५०५ वचक्न (वि )३६१ वज्र (पु न ) १८६ वञ्चथ (प)३९३ वटर (पु )७१७ । वणिज् (पु )२२८ वत्स (पु ) ३४२ वत्सर (पु) ३५१ वदान्य (वि ) ३८४ वधक (वि ) १९४ । वधत्र ( न ) ३८५ वधू (स्वी ) ८३ | वनि (पु) ५७९ वनिष्णु (पु ) ४४२ वन्द्र (वि) १७० वर (पु) १८६ वपुस् (न ) २७४. वप्र (पु) १८५ वयुन (न )३४१ वयोधस् (पु) ६६८. वरण (पु ) २३२ वरण्ड (पु.) १२६ वरत्रा (स्त्री) ३८७ वरुण (पु) ३३३ वरूथ (पु)१६३ वरेण्य ( वि ) ३७८ वर्ण (पु ) १८६, २९०. वर्णसि (पु स्त्री ) ५४६. वर्ण (पु )३१८ वर्तनि (स्त्री ) २६३. वर्तनी ( स्त्री.) २६३ वर्ति ( स्त्री ) ५५८, ५८० वातका (स्त्री)४२६ वर्ध (पु) १८५ वर्प (न )६४० वर्वर (प )२७९. वर्वि (वि ) ४९३ वर्ष (न., २४२ वलय (न )५३९ वलि (पु) ५५७, ५६३ वलूक (प )४८०. वल्क (पु न ) ३२२ वल्गु (वि ) १९ वल्लभ (पु) ४०५ वसति ( स्त्री ) ५०० वसन्त (पु)४०८ वसि (पु ) ५७९ वसु (न )२ वसुरोचिन (पु )२६८ वस्ति (पु स्त्री ) ६१९. वस्तु (न ) ७५ वस्न (पु )२८६ वहति (पु ) ५००. वहतु (पु.) ७८ वहन्त (पु) ४०८ वह्नि (पु.)४९१ वाच् ( स्त्री ) २१५ वात (पु ) ३६६ वातप्रमी (पु)४४१ वाति (पु.) ६८४. वादि (पु ) ५६४ वादित्र (न ) ६१०. वापि (खी ) ५६४ वापी (स्त्री.) ५६४. Page #460 -------------------------------------------------------------------------- ________________ वाम ४५४ (शाकटायनसाधिताः शब्दाः) रात वाम (वि)१३७. वायस (पु )६२८ वायु (पु)१ वारङ्ग (पु.) ११९ वारि (स्त्री.) ५६४ वार्ताकु (स्त्री) ३५९ वाश (पु ) ५६४ वाशुरा ( स्त्री.) ३८ वाश्र (पु.) १७० वाष्य (पु न )३०८ वासर (पु न )४१२, वासस् (न ) ६५७ वासि ( स्त्री ) ५५७, ५६४ वास्तु (पु न )७६ वाहस (पु ) ३९९ वि (पु ) ५७३ विकुस्त्र (प.) १७२ विक्रस्त्र (पु ) १७२ विटप (पु न ) ४२५ विडङ्ग (पु ) ११८ वितस्ति (पु स्त्री ) ६२१ विथुर (पु) ३९ विदथ (पु) ३९६ विधु (पु.) २३ विपिन ( न ) २१०. विप्र (पु ) १८५ विशाल (वि.)११५ विशिप ( न ) ४२५ विश्व (स )१४९. विश्वप्सन् (पु )१५७ विश्वभोजस् (पु)६७७ विश्वेवेदर (पु.)६७७. विषा ( अ ) ४७६ विष्णु (पु)३१९ विहा (अ)४७६. वीक (पु) ३२७ वीचि (स्त्री.) ५१२. वीणा (स्त्री ) २९५ वीध (वि.)१८४ वीर (प )१७० वृक (पु ) ३२१. वृक्ष (पु) ३४६ वृजन (न ) २३९ वृजिन (पु. न वि ) २०५. वृत्र (पु) १७० वृधसान (पु) २४४ वृश (पु).५४४ वृश्चिक (पु ) १९८ वृषन् (पु) १५४ वृषभ (पु) ४०३ वृषय (पु ) ५४० वृषल (पु)१०६ वोण ( स्त्री )४८८ वेणु (पु)३१८ वेतन (न ) ४३० वेतस (पु) ३९८ वेत्र (न ) ६०६ वेदि ( स्त्री ) ५५७ वेधस् (पु)६६४. वेन (पु )२८६ वेन्ना (स्त्री )२८८ वेमन् (पुन ) ५८९. वेशन्त (पु) ४०६ वेष्य (पु.)३०३ वेहत (स्त्रो)२४२ वैट्र ( न.) ५९९ व्याघ्र (पु ) ७४१ व्योमन् (न ) ५९० वाजि (स्त्री) ५६४ शंस्तु (पु) २५० शकट (पु न ) ५२१ शकल ( पु न ) १०९ शकुन (पु ) ३२९ 'शकुनि (पु.) ३२९ शकुन्त (पु) ३२९ शकृत् (न.)४९८ शक्मन् (पु) ५८६ शक (पु )१७०. शक्ल ( वि ) ५४८ शक्वन् (पु ) ५५२ शङ्क (पु.) ३६ शङ्ख (पु न ) १०२ शण्डिल (पु ) ५४ शण्ट (पु ) ९९, १११ शतद्र (स्त्री )३५. शतेर (पु.) ६० शत्रि (पु.) ५०७ शत्रु (पु ) ५४३. शद्रि (9) ५०५ शपथ ( . ) ३९३. शवल (वि) १०५ शब्द (पु.) ५३६. शमल (न ) १०६. शम्ब (पु ) ५३४ शयथ (प.) ३९३ शयानक (पु) ३६२ शयु (पु ) शयुन (पु.) ३४१ शरण्य ( वि ) ३८१ शरद् (स्त्री.) १२७ शरभ (पु) ४०२. शरिमन् (पु )५७७ शरीर (न )४७०. शरु (स्त्री.)१० शर्करा (स्त्री)४४३ शर्व (पु )१५३ शर्वरी ( स्त्री )२७९ शर्वरीक (वि )४५९ शलभ (पु) ४०२ शल्क (न )३२३ शल्य (पुन ) ५४७. Page #461 -------------------------------------------------------------------------- ________________ शवस ४५५ (शाक्टायनसाधिता. शम्दा) साथ शवस् ( न ) ६३२ शवसान (पु )२४२. शष्प (न ) ३०८, शस्त्र ( न ) ६०३ शाद (पु) ५३६ शारि (पु ) ५६७. शारङ्ग (पु ) १२४ शालूक (न ) ४८२ शिक्य (न ) ६९४ शिखा ( स्त्री ) ७०२ गिद्वाणक (पु ) ३६३ शिति (वि ) ५६१ शिथिल (वि ) ५३ शिरस (न ) ६३३ शिरि (पु ) ५८२ शिरीष (पु ) ४६७ शिल्प (न ) ३०८ शिव (वि ) १५१ शिशु (पु )२० शिश्विदान (वि ) २४९ शीधु ( न.)४७८ शीर (पु)१७० शीर्वि (वि)४९४ शील (न )४७८ शीवन (पु) ५५३ शुक (पु) ३२२ शुक्र (पु )१८६ शुक्ल (वि) १८६ शुक्षि (पु )४३५ शुन्ध्यु (पु) ३००. शुभ्र (वि ) १७० शुध्रि (पु.) ५०५. शुषिर (न ) ५१ शुष्क (वि) ३२१. शुष्ण (पु.) १४१. शुष्म (न )१४१. शूद्र (पु.) १७६ शूर (पु.) १८२ शूर्प (पु न ) ३०६ शाङ्क (न ) १२३ शृङ्गार (पु.) ४१६ गृध् (स्त्री ) ९१ शेपर ( न )६४० शेव (न ) १५० शेवा (वा.) १५२ शेवाल (पु न.)४७८. शैवल ( न ) ४७८ शोचिस् (न ) २६५. शोथ (पु ) १६१ शौटीर (पु.) ४७० श्मश्रु (न. ) ७०६. श्याम (वि) १५२. श्यत (वि )३७३ श्यन ( वि )२०४ श्रवाय्य (पु)३७६ श्री (स्त्री )२१५ श्रेणि ( स्त्री ) ४९१ श्रोणि ( स्त्री )४९१. श्रोत्र ( न.)६०७ श्लक्ष्ण (दि )२९९ मिलकु (पु) ३२ श्वन (पु ) १५७ श्वयीचि (पु) ५११ श्वशुर (पु) ४४ श्वित्र (न )१७० षण्ड (पु न.) १११ ५४३ संयद्वर (पु )२८१ सवत्सर (पु ) ३५२ संवसथ (पु) ३९४ संश्चत् (पु)२४२ संस्तवान (वि ) २४६ सक्तु (पुन) ६९ सक्थि ( न.)४३४ सखि (पु) ५७६ संकसुक (वि १८७ सत्त्र (न ) ६०६ सधिस (पु) २७० सनि (पु स्त्री. ) ५७९ समया ( अ ) ६१४ समिथ ( प ) १६८ समीच (पु) ५३२ सरट (पु) १३१ सरणि ( स्त्री )२५९ । सरण्ड (पु)१२६ सरण्यु (पु) ३६१ सरयु (स्त्री) ३०२ सरयू (स्त्री ) ३०२ सरित् (खी ) ९७ सरिमन् ( प ) ५८७ सर्पिस ( न )२६५ सर्म (प) १३७ सव ( स ) १५१ सषेप ( प )४२१ सलिल (न ) ५४ सवन (पु )२३२ सन्य (वि) ५४९ सत्ये? (पु) २५८ सस्य (न ) ५४९ सहसान (पु )२४४ सहुरि (पु ) २३१ सादि (पु) ५६४ साधन्त (पु)४०८ साधु (वि )१ सानास (पु) ५४७ सानु (पु न )३ सामन् (न ) ५९२ सारङ्ग (वि ) १९० सारार्थ ( पु. ) ५२९. सार्थ (पु )१६२ Page #462 -------------------------------------------------------------------------- ________________ सास्ना ४५६ ( शाकटायनमाधिताः शब्दा.) सास्ना (स्त्री) २९५ सिंह (पु ) ७४० सिक्थ (पु)१६४ सित (वि ) ३६९ सिध (वि ) १७० सिन (वि) २८२ सिन्दूर ( न ) ६८ सिन्धु ( स्त्री पु )११ सिम (स.) १४१ सीमन् ( स्त्री.) ५९० सीमिक (पु)२०१ सीर (पु ) १८३ सुर (पु)१८२ सुवन (पु )२३८ सुविदत्र (न )३८८ सुष्टु ( अ )२५ सूक्ष्म (वि)६१६ सूच (पु) ५३३ सूत्र ( न.)६०२ सूना (स्त्री.) १९३ सूनु (पु )३१५ सूप (पु) ३०६ सूम (पु.) १४२ सूर (पु)१८३ सूरत (वि ) ६९२ सूरि (पु) ५०४ सृक (पु ) ३२१. सृणि (पु. स्त्री )४८९ सृणीका (स्त्री) ४६३ सृत्वन (पु) ५५३. सृदाकु (पु.) ३५८ सृप (पु.)१७०. सेतु (पु.) ६९. सेना ( स्त्री.)२९०. सोम (पु.) १३७ स्कन्धस् (न )६४६ स्तनयित्नु (पु.)३०९ स्तबक (प ) ५३५ स्तम्भ (पु) ५३६ स्तरिमन् (पु) ५८७ स्तरी (पु) ४३८ स्तिभि (पु) ५६१ स्तीर्वि (पु )४९४ स्तुवेय्य (पु )३७९. स्तूप (प.)३०५ स्तोम (प)१३७ स्त्येन (प ) २०४ स्त्री (स्त्री )६०५ स्थवि (पु) ४९६. स्थविर (वि.) ५३ स्थाणु (पु ) ३१७ स्थाल (न ) ११३ स्थिर (वि ) ५३ स्थूणा (बी) २९५ स्थूर (पु) ६८२ स्लावन् (पु ) ५५२ स्नुषा (स्त्री) ३४६ स्नेहन (प )१५७ स्नेहु (पु.) १० स्पृहयाय्य ( वि. ) ३७६ स्फार (वि ) १७० स्फिर (वि)५३ स्यामीक (पु ) ३२६ स्यून (पु ) २८९ स्यूम (प.) २८९ स्त्रचू ( स्त्री.) २२० जुवा (पु.) २१९. स्त्र (स्त्री )२१५ स्रोतस् (न ) ६४१. स्वप्न (पु)२९९. स्वरु (पु.) १०. स्वसृ ( स्त्री. ) २४३. स्वस्ति (अ ) ६२०. स्वादु (वि )१ 'हंस (पु.) ३४२. हंसिका (खी ) ५९३ हत्नु (पु)३१० हथ (पु ) १५९ हनु (पु- स्त्री ) १०. हनुष (प) ५१३ हरि (पु ) ५५८ हरिण (वि )२०४. हरित (प) ९७ हरित (वि.)३७३ हरिद्र ( प ) ३४ हरिमन् (प.) ५८७ हरेणु ( स्त्री.) १५८ हर्यत (प )३९० हर्षयित्नु ( प )३०९ हर्षल (प.)९६ हविर (न.) २६५ हस्त (पु) ३६६ हस्त्र (पु)१७० हानि ( स्त्री.) ४९१. हान्त्र (न ) ५९९ हारि ( स्त्री ) ५६४. हासस् (प) ६६० हिंसीर ( प ) ६९८ हिम (वि ) १४४ हिरण्य (न ) ७२२ हृदय (न ) ५४० हृषीक ( न )४६७ हेतु (पु.) ७२ हेमन्त (पु )४०९. होतृ (पु.)२५२ होत्र (न )६०७ होम (पु.) १३७. होमिन् (पु )३६४. ह्रीका ( स्त्री.) ३२८. ह्नीकु ( वि. ) ३६५. हीका (स्त्री.)३२८. ह्रीकु (वि ) ३६५ Page #463 -------------------------------------------------------------------------- ________________ फिट्सूत्रशब्दकोशः अकु उष्ट्रार अकु ५२ अक्ष ३५. अक्षर ६९ अक्षुपूर्व ४३ अङ्गुष्ठ १४ अण्यन्त ५६. अथ २४, ५० अथर्वन ७९. अदन्त २९ अदिगाख्या १८. अदेवन ३५. अधान्य ७६. अधू ७२. आनि ५६. अनिसन्त २६ अनुच्च ७८ अनुदात्त ८४, ८७ अनृत् ३४ अन्त १, १४, ४२,७६, ७९, ८२ अन्त्य ६२ अपत्य ६७ अपालक २ अविषय १९. अभिवर्ज अमृगाख्या ११ अम्बा २. अरण्य ६७. अर्जुन १६. अर्ब ३६. स.को.५८. अलघु ६३. अस्मादि ६. अषाढ ६८ अषान्त ४७ असंयुक्तलान्त ४८ असमद्योतन ३६. अस्त्री ३ आदि ९, १३, २४, ५७, ६६, ७५. आधुदात्त ८०. आणि ५७ आर्य १७. आशा १८. इक्षु ५७. इगन्त ४९. इति ७८,८५. इष्टकाख्या ६८. ईष ५० ईषान्त ६६. उदक १४ उदान्त १,७९, ८३. उदुम्बर ६४. उन ३२. उपमेयनामधेय ३९. उपसर्ग ८१. उपोत्तमवर्जम् ७१. उभो ८३ उवर्ण ३१. उशीर ६७. | उष्ट्रार ६४. Page #464 -------------------------------------------------------------------------- ________________ ऋ (फिट्सूत्राणि )४५८ न्यङ् ऋ३२ ण ३३ ऋतु ४५ त ३३ एवादि ८२ ताच्छील्य ३४ क ४६. तान्त ३३ कनिष्ठ २२ ति ७,३३ कन्या ७६. तिल्य ७६ कपाल ६७ तिष्य २३ कपिकेश ७३. तृणधान्य २७ कर्दमादि ५९ तृणाख्या १६ काम्पिल्य ६५. व्यच ५१ कालचाल ७२ ते ६०. काशी ५७ त्व ७८ काश्मर्य ७६ त्वत् ७८ काष्ठा ५७. थान्त ६३ कुपूर्व २०, ३० थान्त ७ कृत्तिकाख्या २० दक्षिण कृत्रिमाख्या ३१ दाघाट ६५. कृष्ण ११. दाशेर ६७ ख ३१. देवर ६७ खान्त ६ द्राक्षाक ५७ गुद ४. द्वि ४२ गुरु ४२ द्वितीय ५० गुवादि ५५ द्विषू २७ गेहार्थ ३. ह्यष् ४९ गोष्ठज ७०. गौर १३. धान्य ४६ ग्रामादि ३८. धूम्रजानु ७२ घृतादि २१. न २८ च ४,१०,१५, २१, २७, ३८, ४२ ४४, न २०,४०,४५, ६३ ४६,४९, ५३, ५८,५९, ६३, ६४, ८१ नक्षत्र १९ चादि ८४ नप् ६१. चेत् ११,१६,१७,१८, २०,३१,४१,६८ नविषय २६ छन्दस् १०,१४,५८,७३, ७७ नामधेय १२ जनपदशब्द ४७ नासिक्य ६५ जल ७२. नि ३३ जाया ६८ निपात ८० ज्येष्ठ २२. न्य ७४. Page #465 -------------------------------------------------------------------------- ________________ न्यर्बुद (फिटसूत्राणि ) ४५९ शुक्ल न्यर्बुद ७५ पयोय ६९ तविशेष४. पलाल ६७ पाटला २. पादान्त ८५ पान्त ५५ पारावत ७१ पारेवत ५७ पीतवर्थ ( पतिद्-अर्थ) ३७ पुरूरवस् ६४ पूर्व ४४, ६२ पृष्ठ १५ पेष्ठा ५७ प्रकारादिद्विरुक्ति ८६ प्राच २४, ५०, ५१ प्राणिन् ३०. प्राण्याख्या ४५ फलान्त ६१ फिष् १ बंहिष्ठ ७ बक १४. बलीवई ६४ बह्वः ४२ बिल्व २३, ७७ ब्राह्मणनामधेय ७० भक्ष्य ७७ मकर ५१, ५७ मत्य ७६ मनुष्य ७६ महिष ४० महिषी ६८ मादि ५३ मुञ्जकेश ७२ यथा ८५ यपूर्व ५ यमन्वन ४१. यान्त ६२. युत ५६ र २८.५२ राजन्य ७६. राजविशेष ४१. लघु ४२, ४४. लुबन्त ३९. लोमन् ५७. वत्सर ७. घन्नन्त ३२ वयस् २२ वरूढ ५७ वर्ण ३३ ४३ वश १४ वा ९, १२, ५७, ५७, ६०, ६६ वाचादि ८३ वादि ५२ वितस्ता ५७. वीर्य ७७ वृक्ष ४० वृद्ध ४६. व्यल्कश ७५. व्याघ्र ४०. शकटि २४.५९. शकटी ६९ शकुनि ४४. शत् ७ शराव ६७ शाक ५४. शादि ५४. शारीर ६७. शिक्य ७६. शिट् २९ शिशुमार ६४ | शुक्ल १३ Page #466 -------------------------------------------------------------------------- ________________ ( फिटसूत्राणि )४६० ह्रस्वान्त शेष ८७. शैवाल ६७ श्यामाक ६७. षान्त ४६. संख्या २८. सम ७८. सर्व ८९. सागरार्थ २. सांकाश्य ६५. साधु८. सिंह ४० सिम ७९. सुगन्धितेजन ६० स्त्रीविषय ५, २५ स्त्रीविषय ४३ स्थलस्थ ७२ स्थालीपाक ७२ स्वर ७४ स्वरित २३, ७४ स्वाङ्ग २९,५२. स्वाङ्गाख्या ९. स्वाम्याख्या १७. हयादि ४८, ६६ दुरवेश ७३. ह्रस्व ३४. ह्रस्वान्त २५, ३४ Page #467 -------------------------------------------------------------------------- ________________ अष्टाध्यायीसूत्रपाठः। सवार्तिकः १ सिद्धे शब्दार्थसंबन्धे लोकतोर्थप्रयुक्त नुनामिकती लुनानामप्यु देश । __ शब्दप्रयोगे शास्त्रेण धर्मनियमो यथा १८ आकृत्युपेदः सिद्धमिति रेल्वृतादीनां लौकिकवैदिकेषु । प्रतिषधः । २ अस्त्यप्रयुक्त इति चेन्नार्थे शब्दप्रयोगात्। अइउण् १ । ३ अप्रयोग. प्रयोगान्यत्वात् ।। १ अकारस्य विवृतोपदेश अन्नणार्थ । ४ अप्रयुक्ते दीर्घसत्रवत्। २ तस्य विवृते प्रदेशादन्यत्रापि विवृतोप५ सर्वे देशान्तरे। देश सवर्णग्रहणार्थ.। ६ ज्ञाने धर्म इति चेत्तथाधर्मः । ३ दीर्घप्लतवचने च सवृतनिवृत्त्यर्थः । ७ आचारे नियम.। ४ तत्रानुवृत्तिनिर्देशे ..या। ८ प्रयोगे सर्वलोकस्य । ५ एकत्वादकारस्य सिद्धम् । ९ शास्त्रपर्वकेप्रयोगेऽभ्युदयन्तत्तुल्य वेद- ६ अनुबन्धसकरस्तु । शब्देन । ___७ गाजनेक अगेपु चानुपपत्ति । १० सूत्रे व्याकरणे षष्ठयर्थोऽनुपपन्नः । ८ द्रव्यवच्चोपचारा । ११ शब्दाप्रतिपत्ति । ९ विषयेण तु नानालिङ्गकरणात् सिद्धम् । १२ शब्दे ल्युडर्थः । १० एकाजनेकाच्ग्रहणेषु चावृत्तिसख्यानात्। १३ भवे प्रोक्तादयश्च तद्धिताः । ११ आन्यभाव्य तु कालशब्दव्यवायात् । १४ लक्ष्यलक्षणे व्याकरणम् । १२ युगपञ्च देवपृथक्त्वदर्शनात् । १५ वृत्तिसमवाय य उपदेश । १३ आकृतिग्रहणात्सिद्धम्। १६ अनुवन्धकरणार्थश्च । १४ तद्वच्च नगरकाम्। १७ इष्टबुद्ध्यर्थश्रेति चेदुदात्तानुदात्तस्वरिता- १५ हल्ग्रहणेषु च । ___ १ लोकत. इत्यधिक प पुस्तके । २ भवे च तद्वित इति प पुस्तके 13 प पुस्तके इत परमधिकम् _ 'लिङ्गाथा तु प्रत्यापत्तिः । ४ प पुस्तके इतः परमधिकं स्थानी प्रकल्पयेदेतावनुस्वारो यथा यणम् । Page #468 -------------------------------------------------------------------------- ________________ शि.सू.२. (अष्टाध्य यौनृत्रपाठः । सवार्तिकः ) ४६२ शि सू६ १६ रूपसामान्याद्वा । १३ तुल्यरूपे संयोगे द्विव्यानविधिः। ऋलक् २। हयवरद् ५। १ लकारोपदेशो यदृच्छाशक्तिजानुकरण १ हकारस्य परोपदेशेड्ग्रहणेषु हग्रहणम् । प्लताद्यर्थः। २ उत्त्वे च । २ न्याय्यभावात्कल्पनं संज्ञादिषु । ३ अनुकरणं दिः यथा ३ पूर्वोपदेशे कित्त्वक्सेड्विधयो झल्पहलौकिकवैदिकेषु । णानि च । ४ एकदेशविकृतस्यानन्यत्वात्प्लुत्यादयः । ४ रेफस्य परोपदेशेऽनुनासिकद्विवचन प नवप्र-िपेध । ५ रवत्प्रतिषेधाच्च । एओङ् ३। ५ पूर्वोपदेशे कित्त्वप्रतिषेधो व्यलोपवचनं च । ऐऔच ४। ६ १ संध्यक्षरेषु नपरोपदेशश्चेत्तपगेच्चारणम् । . . :मु णत्वम् । २ प्लत्यादिप्वविधि । ७ शय् जश्भावषत्वे । ८ अविशेषेण नयोगोपधान लोन्त्यद्विर्व ३ प्लुतसंज्ञा च। चनम्थानिवद्भावप्रतिषेधा। ४ अतपर एच इन्हस्वादेशे। ५ एकादेशे दीर्घग्रहणम्। ९ अर्थवन्तो वर्णा धातुप्रातिपदिकप्रत्यय६ वर्णैकदेशा वर्णग्रहणेन चेत् संध्यक्षरे | निपातानारे कवर्णानानर्थदर्शनात् । । १० वर्णव्यत्यये चार्थान्तरग-नान् । ७ दीर्घ हम्वविधिप्रतिषेध । ११ वर्णानुपलब्धौ चानर्थगने । ८ एकवर्णवच्च । १२ संघातार्थवत्त्वाच्च। ९ नाव्यपवृक्तस्यावयवे तद्विधिर्यथा द्रव्येषु। १३ मंघातम्यैकार्याल्गुवभाव। वात् । १० संध्यक्षरेषु विवृतत्वात् । १४ अनर्थकास्तु प्रतिवर्णमानुपलब्धे । ११ अग्रहणं चेन्नविधिलादेशविनाव- १५ वर्णन्यत्ययायो विकार अधर्मकारग्रहणम् । नात् । १२ प्लुतावैच इदुतौ । लण्६। १५ पुस्तके इतः परमधिकम् । प्रत्याहागनुबन्धाना कथमज्यहणेषु न । आचारादप्रधानत्वात् लोपश्य बलवत्तरः । ऊकालोजिति वा योगस्तत्कालाना यथा भवेत् । अचा ग्रहणमच्कार्य तेनैषा न भविष्यति ।। अनवर्तते विभाषा शरोचि यद्वारयत्वय द्वित्वम् । नित्ये हि तस्य लोपे प्रतिपेधाोंन सम्विन्स्यात् । २ सवर्णेण.. तपरं धंद्वयारेन्यत्र परणेण स्यात् । Page #469 -------------------------------------------------------------------------- ________________ शि सू. ७ (अधण्याचीसुत्रपाठः । सवार्तिकः) ४६३ अमङणनम् ७। अदेङ् गुणः ॥ २॥ झभञ् ८॥ इको गुणवृद्धी ॥३॥ घढधष् ९। १ इग्रहणमात्संध्यक्षरव्यञ्जननिवृत्त्यर्थम् । जबगडदश् १०। २ सज्ञया विधाने नियमः। खफछटथचटतत् ११। ३ वृद्धिगुणावलोऽन्त्यम्येति चेन्मिदिपुगकपय् १२ । नलघूपधर्छिदृशिशिप्रक्षुद्रबिन्द्रहणम् । शषसर १३ । ४ सर्वादेशप्रसङ्गश्चानिगन्तम्य । हल् १४ । ५ इग्मात्रस्येति चेसिसार्वधातुकार्डधा वृद्धिरादैच् ॥१॥ ___ तुकम्वाद्योर्गुणेप्वनन्त्यप्रतिषेध । १ सज्ञाधिकार संज्ञासंप्रत्ययार्थ । ६ पुगन्तलघूपधग्रहणमनन्त्यनियमार्थम् । २ इतरथा ह्यसप्रत्ययो यथा लोके । ७ वृद्धिग्रहणमुत्तरार्थम् । ३ सज्ञासश्यसदेहश्च । ८ मृज्यमिति चेद्योगविभागात्सिद्धम् । ४ आचावीचा गल्लनानिद्धि यथा लौकिक ९ अंटि चोक्तम् । वैदिकेषु । १० वृद्धिप्रतिषेधानुपपत्तिम्त्यिप्रकरणात् । ११ तस्मादिग्लक्षणा वृद्धिः । ५ सज्ञासश्यसंदेहश्च । १२ षष्ठ्याः स्थानेयोगत्वादिमिवृत्ति । ६ अनाकृतिः। ७ लिङ्गेन वा। १३ अन्यतरार्थ पुनर्वचनम् । १४ प्रसारणे च। ८ सतो वृद्धयादिषु सज्ञाभावात्तदाश्रय इत १५ विषयार्थ पुनर्वचनम् । रेनगन्यानाम। १६ उरण्रपरे च। ९ सिद्ध तु नित्यशब्दत्वात् । १० किमर्थ अनि चेन्निवर्तकत्वा १७ सिद्ध तु षष्ठयधिकारे वचनात् । सिद्धम् । न धातुलोप आर्धधातुके ॥ ४ ॥ ११ अन्यत्र सहवचनात्समुदाये सज्ञाप्रसङ्गः। १ यङ्यक्क्यवलोपे प्रतिषेधः । १२ प्रत्यवयवं च वाक्यपरिसमाप्ते । २ नुम्लोपस्रिव्यनुबन्धलोपेऽप्रतिषेधार्थम् । १३ आकारस्य तपरकरण सवर्णार्थ । ३ इक्प्रकरणान्नुम्लोपे वृद्धिः । भेदकत्वात्स्वरस्य ४ निपातनात्स्यदादिषु । १ अक्षरं न क्षर विद्यादश्नोतेवा सरोक्षरम् । वर्ण बाहुः पूर्वस्त्रे किमर्थमुपदिश्यते । वर्णज्ञान वाग्विषयो यत्र च ब्रह्म वर्तते । तदर्थमिष्टबुद्ध्यर्थ लध्वर्थ चोपदिश्यते २ इतः परमधिकम् । प्रत्येक गुणवृद्धिमझे भवतः इति वक्तव्यम् इति प पुस्तके। - परबपुस्तके नास्ति । Page #470 -------------------------------------------------------------------------- ________________ १ १ ५. (अष्टाध्यायीसूत्रपाठः । सवार्तिक ) ४६४ ५ प्रत्ययाश्रयत्वादन्यत्र सिद्धम् । ६ रकि ज्यः प्रसारणम् | ७ अल्लोपस्य स्थानिवत्त्वात् । अनारम्भो वा । ८ उक्त शेषे । क्ङिति च ॥ ५ ॥ १ किति प्रतिषेधेति । २ उपधारोरवीत्यर्थम् | .... 1 ३. ४ काम्यक् गान्। ५ लकारस्य ङित्त्वादादेशेषु स्थानिवद्भावप्रसङ्ग इति चेद्यासुटो ङिद्वचनासिद्धम् । वेवीटाम् ॥ ६ ॥ १ दीधीवेव्योश्छन्दोविषयत्वाद्दृष्टानुविधि त्वाच्च च्छन्दो धे च गुणदर्शनादप्रतिषेधः । २ दीन्यदिति च श्यन् व्यत्ययेन । हलोऽनन्तराः संयोगः ॥ ७ ॥ १ संयोगसंज्ञायांसहवचन यथान्यत्र । २ समुदाये योगादिलो पो मजे । ३ द्वयोर्हलो' संयोग इति ४ न वाज्विधेः । ५ स्वरानन्तर्हितवचनम् । ६ दृष्टमानन्तर्यं व्यवहितेऽपि । ७ आनन्तर्यवचनं किमर्थमिति चेदेक प्रतिषेधार्थम् । द्विर्वचनम् । ८ नैं दानजातीयवायात् । सुखनासिकावचनोऽनुनासिकः ||८|| १ १ १ १२. उक्तम्। तुल्यास्यप्रयत्नं सवर्णम् ॥ ९ ॥ भिन्नदेशेष्वतिप्रसङ्ग १ सवर्णसज्ञाया प्रयत्नसामान्यात् । २ सिद्धत्वास्ये तुल्यदेशप्रयत्न सवर्णम् । ३ तस्यावचनाचान् । ४ सबन्धिशब्दैर्वा तुल्यम् । ५ ऋकारऌकारयो वर्णविधि । नाज्झलौ ॥ १० ॥ १ अज्झलो प्रतिषेधे शकार निषेध, 5ज्झल्त्वात् । २ तत्र सवर्णलोपे दोष. । ३ सिद्धमनच्त्वात् । ४ वाक्यापरिसमातेर्वा । ईदूदेद्द्वचनं प्रगृह्यम् ॥ ११ ॥ ३ १ ईदादयो द्विवचन प्रगृह्या इति चेदन्त्यस्य विधिः । २ दामिति चेदेकस्य विधिः । ३ न वाद्यन्तवत्त्वात् । ४ ईदाद्यन्त द्विवचनान्नमिति चेलुकि प्रतिषेधः । ५ सप्तम्यामर्यग्रहणं ज्ञापकं प्रत्ययलक्षण प्रतिषेधस्य । अदसो मात् ॥ १२ ॥ १ सप्रसारणमिति प पुस्तके । २ प पुस्तके नास्ति । ३ प° जातीयक । ४ प पुस्तके नास्ति । ५ प. ० साम्यात् । Page #471 -------------------------------------------------------------------------- ________________ १२ (अष्ट ध्या बीत्रपाठः । सवार्तिक )४६५ १.१ २२. १ नाल र य लम्यामिद्धत्वादयावे- दीड प्रतिषेध' स्थाध्योरित्त्वे । कादेशप्रतिषेधः। 5 दाप्प्रतिषेधे न देनेनन् । २ वचनायोहे सिद्धे। ८ सिद्धान्नुवन्यस्यानेकान्तत्वात् । ३ विप्रतिषेधारा ९ पित्प्रतिषेधाद्वा। ४ अप्रवादि लंच यथा रोरुत्त्वे । आद्यन्तवदेकस्मिन् ॥२१॥ ५ असिद्धे यत्व नाम । १ सत्यन्यनिन्नाद्यन्तवद्भावादेकस्मिन्ना६ उक्त वा। धन्तवद्वचनम् । ७ तत्र सकि दोषः। २ तत्र व्यपदेशिवद्वचनम्। ८ न वा ग्रहणविशेषणत्वान् । '३ एकाचो द्वे प्रथमार्थम् । शे ॥ १३॥ ४ षत्वे प्रलयर्थः। १२ऽर्थवग्रह । ५ अवचनाल्लाकाविकानालिद्धम् । निपात एकाजनाङ् ॥१४॥ ६ अर्वानुत्तलक्षणबादाद्यन्नयो सिद्धओत् ॥१५॥ मेकस्मिन् । १ ओतश्विप्रतिषेधः। ७ आदिवत्त्वे प्रयोजनं प्रत्ययनिदाधु दात्तत्व। संबुद्धौ शाकल्यस्येतावनाः ॥१६॥ ८ वलादेरार्धधातुकस्येट् । उञः॥ १७॥ ॐ॥१८॥ ९ अनिन्विनिन्दादित्वे। १उञ इति योगविभागः। २ ऊँ वा शाकल्यस्य । १० अजाद्याट्वे । ईदूतौ च सप्तम्यर्थे ॥ १९॥ ११ अन्तका द्विवचनान्नयरवे। १२ मिदचोऽन्त्यात्परः । दाधा वदाप् ॥ २०॥ १३ अचोऽन्त्यादि टि। १ घुसंज्ञायां प्रकृतिग्रहणं शिदर्थम् । १४ अलोऽन्त्यस्य । २ समानशब्दप्रतिषेधः। १५ येन विधिस्तदन्तत्वे । ३ समानशब्दाप्रतिषेधोऽर्थवाणान्। तरप्तमपौ पः ॥२२॥ ४ अनुपसर्गाद्वा। । १ घसंज्ञायां नदीतरे प्रतिषेधः । ५ न वार्थवतो ह्यागमम्तगुणीभूतस्तदन- २ घसंज्ञायां नदीतरेऽप्रतिषेधः । हणेन गृह्यते यथान्यत्र। | ३ तरब्ग्रहण निक। १प पुस्तके असिद्वत्वादिति नास्ति । २ प पुस्तके नास्ति । ३ ईतो मप्तमीत्येव लुप्तेऽथंग्रहणाद्भवेत् । पूर्वस्य चेत्सवर्णोऽसावाडाम्भावः प्रसज्यते । वचनाद्यत्र दर्घित्वं तत्रापि सरसी यदि। ज्ञापक स्यात्तदन्तस्वे। इद प. पुस्तकेऽधिक वार्तिकत्वेन । Page #472 -------------------------------------------------------------------------- ________________ ( अष्टाध्यायीसूत्रपाठः । सवार्तिक.) ४६६ ११.३६ बहुगणवतुडति संख्या ।। २३॥ ४ाद्यानन्तर्यकार्थिम् । १ संख्यासज्ञायां सख्याग्रहणम् । ५ प्रयोजनं डतरादीनामद्भावे । २ सन्यासंप्रत्ययार्थम् । ६ त्यदादिविधौ च । ३ इतरथा ह्यसप्रत्ययोऽकृत्रि त्यायवालो। ७ उभस्य सर्वनामत्वेऽकजर्थः । ४ उत्तरार्थ च । ८ अन्यामाको द्विवचनटाविषयत्वात् । ५ अध्यर्धग्रहण च ... .. ।। ९ उभयोऽन्यत्र । ६ लुकि चाग्रहणम् । १० नादात तत्परविज्ञानमिति चेत्के७ अर्धपूर्वपदश्च पूरणप्रत्ययान्तः । ८ अधिग्रहा. चालुकि नासोत्तरपद . ऽपि तुल्यम्। __ वृद्ध्यर्थम् । ११ भवतोऽकच्छेषात्वानि । ९ बहुव्रीही चाग्रहणम् । विभाषा दिक्समासे बहुव्रीहौ ॥ २८ ॥ न बहुव्रीहो ॥ २९॥ ष्णान्ता षट् ॥ २४॥ १ प्रतिषधे व पूर्व नव्यान । १ षट्सज्ञायामुपदेशवचनम् । २ पतिषेधे .. ........... २ . ... । ___ पूर्वादीना व्यवसात वचनात् । ३ उक्त वा । तृतीयासमासे ॥ ३०॥ डति च ॥२५॥ द्वन्द्वे च ॥३१॥ तक्तवतू निष्ठा ।। २६॥ | विभाषा जसि ॥ ३२ ॥ १ निष्ठा-भज्ञायां समानशब्दप्रतिषेधः। प्रथमचरमतयाल्पाकतिपयनेमाश्च ३३ २ निष्ठासंज्ञायां समानशब्दाप्रतिषेधः। पूर्वपर परदक्षिणोत्त पराधराणि व्यव३ अनुसन्धोऽन्यत्वकर इति चेन्न लोपात्। स्थायामसंज्ञायाम् ॥ ३४॥ ४ सिद्धविपर्यासश्च । १ अवरादीनां च पुन. सूत्रपाठे ग्रहणा५ कारस्थान योनिम्। नर्थक्यं गणे पठितत्वात् । ६ लुडि सिजादिदर्शनात् । स्वमज्ञातिधनाख्यायाम् ॥ ३५ ॥ सर्वादीनि सर्वनामानि ॥२७॥ अन्तरं बहिर्योगोपसंव्यानयोः ॥३६॥ १ सर्वनामसंज्ञायां । ...। १ उपसंव्यानग्रहणमनर्थक बहियोगेण २ ... । कृतत्वात् । ३ पाठात्पर्युदासः पठितानां संज्ञाकरणम् ।। २ नं वा गाटकयुगाद्यर्थम् । १५ पुस्तके नास्ति । २५ पुस्तके इतः परमधिकम् अपुरीति वक्तव्यम् । ' गणसूत्र एतत्कर्तव्य इति कैयट । Page #473 -------------------------------------------------------------------------- ________________ ( २ . सवार्तिकः) ४६७ ११.४४ ३ वाप्रकरणे तीयस्य ङित्सूपसख्यानम् । क्त्वातोसुन्कसुनः॥ ४०॥ स्वरादिनिपातनव्ययम् ॥ ३७॥ अव्ययीभावश्च ॥४१॥ नद्धिनश्वासर्वविभक्तिः ॥३८॥ । १ अव्ययीभावस्याव्ययत्वे प्रयोजन १ असर्ववित्तियतितिनिन्त्तिम्योप- लुग्मुखस्वरोपचारा। ___ संख्यानम् । शि ननाम्यानम् ॥४२॥ २ सर्वविभक्तिीविशेषात् । सुडनपुंसकस्य ॥४३॥ ३ त्रलादीनां चोपसख्यानम् ।। १शि सर्वनामम्थान सुडनपुसकस्येति ४ अविभक्त निनाश्रयदति। चेजसि शिप्रतिषेछ । ५ अलिङ्गमसख्यमिति वा । 'न वेति विभाषा ॥४४॥ ६ सिद्ध तु पाठात् । १ न वति विन.पायाम नाकरणम् । कृन्मेजन्तः॥३९॥ २ शब्दसज्ञाया ह्यर्थासंग्रत्ययो यथान्यत्र । ३ इतिकरणोऽर्थनिर्देशार्थ. । २ अनन्यप्रकृतिरिति वा । ४ समानशब्दप्रतिषेधः । ३ न वा सनिपातलक्षणो विधिरनिम्ति ५ न वा विधिपूर्वनत्वात्प्रतिषेधसंप्रत्ययो तद्विघातस्य । __ यथा लोके। ४ प्रयोजन ह्रस्वत्वं तुग्विधे मणिकुलम् । ६ विध्यनित्यत्वमनुपपन्न प्रतिषेधसंज्ञाक५ नलोपो वृत्रहभिः । । रणात् । ६ उदुपधत्वमकित्त्वस्य निकुचिते । । ७ सिद्धं तु नागिन् । ७ नाभावो यनि दीलन्य मुना। ८ विप्रतिषिद्ध तु। ८ आत्त्व कित्त्वन्योपग्दास्त । ९ न वा मनीदन- प्रतिषेध९ तिसृचतसृत्व डीब्विधे । विषयात् । १० तस्य दोषो वर्णाश्रय' प्रत्ययो वर्ण- १० विधिमतिधयोर्युगपद्वचनानुपपत्तिः । विचालस्य। ११ भवतीति चेन्न प्रतिषेधः । ११ आत्त्वं पुग्विधेः कापयति । १२ नेति चेन्न विधिः । १२ पुग्घ्रस्वत्वस्यादीदपत् । १३ सिद्धं तु पूर्वस्योत्तरेण बाधितत्वात् । १३ त्यदाद्यकारष्टाविधेः । १४ साध्वनुशासनऽस्मिन्यस्य विभाषा १४ पिकिरोग्य पपिवान् । तस्य साधुत्वम् । १५ . निराकार पूर्वनिघातस्य । | १५ द्वेधाप्रतिपत्तिः । १६ नदीहस्वत्वं सबुद्धिलोपस्य । १६ कार्ये युगपदन्वाचययोगपद्यम् । १ इत परमाधिक प पुस्तके वारिकद्वयम् । नाप्रतिषेधात् अप्राप्तेर्वा । Page #474 -------------------------------------------------------------------------- ________________ १.१ ४४. ( चीनत्रात सवार्तिक )४६८ १७ आचार्यदेशशीलने च तद्विषयता । ३ भर्जिमोश्च । १८ तत्कीर्तने च द्वेधाप्रतिपत्ति । ४ अभक्ते ही न गर बार-- १९ अशिप्यो वा विदितत्वात् भावाः । २० 'अप्राप्ते त्रिसशयाः । ५ परादौ गुणवृद्ध्यौत्त्वदीर्घनलोपानुस्वार२१ प्राप्ते च । शीभावेनकारप्रतिषेधः । २२ 'उभयत्र च । ६ पूर्वान्ते मुसको. जनहस्यत्व द्विगुइग्यणः ग्रनारगम् ॥ ४५॥ स्वरश्च । १ संप्रसारणमंत्रायां वाक्यसंज्ञा चेद्वर्ण- ७ न वा मणान् । विधिः। एच इग्घ्रस्वादेशे ॥४८॥ २ वर्णसंज्ञा चेन्निवृत्तिः। १ एच इक ----- . . । ३ विभक्तिविशेपनिर्देग तु ज्ञापक उभय- २ दीघीप्रसङ्गस्तु निवर्तकत्वात् । संज्ञात्वस्य । ३ सिद्धमेड सस्थानत्वात् । आद्यन्तौ टकितौ ॥४६॥ ४ो छ । १ टकितोराद्यन्तविधाने प्रत्ययप्रतिषेधः । षणी स्थानेयोगा ॥४९॥ २ परवचनासिद्धमिति चेन्नः यादलात्।। ३ सिद्धं तु षष्ठयधिकारे वचनात् । १ पष्ठया. . . 4-7 नियमार्थम् । । ४ आद्यन्तयोर्वा प्रवर्थान २ यानि-पतिप्रसङ्गः शासो गोह __इति। त्ययः । मिदचोऽन्त्यात्परः॥४७॥ ३ अवयवषष्ठयादीनां नियोगन्यानं१ मिदचोऽन्त्यात्पर इति स्थानपरप्रत्यया दिग्धत्वात् । पवादः । ४ विशिष्टा वा षष्ठी स्थानेयोगा। २ अन्त्यात्पूर्वो नन्नेरन :ोगादि स्थाने ऽन्तरतमः॥५०॥ पार्थम् । । १ स्थानिन -नगादनेकादेशनिर्दे १५ पुस्तक नास्ति।२इत. परमाधिप पुस्तके । द्वन्द्वे च निभाषा जसि। ऊोतविभापा। विभाषोपयमने। अनुपसर्गाद्वा । विभाषा वृक्षम्मादीनाम् । उपनिदजागभ्योऽनाना-पू। दीपादीना विभाषा । विभाषा-1 प्रथमर्वेषु। तृन्नादीना विभाषा। एकहलादौ पूरथनोपनमा । श्वादेरित्रि पदान्तस्यान्यतरस्याम् सपूर्वाया. प्रथमाया विभाषा । ३ प पुस्तके इतः परधिकम् । विभाषा विप्रलापे । विभाषापपदेन प्रतीयमाने । तिरोऽन्तों । विभाषा कृषि । अधिरीश्वरे। विभाषा कृत्रि । दिवस्तदर्थस्य | पिपर्को। ४ प पुस्तके इत. परमविकम् । हक्रोरन्यतरस्याम् । न यदि। विभाषा साकाक्षे । विभाषा श्वे । विभाषा गधुगास्वनान् । ५ पुस्तके इतः परमधिक परवचनासिद्धमिति । ६ प पुस्तके परमधिकम् दीर्वप्रसङ्गः इति । Page #475 -------------------------------------------------------------------------- ________________ (अष्टाध्यायीसूत्रपाठ. । सवार्तिकः) ४६९ च । शाच्च सर्व प्रसङ्ग तन्मात्थानेऽन्तरतम- २ य उ म्थाने स रपर इति चेद् गुणवृद्धयो वचनम् । रवर्णाप्रतिपचिः । २ स्थानेऽन्तरतमनिर्वर्तके स्थानिनिवृत्तिः । ३ सिद्ध तु प्रसङ्गे रपरत्वात् । ३ निवृत्तप्रतिपत्तौ निवृत्तिः । ४ आदेशो रपर इति चेद्री रिविधिषु रपर४ अनर्थक च । प्रतिषेधः। ५ उक्तं वा। ५ उदात्तादिषु च । ६ प्रत्यात्मवचनं च। ६ एकादेशस्योपसंख्यानम् । ७ प्रचार वचननगि बम बनिद्धत्वा-। ७ अवयवग्रहणात्सिद्धमिति चेदादेशे रान्त प्रतिषेधः । ८ अन्तरतमवचन च । ८ अभक्ते दीर्घलत्स्यगन्यम्तम्बरहलादि९ व्यञ्जनस्वरव्यतिक्रमे च तत्कालप्रसङ्ग । । शेषविसर्जनीयप्रतिषेध प्रत्ययाव्यवस्था १० अक्षु चानेकवर्णादेशेषु । ११ गुणवृद्धयेज्नावेषु च । ९ पूर्वान्ते ववधारणं बिनर्जनीयप्रतिषेधो १२ ऋवर्णस्य : :... सर्वप्रसङ्गोऽ- यस्वरश्च । विशेषात् । १० परादावकारलोपौत्वपुक्प्रतिषेधश्चङ्युप१३ न व ऋवर्णस्य स्थाने रपरप्रसङ्गाद- धास्वत्वमिटोऽव्यवस्थाभ्यासलोपोऽभ्यवर्णस्यान्तर्यम् । स्ततादिस्वरो दीर्घत्व च । १४ सर्वादेशप्रसङ्गस्त्वनेकाल्त्वात् । अलो ऽन्त्यस्य ॥५२॥ १५ न वानेकाल्त्वस्य तदाश्रयत्वाहवर्णादे- १ अलोऽन्त्यस्येति स्थाने विज्ञातस्यानुसंमन्या विधात । हारः । १६ संप्रयोगो वा नष्टाश्वदग्धरथवत् । । २ इतरथा ह्यनिष्टपसङ्गः । १७ एजवर्णयोरादेशेऽवर्ण स्थानिनोऽवर्णप्र- ३ योगशषे च । धानत्वात् । ङिच्च ॥५॥ १८ सिद्ध तूभयान्तर्यात् । १ तातडि ङित्करणस्य , :.यदि उरण रपरः ॥ ५१॥ लिपेधात्लादेश । १ उपन्यचा न्यनिवृतर्थ चेदुदात्ता- | आदेः परस्य ॥ ५४॥ दिषु दोषः । | १ अलोऽन्त्यस्यादे परवानेकाल्शित्सर्व ११ पुस्तके नास्ति २५ पुस्तके अवयवत्रणासननिलवि.।। Page #476 -------------------------------------------------------------------------- ________________ १ १ ५४ (अष्टाध्यायीसूत्रपाठः सवार्तिकः) ४७० १.१.५७ १७ सिद्धं तु षष्ठीनिर्दिष्टम्य स्थानिवद्वचनात् । अनेकाशित सर्वस्य ॥ ५५ ॥ १८ तस्य दोषस्तयादेश उभयप्रतिषेधः । स्थानिवदादेशो ऽनल्विधौ ॥ ५६ ॥ | १९ जात्याख्यायां वचनातिदेशे स्थानिवद्भा१ स्थान्यादेशपथक्न्याढादेशो स्थानिवदनु- वप्रतिषेधः । देशो गुरुवद्गुरुपुत्र इति यथा ।। २० ङयावग्रहणेऽदीर्घः । २ अल्विधौ प्रतिषेधेऽविशेषणेऽवामिस्त २१ आहिभुवोरीट्प्रतिषेधः । स्यादर्शनात् । २२ वध्यादेशे वृद्धितत्त्वप्रतिषेधः । ३ सामान्यातिदेशे विगेयाननिदेन। २३ इड्विधिश्च । । ४ सत्याश्रये विधिरिष्टः। ।२४ आकारान्ताक्षुक्प्रतिषेधः । ५ प्रतिषेधस्तु - ... - २५ लोडादेशे '..! अभिव६ न वानुदेशिकस्य प्रतिषेधादितरेण भा २६ त्रयादेशे सन्तप्रतिषेधः । वः। ७ आदेश्यविधिप्रतिषेधे कुरुवधपिबां गु २७ आम्विधौ च । | २८ खरे वखादेशे । णवृद्धिप्रतिषेधः। | २९ गो. पूर्वणित्त्वात्वम्वरेपु । ८ आदेश्यादेश इति चेत्सुप्तिकृदतिदिष्टे ३० करोतिपिव्यो प्रतिषेधः । धूपसख्यानम् । ३१ उक्त वा। ९ एकदेशविकन ये च्यानम् । अचः परस्मिन्पूर्वावधौ ॥ ५७॥ १० ....... ..... - । १ अच. पूर्वविज्ञानादैचो. सिद्धम् । ११ अनित्यविज्ञानं तु नमानुपान यान् । २ तत्रादेशलक्षणप्रतिषेधे । १२ अनुपपन्न स्थान्यादेशत्व नित्यत्वात् । ३ ..., . . . चेदुत्सर्गलक्ष१३ सिद्धं तु यथा लौतिकवैदिके-बभूत ___णानामनुदेशः । पूर्वेऽपि स्थानशब्दप्रयोगात् । ४ असिद्धवचनासिद्धमिति चेन्नान्यस्या१४ AT सिद्धम् । सिद्धवचनादन्यस्य भावः । १५ अपवादप्रनाम्नु स्थानिवत्त्वात् । ५. लत्वं च । १६ उक्त वा । ६ उक्तं वाँ। १ इत परमधिक प. पुस्तके । एकदेशविकृतेषूपसख्यानम् । अनादेशत्वात् । रूपान्यत्वाच्च । आदेश स्थानिवदिति चेन्नानाश्रितत्त्वात् । आश्रय इति चेदल्विधिप्रसङ्ग । इति भारद्वाजीयपाठ । २५ पुस्तके इदं नास्ति । ३ प. पुस्तके नास्ति । ४ अपरविधाविति वक्तव्यम् इदमधिकमितः पर प. पुस्तके । ५ प. पुस्तके इत परमिदमधिकम् । असिद्धवचनासिद्धम् । ६ प पुस्तके नास्ति । ७५ पुस्तके इत परमधिकम् । काममतिदिश्यता वा सच्चासच्चापि नेह भारोऽस्ति । कल्प्यो हि वाक्यशेषो वाक्य वक्तर्यधीन हि ॥ Page #477 -------------------------------------------------------------------------- ________________ ( अष्टाध्यायीसूत्रपाठः । सवार्तिकः ) ४७१ १ १ ५७ ७ अनन्तरस्य चेदेकाननुदात्तद्विगुम्वरगतिनिघातेषूपसंख्यानम् । ८ पूर्वमात्रस्येति चेदुपधाह्नखत्वम् । ९ गुरुसंज्ञा च । १० न वा संयोगस्यापूर्वविधित्वात् । ११ एकादेशस्योपसख्यानम् । १२ उभयनिनित्तत्वात् । १३ -नयादेशत्वाच । १४ हलचोरादेशः स्यानिवदिति चेद्विशतेस्तिलोप एकादेश । १५ स्थूलादीनां यणादिलोपेऽवादेश । १६ केकयमित्रय्वोरियादेश एत्वम् । १७ उत्तरपदलोपे च । ८ द्विर्वचनादीनि च । १८ यड्लेोपे यणियडुवडः । ९ वरेयलोपस्वरवर्जम् । १९ अस्थानिवत्त्वे यड्लोपे गुणवृद्धिप्रति - १० तस्य दोषः न्योनाढिलेम्पलत्वणत्वेषु । षेधः । २० अविशेषेण स्थानिवदिति मेोपदेशे रुधि । २१ द्विर्वचनादयश्च प्रतिषेधे । २२ क्सलोपे लुग्वचनम् । २३ हन्तेर्घत्वम् । २४ ग्रहणेषु स्यानिवदिति चेज्जग्ध्यादिष्वादेशप्रतिषेधः । २५ यणादेशे गुलोपत्वा नुनासिकाचति धः । २६ रायात्वप्रतिषेधश्च । २७ दीर्घे यलोपप्रतिषेध | २८ अतो दीर्घे यलोपवचनम् । I न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चविंधिषु ॥ ५८ ॥ १प्रतिषेधे स्वरदीर्घयलोपेषु लोपाजादेशो न १ १ ५९ स्थानिवत् ! २ क्विलुगुपधात्वचङ्परनिर्ह्रास कुत्वेषूपसं ख्यानम् । ३ पूर्वत्रासिद्धे च । ४ प्रयोजनं क्सलोप सलोपे । ५ दध आकारलोप आदिचतुर्थत्वे । ६ हलो यमां यमि लोपे । ७ अलोपणिलोपौ सयोगान्तलोपप्रभृतिषु । द्विर्वचने ऽचि ॥ ५९ ॥ १ आदेशे स्थानिवदनुदेशातद्वतो द्विर्वच नम् । २ तत्राभ्यासरूपम् । ३ अज्ग्रहण तु ज्ञापकं रूपम्थानिवद्भावन्य । ४ तत्र गाड्प्रतिषेधः । ५ कृत्येजन्त दिवादिनामधातुष्वभ्यासरू पम् । ६ प्रत्यय इतिळगुळे भ्यासरूपम् । ७ द्विर्वचननिमित्तेऽचि न्धानिवदिति चेण्णौ न्याविवच्छन् । १ प पुस्तके नास्ति । २ प. पुस्तके दिवादीत्यधिकम् । Page #478 -------------------------------------------------------------------------- ________________ १. १.५९ (अष्टाध्यायीसूत्रपाठः । सवार्तिकः ) ४७२ १. १. ६३ ८ ओ पुयजिषु वचन ज्ञापकं णौ म्था- ७ न वा १ ।। निवद्भावस्य । ८ लुमति प्रतिषेधाद्वा । अदर्शनं लोपः ॥६०॥ २ सतो . . . , , ... । १ लोपसज्ञायामर्थसतोरुक्तम्। | १० तुग्दीर्घत्वयोश्च . . . २ सर्वप्रसङ्गरतु · .. ।। ३ तत्र प्रत्यकलाण, निरोध । | ११ सिद्धं तु .....: .... ४ सिद्धं तु प्रसक्तादर्शनस्य लोपसंज्ञित्वात्।। व्यस्य । प्रत्ययस्य लुकलुलुपः॥६१॥ | १२ माडीफोगन्त्रेषु च सिद्धम् । १ लुमति प्रत्यको प्र.... - | १३ तस्य दोषो डौनकालोपेत्त्वेन्विधय । घार्थम् । | १४ : I.. . नुममामौ गुणवृ२ प्रयोजन तद्धितलुकि :...,, को द्धिदीर्घत्वेमडाट्नम्विधयः । लुकि च गोप्रनितिन १५ स... नई गोमन्त्रेषु च दोषः । ३ योगविभागासिद्धम् । ४ , . . . . ..... न लुमताङ्गस्य ॥६३॥ द्धम् । १ लुमति प्रतिषेध एकपदस्वरस्योपसंख्या५ उक्तं वा। नम् । ६ षष्ठीशिर्देशार्थ तु। ७ अनिर्देशे हि षष्ठ्यर्थाप्रसिद्धिः । ३ प्रयोजनं जिनिकिल्लकि स्वराः । ८ सर्वादेशार्थ वा वचनप्रामाण्यात् । ४ पथिमथोः सर्वनामस्थाने । ९ उत्तरार्थं तु। ५ अहो रविधौ। प्रत्ययलोपे प्रत्ययलक्षणम् ॥ ६२॥ ६ उत्तरपद चापदादिविधौ । १ प्रत्ययलोपे प्रत्ययल वचनं सदन्वा- ७ द्वन्द्वेऽन्त्यस्य । ख्यानाच्छास्त्रस्य । ८ सिच उसोऽपराग .... । २ लुक्युपसंख्यानम् । ९ युष्मदस्मदोः स्थग्रहणात् । ३ लोपे हि विधानम् । १० आमि लिलोपात्तस्य चानिघातस्तलाच ४ न वादर्शनस्य लोपसंज्ञित्वात् । निघातः । ५ प्रत्ययादर्शनं तु लुमत्सज्ञम् । ११ अङ्गाधिकार इटो विपनोधै । ६ तत्र लुकि लुविधिप्रतिषेधः । १२ क्रमेदीर्घत्व च । १ प पुस्तके नास्ति । २ प. पुस्तके नास्ति । Page #479 -------------------------------------------------------------------------- ________________ ( व्यायपाठ । सबाब ). ३ ६ ९. स्तलोपे। १३ न लुमता तस्मिन्निति चेद्धनिणिडादेशा-११ याडापः । १२ को हल्लालाई उमुन्नित्यम् । अचो ऽन्त्यादि टि॥ ६४ १ ३ इ.ट र वप्रअलोत्पत्यून उपधा ।। ६५। निदेयः । १ उपद अहणन्त्यनिर्देश श्रसं-, १४ यथार्थ का पठानिर्दशाः । २ नायक - २६ व स्था छ । - किका १७-:-- - : पष्ठीप्र३ --- -..--.. इत। कल्टष्टि-तनयमान : स्वं रूप दादास्थाशब्दसंज्ञा ॥ ६८॥ ५ आपिलोल 'नायला बत्तद्वाचिनःसं६ अत्र लोपोऽभ्यासस्य । ज्ञाप्रतिषेधार्थ स्वरूपवचनम् । ७ अलोऽन्त्यात्पूर्वोऽलुपंधति वा । । २ न वा शव्दपूर्वको रथे संप्रत्ययस्तस्मा८ अवमानात म्। दर्थनिवृत्तिः। तस्मिन्निति निर्दिष्टे पूर्वस्य ॥६६॥ ३ कानिधानन्य वचनमानयत् । तस्मादित्युत्तरस्य ॥६॥ ४ न्द्रार्थनिमिचेलामा निरने १ निर्दिष्टग्रहणमानन्तर्याथम् ।। सिद्धम् । २ तस्मिस्तस्मादिति पूर्वोत्तरबोधिोरवि- ५ मितद्विशेषाणां वृक्षाद्यर्थम् । पानिमार्थ वचनं दध्युदक पचत्यो- ६ विपर्यावचनन्य च स्वाद्यर्थम् । दनम् । ७ जित्पर्याववचनम्यैव राजाद्यर्थम् । ३ उभयनिर्देशे विप्रतिरोधात निग। ८ झित्तस्य च तद्विशेषाणा च मल्याद्यर्थम् । ४ प्रयोजन-नो लसावधानुकानुदात्तत् । अणुदित सवर्णस्य चाप्रत्ययः॥ ६९॥ ५ बहोरिष्ठादीनामादिलोपे। १ अण्सवर्णस्येति स्वरानुनासिक्यकाल६ गोतो णित् । भेदात् । ७ रुदादिभ्यः सार्वधातुके । २ तत्र प्रत्याहारग्रहणे सवर्णीग्रहणमनुप८ आने मुगीदासः। देशात् । ९ आमि सर्वनाम्नः सुट् । ३ हन्वसप्रत्ययादिति सुत्राणप्रिन्या१० घेर्डित्यापनद्या । यकत्वाच्छब्दस्यावचनम् । १५ पुस्तके इत परमधिन्तम् अन्त्यविज्ञानासिद्धमिति । ६० Page #480 -------------------------------------------------------------------------- ________________ ( अष्टाध्यायीसूत्रपाठः । सवार्तिकः) ४ ११.७२ ४ वर्णपाठ उपदेश इति चेदवरकालत्वा- १ येन विधिस्तदन्तस्येति चेद्ग्रहणोपाधीपरिभाषाया अनुपदेशः । नां तदन्तोगाधिप्रसङ्गः। ५ तस्मादुपदेशः। २ सिद्धं तु निगम प्रयश्रेणवान । ६ तत्रानुवृत्तिनिर्देशे ग्यद ग्रहणानान्वान। ३ समासप्रत्यविधी प्रतिषेधः । ४ निर्वाग्र-वर्नन् । ८ अनन्यत्वाच्च । ५ अकच्नम्वत' न ९ अनेकान्तो ह्यनन्यत्वकर. । वुपसख्यानम् । १० तद्वच्च हल्ग्रहणेषु । ६ सिद्धं तु -- 1. ।। ११ द्रुतविलम्बितयोश्चानुपदेशात्। ७ तदेको विमान सिद्धम् । १२ वृत्तिपृथक्त्वं तु नोपपद्यते ।। ८ प्रयोजन तानाम् । १३ तस्मात्तत्र - लम्। ९ उपपदविधी नवाजविहान् । तपरस्तत्कालस्य ॥ ७० ॥ १० डीविधाबुगिद्ग्रहणम् । १ नपरतत्का-पन्य नियमार्थनिति चद्दी- ११ प्रतिषेधे स्वस्त्रादिग्रहणम् । र्घग्रहणे स्व भिन्नाग्रहण। १२ . . . च प्रतिषेध । २ प्रापकमिति चेद्धस्वग्रहणे दीर्घप्लतप्रति- १३ दिति । षेधः। १४ रोण्या अण् । ३ विप्रतिषेधात्सिद्धम् । १५ तस्य च । ४ द्रुतायां तपरकरणे मध्यमविलम्बितयो- १६ रथमीराहलेभ्यो यद्विधौ । रुपसंख्यानं कालमेदात् । १७ सुसवितिकाडे यो जनपदस्थ । ५ सिद्धं त्ववस्थिता वर्णा वक्तचिराचिर- १८ ऋनोवृतिमादिकारवानाम् । वचनाद्वत्तयो विशिष्यन्ते । १९ ठविधौ सख्यायाः । आदिरन्त्येन सहेता ॥७१॥ | २० धर्मान्नञः। १ आदिरन्त्येन सहेतेत्यसंप्रत्ययः संज्ञिनोऽ- २१ दाम धि गरे तस्य च तदुत्तरपदस्य च। निर्देशात् । २२ पो . चिततुल२ सिद्धं त्वादिरिता सह तन्मध्यस्येति भारिषु । वचनात् । २३ महदप्वमृनातॄणां दीर्घविधौ। ३ संबन्धिशब्दैर्वा तुल्यम् । २४ पद्यन्दन्नदा यानी नुम् । येन विधिस्तदन्तस्य ॥७२॥ २५ - .. : -- १ इदं प. पुस्तके नास्ति । २ प. पुस्तके इतः परमाधिक भेर्याघातवत् । Page #481 -------------------------------------------------------------------------- ________________ (सत्र-बार । सवानिक) ४७५ २६ त्यदादिविधिभत्रादित्रग्रिहणं च। ८ पृथगनुबन्धत्वे प्रयोजन बचियिन२७ वर्णग्रहण च सर्वत्र । दीनामसंप्रसारणं सावधादि। २८ प्रत्ययग्रहणं चापञ्चम्या. । ९ जाग्रोऽगुणविधि। २९ यानिन्विधिन्नद्राद वल्ग्रहणे । १० कुटादीनामिप्रतिषेधः । वृद्धिर्यस्याचामादिस्तवृद्धम् ॥ ७३ ।। ११ क्त्वायां कित्प्रतिषेधश्च । १ क -.. . । विज इट ॥२॥ २ एकान्तादित्वे च सर्वप्रसङ्गः । विभाषोर्णोः॥३॥ ३ सिद्धसजातिनिर्देशात् । सार्वधातुकमपित् ॥४॥ ४ व्यञ्जनस्याविद्यमानत्व यथान्यत्र : १ अपिन्डिदिति चेन्छयेते. निरोप ५ वा नामधेयस्य । ___ आदिवत्त्वात् । ६ गोत्रोत्तरपदस्य च । २ न मेन्डिनिति चेदुत्तमैकादेशप्रतिषेधः । ७ नोवान्नादासमस्तवत् । असंयोगाल्लिट् कित् ॥५॥ ८ जिह्वाकात्यहरितकात्यवर्जम् । त्यदादीनि च ॥७४॥ १ ऋदुपधभ्यो लिटः कित्त्वं गुणाद्विपति षेधेन । एङ् प्राचां देशे ॥७५॥ प्रथमाध्यास प्रथमः पादः । २ उक्तं वा। गाङ्कुटादिभ्यो ऽगिन्ति ॥१॥ इन्धिभवतिभ्यां च ॥ ६॥ १ डित्किद्वचने तयोरभावादप्रसिद्धिः । १ इन्धेश्छन्दोविषयत्वाद्ध्वो वुको नित्य२ भवतीति देवा शप्रतिरोध । त्वात्ताभ्यां किद्वचनानर्थक्यम् । ३ सज्ञाकरणे किमान्ड सप्रत्यय शब्द- मृडमृदयुधकुषक्लिशवदवसः क्त्वा ॥७॥ भेदात् । रुददमुपग्रहिस्वपिप्रच्छः संश्च ॥ ८॥ ४ तद्वदतिदेवोनियमः । इको झल् ॥९॥ ५ सिद्धं तु प्रमानिषेधात । हलन्ताच ॥१०॥ ६ सर्वत्र सन्नन्तात्मनेपदप्रतिषेधः। १ दम्मेहलग्रहणस्य जातिवाचमन्यामिद्ध७ सिद्धं तु पूर्वस्य कार्यातिदेशात् ।। १प पुस्तके नास्ति । २५ पुस्तके इत परमधिकम् । इकः कित्त्व गुणो मा भूत् । दीर्घारम्भात् । कृते भवेत् । अनर्थक तु हस्वार्थम् । दीर्घाणा तु प्रसज्यते । सामाद्धि पुनर्भाच्यम् । ऋदित्वं दीर्घसश्रयम्। दधिोणी नाकृते दीर्घ । णिलोपस्तु प्रयोजनम्। प. पुस्तके इत परमधिकम् इच्च कस्य तकारत्वम् । दीर्घा मा भूत् । ऋतेऽपि स. । अनन्तरे प्लुतो मा भत । प्लुतश्च विषये स्मृतः। न सेरिति कृते कित्वे । निष्ठायामवधारणात् । ज्ञापकान परोक्षायाम् । सनि झल्पहणं विदुः । इत्वं कित्संनियोगेन । रेण तुल्य सुधार वमि । वस्वर्थम् । किदतीदेशात् । निगृहीतिः। क्त्वा च विग्रहात् । Page #482 -------------------------------------------------------------------------- ________________ १ २ ११ {योः । मदार्तिकः । ४७६ लिचि ॥ ११ ॥ उव ॥ १२ ॥ वा गमः ॥ हनः सिच् ॥ यमो यो । १५ ॥ वि ॥ १६ ॥ १३ ॥ १४ ॥ स्थावरच || १७ ॥ : १९ ང क्वा सेट् ॥ १८ ॥ निष्ठा श्री मृपस्तिविक्षायाम् ॥ २० ॥ उदुपधाद्भावादिरुपया २१ १ उदुपधाच्छपः । पूङः क्त्वा च ॥ २२ ॥ १ पृड क्त्वानिष्टयारिटि वा प्रसङ्गः सेटप्रकरणात । २ न वाला प्रयत्वादनिटि वा कित्त्वम् । ३ इड्विधौ ह्यग्रणं॑ । नोपधात् फान्ताद्वा ॥ २३ ॥ वश्चिञ्च्युतश्च ॥ २४ ॥ तृषमृषिकृशेः ॥ २५ ॥ रलो व्युपधाद्धलादेः च ॥ २६ ॥ १ र क्वासनोः कित्त्वम् । उकालोऽज्झ्रस्वदीर्घप्लुतः ॥ २७ ॥ ? स्वादिषु म्यात् । विनिर्देशनेष पाठ: । २ इद प. पुस्तके नास्ति । २ सिद्ध तु राज्य्यात् । ३ त्रयाणां हि विकारनिर्देशः । ४ दीर्घयुयोस्तु ५ मिद्ध तु ६ द्रुतादिषु चोक्तम् । + २ अ- 7. अनथ ॥ २८ ॥ १ हखादिविधिरलोऽन्त्यस्येति चेत्रचिच्छि न । क । ३ सज्ञया विधाने नियमः । १ अज्ग्रहण | उच्चैरुदात्तः ॥ २९ ॥ 2 १ २.३२ १ प पुस्तके इतः परमधिकम् । निलभकित्त्वमिडायो 1 1 193 सिद्ध नीचैरनुदात्तः ॥ ३० ॥ समाहारः स्वान्तः ॥ ३१ ॥ १ समाहारोऽचिन्नाभावात् । २ गुणयोवेनाप्रकरणात । ३ सिद्धत्वसमुदायस्याभावात्तदुणे सप्रत्ययः । | तस्यादित उदात्तमर्थहरवम् ॥ ३२ ॥ १ स्वरितस्याहस्वोदात्तादोदा च स्वरितपरस्य सन्नतरादूर्ध्वमुदात्तादनुदात्तस्य स्वरिताकार्य स्वरितादिति सिद्ध्यर्थम् । २ स्वरितोदाचार्थ च । - इति भारद्वाजीय. वचनात् । Page #483 -------------------------------------------------------------------------- ________________ १.२ ३२ ( माध्यच नाठ । सवार्निक.) ४७३ ३ स्वरितोदात्ताचावरितार्थम् । अपृक्त एकाल् प्रत्ययः ॥४१॥ ४ स्वरितपरसन्नतरार्थ च । १ अपृक्तसजाया हल्ग्रहणं वादिलोपे ५ देवब्रह्मणोरनुदात्तवचन ज्ञापकं स्वरितादिति सिद्धत्वस्य । * অতিশিল অনিদল। एकश्रुति दात्संबुद्धौ ॥ ३३ ॥ ३ बनायादिति चेत्कभिवृत्त्यर्थ बनकर्म य ॥३४॥ बचनम्। उच्चैस्तरां वा वपदारः ::३५ ।। | पैलादिषु बन्नाद्धम् । विभाषा छन्दसि ॥ ३६॥ तत्पुरुषः समानाधिकरणःकर्मधारयः४२ न सुनह र तूदनः॥३७॥ ? नत्पुरुष समासाधिकरण बनधास्य १ सुब्रह्मण्यायानोकार उदात्तः। इति वा । २ आकार आख्याने परादिश्च । २ सिद्ध तु द... धितात् ।। ३ वाक्यादौ च द्वे । प्रथमानिर्दिट समात ॥४३॥ ४ मघवन्वर्जम् । १ प्रथमानिर्देष्ट सनास उपसर्जना तिचे५ सुत्लागणार कलिलाय. सनात सज्ञा६ असावित्यन्त.। प्रसिद्धः। ७ अमप्येत्यन्त । द्ध तु . ----- वान् । ८ स्य र तमंच। ९ वा नराध्यस्य । ४ यस्य विधः प्रथमानियनले जत्रादेवनलगोगुदात्तः।।. प्युसर्जालनाप्रमा काही व त्तत्वमेके। 'सिद्ध तुपरक विधी प्र चनास्वरितात्संहितायामबुदालानाम् ॥३९॥ न । १ स्वरितासहितायामनुदात्तातामेति - ६ षष्ठयन्तयोश्चपसर्जनत्व उक्तम् । बोसोक्लनन् । २ जरि नै प्रमाणिक चेयवहिता- एक पति कार्तनिपाते ॥ ४४ ॥ नामप्रसिद्धिः। १ समजत 'व्यासकवन' । ३ अनेकमणीति तु वचनासिद्धम् । २ उक्त वा ।। उदात्तस्त्ररितपरस्य सन्नतरः ॥ ४०॥ । ३ प्रयोजन : भ क्तार्थे । १ प पुस्तके इत परमबिकम् ।. .:-11।२ प पुस्तके इतः परमविकम् नाप्रतिषेधात् अप्राप्तेर्वा । ३ इद प पुस्तके नास्ति । Page #484 -------------------------------------------------------------------------- ________________ १.२.४५. (अष्टाध्यायीचत्रपाठः ! मवार्तिकः) ४७८ १२५१ अर्थवदधातुरप्रत्ययः प्रातिपदिकम् ४५ / १ नपुंसकहखत्वे न... । तिन्नि१ अर्थवत्यनेकपदप्रसङ्गः ।। वृत्त्य र्थम् । २ समुदायोऽनर्थक इति चेदवश्य श्रवत्तात् | २ अव्ययप्रतिषेधः । __समुदायार्थवत्त्व यथा लोके । ३ न वा लिङ्गाभावात् । ३ र्थवत्त्वात् । ४ यत्रेकादेशदीर्धेत्त्वेषु प्रतिषेधः । ४ पदार्थादगारधारति नेत्री - ५ यजेकादेशदीर्धेवेषु बहिरङ्गलक्षणभिसबन्धस्योपलब्धि । त्वात्सिद्धम् । ५ तस्मात्प्रतिषेध । गोस्त्रियोरुपसर्जनस्य ॥४८॥ ६ मकानका सवातत्रग नियमा १ उपसर्जनहखत्वे च । र्थम् । २ गोटाड्ग्रहण कृन्निवृत्त्यर्थम् । ७ अर्थवत्ता नोपपद्यते केवलेनावचनात् ।। ३ ईयसो बहुव्रीहौ पुवद्वचनम् । ८ न वा प्रत्ययेन नित्यसम्बन्धात्केवलस्या ४ पूर्वपदस्य च प्रतिषेधो गोसमासप्रयोगः । निवृत्त्यर्थम् । ९ सिद्ध लान्यायनिरे कान्याम् । ५ कपि च । १० वर्णस्यार्थवदनर्थकत्व उक्तम् । ६ द्वन्द्वे च। ११ स्थान की चेदृष्टो एतदर्थेन | ७ उक्त वा। ___ गुणेन निभावः । १२ निपातस्यानर्थशास्त्र । लुक्तद्धितलुकि ॥४९॥ १३ अप्रत्यय इति तो प्रतिषेधो- १ तद्धितलुक्यवन्त्यादीनां प्रतिषेधः । न्तवत्त्वात् । १ - - - -. ..... - १४ न प्रत्यय इति चदूडकादेशे प्रतिषेध परत्वात् । आदिकलात् । इगोण्याः ॥५०॥ १५ सुब्लोपे च प्रत्यश्लमणत्वात् । लुपि युक्तवयक्तिवचने ॥५१॥ कृत्तद्धितसमासाश्च ॥८६॥ १ समासनःण उक्तम् । युक्तवदनुदेश । हस्वो नपुंसके प्रातिपदिकस्य ॥४७॥ २ टोनवनय निनोपहने। १ इद प पुस्तके नास्ति । २ इद प. पुस्तके नास्ति । पुस्तके इतः परमधिकम् । इहोण्या नेति वक्तव्यम् । दृस्वता हि विधीयते । इति वा वचने तावत् । मात्रार्थ वा कृतं भवेत् । गोण्या इत्त्वं प्रकरणात् । सूच्याद्यर्थमथापि वा। Page #485 -------------------------------------------------------------------------- ________________ (भागण । सवार्तिकः) ४७९ १.२६४ - --- ३ न वा दर्शनम्याशक्यत्व दर्थगतिः साह- फल्गुनीप्रोष्ठपदानां च नक्षत्रे ।। ६० ।। चर्यात् । छन्दसि पुनर्वस्वोरेकवचनम् ॥ ६१॥ ४ योगाभावाचान्यन्य। विशाखयोश्च ॥ ६२ ॥ ५ समास उत्तर पदम्य बहुवचनस्य लुप ।। १ उन्धसकिस्लो . सुपां मुन्दलाईविपणानां चाजातेः॥५२॥ वर्णेति सिद्धम् । १ विशेपणाना वचन जानिनिवृतरार्थन् । तिष्यपुनर्वस्वोर्नक्षत्रहन्ट बहुवचनस्य २.नाथियालिन । द्विवचनं नित्यम् ।। ६३ । ३ हरीतक्यादिषु व्यक्ति। सरूपापा कोर एक . ६४ ॥ ४ बलनिकादिष वचनम् । १ मत्यर्थ - नाभि५ मनुष्यलुपि प्रतिषध । धानम् । तदशिष्यं संज्ञाप्रमाणत्वात् ॥ ५३॥ २ तत्राने निध- . .. । लुब्योगाप्रख्यानात् ॥ ५४॥ ३ तस्मादेकशेप । योगप्रमाणे च तदभावेऽदर्शनं स्यात् ।। ४ र विक्तेिः । प्रधानप्रत्ययार्थवचनमर्थस्यान्यप्रमाण- ५ पृथक्सर्वेमानिरि चदेव पृथग्विभत्वात् ॥५६॥ क्त्युपलब्धिस्तदाश्रयत्वात् । कालोपसर्जने च तुल्यम् ॥ ५७॥ ६ समास इति चेत्स्वरसमासान्तेषु दोष । जात्याम्नायामेकग्मिन्बहुवचनमन्यतर- 9 अङ्गाश्रये चैकशेपवचनम् । स्याम् ॥ ५८॥ ८ तिड्समासे तिडसनातनचनम् . १ जात्याख्यायां सामान्याभिधानादैका- ९ । र्थ्यम्। १० असमासे वचनलोपः। २ तत्रैकवचनादेश उक्तम्। ११ द्विवचनबहुवचनविधिः । ३ अर्थानिदेशात्सिद्धम् । १२ द्वन्द्वप्रतिष। ४ सख्याप्रयोग प्रतिषेधः । १३ विभक्त्यन्तानामेकोष, एकविभक्त्य५ अस्मदो नामयुक ल्यायो। | न्तानानिति तु पृथग्वि-क्तिप्रतिषेधार्थम् ६ अशिष्यं वा बल्वपृथक्त्वाभिधानात् । १४ न बाम लियेय :-;- मा । ७ जातिशब्देन हि व्यभिधानन् । १५ अनेकार्थाश्रयश्च पुनरेकशेष । अस्मदो द्वयोश्च ॥ ५९॥ १६ तस्मान्नशब्दत्वम् । १ इद प. पुस्तके नास्ति । १ प इदमधिकम् । ('अस्मद सविशेषणस्य प्रयोगेनेत्येव' इत्यपर आह ।) Page #486 -------------------------------------------------------------------------- ________________ ३ २ ६४ १७ प्रातिपदिकानाम् कशेत्रे मातृमात्र प्रति | ३६ षेधः सरूपत्वात् । १८ हरि ( अष्टाध्यायीसूत्रपाठः सवार्तिकः ) ४८० सियामुप गरम् । १९ न वा पदार्थे प्रयोगात् । २० २१ सिद्ध २२ २३ रुगाम् । वरूपाणाम् । यन' । २४ २५ परस्याय उसे २६ १२१ - २७ च २८ नैमिति २९ अशिष्य एकद । -33.19 ३० प्रत्यर्थ नाद स्मार नां यत्वात् । चेत्तदपि प्रत्यर्थमेव । ३१ नाता प्रयोगो न्याय्य इति चेदमिधान । ३२ गोक इति 湯 ܐܢ प्रयोग २ । ४१ नैकमनेकाधिकरस्थं युगपदिति चेत् थैकशेषे । ४२ द्रव्याभिधाने ४३ ४४ चोदनाया ४५ द्रव्याभिधानं व्याडि: । ४६ तथा च ४७ चोदनासु च १८ ५ चैवपि न्यग्रोधप्रयोग. । ३३ अभिवान पुन स्वाभाविकम् । ३४ उभयदर्शनाच्च । ३५ ॥ ३ २ ६४ छन् । ३७ व्या वर्गगते । ३८ ज्ञायते । ३९ धर्मशास्त्रं च तथा । ४० अस्ति चैकमनेकाधिकरणस्थं युगपदि - तीन्द्रवद्विषय | 7:1 ५३लान् । ५४ गुणवचनवद्वा । न्यग्रोधस्य ५५ अधिकरणगति साहचर्यात् । ५६ न े २०१ • दित्यवद्विषय | ५७ अविनाशनःश्रवान्। विभक्तौ वाजप्या- ५८ वैरूप्यविग्रौ द्रव्यभेदात् । | ५९ व्यर्थेषु च सामान्यात्सिद्धम् । 1 । । युगपत् । ४९ विनाशे प्रादुर्भावे च सर्व तथा स्यात् । ५० अस्ति च वैरूप्यम् । ५१ तथा च विग्रहः । ५२ व्यर्थेषु च मुक्तलशयम् । युगपदित्या - १ प. पुस्तके इत परमनिकन् नेकार्थ्यम् । २ प पुस्तके इतः परयविकम् | पावतामभिमान लावता प्रयोगे न्याय्यः । ३ पुस्तके इत परमाधकम् । प्रयोगोऽनुपपन्नः । Page #487 -------------------------------------------------------------------------- ________________ १२. ६५ ( सवार्तिकः ४८ वृद्धो यूना तल्लक्षणदेव विशेषः ॥ ६५॥ स्त्री पुंच्च ॥ ६६ ॥ मन्त्र || ६७ भ्रातृपुत्रौ स्वमृदुहिनुभ्याम् || ६८ ॥ अलरूयाणां युनस्यनिरत्री पुत पातिन्याय च विवक्षितत्वात्सिद्धम् । २ ब्राह्मणत्वत्सयोलिङ्गस्य वि नपुंसकमनपुंसकैकयच्चास्यान्यतर स्याम् ।। ६९ ।। १ प्रधाने कार्यसप्रत्यचाच्छेष । २ आकृतिवाचित्वादेकवचनम् । पिता मात्रा ॥ ३० ॥ श्वशुरः श्वव ॥ ७१ ॥ १ ५ । | २ दर्शन हेतुरिति चेत्तुल्यम् । ३ तद्विषय च । ४ अन्यत्रापि कारणाव्ये शब्दनिवेश इति चेत्तुल्यकारणत्वात् सिद्धम् । भक्तिपरम्य विशेषवाचकत्यःदनेकशेष | | भूवादयो धातवः ॥ १ ॥ २ अन्न् । ३ त्यदादीनां सानान्यार्थत्वात् । ४ परस्य चोभयवाचित्वात् । त्यदादीनि ॥ ७२ ॥ १ त्यदादित. शेषे पुनरुच्तो लिङ्गवच नानि । १३ १ ६ सामन्यविशेषवाचिनोश्च द्वन्द्वाभावात् सिद्धन् । ग्राम्य ह्रीं ॥ ७३ ॥ . इति प्रथमाध्यायस्य द्वितीय पाद. १ पाठेन धातुसज्ञायासन्नतिषेधः । २ च । ३ क्रियावचन " कदेव । ४ सङ्घातेनार्थगतेः । ५ अस्तिभवतिविद्यतीना धातुत्वम् । ६ याव्यतिरेकालकृत्यन्तरेषु । तिन े सिद्ध त्वन्वयव्यतिरेकाभ्याम् । ७ विशेष उपसर्गः । ८ भाववचने तदर्थप्रत्ययप्रतिषेधः । ९ इच प्रत्यये भाववचनत्व तस्माच्च प्रत्ययः । १० सिद्ध तु नित्यत्वादनाश्रित्य भाव वचनत्वं प्रत्ययः । ११ प्रधननावग्रहणं च । १५. पुस्तके इतः परमाधकम् भ्रातृपुत्र पितृश्वशुराणा कारणाद् द्रव्ये शब्दनिवेश । २ प पुस्तके इतः परमधिकम् दर्शन व हेतुः । प पुस्तके इदमधिकमितः परम् । न वा एष लोके सप्रत्ययः । इद प पुस्तके नास्ति । ५ प पुस्तके इतः परमविक वार्तिकम् । अनेकशफेष्विति वक्तव्यम् । प. पुस्तके इत परमधिकम् । भूवादीना वकारोऽयं मङ्गलार्थ प्रयुज्यते । ७ सिद्धं तु इत्यधिक कील हॉर्नपाठ । अपि तूतमषु इस्तलिखितेषु न दृश्यते । ६१ Page #488 -------------------------------------------------------------------------- ________________ १.३.१ (अष्टाध्यायीसूत्रपाठः । सवार्तिक' ) ४८२ १२ भूवादिपाठः -3..त्यादि १ इतो लोपे पल्क्रपाणि सामान निवृत्त्यर्थः । १३ स्वगनुवन्ध पर य च । २ सिद्ध तु णलादीनां ग्रहणप्रतिषेधात् । उपदेशेऽजनुनासिक इत् ॥ २॥ ३ निर्दिष्टलोपाद्वा । १ इत्सज्ञायां विशेषात् ।। । ४ तत्र तुरानां प्रतिषेध । २ सिद्ध तूप्देशने नुनासिकवचनात् ।। ५ न कोच्चार जीत। हलन्त्य म् ॥ ३॥ ६ अनुबन्धलोपे । निषाद प्रसिद्धिः । १ हलन्त्ये सर्वप्रसङ्ग सर्वान्त्या-त् । . २ सिद्धं तु व्यवसिदत्वात्।। ७ सिद्ध त्वपवादन्यायन । ३ लकारमयानुकान्यात नित्यानन्ग्रहणा ८ भावो हि कार्याआधों लोपः । प्रसिद्धिः। ९ पाओ। १० नत्राटेदा निषेधे पृथक्त्व४ सिद्धं तु लकारनिर्देशात् । निर्देशोऽनाकागन्तनात् । ५ एक्शेपनिर्देश हा । ११ अनेकान्ते वृत्तिविशेष । ६ प्रापिदिकातिरोधोऽवृत्तद्धिते । १२ अनन्तर इति ७ इदनाकसिद्धम् । चेत्पूर्वपरयोरित्कृत प्रसङ्गः । न विभक्तौ तुस्साः॥४॥ १३ सिद्धं तु व्यवसितपाठात् । १ विभक्तौ तवर्गप्रतिषधोऽतद्धिते । १४ इतरथा ह्येकान्तेऽपि संदेहः । आदिब्रिटुडुवः ॥५॥ १५ वृत्ताद्वा । पा प्रत्ययस्य ॥ ६॥ यथासंख्यमनुदेशः समानाम् ॥ १० ॥ १ सजासासनिर्देशात्सर्वप्रसङ्गोऽनुदेशस्य १ चुञ्चु चोधरा प्रतिषेध । तत्र यथासंख्यवचन नियमार्थम् । २ इदर्थाभावात्सिद्धम् । २... वि. संश्यनु३ पित्करणं किन्न चेत्पर्यायार्थम् । चरणार्थः । ४ इर उपसंख्यानम् । ३ प्रकरणे च सर्वसंग्रत्ययार्थ । ५ अवयवग्रहणादिति चेदिदि द्विधिप्रसङ्गः।। ४ संख्यासाम्य शब्दतश्चेण्णलादयः परस्मैलशक्कतद्धिते ॥ ८॥ ___ पदानां डारौरसः प्रथमस्यायवायाव एच तस्य लोपः॥९॥ इत्यनिर्देशः । १ प. पुस्तके इत. परमाधिकम् । अवयवग्रहणसिद्धम् । Page #489 -------------------------------------------------------------------------- ________________ (अष्टाध्यायोसूत्रपाठः । सवार्तिकः)४८३ ५ अर्थतश्चेल्ललुटोर्नी , न पहिश २ न वा यात्रा - लोके। लादिषु दोष । ३ अन्यनिर्देशस्तु निवर्तकस्तस्नात्परिभाषा। ६ आत्मनेपद. ----- ४ अपितु । णेषु । ५ अधिकारपरिमाणाशनार्थ तु नाधिकार ७ एङः पूर्वत्वे प्रतिषेधः । इति चेदुक्तम् । ८ अतिप्रसङ्गो गुणवृद्धिप्रतिषेधे किति ।। ६ यावतिथोऽलनुबन्धस्तावतो योगाानति९ उदिकूले रुजिवहोः । वचनादि । १० तच्छीलादिषु धानुत्रिग्रहणेषु । ७ भूयसि प्राग्वचनम् । ११ घनादिषु द्विग्रहणेषु । अनुदानङित आत्मनेपदम् ॥ १२ ॥ १२ अवे तस्त्रोः करणाधिकरणयोः । १ आत्पनेपदवचनं नियमार्थम् । १३ वर्तकर्मणोश्च भूकृजोः । २ लविधान हिलिन् । १४ विनोऽपि । ३ तत्र प्रत्यानिक शेषवचनं परस्मैपद१५ कृभ्वोः क्त्वाणमुलौ। स्यानिवृत्तत्वात् । १६ अधीया विडोस देब्राह्मणानि । ४ क्यष आत्मनेपदवचन तस्यान्यत्र नि१७ रोपधेतोः पथिदूतयोः। यमातू । १८ तत्र भवस्तस्य व्याख्यानः ऋत्य क्षेभ्यश्च। ५ प्रकृत्यर्थनियनेऽन्याभावः । १९ संपादिप्वप्रभृतयः । ६ शेषवचन च । २० देगोभयआदर्भमाछल्खौ । ७ कर्तरि चात्मनेपदविषगे परस्मैपदप्रतिषे२१ उसिडसोः ख्यत्यासनम् । धार्थम् । २२ न वा समानयोगवचनात् । भावकर्मणोः॥ १३॥ २३ तस्य दोषो विदो लटो वा। कर्तरि कर्मव्यतिहारे ॥ १४ ॥ २४ . ... ...। । १ काति: कर्तृग्रहणं भावकर्म २५ खलनात्यानिनित्रकट्यचश्च । । निवृत्त्यर्थम् । २६ सिन्ध्याकारान्नां कन् अणौ च । । ३ न वानन्तरस्य प्रतिषेधात् । २७ युष्मदस्मदोश्चादेशाः । न गतिहिंसार्थेभ्यः ॥१५॥ स्वरितेनाधिकारः॥ ११॥ १ प्रतिषेधे हमार्दन गुपसख्यानम् । १ अधिकारः प्रतियोग तस्यानिर्देशार्थ. ।। २ हरिवह्योरप्रतिषेधः । १ प पुस्तके इतः पर नास्ति । २ प पुस्तके इतः परमविकम् । विकरणेभ्य प्रतिषेधः। ३ प पुस्तके इत परमधिकम् । क्रियाव्य तिहार इति वक्तव्यम् । Page #490 -------------------------------------------------------------------------- ________________ ( व्य यीमुत्रपाठः । सवार्तिक.)४८४ क इतरेतरान्योऽन्योपपदाच्च ॥ १६ ॥ । १ स्वाङ्गकर्मकाच्च । १ परम्परेषनाच । आङो यमहनः ॥ २८ ॥ नविशः ॥१७॥ नलो - - - ॥ ५९॥ पारव्यवस्मः क्रियः॥१८॥ १ समो गपादिषु विदिप्रच्छिवरतीनामुपदिपराभ्यां जः॥१९॥ सख्यानम् । अङो दोऽनायनिहरणे ॥ २०॥ २ आश्रुिविभ्यश्च । १ आडा दे । | ३ उपसर्गादस्प्रत्यूयोबीवचनन् । २ स्वाहककाच्च । नियोः ॥३॥ रिभ्यश्च ॥ २१॥ स्पर्धामानाङः ।। ३१ ॥ १ सयोऽकूजने । गन्धनावोपन बनसाहसिक्यप्रतिय२ आगमे सम्पयाम् । नप्रकथनोपयोगेषु कृत्रः॥३२॥ अधेः असहने ॥ ३३ ॥ ४ किजीव कुन्यो। वेः शब्दकर्मणः ॥ ३४ ॥ ५ हरतेर्गतताच्छील्ये। अकर्मका॥३५॥ ६ आडि नुप्रच्छ्यो । संमाननोन्सजनाचार्यकरणज्ञानभृतिवि७ आशिषि नाथः । गणनव्ययेषु नियः ॥ ३६॥ ८ शप उपलम्भने। कर्तृस्थे चाशरीरे कर्मणि ।। ३७ ॥ मसवप्रविम्यः स्थः ॥ २२ ॥ अनि क्रमः ॥ ३८ ॥ १ आङ. स्थ. प्रतिज्ञाने । उपपराभ्याम् ।। ३९ ॥ प्रकाशनस्थेयाख्ययोश्च ॥ २३॥ आङ उद्गमने ॥ ४ ॥ उदोऽनूधकरण ॥ ४॥ १ उद ईहायाम् । वेः पादविहरणे ॥ १॥ उपान्मन्त्र.रणे ॥ २५॥ प्रोपाभ्यां समथायाम् ॥ ४२ ॥ १ उपादेयतायो। अनुसा ।। ४३ ॥ २ वा लिप्सायम् । अपह्नवे ज्ञः॥४४॥ अकमकाच्च ।। २६ ॥ अकर्मकाच ॥ ४५ ॥ उद्विभ्यां तपः॥२७॥ संप्रतिभ्यामनाध्याने ॥४॥ १५ पुस्तके इन परमविकम् । उपसर्गग्रहणम् । २ प. पुस्तके इतः परमधिकम् । मित्रकरण पथिध्विति वक्तव्यमित्यपर आह । Page #491 -------------------------------------------------------------------------- ________________ १.३ ४७ ( । सवार्तिकः કેમ્પ भासनोपभापाज्ञानयत्नविमत्युपमन्त्रषु वदः ॥ ४७ ॥ व्यक्ताः समुच्चारणे ॥ ३८ ॥ अनोरकर्मज्ञात् ।। ४९ । विभाषा अवयः ५१ ॥ १ अगले । समः प्रने ॥ ५२ ॥ उदश्वरः सकर्मकान् ॥ ५३ ॥ समस्तृतीयः युक्तात् ॥ ५४ ॥ दाणश्च सा चतुर्थ्यथे ॥ ५५ ॥ उपाधनः स्वकरणे ॥ २६ ॥ ज्ञाश्रुस्मृदृशां सनः ।। ५७ ।। नानोः ॥ ५८ ॥ १ अनोई प्रतिषेधेन वचनम् । २ न वाकस्येतरेण विधात् । ३ प्रतिषेध पूर्वस्य न । प्रत्याङ्भ्यां श्रुवः ॥ ५९ ॥ शदेः शितः ।। ६० ।। १ शदे शितः परस्मैपदाश्रयत्व भावः । ॥०॥ ५ त्रिय पूर्वः१०२ ॥ २ - २ व्यात् । लिनेश्व ॥ ६१ ॥ २ लडाई नमानेपदवचनात् ।। ३ य असल्या विषः । इति शडिनियत्यर्थम् । है नया सन्तापालने ३ न्नन्तादालनेपनावइनि चेहरान्विप्रसिद्धि । ५ मि तु पूर्वीय विज्ञातिदेशात् । ५ कृञादिव । ६ प्रत्यग्रहण णियगर्छन् । ७ तत्र हेतुनाणिच प्रतिषेधं । आम्यत्ययवत्ञोऽनुप्रयोगस्य ||६३|| प्रोपाभ्यां युजेरयज्ञपात्रेषु ॥ ६४ ॥ समः स्म ॥ ६५ ॥ १ ३ ६७ १न् । भुजो नवने ॥ ६६ ॥ rent read it चत्स कर्तानाध्याने १रात्मनेपदविधानेऽयन्तस्य कर्मणस्तत्रोपलब्धि | २ इतरथा हि सर्वप्रसङ्ग । ३६ नम् । ४ नित्याला देयस्यात्मनेपदेऽडागम इति चेदोऽपि नित्यनिमित्तत्वादात्मनेपदा भावः । १ प पुस्तके इत परमधिकम् प पुस्तके इतः परमधिकम् । अनवन कौटिल्ययोरिति वक्तव्यम् । चेद्यक्चिणोनि वृत्त्यथ वचास् । ४ न वा यो प्रतिपेधत् । ५ इतरथा हि यत्र नियम त्ततोऽन्यत्र प्रति षेध । ६ आत्मनेपदस्य च । प्रति वक्तव्यम् । स्वराद्युतोसृष्टादिति वक्तव्यम् । Page #492 -------------------------------------------------------------------------- ________________ १. ३. ६७ (जर सवार्तिकः ) ४८६ ७ आत्मर्ध तु । ८ आत्मन कर्मत्वे प्रतिषेधः । ९ न वा व्यन्तेऽन्यस्य कर्तृत्वात् । भीस्म्योर्हेतुभये ॥ ६८ ॥ प्रलम्भने ॥ ६९ ॥ लियः संमाननशालीनीकररोध ॥७०॥ मिथ्योपपदात्कृञोऽभ्यासे ॥ ७१ ॥ स्वरितञितः कर्त्रभिप्राये क्रियाफले |२| अपाद्वदः ।। ७३ ।। णिचश्व ॥ ७४ ॥ समुदायो यमो ग्रन्थे ॥ ५ ॥ अनुपसर्गाञ्ज्ञः ॥ ७६ ॥ विभाषोपपदेन प्रतीयमाने ॥ ७७ ॥ शेषात्कर्तरि परस्मैपदम् ॥ ७८ ॥ १ शेषवचनं पञ्चम्या चेदर्थे प्रतिषेधः । २ सप्तम्या चेत्प्रकृतेः । ३ सिद्धं तूप निर्देशात् । ४ कर्तृग्रहणमनुष्यपराद्यर्थम् । अनुपराभ्यां कृञः ॥ ७९ ॥ १देषु विधानम् । २ तत्रात्मनेपदप्रतिषेधोऽप्रतिषिद्धत्वात् । ६ न वा द्युतादिभ्यो वावचनात् । ४ आत्मनेपदनियमे वा प्रतिषेधः । अभिप्रत्यतिभ्यः क्षिपः ॥ ८० ॥ प्राद्वहः ॥ ८१ ॥ परेर्मृषः ||८२ ॥ व्याङ्परिभ्यो रमः ॥ ८३ ॥ उपाच्च ॥ ८४ ॥ विभाषाकर्मकात् ।। ८५ ।। बुधजी १ प पुस्तके विधानस्य स्थाने वचनमिति । २ वक्तव्यः | ३ प पुस्तके कर्मधारय तत्पुरुषग्रहणामिति । णेः ॥ ८६ ॥ | निगरणचलनार्थेभ्यश्च ॥ ८७ ॥ अणावकर्मकाबिचकात् ॥ ८८ ॥ - चुरादिणिचोऽपन्ता १ 1 छ। २सद्धवचनात् । | न पादस्याङ्यमायस परिमुहरु चिनृतिवदवसः ॥ ८९ ॥ १ ४.१ वाक्यपः ॥ ९० ॥ बुद्ध लुङि ॥ ९१ ॥ वृद्भयः स्वसनोः ॥ ९२ ॥ | लुटि च क्लृपः ॥ ९६ ॥ १ पादिषु धेट उपसख्यानम् । ॥ आ कडारादेका संज्ञा ॥ १ ॥ १ अन्यत्र संज्ञासवेन नि । वचनम् । तद्वचनम् । २ ३ अङ्गसज्ञया भपदसंज्ञयोरसमावेशः । ४ कर्मधारयत्वे तत्पुरुपग्रहणम् । ५ तलुरुषत्वे गए। ६ गतिदिव कर्महेतुमत्सु च ग्रहणम् । ७ गुरुलघु नदी विज्ञे । ८ परस्मैपदसंज्ञा पुरुपसज्ञा । ९ परवचने सिति पद भम् । व्यास तृतीयः पादः ॥ प पुस्तके इतः परमधिकन् । अदे. प्रतिषेधो Page #493 -------------------------------------------------------------------------- ________________ (:: -:! सवार्तिकः) ४८७ १४२ १० गतिबुढ्यादी प्यन्तामा कर्म कर्त- २७ किलई । सज्ञम् । ११ शेषवचन च सशनिवृत्त्यर्थन् । २९ सद भन् । १२ न क सभवात् । __३० पाइननुत्तराणे धनुषा विध्यति १३ हा हि नदीसज्ञा घिसंजाया च नव्या नुबन्ते गा दोन्धि धनुर्विध्यगुणः । तीति । १४ तत्र ६ . . . ' घिरज्ञा- ३१ ऋपद्रुहो दृश्यो कर्म सप्रदानम् । भावः। ३२ करण पणि लामालेछिनत्ति । १५ आश्रयानानान्नदीसज्ञाया विसंज्ञानि- ३३ अधिकरण कामह प्रविशति । वृत्तिरिति चेद्यणादेशाभावः । ३४ अधिकरण कती । 'स्थाली पचति । १६ नद्याश्रयत्वाद्यणादेशस्य हत्वस्य नदी- , ३५ अध्युपसृष्ट कर्म । संज्ञाभावः । ३६ गत्युपसर्गसज्ञे कर्मप्रवचनीयसज्ञा । १७ बहुव्रीबर्थ तु ३७ परस्मैपदमात्मनेपदम् । १८ प्रोजन व्य कि । ३८ समासरजाश्च । १९ तत्र शेपवचनादोप सख्या समानाधि- २ करणनञ्समासेषु ---- ४० गुणवचनं च । २० कृल्लोपे च शेवयान दिनि बहु __४१ समासकृत्तद्धि ययनर्वनाम लिङ्गा व्रीहिः'। | जातिः । २१ एकसंज्ञाधिकारे विप्रतिपेधाबहुव्रीहि ४२ सख्या। िित चेत् क्तार्थे प्रतिवेध। संज्ञा । २२ तत्पुरुष इति चेदन्यत्र तात्प्रतिषेधः।। ४४ ए २३ सिद्ध तु प्रादीनां तार्थे तत्पुरुषवच- विश्प्रतिपधे परं कार्यम् ॥ २॥ नात् । १ द्वा प्र वेन्न्ति विप्रतिषेधः २४ प्रयोजनं हस्वसंज्ञां दीर्घप्लतौ । २ एकम्मिन्युगपद.१५ पूर्वपया मेरुभय प्रसङ्ग। २५ - लिडिटोरार्धधातुकम्।। ३ तृजादिभित्तुल्यम् । २६ अपत्य वृद्धं युवा। ४ अनक्यवप्रसङ्गात्प्रतिपद विधेश्च । प उस्तकेडतः परमधिकम् । एक सज्ञाधिकार विषाद्रीयः।५८ पुस्तके इतः नास्ति। ६ प. पुस्तके च स्थाने विति । Page #494 -------------------------------------------------------------------------- ________________ ( अष्टाध्यायीसूत्रपाठः । सवार्तिकः) ४८८ ५ अप्रतिपत्तिर्वोभयोर्तुल्यबलत्वात् । १ नई - न . स्त्रीविषय६ तत्र प्रतिपत्त्यर्य वचनम् । त्वार्थम् । ७ तव्यदादीनां त्वप्रसिद्धि । २ प्रथनरिडणं च । ८ अन्तरङ्ग च । । ३ प्रयोजन केन्लु-स-या। ९ प्रयोजनोगत्वोत्त्वानि गुणवृद्धिद्विवचनालाप वर-या। डुबड जाने . कानाव१० इण्डिशीनासाद्गुण सवर्णदीर्घत्वात् । प्रलोडम , ...त् ।। ११ न वा तवणदीवत्वस्यानका त्वात्। १२ ऊडा ईत्वलोपाभ्याम् । नामाचा १३ अदनपुंजकर पाया ६ हाले यु स्यामन्ती च स्त्रीवचने । बेकांदवतुम्बिधिभ्यः । १४ तुग्यणेकदेशगुणवृद्धोत्त्वदीर्ववेत्वयु- कामि ॥ ५ ॥ ___ मेत्त्वरीविधिभ्यः । डिति हवाच ॥६॥ १५ इण्ड,दो गुणात् । शेपो ध्यतसि।। ७॥ १६ श्वे. सातपूत याद। पतिः समास "प॥ ८॥ १७ ह भागन् । महीन्टन्दति वा ॥ ९ ॥ १८ स्वरो लोपात् । ह्रस्व लघु ॥ १०॥ १९ । संयोगे गुरु ॥ ११ ॥ २० लादेशो वर्णविधेः। दीर्घ च ॥ १२॥ २१ बारव पूर्वपदप्रकृतिस्वरात् । य.मा. विदिदि प्रत्ययेऽङ्गम् । २२ तस्य दोषः पूर्वोत्तरपदये वृद्धि वरावे- १ अङ्गाया .- दिवा स्यादिनुपर्थम् । कादेशात् । २ शिल्लुटेनाम् २३ .........। ३ सिद्ध तु .. .. त् । २४ उसि पररूपाच्च । ४ तदेता सिद्धम् । २५ लुग्लोरवणययात्रा काटेग्रेभ्यः । ५ प्रत्ययग्रहण पदादाचप्रसङ्गार्थम् । यू स्त्र्याख्यौ नदी ॥३॥ ६ पहिया च । १५ पुस्तके इत. परमधि कम् ।अनडानड्या चेति वक्तव्यम् । २ प. पुस्तके इन परम धकम् उवडादेशश्चेति वक्तव्यम् । ३ प पुस्तके इत. परमधिकम् । यणादेशाच्चेति वक्तव्यम् । ४ प पुस्तके इत. परमधिकम् । अवयवस्वीविषयत्वात्सिद्धम् । Page #495 -------------------------------------------------------------------------- ________________ १.४ १३. ( अष्टाध्यामठ । सवार्तिक. ४८९ 1 ७ सिद्ध तु प्रत्ययग्रहणे चस्मात्स तदादितदन्तविज्ञानात् । ८ प्रयोजनं धातुप्रातिपदिकप्रत्ययपासतद्धितविधित्वराः । ९ कृ १० प्रयोजन -ह सुप्तिड ं पदम् ॥ १४ ॥ १ पदसजायानन्तवचनमन्यत्र संज्ञाविधौ प्रत्ययग्रहणे नः क्ये ॥ १५ ॥ सिति च ॥ १६ ॥ स्वादिष्वसर्वनामस्थाने ' ॥ १७ ॥ यचि भम् ॥ १८ ॥ १ भसंज्ञायामुत्तरपदलोपे षषः प्रतिषेधः । २ सिद्धमचः न्या जिवान् । ३ नभोऽङ्गिरोनु तु रुरुनाम् । ४ वृषण्वस्वश्वयोः । सौ मत्वर्थे ॥ १९ ॥ अयस्मयादीनि च्छन्दसि ॥ २० ॥ बहुषु बहुवचनम् ॥ २१ ॥ १ सुनरपि भावोऽसुबन्तत्वात् । ३ अर्थनियमे सिद्धम् । कयोर्द्विवचनैकवचने ॥ २२ ॥ कारके ॥ २३ ॥ " १ कारक होते ज्ञानिदेश त्मानोऽपि निर्देशः । २ इतर ३ ९ ४ २४ दापच्छती ८ धात्व सनीपा । ब्राह्मणस्य पुत्रं पन्धान पृच्छती । ४ अपादानं च य पूर्ण पततीति । ५ न वापायस्यात् । ६ अन्वर्थमिति चेदकर्तरि कर्तृशब्दानुपपत्तिः । ७ सिद्ध तु प्रतिकारक क्रियाभेदात्पचादीनां करणारयो कर्तृभावः । औष कर्षणक्रियाः प्रधानस्य कर्तुः पाकः । ९ द्रोण पचत्वाढकं पचतीति संभवनक्रिया धाकिया चधिकरणस्य पाकः । १० एधाः पक्ष्यन्त्या विक्लित्तेज्र्ज्वलिप्यन्तीति ज्वलनक्रिया करणस्य पाकः । ११ उद्यनननिपानानि कर्तुरिछदिक्रिया । १२ यचन्न तृणेन तत्परशोश्छेदनम् । १३ इतरथा यासितृणयोश्छेदनेऽविशेषः स्यात् । नियमार्थ वचनम् । २ तत्र प्रत्ययनियमेऽव्ययानां पदसंज्ञा- १४ अपादानादीनां त्वप्रसिद्धि. । १५ नवा पर्यायेण वचनं वचनाश्रया च संज्ञा । ध्रुवमपाये ऽपादानम् ॥ २४ ॥ १ जुन्यानम् १. पुस्तके इत. परमविकम् । नाप्रतिपधात् । अप्राप्तेर्वा । भुवद्भयो धारयद्वयः पदसा वक्तव्या २ प. पुस्तके इत. परमधिकम् । उदयसज्ञान्यपीति वक्तव्यम् । ६२ Page #496 -------------------------------------------------------------------------- ________________ १.४.२४ ( अष्टाध्यायीसूत्रपाठः । सवार्तिकः ) ४९० २ गतियुक्तेष्वपादानसंज्ञा नोपपद्यतेऽध्रुव- राधीक्ष्योर्यस्य विप्रश्नः || ३९ ॥ | प्रत्याङ्भ्यां श्रुवः पूर्वस्य कर्ता ॥ ४० ॥ अनुप्रतीगृणश्च ॥ ४१ ॥ त्वात् । ३ न वाच्यम्याविवक्षितत्वान् । भीत्रार्थानां भयहेतुः ॥ २५ ॥ पराजेरसोढः ॥ २६ ॥ वारणार्थानामीप्सितः || २७ ॥ १ वारणार्थेषु कर्मग्रहणानर्थक्यं कर्तुरी - प्सिततमं कर्मेति वचनात् । अन्तर्धी येनादर्शनमिच्छति ॥ २८ ॥ आख्यातोपयोगे ॥ २९॥ १ आयाताकारकमिति वेदकथितत्वात्कर्मसंज्ञाप्रसङ्गः । २ अकारकमिति चेदुायोग्गवचनानर्थक्यम् जनिकर्तुः प्रकृतिः ॥ ३०॥ भुवः प्रभवः ॥ ३१ ॥ कर्मणा यमभिप्रैति स संप्रदानम् । ३२ रुच्यर्थानां प्रीयमाणः ॥ ३३ ॥ । १. ४. ५२ धारेरुत्तमर्णः ॥ ३५॥ स्पृहेरीप्सितः ॥ ३६ ॥ क्रुधद्रुहेर्ष्यासूयार्थानां यं प्रति कोपः ।३७। क्रुधद्रुहोरुपसृष्टयोः कर्म ॥ ३८ ॥ | साधकतम करणम् ॥ ४२ ॥ दिवः कर्म च ॥ ४३ ॥ परिक्रयणे संप्रदानमन्यतरस्याम् । ४४ । आधारो ऽधिकरणम् ॥ ४५ ॥ अधिशीस्थासां कर्म ॥ ४६ ॥ अभिनिविशश्च ॥ ४७ ॥ | उपान्वध्यावसः ॥ ४८ ॥ १ वसेरश्यर्थस्य प्रतिषेधः । कर्तुरीप्सिततमं कर्म ॥ ४९ ॥ १ ईप्सितस्य कर्नायां निर्वृत्तस्य कारकत्वे कर्मसंज्ञाप्रसङ्गः क्रियेप्मितत्वात् । २ न े. श्लाघहुङ्गस्थाशपां ज्ञप्स्यिमानः । ३४ । अकथितं चं ॥ ५१ ॥ 1 तथा युक्तं चानीप्सितम् ॥ ५० ॥ | गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मका मणिकर्ता स णौ ॥ ५२ ॥ १ शब्दकर्मनिर्देशे चन्द्रक्रियाणामिनि चेन्नगत्यादीनां प्रतिषेधः । १ प. पुस्तके इत परमधिकम् । क्रियाग्रहणमपि कर्तव्यम् । कर्मणः करणसज्ञा संप्रदानस्य च कर्मसंज्ञा । २ प पुस्तके इत परमधिकम् । रुधि । विशा सिगुणेन च यत्सचते तदकीर्तितमाचरित कविना । कथिते लादयश्चेत्स्युः षष्ठीं कुर्यात् तदा गुणे । अकारक कथितत्वात् । कारक चेत्तु नाकथा । कारक केद्विजानीय यां यां मन्येत सा भवेत् । कथितेऽभिहिते स्वविधिस्त्वमतिर्गुणकर्मणि लादिविधि सपरे । ध्रुवचेष्टितयुक्तिषु चान्यगुणे तदनल्पमतेर्वचन स्मरत । प्रधानकर्मण्याख्येये लादीनाहुर्द्विकर्मणाम् । अप्रधाने दुहादीनाम् । ण्यन्ते कर्तुश्च कर्मणः । नीवह्योर्हरतेश्चापि गत्यर्थान तथैव च । द्विकर्मकेषु ग्रहण द्रष्टव्यमिति निश्चयः । सिद्ध वाप्यन्यकर्मण. । अन्यकर्मेति चेद्याल्लादीनामविधिभवेत् । कालभावाध्वगन्तव्या कर्मसंज्ञा कर्मकाणाम् । देशश्वाकर्मणा कर्मसज्ञो भवतीति वक्तव्यम् । 1 Page #497 -------------------------------------------------------------------------- ________________ १.४.५२ (अष्टाध्यायीसूत्रपाठः। मवार्तिकः ) ४९१ १.४. ६५ २ शृणोत्यादीनां चोपसंख्यानमरश्यि - चादयो ऽसत्त्वे ॥ ५७ ॥ त्वात् । 'प्रादय उपसगाः क्रियायोगे ॥ ५८॥ ३ शब्दकर्मण इति जतिप्रनृतनिामुपसंख्यानम् । १ प्रादय इति योगविभाग. । ४ दृशेः सर्वत्र । २ निपातसंज्ञार्थः । ५ अदिखादिनीवहीनां प्रतिषेधः । । ३ एकयोगे हि निपातसंज्ञाभावः । ६ वहेरनियन्तकर्तकस्य । ४ नरुच्छन्दन्योपसंख्यानन् । ७ नरहितार्थम्य । ५ श्रच्छन्दम्योपसंख्यानम् । ८ अकर्मग्रहणे कालकर्मकाणामुपत्तन्व्या- गतिश्च ॥ ६०॥ नम् । १ कारिकादच । ९ सिद्ध तु ....... २ पुनश्चनसौ छन्दसि । हक्रोरन्यतरस्याम् ।। ५३ ॥ ३ गत्युपसर्गसज्ञाः क्रियायोगे यक्रिया१ हक्रोर्वावचनेऽभिवादिदृशोरात्मनेपद उपसंख्यानम् । युक्तास्त प्रतीति वचनम् । स्वतन्त्रः कर्ता ॥ ५४॥ ४ प्रयोजनं घधत्वणत्वे । १ स्वतंत्रस्य कर्तृतज्ञ यां हेतुमत्युपसरव्या ५ वृद्धिविधौ च धातुग्रहणानर्थक्यम् । नमखतन्त्रत्वात् । ६ वद्विधिनस्भावावीत्त्वस्वाङ्गादिस्वरणत्वेषु २ न वा स्वातन्त्र्यादितरथा ह्यकुर्वत्यपि पचनप्रानाप्यात्सिद्धम् । कारयतीति स्यात् । ७ सुदुरोः प्रतिषेधो नुम्विधितत्त्वषत्वण३ नाकुर्वतीति चेत्स्वतत्रः । ___ त्वेषु । तत्प्रयोजको हेतुश्च ।। ५५॥ ऊर्यादिच्चिडाचश्च ॥ ६१॥ १ पेऽम्बतत्रययोजकत्वादिः अनुकरणं चानितिपरम् ॥ ६२ ॥ २ स्वतन्त्रत्वात्सिद्धमिति चेत्स्वतन्त्रपर- १ अनुकरणस्येतिकरणपरत्वप्रतिषेधोऽनिष्टतन्त्रत्वं विप्रतिपिद्धम् । शब्दनिवृत्त्यर्थः । ३ 'उक्त वा । आदरानादरयोः सदसती ॥ ६३ ।। प्राग्रीश्वरान्निपाताः ॥५६॥ भूषणे ऽलम् ॥ ६४॥ १ प्राग्वचनं संज्ञानिवृत्यर्थम् । अन्तरपरिग्रहे ॥६५॥ १प पुस्तके कर्मकाणा । २ प. पुस्तके इतः परमधिकम् । स्वतन्त्रत्वात् सिद्धम् । प. पुस्तके नास्ति । 7 प. पुस्तके इत. परमधिकम् । रीश्वरादीश्वरान्मा भूत् । कृन्मेजन्त. परोऽपि सः। समासे. वव्ययीभाव. । लौकिकं चातिवर्तते । ५ प. पुस्तके इतः परमधिकम् । कृभ्वस्तियोग इति वक्तव्यम् । Page #498 -------------------------------------------------------------------------- ________________ (५ अपार । सवार्तिकः ) ४९२ १. ४. ९७. १ अन्तः शब्द वे धूप- ३ संज्ञा दम्पे सिद्धस् । संख्यानम् । ४ जनव- वचनमनिष्टादर्शनात् । कणेमनती । । ६६ ।। | ५ उर्जन जिरे तुपरब्रव शर्थम्। पुरो ऽव्ययम् ।। ६७॥ छन्दति परे ऽपि ।। ८१॥ अस्तं च ॥ ६८॥ व्यवहिताश्च ॥ ८२ ॥ अच्छ गत्यर्थवदेषु ॥ ६९ ॥ कर्मप्रवचनीयाः॥ ८३ ॥ अदो ऽनुपदेशे ॥ ७०॥ अनुर्लक्षणे ॥ ८४॥ तिरो ऽन्तों ॥ ७१ ॥ १ अनुर्लक्षणेवचनानर्थक्यं सामान्यकृतविभाषा कृजि ॥ ७२॥ त्वात् । उपाजे ऽन्वाजे ॥७३॥ २ हेत्वर्थ तु वचनम् । साक्षावधीनि च ।। ७४॥ तृतीयार्थे ॥ ८ ॥ १ सालगिए । हीन।। ८६॥ २ मकारान्तत्वं च परिसातीलान् । उपो ऽधिकच ॥ ८७॥ ३ तत्र विप्रतिषेधः । अपपरी वर्जने ॥ ८८॥ ४ न वा पूर्वेण कृतत्वात् । आङ् मर्यादावचने ॥ ८९ ।। अनत्याधान उरसिमनसी ॥७५ ॥ लक्षणेत्थंभूताख्यानभागवीप्सासु प्रतिमध्येपदेनिवचने च ॥ ७६॥ पर्यनवः ॥ ९०॥ नित्यं हस्ते पाणावुपयने ॥ ७७॥ अभिरभागे ॥ ९१॥ प्राध्वं बन्धने ॥ ७८॥ प्रतिः प्रतिनिधिप्रतिदानयाः ॥ ९२ ॥ जीविकोपनिषदाचौपम्ये ॥ ७९॥ अधिपरी अनर्थकौ ॥ ९३ ॥ ते प्राग्धातोः ।। ८० ॥ सुः पूजायाम् ॥ ९४ ॥ १ प्राग्धातुवचनं चेद- अतिरतिक्रमणे च ॥ ९५॥ नुकरण कि गढ़- अपिः पदार्थसंभावनान्ववसर्गगहासमुनिवृत्यर्थः । चयेषु ॥ ९६ ॥ २ छन्दसि परव्यवहितवचन च। अधिरीश्वरे ॥ ९७ ॥ १ अत्रेद विकृत वार्तिकम् । यत छन्दसि परव्यवहितवचन चेति भाष्ये वार्तिकपाठः । तथैवास्मा मिर्गहीतो वार्तिकपाटे । अन्यत्र सूत्रत्वेनेद गृहीतम् । २ प. पुस्तके इतः परमधिकम् । आगामिनि । रिति वक्तव्यम् । Page #499 -------------------------------------------------------------------------- ________________ ( अष्टाध्यायीसूत्रपाठः सवार्तिक ) ४९३ १ ४ ९७ १ विभाषा कृति ॥ ९८ ॥ लः परस्मैपदम् ॥ ९९ ॥ उक्तम् । २ लादेशे पनैपदग्रहणपुर २ इह वचने हि सज्ञावाधनम् । ३ सिचि वृद्धौ तु 476 पुरुषाबाधकत्वस्य । तङानावात्मनेपदम् ॥ १०० ॥ तिङत्रीणि त्रीणि प्रथममध्यमोत्तमाः ॥ १०१ ॥ १ प्रथममध्यमोत्तमसंज्ञायामात्मनेपदग्रहण जनसंख्यात् । २ आनुपूर्व्यवचनं च । ३ न मानमुत्तरत्रानेकशेषभावस्य । ग्रहण ज्ञापक परः संनिकर्षः संहिता ॥ १०९ ॥ तान्येकवचनद्विवचनान्येकशः सुपः ॥ १०३ ॥ विभक्तिश्च ॥ १०४ ॥ युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः ॥ १०५ ॥ अहासे च मन्योपपदे मन्यतेरुत्तम एक १.४ ११० वच्चः ॥ २०६ ॥ अस्मद्युत्तमः ॥ १०७ ॥ शेषे प्रथमः ॥ १०८ ॥ १ युष्मदस्मच्छेषवचन विकार्थन् । २ तत्र युष्मदस्मदन्येषु प्रथमप्रतिषेध शेषत्वात् । ३ सिद्धं तु युष्मदस्मदोः प्रतिषेधात् । मदिध्याद्यत्तमो विप्रतिषेधेन । ४ १-२ पुस्तके नास्ति । ५ ६ । ६ न वा युष्मदस्मदोरावधिकरणानान ७ क्रियाष्टपत्ये च द्रव्यष्टथक्त्वदर्श - मनु १ पर. सनिकर्षः संहिता चेदद्रुतायामसंहितम् । २ तुल्यः रूनिकर्षः । ३ वर्णकालभूयस्त्वं तु । ४ द्रुतायां तपरकरणे मध्यमविलम्बितयो - रुपसख्यान कालभेदात् । ५ उक्तं वा । ६ शब्दाविरामे प्रतिवर्णमवसानम् । ७ ह्रादाविरामे स्पर्शोपसयोगेऽसनिधाना दसहितम् । ८ एकेन तुल्यः सनिधिः । ९ पौर्वापर्यमकालज्यपेन सहिता चेत्पूर्वापराभावादसंहितन् । १०= उच्चरितप्रध्वसित्वाच्च वर्णानाम् विरामो ऽवसानम् ॥ ११० ॥ १ अभावेऽवसान लक्षण उपर्यभाववचनम् । २ विरामे विशन्नम् । ३ अभावेऽवमानः पर्यवन्नन् । ४ विरामे विरामवचनम् । ५ नावाविरानिल क्षण न । Page #500 -------------------------------------------------------------------------- ________________ १.४ ११० (अष्टाध्यायीसूत्रपाठः । सवार्तिकः ) ४९४ ६ तत्पर इति वा वन्यकतानम्। १४ राजगवीक्षीरे द्विसमासप्रसङ्गो द्विषष्ठी७ वर्णोऽन्त्यो वावसानम् । भावात् । ८ सहित बनानविनिमसाब। १५ सिद्धं तु राजविभिष्टया गोः क्षीरेण ॥ इति प्रथमाध्यायस्य चतुर्थः पादः ॥ सामर्थ्यात् । १६ पदविधौ समर्थवचन वर्णाश्रये शास्त्र अथ द्वितीयोऽध्यायः॥ आनन्तर्यविज्ञानात् । १७ समर्थाधिकारस्य विधेयगामानाधिकरसमर्थः पदविधिः॥१॥ १ ५4.... 1 समर्थवचनम् । । ज्यान्निर्देशानर्थक्यन् । २ सुबलोपो व्यवधानं यथेष्टमन्यतरेणासं १८ सिद्धं तु न.श्रीनामिनि वचनात् । बन्ध. स्वरसंख्याविशेषो व्यक्ताभिधान १९ एकशेपनिर्देशाद्वा । मुपसर्जनविशेषणं योगवावचनानर्थ २० समानाधिकरणेषूपसख्यानमसमर्थत्वात् । क्य च स्वभावसिद्धत्वात् । २१ द्रव्यं पदार्थ इति चेत् । ३ संघानन्यैकार्यानवयान सुबु २२ न वा वचनप्रामाण्यात् । २३ लुप्ताख्यातेपु च । त्पत्तिः ४ परस्परव्यपेक्षां सामर्थ्यमेके। २४ तदर्थगतेर्वा । ५ तत्र नानाकारक्रान्निबानगुम्मदलनदेश २५ समासो द्वयोर्द्वयोश्चेद् द्वन्द्वेऽनेकग्रहणम् । प्रतिषेधः। २६ द्वयोर्द्वयोः समास इति चेन्न बहुषु ६ प्रचये सनासप्रतिषेधः। द्वित्वागावात्। ७ सनर्थतराणां वा। २७ समासान्तप्रतिषेधश्च । ८ समुदायसामर्थ्याद्वा सिद्धम् । २८ अविशेषेण बहुवीहावनेकपदप्रसङ्गः । ९ आख्यातं . . . . . . वाक्यम् | २९ तत्र स्वरसमासान्तपुंवद्भावेषु दोषः । १० एकतिङ् । ३० न वावयवतत्पुरुषत्वात् । ११ समानवाक्ये निजातयन्वन्दते । ३१ तस्यान्तोदात्तत्वं । १२ योगे प्रतिषेधश्चादिभिः। ३२ निमिति. .. । १३ समर्थनिघाते हि समानाधिकरणयुक्तयु- ३३ एकशितिपात्स्वरवचनं तु ज्ञापकं निमितेषूपसंख्यानमसमर्थत्वात् । त्तिस्वरबलीयस्त्वस्य । १प पुस्तके इत परमाधकम् । अर्थानादेशनात् । तच्च लघ्वर्थम् । असंभव. खल्वप्यादेशनस्य । अप्रवृत्तिः खल्वप्यादेशनस्य । २ प पुस्तके इत परमधिकम् । समर्थतराणा वा समुदायसामर्थ्यान। प. पुस्तके इत परमधिकम् आख्यातं स विशेषणम् । प. पुस्तके स्वादा। Page #501 -------------------------------------------------------------------------- ________________ (अष्टाध्यायात्रपाठः । स र्तिकः) ४९५ २.१.२४ सुबामन्त्रिते पराङ्गवत्स्वरे ॥२॥ यावदवधारणे ॥ ८॥ १ आनन्वितन्य पराङ्गवद्भावे षष्ठ्यामन्त्रि- सुप् प्रतिना मात्रार्थे ॥ ९॥ तकारकवचनम् । अक्षशलाकासंख्याः परिणा॥१०॥ २ तन्निमित्तग्रहण वा। विभाषापपरिवहिरञ्चवः पञ्चम्या ॥११॥ ३ अवचने हि सुबन्तमात्रप्रसङ्गः। ॥१२॥ ४ सुबन्तस्य परागवद्भावे समानाधिकरण- आङ मर्यादाभिविध्योः ॥ १३ ॥ स्योपसंख्यानमननन्तरत्वात् । लक्षणेनाभिप्रती आभिमुग्न्ये ॥ १४ ॥ ५ स्वरेऽवधारणाच्च । अनुर्यत्समया ॥१५॥ ६ परमपि च्छन्दसि । यस्य चायामः ॥ १६ ॥ ७ अव्ययप्रतिषेधश्च । तिष्ठद्गप्रभृतीनि च ॥ १७॥ ८ अनव्ययीभावस्य । । १ तिष्ठद्गु कालविशेषे । ९ स्वरेऽवधारणं सुबलोपार्थम् । २ खलेयवादीनि प्रथनान्तान्यपदार्थे । १० न वा सुबन्तैकान्तत्वात् । पारे मध्ये षष्ठया वा ॥१८॥ ११ प्रातिपदिकैकान्तस्तु सुब्लोपे। । १ पारे मध्ये षष्ठया वावचनम् ।। प्राकडारात्समासः॥३॥ । २ अवचने हि षष्ठीसमासाभावो यथैक१ प्राग्वचनं संज्ञानिवृत्त्यर्थम् । देशिप्रधाने। सह सुपा ॥४॥ ३ एकागन्न निमनन च । १ सहवचनं पृशगसमासार्थम् । संख्या वंश्येन ॥१९॥ २ इवेन विभक्तयलोपः पूर्वपन प्रकृतिम्बर नदीभिश्च ॥ २० ॥ च। १ नदीभिः संख्यासमासेऽन्यपदार्थे प्रतिअव्ययीभावः ॥५॥ धः। अव्ययं विभक्तिसमपिसमृद्धिव्यद्धयर्था- अन्यपदार्थे च संज्ञायाम् ॥ २१॥ भावात्ययारंप्रतिशब्दप्रादुर्भावपश्चाद्य- तत्पुरुषः ॥ २२ ॥ थानुपूर्व्ययौगपद्यमादृश्यसंपत्तिसाक- द्विगुश्च ॥ २३ ॥ ल्यान्तवचनेषु ॥ ६ ॥ द्वितीया श्रितातीतपतितगतात्यस्तयथासादृश्ये ॥७॥ ' प्राप्तापनः ॥ २४ ॥ १५ पुस्तके इ.: परमधिकम् । पूर्वस्याङ्गवद्भवतीति वक्तव्यम् । २ प पुस्तके इत परमविकम् । अक्षादयस्तृतीयान्ता पूर्वोत्तस्य यथा न तत् । एकत्वेऽक्षशलाकयो । कितवव्यवहारे च । ३ प. पुस्तके इतः परमधिकम । नदीभिः संख्यायाः समाहारेऽव्ययीभावो वक्तव्य. । Page #502 -------------------------------------------------------------------------- ________________ ५ १ २४ ( अष्टाध्यायीसूत्रपाठ । सवार्तिकः ) ४९६ १ श्रितादिषुगिन् दील संख्यानम् । २ श्रितादिभिरहीने द्वितीयासमासवचनान र्थक्यं बहुव्रीनिवत्यान् । ३ अहीने द्वि^= ( । च । ४ जातिस्वरप्रसङ्गस्तु | ५ तत्र जातादिषु वावचनात्सिद्धम् । स्वयं तेन ।। २५ । खट्वा क्षेपे ॥ २६ ॥ सामि ॥ २७ ॥ कालाः ।।२८ || अत्यन्तसंयाग च ॥ २९ ॥ १ अत्यन्तसंयोगे क्तेन २ अनन्त्यन्तसंयोगार्थ तु । तृतीया तत्कृतार्थेन गुणवचनेन ॥ ३० ॥ १ तृतीयारुनासेऽर्थग्रहणमनर्थकमर्थगतिर्ह्यवचनात् । २ निर्देश्यमिति चतीर्थोऽपि । पूर्वसदृशसमोनार्थकलहनिपुणमिश्रश्लक्ष्णैः ॥ ३१॥ १ पूर्वाविवरम्योपसंख्यानम् । २ संदृशग्रहण उक्तम् । कर्तृकरणे कृता बहुलम् || ३२ ॥ १ कर्तृकरणे कृता तेन । कुंत्यैरधिकार्थवचने ॥ ३३ ॥ वचनान् १ कृत्यैरधिकार्थवचनेऽन्यत्रापि दृश्यते । २ साधनं कृतेति वा पादर्थम् । अन्नेन व्यञ्जनम् । ३५ ।। भक्ष्येण प ॥ ३५ ॥ भक्ष्येण श्री १ अन्नेन व्य समर्थतः। २ का क्रियया सामर्थ्यात् । ३ वचन प्रतिषेधः । २१ ३८. ४ सिद्ध in ४ अर्थेन नित्यसमासवचनम् । ५ सर्वलिङ्गता च । गरे करतृ तु तीयापूर्वपद उत्तरपदलोपश्च । ५ पटीसमानश्च युक्तपूर्णान्तः । ६ न वासमासेऽदर्शनात् । ७ युक्तार्थसप्रत्ययाच्च सामर्थ्यम् । ८ सप्रत्ययाच्च तन्न्। ९ संप्रतीयमानार्थ लोपे ह्यनवस्था । चतुर्थी तदर्थार्थ व लिहितसुखराक्षेतैः ३६ १ चतुर्थी न चेत्सर्वप्रसङ्गोऽविंग षात् । २ बलिरक्षिताभ्यां चानर्थकं वचनम् । ३ विकृति प्रकृत्येति चेदश्वघासादीनामुदसंख्यानम् । पञ्चमी भयेन ॥ ३७ ॥ | अपेतापोढमुक्त पतितापत्रस्तैरल्पशः । ३८। १ प. पुस्तके नास्ति । २ कृत्यति पुस्तके काशिकास्य पाठ 13 प. पुस्तके इतः परमधिकम् । भयभीतभीतिमीभिरिति वक्तव्यम् । भवनिर्गतजुगुप्सुभिरिति वक्तव्यम् । Page #503 -------------------------------------------------------------------------- ________________ २१ ३९ (अष्टध्ययनत्रपट । सवार्तिकः) ४९७ २१.५९ स्तोकान्तिकदरार्थवच्छ्राणि क्तेन ॥३९॥ ८ द्वन्द्वननुरुपयोस्त पड़े .. . सप्तमी शौण्डैः ॥ ४०॥ नम् । सिद्धशुष्कपक्कवन्धैश्च ॥ ४१॥ | ९ उत्तरपदेन परिमाणिना द्विगो. सनास ध्वाङ्केण क्षेप ॥ ४२ ॥ वचनम् । १ वाडेणेत्यर्थग्रहणम् । १० अन्यत्र समुदायबहुव्रीहित्वादुत्तरपदकृत्यैर्ऋणे ॥ ४३ ॥ प्रसिद्धिः। १ कृत्यैर्नियोगे यद्ग्रहणम् । ११ सर्वत्र मत्वर्थे प्रतिषेधः । संज्ञायाम् ॥ ४४॥ संख्यापूर्वो द्विगुः ॥५२॥ तेनाहोरात्रावयवाः॥५॥ कुत्सितानि कुत्सनैः ॥ ५३॥ तत्र ॥ ४६॥ पापाणके कुत्सितैः ॥ ५४॥ क्षेपे ॥४७॥ | उपमानानि सामान्यवचनैः ॥ ५५ ।। १ क्षेपे गतिकारकपूर्व उक्तम् । १ उपमानसमासे गुणवचनस्य विशेषपात्रेसमितादयश्च ॥४८॥ भाक्त्वात्सामान्यवचनाप्रसिद्धि। पूर्वकालकसर्वजरत्पुराणनवकेवलाः स- २ न वा श्यामत्वस्योभयत्र भावात्तद्वाचकमानाधिकरणेन ॥ ४९॥ त्वाच्च शब्द-यमानान्यवचन प्रसिद्धि । दिक्संख्ये संज्ञायाम् ॥ ५० ॥ उपमितं व्याघ्रादिभिः सामान्याप्रयोगे!! तद्धितार्थोत्तरपदसमाहारे च ॥५१॥ विशेषणं विशेष्येण बहुलम् ।। ५७ ॥ १ द्विगुसंज्ञा -18 | १ विशेषणविशेष्यबोत्नयावनेमकातुरश्रयत्वादप्रसिनिः। ___ योश्च विशेष्यत्वादुपसर्जनाप्रसिद्धिः । २ अर्थे चेन दिगपनि ।। २ न वान्यतरस्य प्रधानभावात्तद्विशेषक ३ समासतद्धितविधाविति चेदन्यत्र समास- त्वाचापरस्योपसर्जनप्रसिद्धि । संज्ञाभावः । | पूर्वापरप्रथमचरमजघन्यसमानमध्यम४ सिद्ध तु प्रत्ययोत्तरपदयोश्चेति वचनात्।। ध्यमवीराश्च ॥ ५८॥ ५ द्विगोर्वा लुग्वचनं ज्ञापकं तद्धितोत्पत्ते ।। १ बहुलवचनस्याकृत्स्नत्वादुत्तरत्रानुक्रमण६ समाहारसमूहयोरविशेषात्सनाहान्ग्रह- | सामर्थ्यम् । णानर्थक्यं तद्धितार्थेन कृतत्वात् । श्रेण्यादयः कृतादिभिः ॥ ५९॥ ७ अभिधानार्थं तु । १ श्रेण्यादिषु च्च्यर्थवचनम् । १५ पुस्तके इतः परमधिकम् । शौण्डाभिरित वक्तव्यम् । २ प. पुस्तके नास्ति । का. समिता । Page #504 -------------------------------------------------------------------------- ________________ (अध्याय भत्रपाठः । सवार्तिक ) ४९८ तेन नविशिष्टेनानञ् ! ६०॥ ८ नम गाधिकरण धिको शान्पार्थिवा१ नविशिष्ट म त । क मालमत्तरपदलोपश्च । २ नुडिडधिकेन च । कुमारः श्रमणादिभिः ॥ ७ ॥ ३ कृतापवतादीनां चोर स्यानम् । चतुष्पादो गर्भिण्या ॥ ७१ ॥ ४ सिद्ध तु क्तेन ------ | मयूरव्यंसकादयश्च ।। ७२ ॥ ५ गतप्रत्यागतादीना चोपाख्यानम् ।। ॥ इति द्वितीयाध्यायस्य प्रथमः पादः ॥ सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानः ६१ वृन्दारकनागकञ्जरैः पूज्यमानम् ॥६२॥ पूर्वोपराधरात्तरमेकदेशिनेकाधिकरणे॥१ कतरकतमौ जातिपरिप्रश्ने ॥ ६३॥ अर्धे नपुंसकम् ॥२॥ किंक्षेपे ॥६४॥ | द्वितीयतृतीयचतुर्थतुर्याण्यन्यतरस्याम् । पोटायुवतिस्तोककतिपयगृष्टिधेनुवशा- १ द्वितीयादीनां विगापापणे विभाषाव वेहदष्कयणीप्रवक्तृश्रोत्रियाध्याप- चनं ज्ञापकगवयवविधाने सामान्यविधाकधूतर्जातिः ॥६५॥ नाभावस्य । प्रशंसावचनैश्च ।। ६६॥ प्राप्तापन्ने च द्वितीयया ॥ ४ ॥ युवा खलतिपलितवलिनजरतीभिः।६७। कालाः परिमाणिना ॥ ५॥ कृत्यतुल्याख्या अजात्या ॥ ६८॥ १ कालस्य येन ... वर्णो वर्णेन ॥ ६९ ॥ दनिर्देशः १ वर्णेन नृतीयासमास एतप्रतिषेधे वर्ण- २ सिद्ध तु कालपरिमाणं यस्य स कालस्तेन। ग्रहणम् । | ३ एकवचनद्विगोश्चोपसंख्यानम् । २ समानाधिकरणे द्विवर्णग्रहणम् । ।४ 'उक्तं वा । ३ समानाधिकरणाधिकारे प्रधानोपन- | नब् ॥ ६॥ र्जनानां परं परं विप्रतिषेधेन। १ नम्सनासे भाववचन उक्तम् । ४ समानाधिकरणसमासाहहुव्रीहि.। ईषदकृता ॥७॥ ५ कदानिक धारय सर्वधनाद्यर्थ । । १ ईषद्गुणवचनेन । ६ पूर्वपदातिशय .... :: षष्ठी ॥८॥ सूक्ष्मवस्त्रतराद्यर्थः । १ कृयोगा च । ७ उत्तरपदातिशय आतिशयिको बहुव्रीहे- २ तत्स्थैश्च गुणैः । हायतराद्यर्थ । | ३ न तु तद्विशेषणैः । १५. पुस्तके इतः परमधिकम् । अनत्रिति प्रतिषेधो वक्तव्य · । २ ५. पुस्तके इतः परमधिकम् । चतुष्पाज्जातिरिति वक्तव्यम् । ३-४ प. पुस्तके नास्ति। Page #505 -------------------------------------------------------------------------- ________________ २.२.९ (अष्टाध्यायीसूत्रपाठः । सवार्तिकः ) ४९९ २२ २४ याजकादिभिश्च ॥९॥ १ उपपदमातङिति तदर्थप्रतिषेधः। न निर्धारणे ॥ १०॥ २ क्रियाप्रतिषेधो वा। १ प्रतिपदविधाना च। ३ षष्टीसमासादुपपदसमासो विप्रतिषेधेन । पूरणगुणसुहितार्थसदव्ययतव्यसमाना- ४ न वा षष्टीनतम्यामानास्पदम्मासः धिकरणेन ॥ ११॥ अमैवाव्ययेन ॥ २०॥ क्तेन च पूजायाम् ॥ १२ ॥ तृतीयाप्रभृतीन्यन्यतरस्याम् ॥ २१ ॥ अधिकरणवाचिना च ॥ १३॥ क्त्वा च ॥ २२॥ कर्मणि च ॥१४॥ शेषो बहुव्रीहिः ॥ २३॥ १ कर्मणीति षष्ठीनिर्देनश्चेदर्तरि कृता १ शेषवचनं पदतश्चेन्नाभावात् । समासवचनम् । २ बर्थ-श्चेदविशिष्टम्। २ तृजकाभ्यां चानर्थकः प्रतिषेधः । अनेकमन्यपदार्थे ॥ २४ ॥ ३ क्तन्ति: । १ शेषवचन उक्तम् । ४ प्रतिषेध्यमिति चेत्कर्तर्यपि प्रतिषेधः । । २ अनेकवचनमुपसर्जनार्थम् । ५ पूजायां च प्रतिषेधानर्थक्यम् । ३ न वैकविभक्तित्वात् । ६ तम्मानुभयप्राप्ती कर्मणि षष्ठयाः । ४ पदार्थ भवनेऽनुप्रयोगानुपपत्तिरभिहिप्रतिषेधः । तत्वात् । तृजकाभ्यां कर्तरि ॥ १५॥ ५ न वानभिहिनत्वात् । कर्तरि च ॥ १६॥ ६ नानान्यानिधाने हि विशेषानभिधानम् । नित्यं क्रीडाजीविकयोः॥ १७॥ ७... व्यस्य लिङ्गसख्योकुगतिप्रादयः ॥ १८॥ ___पचारानुपपत्ति । १. 'विप्रनो कर्मप्रवचनीयः प्रतिषेधः। ८ सिद्ध तु यथा गुणवचनेषु । २ व्यवेतप्रतिषेधश्च । ९ उक्त वा। ३ सिद्धं तु काड्स्वतिदुर्गतिवचनात् । १० बहुव्रीहिः समानाधिकरणानाम् । ४ प्रादयः क्ताथ । | ११ अव्ययानां च । उपपदमतिङ् ॥ १९॥ | १२ सप्तम्चामानपूर्वपदन्यो दोश्च । । १५ पुस्तके इत परमधिकम् । स्वती पूजायाम् ( सौनाग)। दुनिन्दायाम् (सानाग )। आगेषदथे ( सौनाग ) । कुः पापार्थे ( सौनाग) । प्रादयो गतायर्थे प्रथमया । अत्यादय. कान्ताय द्वितोयया । अवादय क्रष्टायथे तृतीयया । पर्यादयो ग्लानाद्यर्थे चतुर्थ्या। निरादयः कान्ताद्यर्थे पञ्चम्या । अव्यय वृद्धा दिभिः । इवेन विभक्यलोपः पूर्वपदप्रकृतिस्वरत्वं च । उदात्तवता तिडा गतिमता चाव्यय समस्यत इति वक्तव्यम् । २-३१ पुस्तके नास्ति । Page #506 -------------------------------------------------------------------------- ________________ २२ २४ (अष्टाध्यायीसूत्रपाठः । सवार्तिकः ) ५०० २.२ २९ १३ समुदायविकार पटनाश्च । | ३ : पार्थ वा । १४ प्रादिभ्यो धातुजस्य वा । तेन सहेति तुल्ययोगे॥२८॥ १५ नमोऽ लानाम् । १ तृतीयासप्तम्यन्तेषु च क्रियाभिधानान् । १६ नगवानदानाधिकरणेषु २ न वैकशेषप्रतिषेधार्थम् । संज्ञाभावः । ३ पूर्वदीर्घार्थ च । १७ अर्थनियमे मत्वर्थग्रहणम् । ४ मत्वर्थे वा पूर्वस्य विधानात् । १८ तथा चोत्तरस्य वचनार्थः । ५ कबभावार्थं वा । १९ वर्मवचनेनामथनाया । चाथै द्वन्द्वः ॥ २९ ॥ २० कर्तृवचनेनापि । १ चार्थे द्वन्द्ववचनेऽसमासेऽपि चार्थसंप्रत्य२१ सुबधिकारेऽरितक्षीरादिवत्रनम् ।। यादनिष्टप्रसङ्गः । २२ न वाव्ययत्वात् । २ सिद्धं तु ' द्वन्द्वसंख्ययाव्ययासन्नादृराधिकसंख्याः __ वचनात् । संख्येये ॥ २५॥ ३ तत्र वापिय । १ संख्यासमासे --- | ४ हेतु चानुपपत्ति । २ न कलवन्तत्वात् । ५ - .:. - - ३ सुजभायोपिग्विार्थत्वात्सनासे । नमिति चेदद्विवचनबहुवचनानुपपत्तिः । ४ अशिष्यः संयोत्तरपद संख्येयवाभि- | ६ विग्रहे च युगपद्वचनं ज्ञापकं युगपद्धधायित्वात् । चनस्य । ५ मत्वर्थे वा पूर्वस्य विधानात् । ७ मुद..... चेन्नैकार्थत्वात्समु६ कबभावार्थ वा । दायस्य । दिङ्नामान्यन्तराले ॥ २६ ॥ ८ तयोरनेकार्थत्वाद्वहुवचनप्रसङ्ग इति चेन्न तत्र तेनदमिति सरूपे ॥२७॥ बहुत्वाभावात् । १ . प्रधाना- ९ अन्यवाचकेनान्यस्य वचनानत्ति रनि भिधानात् । चेप्लक्षस्य न्यग्रोधत्वान्न्यग्रोधस्य प्लक्ष२ मत्वर्थे वा पूर्वस्य विधानात् । त्वात् बननेन् निधानन् । १५ पुस्तके इतः परमधिकम् । सर्वनाम्नो वृत्तिमात्रे पुवद्भावी वक्तव्य ५. न... नि नर्थन् । २५ पस्तके °द्धे । पुस्तके इतः परमधिकम् । शब्दपौर्वापर्यप्रयोगादर्थपीवोपर्याभिधानम् । प. पुस्तके इत परमधिकम् । समुदायारिसद्धम् । ५ प. पुस्तके इतः परमधिकम् । नैकार्थ्यम् । ६ प. पुस्तके इत. परमाधकम् । अन्यबाचकेनान्यस्य वचनानुपपत्तिः । Page #507 -------------------------------------------------------------------------- ________________ २२२९. ( अष्टाध्यायीसूत्रपाठः । सवार्तिकः ) ५०१ १० कारणाद् द्रव्ये शब्दनिवेश इति चेत्तुल्यकारणत्वात्सिद्धम् । ११ दर्शनं हेतुरिति चेत्तुल्यम् । १२ तद्विषयं च १३ अन्यत्रापि तद्विषयदर्शनात् । १४ एकेनोक्तत्वादपरस्य प्रयोगोऽनुपपन्न इति चेदनुक्तत्वात्प्लक्षेण न्यग्रोधस्य न्यग्रोधप्रयोगः । १५ अभिधानं पुनः स्वाभाविकम्' । १६ एकादीनां दशादिभिर्द्वन्द्व इति चेद्वि शत्यादिषु वचनप्रसङ्गः । १७ सिद्धं त्वधिकान्ता सख्या संख्याया स्नानवगाधिकारेऽधिकलोपश्च । उपसर्जनं पूर्वम् ॥ ३० ॥ १ उपसर्जनस्य पूर्ववचनं परप्रयोगनिवृत्त्यर्थम् । २ न वानिष्टादर्शनात् । ३ षष्ठ्यन्तयोः समासेऽर्थाभेदात्प्रधानस्यापूर्वनिन । राजदन्तादिषु परम् ॥ ३१ ॥ छन्द्वे घि ॥ ३२ ॥ २. २.३८ ३ ऋतुनक्षत्राणानानुपूर्व्येण समानाक्ष राणाम् । ४ अभ्यर्हितम् ५ लध्वक्षरम् । ६। ७ भ्रातुश्च ज्यायसः । ८ सख्याया अल्पीय सैः । ९ धवभयन् । सप्तमीविशेषणे बहुव्रीहौ ॥ ३५ ॥ १ बहुव्रीहौ सर्वनामसंख्य योरुपसंख्यानम् । २ वा प्रियस्य । ३ सप्तम्याः पूर्वनिपाते गड्वादिभ्य. पर वचनम् । निष्ठा ॥ ३६ ॥ १ निष्ठायाः पूर्वनिपाते जातिकालसुखादिभ्यः परवचनम् । २ न वोत्तरपदस्यान्तोदात्तवचनं ज्ञापकं परभावस्य । ३ प्रतिषेधे तु जन्त दन्तादिषु पाठः । ४ प्रहरणार्थेभ्यश्च । अजाद्यदन्तम् ॥ ३३ ॥ ५ द्वन्द्वे घ्यजाद्यदन्तं विप्रतिषेधेन । अल्पाच्तरम् ॥ ३४ ॥ ६ उभान्यानाच्नरम् । १ अतन्त्रे तरनिर्देशे शङ्खतूणवयोर्मृदङ्गेन | वाहिताग्न्यादिषु ॥ ३७ ॥ कडाराः कर्मधारये ॥ ३८ ॥ समासः । २ अनेत्र प्राप्ताम्य नियमो ऽनियमः शेषेषु ॥ इति द्वितीयाध्यायस्य द्वितीयः पादः ॥ १ प. पुस्तके इत. परमधिकम् । एकादीना दशादिभिर्द्वन्द्वः । २ प पुस्तके इतः परमधिकम् । सर्वत एवाभ्यर्हितं पूर्व निपततीति वाच्यम् । 3 प. पुस्तके । ० स्या । ४ प. पुस्तके इतः परमधिकम् । कडारादय इति वक्तव्यम् । Page #508 -------------------------------------------------------------------------- ________________ २. ३.१ (अष्टाध्यायीसूत्रपाठः । सवार्तिकः)५०२ अनभिहिते ॥१॥ । १ अन्तरान्तरेणयुक्तानामप्रधानवचनम् । १ अनभिहितवचनमनर्थकमन्यत्रापि विहि- कालाध्वनोरत्यन्तसंयोगे ॥५॥ नम्याभावान्दनिहते। । १ अत्यन्तसंयोगे कर्मवल्लाद्यर्थम् । २ नम्बहुजकक्षु नानादेशत्वादुत्सर्गाप्रति- 'अपवर्गे तृतीया' ॥६॥ षेधः । सप्तमीपञ्चम्यौ कारकमध्ये ॥ ७॥ ३ अनाभिहितस्तु विभक्त्यर्थस्तस्मादनभि- कर्मप्रवचनीययुक्ते द्वितीया ॥ ८ ॥ हितवचनम् । १ कर्मप्रवचनीययुक्ते प्रत्यादिभिश्च लक्षणा४ अभिहिते प्रथनाभाव । दिषूपसख्यानं सप्तमीपञ्चम्योः प्रति५ तिङ्कृत्तद्धितसमासैः परिसंख्यानम् । षेधार्थम् । ६ उत्सर्गे हि प्रातिपदिकसामानाधिकरण्ये | २ 'उक्तं वा । _ विभक्तिवचनम् । यस्मादधिकं यस्य चेश्वरवचनं तत्र ७ द्वयोः क्रिययोः कारकेऽन्यतरेणाभिहिते | सप्तमी ॥९॥ विभक्त्यभावप्रसङ्ग । १ यस्य चेश्वरवचनमिति कर्तृनिर्देशश्चेदव८ न वान्यतरेणानभिधानात् । __ चनासिद्धम् । ९ अनभिहिते हि विधानम् । २ प्रथमानुपपत्तिस्तु । १० अनभिहितवचनमनर्थक प्रथमाविधान- | विधान- ३ स्ववचनासिद्धम् । स्यानवकाशत्वात् । पञ्चम्यपाङ्परिभिः॥ १० ॥ ११ अवकाशोऽकारकमिति चेन्नास्तिर्भवन्ती- प्रतिनिधिप्रतिदाने च यस्मात् ॥ १६॥ ___ परः प्रथन शुरुषोऽप्रयुज्यमानोऽप्यस्ति । गत्यर्थकमणि द्वितीयाचतुथ्यौँ चेष्टाया१२ विप्रतिषेधाद्वा प्रथमाभाव । ____ मनध्वनि ॥ १२॥ १३ कृत्प्रयोगे तु परं विधान षष्ठयास्तत्प्रति १ अध्वन्यर्थग्रहणम् । षेधार्थम् । २ आस्थितप्रतिषेधश्च । कर्मणि द्वितीया ॥२॥ ३ चेष्टायामनध्वनि स्त्रियं गच्छत्यजां १ समयानिकषाहायोगेषूपसख्यानम् । नयतीत्यतिप्रसङ्गः । तृतीया च होश्छन्दसि ॥३॥ ४ सिद्ध त्वसप्राप्तवचनात् । अन्तरान्तरेणयुक्ते ॥ ४॥ ५ अध्वनश्वानपवादः । १५ पुस्तके इतः परमधिकम् । उभसर्वतसोः कार्या धिगपर्यादिषु त्रिष । द्वितीयानेडितान्तेष ततोऽन्यत्रापि दृश्यते । २५ पुस्तके इतः परमधिकम् । क्रियापवर्ग इति वक्तव्यम् । ३५ पुस्तके इत. परमधिकम् । क्रियामध्य इति वक्तव्यम् । प पुस्तके नास्ति । Page #509 -------------------------------------------------------------------------- ________________ (अष्टाध्यायौसूत्रपाठः । स्कर्तिकः) ५०३ चतुर्थी संप्रदाने ॥ २३॥ १ सज्ञः कृत्प्रयोगे षष्ठी विमतिधेन । १ चतुर्थी विधाने तादर्थ्य उपसंख्यानम् । २ उपपदविभक्तेश्वोपपदविभक्तिः । २ क्लपि संपद्यमाने । हेतौ ॥ २३ ॥ ३ उत्पातेन ज्ञाप्यमाने । अकर्तणे पञ्चमी ॥ २४ ॥ ४ हितयोगे च। विभाषा गुणे ऽस्त्रियाम् ॥ २५ ॥ क्रियार्थोपपदस्य च कर्मणि स्थानिनः॥ षष्ठी हेतुप्रयोगे ॥२६॥ तुमर्थाच भाववचनात् ॥ १५ ॥ सर्वनाम्नस्तुाया च ।। २७ ।। नमः स्वस्तिस्वाहावधालंवषड्योगाच॥ अपादाने पञ्चमी ॥ २८॥ १ स्वस्तियोगे चतुर्थी कुशलार्थैराशिषि १ पञ्चमीविधाने ल्यब्लोपे कर्मण्युपसंवाविधानात् । ख्यानम् । २ अलमिति पर्याप्त्यर्थग्रहणम् । २ अधिकरणे च । मन्यकर्मण्यनादरे विभाषाप्राणि ।।१७॥ ३ प्रभाल्यानयोश्च । १ मन्यकर्मणि प्रकृप्यकुत्सितग्रहणम् ।। ४ यतश्चाध्वकालनिर्माणम् । कर्तृकरणयोस्तृतीया ॥ १८ ॥ ५ तद्युक्तात्काले सप्तमी। १ तृतीयाविधाने प्रकृत्यादिभ्य उपसंख्या- ६ अध्वनः प्रथमा च । नम् । अन्यारादितरतेंदिक्छब्दाञ्चूत्तरपदासहयुक्ते ऽप्रधाने ॥ १९ ॥ जाहियुक्ते ॥२९॥ १ सहयुक्तेऽप्रधानवचनननर्थकमुषपद- षष्ठयतसर्थप्रत्ययेन ॥३०॥ विभक्तेः कारकविभक्तिर्बलीयस्त्वा- एनपा द्वितीया ॥३१॥ दन्यत्रापि । पृथग्विनानानाभिस्तृतीयान्यतरस्याम् । येनाङ्गविकारः ॥२०॥ १ पृथगादिषु पञ्चमीविधानम् । १ अङ्गाद्विकृतात्तद्विकारतश्चेदङ्गिनो वच- २ अनधिकारात् । नम् । ३ अधिकारे हि द्वितीयाषष्ठीविषये प्रतिइत्थंभूतलक्षणे ॥२१॥ षेधः। १ इत्थभूतलक्षणे तत्स्थे प्रतिषेधः । करणे च स्तोकाल्पकृच्छ्रकतिपयस्यास२ न वेत्थंभूतस्य लक्षणेनापृथग्भावात् । ववचनस्य ॥ ३३ ॥ संज्ञो ऽन्यतरस्यां कर्मणि ॥ २२ ॥ दूरान्तिकाथैः षष्ठयन्यतरस्याम् ॥३४॥ १५ पुस्तके इतः परमधिकम् । यदेतदप्राणिजित्येतदनावादिष्विति वक्ष्यामि । २ प्रतिकृष्यति कैयटः । प. पुस्तके इतः परमधिकम् । निमित्तकारणहेतुष सर्वासा प्रायदर्शनं प्रायोदर्शन वा। Page #510 -------------------------------------------------------------------------- ________________ २. ३.१ (अष्टाध्यायीसूत्रपाठः । सवार्तिकः) ५०२ अनभिहिते ॥ १॥ १ अन्तरान्तरेणयुक्ताना प्रधानचनम् । १ अनभिटितवचनम्न कमन्यत्रापि विहि- कालाध्वनोरत्यन्तसंयोगे ॥५॥ __ तस्याभावादभिहिते । १ अत्यन्तसंयोगे कर्मवल्लाद्यर्थम् । २ नम्बहुजकक्षु नानादेशत्वादुप्रिनि- अपवर्गे तृतीया ॥६॥ षेधः । सप्तमीपञ्चम्यौ कारकमध्ये ॥ ७॥ ३ अनाभिहितम्तु विगस्त्यर्थग्नन्नान- कर्मप्रवचनीययुक्ते द्वितीया ॥ ८॥ हितवचनम्। १ नवचनीययक्ते प्रत्यादिभिश्च लक्षणा४ अभिहिते प्रथमाभावः । दिषूपसंख्यानं सप्तमीपञ्चम्योः प्रति५ तिङ्कृत्तद्धितसमासैः परिसंख्यानम् । षेधार्थम् । ६ उत्सर्गे हि प्रनिनिकमानानाविश्रये २ 'उक्तं वा । विभक्तिवचनम् । | यस्मादधिकं यस्य चेश्वरवचनं तत्र ७ द्वयोः क्रिययोः कार ...... सप्तमी ॥९॥ विभक्त्यभावप्रसङ्गः । १ यस्य चेञ्चनचनानि कर्तृनिर्देशश्चेदव८ न वान्यतरेणानाभिधानात् । चनात्सिद्धम् । ९ अनमिहिने हि विधानम् । २ प्रथमानुपपत्तिस्तु । १० अनभिहितवचनमनर्थकं प्रथमाविधान- ३ बावन गिदम् । म्यानवकाशत्वात्। पञ्चम्यपाङ्परिभिः ॥ १० ॥ ११ अक्क मोऽकारकलिनि चेन्नास्निगवन्नी- प्रतिनिधिप्रतिदाने च यस्मात ॥ १२॥ परः प्रथा हो भन । गत्यर्थकमणि द्वितीयाचतुथ्यौँ चेष्टाया१२ विप्रतिपेधाद्वा प्रथ-नगावः । ___ मनध्वनि ॥ १२॥ १३ कृत्प्रयोगे तु परं विधान षष्ठयास्तत्प्रति- १ अध्वन्यर्थग्रहणम् । षेधार्थम् । २ आन्धितग्रनिरोधश्च । कर्मणि द्वितीया ॥२॥ ३ चेष्टायामनध्वनि स्त्रियं गच्छत्यजां १ समयानिकपाहायोगप्पसंख्यानम् । नयतीत्यनिप्रसङ्ग । तृतीया च होश्छन्दसि ॥३॥ ४ सिद्ध प्रमगत् । अन्तरान्तरेणयुक्ते ॥४॥ ५ अध्वनश्वानपवादः । १ प. पुस्तके इतः परमधिकम् । उभसर्वतसोः कार्या धिगपर्यादिषु त्रिषु : द्वितीयानेडितान्तेषु ततोऽन्यत्रापि दृश्यते । २५ पुस्तके इतः परमधिकम् । क्रियापवर्ग इति वक्तव्यम् । ३प. पुस्तके इत. परमधिकम् । क्रियामध्य इति वक्तव्यम् । प. पुस्तके नास्ति । Page #511 -------------------------------------------------------------------------- ________________ (अष्टाध्यायौस्त्रपाठः । स्वर्तिकः) ५०१ चतुर्थी संप्रदाने ।। १३ ॥ १ सज्ञः कृत्प्रयोगे षष्ठी विमतिषेधेन । १ चतुर्थीविधाने तादर्थ्य उपसख्यानम् ।। २ अनविनक्तेश्चेसिविभक्ति । २ क्लपि संपद्यमाने । हेतौ ॥ १३॥ ३ उत्पातेन ज्ञाप्यमाने । अकर्तणे पञ्चमी ॥ २४॥ ४ हितयोगे च। विभाषा गुणे ऽस्त्रियाम् ॥ २५ ॥ क्रियार्थोपपदस्य च कर्मणि स्थानिनः॥ षष्ठी हेतुप्रयोगे ॥ २६ ॥ तुमर्थाच्च भाववचनात् ॥ १५॥ सर्वनाम्नस्तृतीया च ।। २७ ॥ नमः स्वस्तिस्वाहाबधालंयपड्योगाच॥ अपादाने पञ्चमी ॥ २८॥ १ स्वस्तियोगे चतुर्थी कुगला!राशिघि १ पञ्चमीविधाने ल्यब्लोपे कर्मण्युपसंवाविधानात् । ख्यानम् । २ अलमिति पर्याप्त्यर्थग्रहणम् । २ अधिकरणे च । मन्यकर्मण्यनादरे विभाषाप्राणिषु॥१७॥ | ३ प्रश्नाख्यानयोश्च । १ मन्यकर्मणि प्रकृप्यकुत्सितग्रहणम् ।। ४ यतश्चाध्वकालनिर्माणम् । कर्तृकरणयोस्तृतीया ॥ १८ ॥ ५ तद्युक्तात्काले सप्तमी । १ तृतीयाविधाने प्रकृत्यादिभ्य उपसंख्या- | ६ अध्वनः प्रथमा च । नम् । अन्यारादितरतैदिक्छब्दाञ्चूत्तरपदासहयुक्ते ऽप्रधाने ॥१९॥ जाहियुक्ते ॥ २९॥ १ सहयुक्तेऽप्रधानवर्षक षष्ठयतसर्थप्रत्ययेन ॥३०॥ विभक्तेः कारकविभक्तिर्बलीयस्त्वा- एनपा द्वितीया ॥ ३१ ॥ दन्यत्रापि। पृथग्विनानानाभिस्तृतीयान्यतरस्याम् । येनाङ्गविकारः ॥२०॥ १ पृथगादिषु पञ्चनीविधानम् । १ अङ्गाद्विकृतात्तद्विकारतश्चेदगिनो वच- २ अनधिकारात् । नम् । ३ अधिकारे हि द्वितीयाषष्ठीविषये प्रतिइत्थंभूतलक्षणे ॥२१॥ १ इत्थभूतलक्षणे तत्स्थे प्रतिषेधः। करणे च स्तोकाल्पकृच्छ्रकतिपयस्यास२ न वेत्थंभूतस्य । ववचनस्य ॥ ३३॥ संज्ञो ऽन्यतरस्यां कर्मणि ॥ २२ ॥ दूरान्तिकार्थः षष्ठयन्यतरस्याम् ॥३४॥ १५ पुरतके इत. परमधिकम् । यदेतदप्राणिमित्येतदनावादिष्विति वक्ष्यामि । २ प्रतिकृष्यति कैयट. । प. पुस्तके इतः परमधिकम् । निमित्तकारणहेतुष सर्वासां प्रायदर्शन प्रायोदर्शन वा । षेधः। Page #512 -------------------------------------------------------------------------- ________________ ( अष्टाध्यायीसूत्रपाठ । सवातिकः ) ५०४ दरान्तिकार्थेभ्यो द्वितीया च ॥३५ ॥ प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे १ दूरान्तिकार्थेभ्यः पञ्चनी विधाने तयुक्ता- प्रथमा ॥ ४६॥ सवनी निषेध । १ प्रातिपदि . . .. प्र२ न वा तत्रापि दर्शनादप्रतिषेधः । थमालक्षणे पदसामानाधिकरण्य उपसंसप्तम्यधिकरणे च ॥ ३६॥ ख्यानमधिकत्वात् । २ न वा वाक्यर्थगन्। १ सप्तमीविधाने क्तस्येन्विषयस्य कर्मण्युप- | ३ अभिहितलक्षणायामनभिहिते प्रथमासंख्यानम् । विधिः। २-माने च। ४ 'उक्तं वा। ३ कारकार्हाणां च कारकत्वे । ५ अभिहितानभिहिते प्रथमानावः । ४ अकारकार्हाणां चाकारत्वे । ६ तिड्समानाधिकरण इति चेत्तिडोऽप्रयो५ तद्विपर्यासे च गे प्रथमाविधिः । ६ नित्तिाक लियोने। ७ 'उक्त पूर्वेण । यस्य च भावेन भावलक्षणम् ॥ ३७॥ ८ शतृशानचोश्च मितिमा पानिहोनाव १ लावलक्षणे सप्तमीविध --- .. स्तयोरपवादत्वात् । उपसख्यानम् । संबोधने च ॥४७॥ २ सिद्ध तु भावप्रवृत्तौ यस्य भावारम्भवच सामन्त्रितम् ॥४८॥ नात् । एकवचनं संबुद्धिः ॥ ४९ ॥ षष्ठी चानादरे ॥ ३८॥ षष्ठी शेषे ॥५०॥ खामीश्वराधिपतिदायादसाक्षिप्रतिभूप्र- १....... .. न् । सूतैश्च ॥ ३९॥ २ अर्थावधारणाद्वा। आयुक्तकुशलाभ्यां चासेवायाम् ॥४०॥ | ३ षष्ठी शेष इति चेद्विशेष्यस्य प्रतिषेध. । यतश्च निर्धारणम् ॥ ४१॥ ४ तत्र प्रथमाविधि । पञ्चमी विभक्ते ॥४२॥ ५ उक्तं पूर्वेण। साधुनिपुणाभ्यामर्चायां सप्तम्यप्रते॥ ज्ञोऽविदर्थस्य करणे ॥५१॥ प्रसितोत्सुकाभ्यां तृतीया च ॥ ४४ ॥ अधीगर्थदयेशां कर्मणि ॥ ५२ ॥ नक्षत्रे च लुपि ॥ ४५ ॥ १ कर्मादिष्वकर्मकवद्वचनम्।। प पुस्तके कर्मयोगे । २ प पुस्तके इत. परमधिकम् । अप्रत्यादिभिरिति (पा सू. १ .९०) वक्तव्यम् । ३-५ प. पुस्तके नास्ति । Page #513 -------------------------------------------------------------------------- ________________ २३ ५२ (अधाम्यायीत्रपाठः सवार्तिकः )५०५ २ कर्माभिधाने हि' लिङ्गवचनानुपपत्तिः। तस्य च वर्तमाने ॥ ६७ ॥ ३ षष्ठीप्रसङ्गश्च । १ क्तस्य च वर्तमाने नपुंसके भाव उपसंकृषः प्रतियत्ने ॥ ५३॥ ख्यानम् । रुजार्थानां भाववचनानामज्वरेः ॥५४॥ २ शेषविज्ञानसिद्धम् । आशिषि नाथः॥ ५५॥ अधिकरणवाचिनश्च ॥ ६८ ।। जासिनिप्रहणनाटकाथपिपां हिंसायाम् न लोकाव्ययनिष्टाखलनाम् ॥६९॥ १ लादेशे सल्लिइनहगं किकिनो. प्रतिव्यवहपणोः समर्थयोः ॥ ५७ ॥ 1 षेधार्थम् । दिवस्तदर्थस्य ॥ ५८ ॥ २ तयोरलादेशत्वात् । विभापोपमर्गे ॥ ५९॥ ३ उपनिवेधे अन्य प्रतिषेध । द्वितीया ब्राह्मणे ॥ ६० ॥ ४ अव्ययप्रतिषेधे तोसुलमुनोरप्रतिषेध । प्रेष्यब्रुवोर्हविषो देवतासंप्रदाने ॥६१॥ ५ भानश्वानरतणामुनख्यानम् । १ हविषोऽप्रस्थितस्य । ६ द्विषः शतुर्वावचनम् । चतुर्थ्यर्थे बहुलं छन्दसि ॥ ६२ ॥ अकेनोभविष्यदाधमर्ययोः ॥ ७० ॥ १ षष्ठ्यर्थे चतुर्थीवचनम् । १ अकस्य भविष्यति । यजेश्च करणे ॥ ६३॥ कृत्वो ऽर्थप्रयोगे काले ऽधिकरणे ॥६४॥ ॥ २ इन आधमये च । कर्तृकर्मणोः कृति ॥६५॥ "| कृत्यानां कर्तरि वा ॥ ७१ ॥ १ कर्तृकर्मणो पष्टीविधाने कृढग्रहणान- १ भव्यादीनां कर्मणोऽनभिधानात्कृत्यानां र्थक्यं लप्रतिषेधात् । कर्तृग्रहणम् । २ तस्य कर्नार्थमिति चेत्प्रतिषघेऽपि तुल्यार्थैरतुलोपमाभ्यां तृतीयान्यतरतदन्तकर्मकर्तृत्वात्सिद्धम् । स्याम् ॥ ७२॥ उभयप्राप्तौ कर्मणि ॥६६॥ चतुर्थी चाशिष्यायुष्यमद्रभद्रकुशलसु१ उभयप्रापौ कर्मणि षष्ठ्याः प्रति- खार्थहितैः॥ ७३ ॥ पेधेकादिप्रयोगेऽप्रतिपेव । ॥ इति द्वितीयाध्यायस्य तृतीयः पादः ॥ १५ पुस्तके अत्र 'हि' नास्ति । २ प पुस्तके इतः परम धेकम् । अज्वरिसताप्योरिति वक्तव्यम् । प. पुस्तके इत. परमधिकम् । अकाकारयो प्रयोगे प्रतिषेधो नेति वक्तव्यम् । शेषे विभाषा । । १. पुस्तके इतः परमधिकम् । उकारप्रयोगे नेति वक्तव्यम् । Page #514 -------------------------------------------------------------------------- ________________ ( अष्टाध्यायीसूत्रपाठः । सवार्तिकः ) ५०४ द्रान्तिकार्थेभ्यो द्वितीया च ॥ ३५ ॥ प्रातिपदिकाथलिङ्गपरिमाणवचनमात्रे १ दूरान्तिकार्थेभ्यः पञ्चमीविधाने तद्युक्ता- प्रथमा ॥ ४६॥ :- । १ . प्र२ न वा तत्रापि दर्शनादप्रतिषेधः । थमालक्षणे पदसामानाधिकरण्य उपसंसप्तम्याधिकरणे च ॥ ३६॥ ख्यानमधिकत्वात् । २ न वा वाक्वार्थत्वात् । १ सप्तमीविधाने क्तस्येन्विषयस्य कर्मण्युप- | ३ अभिहितलक्षणायामनभिहिते प्रथमासख्यानम् । विधिः। २ . . . . 'प्रने च। ४ 'उक्त वा। ३ कारकार्हाणां च कारकत्वे । ५ अभिहितालगिदिने प्रयमामात्र । ४ ब रकमां चाकारत्वे । ६ तिड्समानाधिकरण इति चेत्तिकोऽप्रयो५ तद्विपर्यासे च ___गे प्रथनानिधि । ७ 'उक्त पूर्वेण । यस्य च भावेन भावलक्षणम् ॥ ३७॥ ८ शतृशानचोश्च नागरिकाव १ भावलक्षणे मन वधाने मावण स्तयोरपवादत्वात् । उपसख्यानम् । संबोधने च ॥४७॥ २ सिद्ध तु भावप्रवृत्तौ यस्य भावारम्भवच | सामन्त्रितम् ॥४८॥ नात् । एकवचनं संबुद्धिः॥४९॥ षष्ठी चानादरे ॥ ३८॥ षष्ठी शेषे ॥५०॥ खामीश्वराधिपतिदायादसाक्षिप्रतिभूप्र १ प्रत्ययावधारणाच्छेषवचनम् । सूतैश्च ॥ ३९॥ आयुक्तकुशलाभ्यां चासेवायाम् ॥४०॥ ३ षष्ठी शेष इति चेद्विशेष्यस्य प्रतिषेधः । यतश्च निर्धारणम् ॥४१॥ ४ तत्र प्रथमाविधि । पञ्चमी विभक्ते ॥४२॥ ५ उक्तं पूर्वेण । साधुनिपुणाभ्यामर्चायां सप्तम्यप्रतेः ॥ ज्ञोऽविदर्थस्य करणे ॥५१॥ प्रसितोत्सुकाभ्यां तृतीया च ॥ ४४ ॥ अधीगर्थदयेशां कर्मणि ॥ ५२ ॥ नक्षत्रे च लुपि ॥ ४५ ॥ १ कर्मादिष्वकर्मकवद्वचनम्। १५ पुस्तके कर्मयोगे । २५ पुस्तके इत. परमधिकम् । अप्रत्यादिभिरिति (पा सू १,९०) वक्तव्यम् । ३-५ प. पुस्तके नास्ति । Page #515 -------------------------------------------------------------------------- ________________ __(अहाण्यायीसूत्रपाठः सवार्निकः ) ५०५ २.३ ७१ २ कर्माभिधाने हि लिङ्गवचनानुग्पतिः। तस्य च वर्तमाने ॥ ६७ ॥ ३ षष्ठीप्रसङ्गश्च । १ क्तस्य च वर्तमाने नपुसके भाव उपसंकबः प्रतियत्ने ॥ ५३॥ ख्यानम् । रुजार्थानां भाववचनानामज्वरेः ॥५४॥ २ अधिक छन् । आशिषि नाथः ॥ ५५॥ अधिकरणवाचिनश्च ॥ ६८ ॥ जासिनिधहणन टक्राथपिपां हिंसाचाम् न लोकाव्ययनिष्ठाखलर्थतनाम् ॥६९॥ १ लादेशे सल्लिङ्ग्रहणं किकिनो. प्रतिव्यवहपणोः समर्थयोः ॥ ५७ ॥ षेधार्थम् । दिवस्तदर्थस्य ॥ ५८ ॥ २ तयोरलादेशत्वात् । विभाषोपसर्गे ॥ ५९॥ ३ उकप्रतिषेधे कमेर्भाग्यामप्रतिषेध । द्वितीया ब्राह्मणे ॥६० ॥ ४ अव्ययप्रतिषेधे तोसुन्कसुनोरप्रतिषेधः । प्रेष्यवाहविषो देवतासंप्रदाने ॥६१॥ ५ शानंश्वानश्शतृणामपसख्यानम् । १ ... । ६ द्विषः शतुर्वावचनम् । चतुर्थ्यर्थे बहुलं छन्दसि ॥ ६२ ॥ अकेनोर्भविष्यदाधमर्ण्ययोः ॥ ७॥ १ षष्ठयर्थे चतुर्थन। यजेश्च करणे ॥ ६३॥ १ अकस्य भविष्यति । कृत्वो ऽर्थप्रयोगे काले ऽधिकरणे ॥६॥ २ इन आधमये च । कर्तृकर्मणोः कृति॥६५॥ कृत्यानां कर्तरि वा ॥७१॥ १ कर्तृकर्मणो पष्ठीविधाने कृदग्रहणान- १ भव्यादीनां कर्मणोऽनभिधानात्कृत्यानां र्थक्यं लप्रतिषेधात् । ___ कर्तृग्रहणम् । २ तस्य न चेत्प्रतिषधेऽपि तुल्यार्थैरतुलोपमाभ्यां तृतीयान्यतरतन्नः कर्तृवालिद्धम् । स्याम् ॥ ७२॥ उभयप्राप्तौ कर्मणि ॥६६॥ चतुर्थी चाशिष्यायुष्यमद्रभद्रकुशलसु१ उभयप्रापौ कर्मणि षष्ठ्याः प्रति- खार्थहितैः॥ ७३ ॥ घधेऽकादिप्रयोगेऽप्रनिषेध । ॥ इति द्वितीयाध्यायस्य तृतीयः पादः ॥ १प पुस्तके अत्र 'हि' नास्ति । २१ पुस्तके इत परमधिकम् । अव रिसताप्योरिति वक्तव्यम । प. पुस्तके इत. परमधिकम् । अकाकारयो प्रयोगे प्रतिषेधो नेति वक्तव्यम् । शेषे विभाष । प. पुस्तके इतः परमधिकम् । उकारप्रयोगे नेति वक्तव्यम् । Page #516 -------------------------------------------------------------------------- ________________ ( अष्टाभ्याधीसूत्रपाठः । सवार्तिकः ) ५०६ २.१.२६ नम् । द्विगुरेकवचनम् ॥१॥ कुन्यश्ववडवपूर्वापराधरोत्तराणाम् ॥१२॥ १ प्रत्यधिकरणं वचनोत्वतः संख्यासा- १ बहुप्रकृतिः फलसेनावनस्पतिमृगशकुन्तनगनाधिकण्याच द्विगोरेकवचनविधा- क्षुद्रजन्तुधान्यतृणानाम् ।। २ पाप कुनिद्वन्द्वे विरोधिनां पूर्वविप्रति२ जानुप्रये ये-- - गुत्वात्।। षिद्धम् । ३ सिद्धं तु दिवर्धन्यैकव । ३ अश्ववडवयोः -पन्नादन्द्रनपं४ एकरोगप्रतिशेधश्च । सकम् । ५ न वान्यस्यानेकत्वात् । ४ प्रतिपदविधानसिद्धम् । ६ समाहारग्रहणं च द्धिा धार्थम् । ५ एकवचनमा । ७ न वा सनाहारैकत्वात् । वि . .. ॥१३॥ द्वन्द्वश्व अरोड ॥२॥ नद ..... १ -- इग्रहणम् । २ योगविभागात्सिद्धम् । अनुवादे चरणानाम् ॥३॥ १ स्थेणोः। तत्पुरो- ५ ॥ १९ ॥ २ अद्यतन्यां च । संज्ञायांक यो रेषु॥ २० ॥ अध्वर्युक्रतुरनपुंसकम् ॥ ४ ॥ उपज्ञोपक्रम रदयाचिर- ..." ॥२१॥ अध्ययनतोऽविप्रकृष्टाख्यानाम् ॥ ५ ॥ जातिरमाणिनाम् ।। ६॥ छाया बानुल्ले ॥ २२ ॥ विशिष्टलिङ्गो नदी देशो ग्रामाः ॥ ७॥ सभा राजाम य... ॥ २३ ॥ १ ग्रामप्रतिषेधे नगरप्रतिषेधः । अशाला च ॥ २४॥ विभाषा सेनासुराछायाशालानिशानाम् २ उभयतश्च प्रामाणाम् । ॥२५॥ क्षुद्रजन्तवः॥८॥ परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः ॥२६॥ येषां च विरोधः शाश्वतिकः ॥ ९॥ १ परवल्लिङ्गं द्वन्द्वतत्पुरुषयोरिति चेत्प्राप्ताशुद्राणामनिरवसितानाम् ॥१०॥ ___पन्नालंपूर्वगनिमगाने प्रतिषेधः । गवाश्वप्रभृतीनि च ॥११॥ २ पूर्वपदस्य च । १ गवाश्चप्रभृतिषु यथोच्चारितं द्वन्द्ववृत्तम् । ३ समासादन्यल्लिङ्गमिति चदेश्ववडवयाष्टोविभाषा वृक्षमृगतृणधान्यव्यञ्जनपशुश- ब्लुग्वचनम् । Page #517 -------------------------------------------------------------------------- ________________ २४ २६ (अष्टाध्यायीसूत्रपाठः । सवार्निकः) ५०७ ४ निपातनासिद्धम् । ५ उपसर्जनइखत्वं वा। ६ परवल्लिङ्गमिति शब्दशब्दाौँ । ७ प्राप्तादिषु चैकदेगिग्रहणात्सिद्धम्। पूर्ववदश्ववडवौ ॥२७॥ हेमन्त शिविहोराने च च्छन्दसि २८ रानाहाहाः पुति २९ ॥ आर्धधानुने ॥ ३५॥ १ जग्यादिप्वार्धधातुक श्रयत्वात्सति त स्मिन्विधानम् । २ तत्रोत्सर्गलक्षणप्रतिषेधः । ३ सामान्याश्रयत्वाद्विशेषन्यानाश्रय इति चेदुवर्णाकारान्तेभ्यो ण्यद्विधिप्रसङ्गः । ४ पौर्वाप नावाच सानान्येनानुपपत्तिः । ५ सिद्ध तु सार्वधातुके प्रतिषेधात् । अदो जग्धिय॑प्ति किति ॥ ३६॥ लुङ्सनोपस्ल ॥ ३७॥ १ घस्लभावेऽच्युपसख्यानम् । घजपोश्च ।। ३८।। बहुत छति ॥ ३९ ॥ ॥४०॥ अपथ 01 १पथ गव्ययदे। २ द्वेगुश्च । ३ वाबन्तः । अर्धचर्चा मुसि च ।। ३१ इदमो दे .. य १ अन्वाद नगाण देवदत्त हनचाहे ॥ ४२ ॥ भोजये वेत्या म्। लुपि !४३।। २ अन्वादेशश्च कविता । । १ वा व्यकुलान्त उक्तम् । ३ आदेशवचन ताकामार्थन् । आत्मनेपदे त्यतरस्याम् ।। ४४ ॥ ४ शित्करण नदिम् । इणो गा लुडि ।। ४५॥ ५ न वान्त्यस्य --- नक्यात् । । १ इग्नादेक.। ६ .. णो गमिरवोधने ॥ ४६॥ ७ नगला । सनि च ॥४७॥ एतदस्त्रतसोस्त्रतसौ चानुदात्तौ ॥३३॥ इडश्च ।। ४८ ॥ द्वितीयाटोस्स्वेनः ॥ ३४ ॥ गाङ् लिटि ॥४९॥ १ एनदिति नपुंसकै कवचने । गाडयनुबन्धकरणं विशेषणार्थम् । प पुस्तके इतः परमधिकम् । पुण्यसुदिनाभ्यामह्नो नपुंसकत्वं वक्तव्यम् । २५ पुस्तके इतः परमधिकम् । अकारान्तोत्तरपदो द्विगु. खिया भाष्यत इति वक्तव्यम् । ३ प. पुस्तके इत परमधिकम् । पात्रादिभ्यः प्रतिषेधो वक्तन्यः । प. पुस्तके इतः परमधिकम् । अर्धर्चादय इति वक्तव्यम् । ५५. पुस्तके इतः परमधिकम् । सामान्या त्रयत्वाद्विशषस्यानाश्रये । ६ प. पुस्तके नास्ति । Page #518 -------------------------------------------------------------------------- ________________ २४.४९ ( अष्टाध्यायीसूत्रपाठः । सवार्तिकः) ५०८ २. ४. ६७ २ ज्ञापक वा सानुबन्धकस्यादेशवचन वा यौ ॥५७ ॥ ___ इत्कार्याभावस्य । ण्यक्षत्रियार्षजितो यनि लुगणिजोः५८। ३ प्रयोजन चक्षिङः ख्याञ् । १ आणिञोर्लकि तद्राजाधुवप्रत्ययस्योपसं४ लटः शतृशानचौ। ख्यानम्। ५ युवोरनाकौ । पैलादिभ्यश्च ॥ ५९॥ ६ मेश्वाननुबन्धकस्याम्वचनम् । इञः प्राचाम् ॥ ६०॥ विभाषा लुङ्लङोः ॥५०॥ न तौल्वलिभ्यः ॥ ६१॥ णौ च संश्चङोः ॥ ५१ ॥ तद्राजस्य बहुषु तेनैवास्त्रियाम् ॥६२॥ अस्तेर्भूः ॥ ५२ ॥ १ तद्राजादीनां लुकि समासबहुत्वे प्रति षेधः। ब्रुवो वचिः॥५३॥ चक्षिङः ख्याञ् ॥ ५४॥ २ अबहुत्वे च लुग्वचनम् । ३ द्वन्द्वेऽबहुषु लुग्वचनम् । १ चक्षिडः क्याख्याऔ। ४ सिद्धं तु प्रत्ययार्थबहुत्वे लुग्वचनात् । २ खशादिर्वा । ५ द्वन्द्वेऽबहुषु लुग्वचनम् । ३ असिद्धे शस्य यवचनं विभाषा । ६ गोत्रस्य बहुषु लोपिनो बहुवचनान्तस्य ४ प्रयोजनं सौप्रख्ये वुविधिः । प्रवृत्तौ द्वयेकयोरलुक् । ५. ... . . । ७ बननन । प्रवृत्तो बहुषु ६ रुविधिः पुंख्याने। ___ लोपो यूनि । ७ णत्वं पर्याख्याने । ८ न वा सर्वेषां द्वन्द्वे बह्वर्थत्वात् । ८ सस्थानत्वं नमःख्याने। यस्कादिभ्यो गोत्रे ॥ ६३ ॥ ९ वर्जने प्रतिषेधः । यजजोश्च ॥ ६४॥ १० असनयोश्च । १ यज्ञादीनामेकद्वयोर्वा तत्पुरुष षष्ट्या ११ बहुल ताण । ___ उपसंख्यानम् । १२ जनवधकगात्रीचक्षणाजिनाद्यर्थम् । अत्रिभृगुकुत्सवसिष्ठगोतमाङ्गिरोभ्यश्च ॥ वा लिटि ॥ ५५॥ बह्वच इञः प्राच्यभरतेषु ॥ ६६ ॥ अजेयंघापोः ॥५६॥ न गोपवनादिभ्यः ॥ ६७ ॥ १ घञपोः प्रतिषेधे क्यप उपसंख्यानम् । १ गोपवनादिप्रतिपेय प्राग्यरितादिभ्यः । १ प. पुस्तके काशिकास्थ पाठः। बलादावार्धधातुके। २५ पुस्तके इत परमधिकम् । आणित्रोर्डकि क्षत्रियगोत्रमात्राावप्रत्ययस्योपसख्यानम्। अब्राह्मणगोत्रमात्राधुवप्रत्ययस्योपसख्यानम् । Page #519 -------------------------------------------------------------------------- ________________ २.४.६८ (व्य योग्य ठः। सवार्तिकः) ५०९ तिककितवादिभ्यो द्वन्द्वे ॥ ६८॥ १ आमो लेलोपे लुड्लोटोरुपसंख्यानम् । उपकादिभ्यो ऽन्यतरस्यामद्वन्द्वे ॥६९॥ २ आमन्तेभ्यो णलः प्रतिषेधं । १ अद्वन्द्व इति द्वन्द्वाधिकारनिवृत्त्यर्थम् । ३नेन्ऽ णाणलोऽप्रतिषेधआगस्त्यकौण्डिन्ययोग्गन्निगण्डिनन् । इति चेदमः प्रतिषेधः । ॥७०॥ ४ उक्तं वा । १ आगस्त्यकौण्डिन्ययोः प्रनिनिशाननन् ।। ५ लुगादेशापवादः । २ लुक्प्रतिषेधे वृद्ध्यर्थम् । ६ तिकृताभवन्तु । ३ प्रत्ययान्तनिपातने हि वृद्धयभावः। ७ मुवनदयालन् । ४ अधिकारात्प्रत्ययलोपः। '८ लकारस्य कृत्त्वात्प्रातिपदिकत्वं तदाश्रयं सुपो धातुप्रातिपदिकयोः ॥ ७१ ॥ प्रत्ययावधानम् । अदिप्रभृतिभ्यः शपः ॥ ७२ ॥ ९ अव्ययत्वं मकारान्तत्वात् । बहुलं छन्दसि ॥ ७३ ॥ १० खरः कृदन्तप्रकृतिम्वरत्वात् । यो ऽचि च ॥ ७४ ॥ ११ तथा च निघातानिघातसिद्धिः । १ ऊतोऽचि। १२ नसा तु समासप्रसङ्गः । जुहोत्यादिभ्यः श्लुः ॥ ७५ ॥ १३ उक्तं वा। बहुलं छन्दसि ॥ ७६॥ अव्यगदापसुषः ॥ ८२॥ गातिस्थाधुपाभूभ्यः सिचः परस्मैपदेषु। १ अव्ययादापो लुग्वचनानर्थक्य लिङ्गाभा॥७७॥ वात् । १ गापोग्रहण . . . नाव्ययीभावादतोऽम् त्वपञ्चम्याः।८३। विभाषा प्राधेदशाछासः ॥ ७८॥ १ नात्र्ययीभावादन इति योगव्यवसानम् । तनादिभ्यस्तथासोः ॥ ७९ ॥ २ पञ्चम्या अम्प्रतिषेधार्थम् । ३ एकयोगे ह्युभयोः प्रतिषेधः । २ एकवचनग्रहणं वा। ४ अमि पवमीप्रतिषेधेऽपनानग्रहणम् । ३ अवचने ह्यनिष्टप्रसङ्ग । ५ कर्मप्रवचनीययुक्तेऽप्रतिषेधार्थम् । मन्त्रे घसहरणशवृहदहाद्वच्कृगमिजनि- ६ नवोत्तरपदस्य प्रवनीययोगात्ममामाभ्यो लेः ॥ ८॥ त्पञ्चम्यभावः । आमः ।। ८१ ॥ तृतीयासप्तम्योबहुलम् ॥ ८४॥ १प इतः परमधिकम् । आमन्तेभ्योऽर्थवद्महणाणलोऽप्रतिषेध । २-३ प पुस्तके नास्ति । ४ प, पुस्तके इत. परमधिकम् । तुर्नियामक..। Page #520 -------------------------------------------------------------------------- ________________ २. ४.८४ ( अष्टाध्यायीसूत्रपाठः । सवर्तिकः ) ५१० FORM १ सप्तम्या वेभ्यो नित्यम् । टः प्रथमस्य डारौरसः ॥ ८५ ॥ १ टितां टेरोविधेर्लुटो डारौरसः पूर्वविप्रतिडिम् । २ चैत ३ त ४ डाविकार विकरण नगरीन् । ५ निवास उजाड ६ सिद्धमलोऽन्त्यविद् । ७ डिति । ८ । ९ प्रश्लिष्टनिर्देशाद्वा । १० डिग्र ११ स्वरे विप्रसिद्धम् । ॥ इति द्विर्ती १४ दात् । चतुर्थः पादः ॥ प्रत्ययः ।। १ ।। १ प्रत्यक कृत्युपपदे नामतिपेध. । २ निमित्तस्य । ३ प्रधाने कार्य संप्रत्ययाह । सिद्धम् । च परविज्ञानात् । ४ ५ षष्ठीनिर्दिष्टस्य च तद्युक्तत्वात् । ६ प्रत्ययाम्पु । ७ तस्मात्तत्र पञ्चमीनिर्देशात्सिद्धम् । ८ अर्थाश्रयत्वाद्वा । परश्च ।। २ ।। १ परवचनमनर्थकं पनी निर्दिटाद्धि परस्य । २ विरागमे चोक्तम् । ३ अत्यन्तापरदृष्टानां वा पार्थम् । ४ प्रयोग वा । ५ महो पाने प्रत्ययादर्शनात् । ६ हमराजादीना च केवलदृष्टत्वात् । ८ ९. प्रत्य १० ११ तुम आहुए ₹ १ बुढा MATR २ उ. सरद ३ न वा ३.१.३ केला जा ४ प्रकृतिस्वरस्य चं स्वराभायः । १ - २ प, पुस्तके नास्ति । प पुस्तके 'च' नास्ति । विः । व चालु तलम् । दातवचनं शाप तदा वियोग सर्पन् घुदा त्यय ५ आगमानुदात्तार्थ वा । ६ न ।। ७ अवचने हि सीयुडादेराद्युदात्तत्वम् । ८ आद्युदात्तस्य वा लोपार्थम् । ९ न वा बहिरङ्गलक्षणत्वात् । १० अवचने हि चिनिकित्खतिप्रमः । ११ प्रत्ययाद्युदात्तत्वाद्धातोरन्तः । १२ पित्वरात्तित्स्वरष्टापि । Page #521 -------------------------------------------------------------------------- ________________ ३. १. १२ ( अष्टाध्यायीसूत्रपाठः । सबार्तिकः ) ५१२ १.१.२४ भृशादिभ्यो भुव्यच्वेलोपश्च हलः ॥१२॥ १ नमसः क्यचि अनुः । १ भृशादिष्वभूततद्भावग्रहणम् । २ प्रकृत्यन्तरत्वात्सिद्धम् । २ विप्रतिषेधानर्थक्यं च भवत्यर्थे क्य- ३ क्यजादिषु प्रत्ययार्थनिर्देशः। वचनात् । पुच्छभाण्डचीवराण्णिा ॥२०॥ ३ भवतियोगे च्विविधानम् । मुण्डमिश्रश्लक्ष्णलवणव्रतवस्त्रहलकलक४ डाचि वन ग्रान् । ततूस्तेभ्यो णिच् ॥ २१ ॥ ५ भृशादिषूपसर्गः प्रत्ययाधिशेपणनिति १ हलिकल्योरत्वनिपातन सन्वद्भावप्रति चेत्तरे दोषः । __ षेधार्थम् । ६ सोपसर्गादिति चेदटि दोषः। . धानोरेकाचो हलादः क्रियासमभिहारे लोहितादिडाज्भ्यः क्यष् ॥ १३ ॥ यङ् ॥ २२ ॥ १ लोहितडाज्भ्य. क्यष्वचनम् । १ यडिधौ धातुग्रहणे उक्तम् । २ भृगादिविनगणि। कष्टाय क्रमणे ॥१४॥ २ एकाज्झलादिग्रहणे च । १ सत्रकक्षकष्टगहनेभ्यः कण्वचिकीर्षायाम् । ४ क्रियासमभिहारे यो विप्रतिषेधेन लोकर्मणो रोमन्थतपोभ्यां वर्तिचरोः ।१५/ डिधानम् । १ तपसः परस्मैपदं च । ५ न वा नानार्थत्वात्मकणोहिं लविधाबाष्पोष्मभ्यामुहमने ॥ १६ ॥ नं क्रियाविशेपे स्वार्थे यङ् । शब्दवैरकलहाभ्रकण्वमेघेभ्यः करणे ६ उत्तरयोर्विग्रहेण विनेपालवान्त्रि ग्रहणानर्थक्यम् । १ सुदिनदुर्दिनाभ्यां च । ७ . . च नैतेभ्यः । २ नीराहाच्च । | नित्यं कौटिल्ये गतौ ॥ २३॥ सुखादिभ्यः कर्तृवेदनायाम् ॥ १८॥ लुपसदचरजपजभषहदशगृभ्यो भावगनमोवरिवश्चित्रङः क्यच् ॥ १९॥ । स्याम् ॥ २४ ॥ .प पुस्तके 'अडल्यद्विवचनेषु' इत्यधिकम् । २ प पुस्तके इतः परमविकम् । हनु चलने इति वक्तव्यम् । ३ प पुस्तके इत परमधिकम् । फेनाच्चेति वक्तव्यम् । ४ प. पुस्तके इतः परमधिकम् । अन्य को पोटारो टापृष्टाधारणम् । ५ प पुस्तके इतः परमाधिकम्। नमस. पूजायाम् भा. । वरिवसः परिचर्यायाम् भा । चित्र आश्चर्ये। भाण्डात्समाचयने मा.। चीवरादर्जने परिधाने वा भा.। पुच्छादुदसने व्यसने पर्यसने च भा । ६ प. पुस्तके रदन्तत्व पाठः। ७ प. पुस्तके इतः परमाधिकम् सचिसूत्रिमयट्यर्त्यश्यूर्णग्रहणं यदिवधावने काजहलाद्यर्थम् । वाच्य ऊर्णोणवद्भावो यप्रसिद्धि. प्रयोजनम् । आमश्च प्रतिनिषेधार्थमकाचश्येडपग्रहात् ॥ Page #522 -------------------------------------------------------------------------- ________________ ( अष्टाध्यायीसूत्रपाठ: । सबार्तिकः) ५१३ त्वात्। रूपवीणातूलश्लोकसेनालोम- १४ प्रवृत्ति भयत्रानपेक्ष्य । चूर्णचुरादिभ्यो णिच् ॥२५॥ १५ कुर्वतः प्रयोजक इति चेत्तुल्यम् । कृञ्यापुक्न । कण्डादिभ्यो यक् ॥ २७॥ वथर्ववेदसत्यानामापक्च। १ कण्डादिभ्यो वावचनम् । २ अवचने हि नित्यप्रत्ययत्वम् । ति कारकोपादान प्रत्ययार्थपरि- ३ तत्र धमिदिन यथा तनूकरणे तक्ष । ह्रस्वयलोपौ च । शश्च निमित्तमात्रं भिक्षादिषु गपूधपविच्छिपणिपनिभ्य आयः॥२८॥ ऋतेरीयङ् ॥ २२॥ घु वनक्रयाणा कमेणिङ् ॥ ३० ॥ १ णिडि पित्करणम्य सावकार षु चाविपर्यासा नानाक्रियाणां प्रतिषेधप्रसङ्ग ! वात् । २ मित्प्रतिषेधस्य चार्थवत्त्वात् । त्युपसंख्यानं सूत्रयत्याद्यर्थम् । ३ उक्तं वा। नात्कृतस्तदाचष्ट इति कृल्लुक् त्यापत्तिः प्रकृतिवच्च कारकम् । आयादय आर्धधातुके वा ॥ ३१ ॥ नाच प्रतिषेधः । १ आयादिभ्यो वाकनायादिप्रकृ तेर्यदार्धधातुकमिति ने नया निष्टा सग. नां च प्रवृत्तौ। पश्च कालात्यन्तसयोगे मर्यादा- २ सिद्धं तु सार्वधातुके मानन श्रित्य बाविधानम् । णे प्रापि। । ३ स्यादिवालीयस्त्वं तु विधेन तुगे ज्ञि। ल्यनिमित्तत्वात् । सामान्यकृतत्वाद्धेतुतो ह्यवि- ४ न वायादिविधानस्यानक्काशत्वात् । सनाद्यन्ता धातवः ॥ ३२॥ योजकत्वादप्रयोजक इति १ सनादिष्वन्तग्रहण उक्तम् । शियेन तुल्यम् । स्यतासी ललुटोः ॥ ३३ ॥ तक इतः परमधिकम् । ऋष्यादिषु चानुत्पत्तिः। २ प. पुस्तके इत परमधिकम् । यज्या ।३प. पुस्तके नास्ति । ४ प. पुस्तके नास्ति । ५ प. पुस्तके इतः परमाधिकम् । पाच्छबादिबाधनम् । अपवादो नाम नेकलक्षणप्रसनः। अपवादविप्रतिषेधाच्छयनादिबाधनम् । Page #523 -------------------------------------------------------------------------- ________________ (अष्टाध्यायीसूत्रपाठः । सवतिकः) ५१४ सिब्बहुलं लेटि ॥३४॥ १ कृञोऽनुप्रयोगवचनमस्तिभूप्रतिषेधार्थम् । १ सिबुत्सर्गश्छन्दसि । २ बर्ष च । २ सनाद्यन्ते नेषत्वाद्यर्थः । ३ इष्ट. नि: योग । ४ सर्वानुप्रयोग इति चेदशिष्यमर्था४ नेषतु नेष्टानिति दर्शनात् । ___ भावात् । ५ किला : चानच्कत्वात् । ५ . बन्यः । ६ इटोऽनुदात्तार्थमिति ने ६ लिट्परार्थ वा । स्वात्सिद्धम् । ७ ... न स्यात् । ७ सिब्बहुलं छन्दसि णित् । ८ विपर्यासनिवृत्त्यर्थ वा । कास्प्रत्ययादाममन्त्रे लिटि ॥ ३५ ॥ ९ व्यवहितनिवृत्त्यर्थ च । १ कास्ग्रहणे चकास उपसख्यानम् । विदांकुर्वन्त्वित्यन्यरस्याम् ॥ ४१ ॥ इजादेश्च गुरुमतोऽनृच्छः ॥ ३६॥ अभ्युत्सादयांप्रजनयांचिकयांरमयामक: १ गुरुमत आम्विधाने लिनिमित्तात्प्रतिषेधः पावयांक्रियाद्विदामक्रनिति च्छन्द२ गुरुमद्वचनं किमर्थनिति नेणल्युत्तमे सि ॥ ४२॥ राजनितिषेधार्थम् । च्लि लुङि ॥४३॥ ३ उपदेशवचनासिद्धम् । १ च्ल्युत्सर्ग. :- ..... ४ ऋच्छिप्रतिषेधो ज्ञापक उच्छेराम्भा- २ क्सविधाने चानिडुचने च्लिसंप्रत्ययार्थः। वस्य । ३ घस्लभावे च । ५ उक्तं वा । ४ श्लेश्चित्करणं ना थन् । ६ उर्मोने योपसंग्ख्यानम् । ५ इदित्करणं सामान्यग्रहणार्थम् । दयायासश्च ॥ ३७॥ च्ले सिच् ॥४४॥ उपविदजागृभ्योऽन्यतरस्याम् ॥ ३८॥ १ सिचश्चित्करणानर्थक्यं स्थानिवत्त्वात् । १ "विदेराम् कित् । । २ अर्थवत्तु चित्करणसामर्थ्याध्दीट उदाभीहीभृहुवां श्रुवच्च ॥ ३९॥ त्तत्वम् । १ लुवदतिदेशे प्रयोजनं द्वित्वेत्त्वे । ३ तनाच्चित्करणम् । कृञ् चानुप्रयुज्यते लिटि ॥ ४०॥ । ४ इदित्करण नकारलोपामागार्थम् । १ प. पुस्तके नास्ति। २५ पुस्तके इत परमधिकम् । कास्यनेक च इति वक्तव्यम् । प पुस्तके इत परमधिकम् । उच्छेराम्बक्तव्यः। प पुस्तके नास्ति । ५५ पुस्तके इतः परमधिकम् निपातनाद्वा गुणत्वमिति भारद्वाजीया. । Page #524 -------------------------------------------------------------------------- ________________ ( अष्टाव्याचीसूत्रपाठः । स्वार्तिकः ) ५१५ ५ न वा हन्तेः सिचः कित्करण ज्ञापकं विभाषा धेयोः ॥ ४९ ॥ नकारलोपाभावस्य । ६ इदित्त्वा वा स्थानिवत्त्वत् । ७ स्पृशमृशकृषतृपदृपः सिज्वा' । शल इगुपधादनिटः क्सः ॥ ४५ ॥ १ क्सविधान इगुपधा नाव लेर्गुणनिमित्तत्वात् । २ न वा क्सस्यानवकाशत्वादपवादो आत्मनेपदेष्वन्यतरस्याम् ॥ ५४ ॥ पुषादिद्युतालुदितः परस्मैपदेषु ।। ५५ ।। चलेर्नित्यादिष्ट - | सर्तिशास्त्यर्तिभ्यश्च ।। ५६ ।। इरितो वा ॥ ५७ ॥ ३. १.४४ गुणस्य । ३ अनिडुचनमविशेषण त्वात् । ४ न वा क्सस्य सिजपनादत्वात्तम्य चानिाश्रयत्वादनिदि प्रसिद्धे क्स विधिः । ५ शेषे सिज्विधानम् । श्लिष आलिङ्गने || ४६ ॥ १षि आलिङ्गने नियमानुपपत्तिविधेय भावात् । २ सिद्ध तु श्लिष आलिङ्गनेऽचिण्विषये । ३ अधाने च 7.2.7 1 ४ योगविभागात्राद्धम् । ^ न दृशः ॥ ४७ ॥ णिश्रिद्रुस्रुभ्यः कर्तरि चङ् ॥ ४८ ॥ १ णिश्रखुपु कमेरुपसंख्यानम् । २ कर्मकर्तरि च । ३ न वा कान कर्मकर्तुः सिद्धम् । ३ १.६७ गुपेभ्छन्दसि ॥ ५० ॥ नोनयतिध्वनयत्येलयत्यर्दयतिभ्यः ५१ अस्यतिवक्तिख्यातिभ्योऽङ् ।। ५२ ।। १ अम्यतिग्रहणमात्मनेपदार्थम् । २ कर्मकर्तरि च । लिपिसिचिह्नश्च ॥ ५३ ॥ जृस्तम्भुम्म्रुचुम्लुचुग्रचुग्लुघुग्लुश्चुश्विभ्यश्व ॥ ५८ ॥ कृमृदृरुहिभ्यश्छन्दसि ।। ५९ ।। चिण् ते पदः ॥ ६० ॥ दीपजनबुधपूरितायिप्यायिभ्यो ऽन्यतरस्याम् || ६१ ।। अचः कर्मकर्तरि ॥ ६२ ॥ दुहश्च ।। ६३ ।। न रुधः ॥ ६४ ॥ तपो ऽनुतापे च ॥ ६५ ॥ चिण भावकर्मणोः ॥ ६६ ॥ सार्वधातुके यक् ॥ ६७ ॥ १ भावकर्मकर्तारः सार्वधातुकार्थादकद्विबहुषु २ विकरण इति चेन्कुटाभिविक रणाभाव. । ܀ १ प पुस्तके इतः परमधिकम् । सिद्ध तु सिचो यादित्वात् । चङोः प्रविष्टनिदेशात्सिद्धम् । चिणोऽ स्वात् ॥ २ प. पुस्तके इतः परमार्थिकम् । पुषादित्वात् । Page #525 -------------------------------------------------------------------------- ________________ ३१.६७ (अष्टाध्यायासुत्रपाठः । सवार्तिकः) ५१६ ३. १. ८७ ३ भावतर्मणोर्यग्विधाने कर्मकर्तर्युपसं- २ अर्थवत्तु ज्ञापकं सार्वधातुकादेशेऽनुबख्यानम् । न्धास्थानिवत्वस्य । ४ादि शपो बलीयस्त्वम् । ३ प्रयोजनं हितातडोरपित्त्वम् । ४ तबादिषु चाङित्त्वम् । कर्तरि शप् ॥ ६८॥ ५ तस्य दोषो मिप आदेशे पिदभाव । दिवादिभ्यः श्यन् ॥६९॥ ६ विदेवसोः शित्त्वम् । वा भ्राशस्लामभ्रमुक्रमुक्लमुत्रसित्रुटिलषः ७ जिमगाबा सिद्धम् । ॥ ७० ॥ छन्दसि शायजपि ॥ ८४ ॥ यसो ऽनुपसर्गात् ॥ ७१ ॥ १ शायच्छन्दसि सर्वत्र । संयसश्च ।। ७२॥ व्यत्ययो बहुलम् ॥ ८५॥ स्वादिभ्यः श्नुः॥ ७३ ॥ लिङ्याशिष्यङ् ॥ ८६ ॥ १ आशिष्यः प्रयोजनं स्थागागमिवचिश्रुवः भृ च ॥ ७४॥ विदयः। अक्षो ऽन्यतरस्याम् ॥ ७५ ॥ २ दृशेरक् पितरं च दृशेयं मातरं च । तनूकरणे तक्षः ॥७६॥ कर्मवत्कर्मणा तुल्यक्रियः ॥ ८७॥ तुदादिभ्यः शः॥ ७७॥ १ कर्मवदकर्मकस्य कर्ता। रुधादिभ्यः श्नम् ॥ ७८॥ २ कर्म हनश्चेतमानधातौ। १ श्नमि शित्करण प्वादिहस्वार्थम् । ३ कर्मस्थभावकानां कथक्रियाणां च । २ न वा धात्वन्यत्वात् । ४ : --00ोध । ३ बहुलं पित्लार्वकाल छन्दसि । ५ कर्मकर्तरि कर्तृत्वं स्वातन्त्र्यस्य विवक्षितनादिकृस्य उः॥ ७९ ॥ तत्वात् । धिन्विकृण्णव्योर च ॥ ८० ॥ ६ तत्र लान्तस्य कर्मवदनुदेशः । क्रयादिभ्यः श्ना ।। ८१ ॥ ७ इतरथा हि कृत्यक्तखलर्थेषु प्रतिषेध । स्तम्भुस्तुम्भुस्कम्भुस्कुम्भुस्कुञ्भ्यः नुश्च ८ सिद्धं तु प्राकृतर्गत्वात् । ॥८२॥ ९ आत्मसंयोगे कर्मकर्तुः कर्मदर्शनात् । हल: श्नः शानज्झौ ॥ ८३॥ १० पदलोपश्च । १ नाविकारस्य या स्थानि ११ सकर्मकाणां प्रतिषेधोऽन्योऽन्यमामिप्यत वत्त्वात् । इति । १५ पुस्तके इतः परमधिकम् । अकिरहोश्येति वक्तव्यम् । Page #526 -------------------------------------------------------------------------- ________________ (अष्टाध्यायीसूत्रपाठः । सवार्तिकः ) ५१७ १२ तपेर्वा सकर्मकस्य वचनं नियमार्थम् । ९ अनधिकारे ह्यङ्गसज्ञाभावः । १३ तस्य च तपःकर्मकस्यैव । १० हेतुमद्वचन तु ज्ञापकमन्यत्राभावस्य । १४ दुहिपच्योर्वहुलं सकर्मकयोः । ११ कण्डादिषु च व्यपदेशिवद्वचनात् । १५ सृजियुज्यो श्यंस्तु । तत्रोपपदं सप्तमीस्थम् ॥ ९२॥ १६ करणेन तुल्यक्रियः कर्ता बहुलम् । । १ तत्रग्रहणं विषयार्थम् । १७ स्रवत्यादीनां प्रतिषेधः । २ उपपदसंज्ञायां सनर्थवचनम् । १८ भूपाकर्मकिरतिसनां चान्यत्रामनेपदात्। ३ निनित्ते नादानं च तपः तप कर्मकम्यैव ॥ ८८॥ ४ अनुपाद ने ह्यनुपपदे प्रत्ययप्रसङ्गः । न दुहस्नुनमा यचिणौ ॥ ८९॥ ५ निर्देश मारणार्थ । १ याक्चणोः प्रतिषेधे हेतुनगिनिवजा- ६ वचनमुपपदमनियोगार्थन् । मुपसंख्यानम् । कृदतिङ् ॥ ९३ ॥ कुषिरजोः प्राचां श्यन् परस्मैपदं च ।९०। वासरूपोऽस्त्रियाम् ॥ ९४ ॥ १ कुषिरजो. श्यन्विधाने सावधानुवचनम् १ असरूपस्य वावचनमुत्सर्गम्य बाधक विषयेऽनिवृत्त्यर्थम् । २ अवचने हि लिडिटोः प्रतिषेधः ।। २ तत्रोप्तत्तिवाप्रसङ्गो यथा तद्धिते । धातोः ॥९१॥ ३ सिद्धं त्वसरूपस्य बाधकस्य वावचनात् । १ धात्वधिकारः प्राग्लादेशात् । ४ अनुवन्धनिन्नेषु विभाषाप्रसङ्ग । २ लादेशे हि व्यवहितत्वादप्रसिद्ध । ५ सिद्धमनुबन्धस्यानेकान्तत्वात् । ३ प्रयोजनं प्रातिपदिकप्रतिषेधः । ६ प्रयोगे चेल्लादेशेषु प्रतिषेधः । ४ स्वपादिषु । ७ स्त्रियां प्रतिषेधे क्तत्युट्तुमुन्खलर्थेषु ५ अङ्गसंज्ञा च । विभापाननङ्ग । ६ कृत्सज्ञा च । ८ स्त्रियाः प्रागिति चेत्क्त्वायां वावच७ उपपदसंज्ञा च । नम्। ८ धातुग्रहणमनर्थक यङिधौ धात्वधि- ९ कालादिषु तुमुनि । कारात् । १० अर्हे तृविधानम् । १प पुस्तके इतः परमविकम् । यक्चिणाः प्रतिषेधे मिश्रधि.. . सख्यानमिति भारद्वाजपाठ । २ प. पुस्तके इतः परमधिकम् । आये योगे न व्यवाये तिड: स्यु । न स्यादत्वं टेष्टिता यद्भिधत्ते । एश. शित्त्वम् । यच्च लोटो विधत्ते। यच्चाप्युक्तं लिब्लिटोस्तच्च न स्यात् ॥ ३५ पुस्तके सिद्धमधिकम् । Page #527 -------------------------------------------------------------------------- ________________ (अष्टाध्यायास्त्रपाठः । सवार्तिकः) ५१६ ३. १. ८७ ३ वाले कर्मकर्तर्युपसं- २ अर्थवत्तु ज्ञापकं सार्वधातुकादेशेऽनुबख्यानम् । न्धास्थानिवत्त्वस्य । ४ विप्रतिषेधाद्धि शपो बलीयस्त्वम् । ३ प्रयोजनं हितातडोरपित्त्वम् । ५ योगविभागालिद्धम् । ४ तबादिषु चाङित्त्वम् । कर्तरि शप् ॥ ६८ ॥ ५ तस्य दोषो मिप आदेशे पिदभावः । दिवादिभ्यः श्यन् ॥ ६९॥ ६ विदेर्वसो शित्त्वम् । वा भ्राशम्लाशभ्रमुक्रमुक्तमुत्रसित्रुटिलषः ७ कित्करणाद्वा सिद्धम् । ॥ ७० ॥ छन्दसि शायजपि ॥ ८४ ॥ यसो ऽनुपसर्गात् ॥ ७१ ॥ १ शायच्छन्दसि सर्वत्र । व्यत्ययो बहुलम् ॥ ८५ ॥ संयसश्च ।। ७२॥ लिड गपि ॥ ८६ ॥ स्वादिभ्यः नुः ॥ ७३ ।। १ आशिष्यङ प्रयोजनं स्थागागमिवचिश्रुवः शृ च ॥ ७४ ॥ विदयः'। अक्षो ऽन्यतरस्याम् ॥ ७५ ॥ । २ दृशेरक् पितरं च दृशेय मातर च । सः॥ ७६॥ कर्मवत्कर्मणा तुल्यक्रियः ॥ ८७॥ तुदादिभ्यः शः ॥ ७७॥ रुधादिभ्यः श्नम् ॥ ७८॥ १ कर्मवदकर्मकस्य कर्ता । २ कर्म दृष्टश्चेत्समानधातौ । १ नमि शित्करण ----- । ३ कर्मस्थभावकानां कर्मस्थक्रियाणां च । २ न वा धात्वन्यत्वात् । ३ बहुलं पित्सार्वधातुक छन्दसि ! ५ कर्मकर्तरि कर्तृत्व स्वातन्त्र्यस्य विवक्षितनादिकृञ्भ्य उः॥ ७९ ॥ __तत्वात् । धिन्विकृण्णव्योर च ॥ ८ ॥ ६ तत्र लान्तस्य कर्मवदनुदेशः । क्रयादिभ्यः श्ना ॥ ८१ ॥ ७ इतरथा हि कृत्यक्तखलर्थेषु प्रतिषेध । स्तम्भुस्तुम्भुस्कम्भुस्कुम्भुस्कुञ्भ्यः श्नुश्च ८ सिद्धं तु प्राकृतकर्मत्वात् । ॥८२ ॥ | ९ आत्मसंयोगे कर्मकर्तुः कर्मदर्शनात् । हल: श्नः शानज्झौ ॥ ८३॥ १० पदलोपश्च । १ नाविकारस्य शित्करणानर्थक्यं स्थानि ११ सकर्मकाणां प्रतिषेधोऽन्योऽन्यमाश्लिप्यत वत्त्वात् । इति। ११ पुस्तके इतः परमधिकम् । अकिरहोश्येति वक्तव्यम् । Page #528 -------------------------------------------------------------------------- ________________ (अष्टाध्यायीसूत्रपाठः । सवार्तिकः)५१७ ३१.९४ १२ तपेर्वा सकर्मकस्य वचनं नियमार्थम् । ९ अनधिकारे ह्यङ्गसंज्ञाभावः । १३ तस्य च तपःकर्मकस्यैव ।। १० हेतुमद्वचन तु ज्ञापकमन्यत्राभावस्य । १४ दुहिपच्योर्वहुलं सकर्मकयोः । ११ कण्डादिषु च व्यपदेशिवद्वचनात् । १५ सृजियुज्यो श्यंस्तु । तत्रोपपदं सप्तमीस्थम् ॥ ९२ ॥ १६ करणेन तुल्यक्रियः कर्ता बहुलम् । १ तत्रग्रहण विषयार्थम् । १७ स्रवत्यादीनां प्रतिषेधः । २ उपपदनायां समर्थवचनम् । १८ भूपाकर्म किरतिसनां चान्यत्रात्मनेपदात्। ३ निति गाउग्नं च तपः तप कर्मकस्यैव ॥ ८८॥ ४ अनुपादाने ह्यनुपपदे प्रत्ययप्रसङ्गः । न दुहस्नुनमा यचिणौ ॥ ८९॥ - ५ निर्देश पहरणार्थ । १ याक्चणोः प्रतिषेधे हेतुनाणिभित्रूजा-, ६ नत्रवचनमयपदसंन्यिोगार्थम् । ___ मुपसंख्यानम्। कृदतिङ् ॥ ९३॥ कुपिरजोः प्राचां श्यन् परस्मैपदं च।९०। वासर पोऽस्त्रियाम् ॥ ९४ ॥ १ कुषिरजोः श्यन्विधाने सार्वधातुकवचनम् | १ असरूपस्य वावचनमुत्सर्गम्य बाधक विषयेऽनिवृत्त्यर्थम् । २ अवचने हि लिड्डिटोः प्रतिषेधः । २ तत्रोप्तत्तिवाप्रसङ्गो यथा तद्धिते । धातोः॥९१॥ ३ सिद्धं त्वसरूपस्य बाधकस्य वावचनात् । १ धात्वधिकार. प्राग्लादेशात् ।। ४ अनुबन्धभिन्नेषु विभाषाप्रसङ्गः । २ लादेशे हि व्यवहितवादामिद्धः । ५ सिद्धमनुबन्धम्यानेकान्तत्वात् । ३ प्रयोजनं प्रातिपदिक निषेध । ६ प्रयोगे चेल्लाको प्रतिषेध । ४ स्वपादिषु । ७ स्त्रियां प्रतिषेधे क्तयुट्तुमुन्खलर्थेषु ५ अङ्गसंज्ञा च । विभाषाप्रसङ्ग । ६ कृत्संज्ञा च । ८ स्त्रियाः प्रागिति चेत्क्त्वायां वावच७ उपपदसज्ञा च । नम् । ८ धातुग्रणमनर्थकं यधिौ धात्वधि- ९ काला दिपु तुमुनि । कारात् । J१० अर्हे तृज्विधानम् । १ प पुस्तके इतः परमविकम् । यविचणाः प्रतिषेधे णिश्रन्थिन्धिआमनेपानामुप सख्यानमिति भारद्वाजपाठः | २ प. पुस्तके इतः परमधिकम् । आये योगे न व्यवाये तिडः स्यु । न स्यादत्व टेष्टिता यद्भिधत्ते । एश. शित्त्वम् । यच्च लोटो विधत्ते। यच्चाप्युक्तं लिब्लिटोस्तच्च न स्यात् ॥ ३५ पुस्तके सिद्धमधिकम् । Page #529 -------------------------------------------------------------------------- ________________ ३. १.९५ (अष्टाध्यायीसूत्रपाठः। सवार्तिकः ) ५१८ ३.१.११४ कृत्याः ॥९५॥ वदः सुपि क्यप् च ॥ १०६ ॥ १ कृत्यसंज्ञायां प्राड्ण्वुल्वचनम् ।। । १ वदः . .......। २ अर्हे कृत्यतृज्वचन तु ज्ञापक प्राडण्वु भुवो भावो ॥ १०७ ॥ त्वचनानर्थक्यस्य । हनस्त च ॥ १०८॥ तव्यत्तव्यानीयरः ॥ ९६ ॥ १ हननश्चिलिया छन्दसि । १ केलिमर उपसंख्यानम् । एतिस्तुशास्वृदृजुषः क्यप् ॥ १०९ ॥ २ वसेस्तव्यत्कर्तरि णिच्च । १ क्यब्विधौ वृञ्ग्रहणम् । ३ तद्धितो वा। २ 'अञ्जुश्चोपसंग्ल्यान सज्ञायाम् । अचो यत् ॥ ९७ ॥ ऋदुपधाच्चाकुपितेः ॥ ११०॥ १ यति जनेरुपसंख्यानम् । २ हनो वा वध च । ई च खनः ॥ १११ ॥ ३ तद्धितो वा । भृत्रो ऽसंज्ञायाम् ॥ ११२ ॥ पोरदुपधात् ॥ ९८॥ १ भृञः सज्ञाप्रतिषेधे स्त्रियामप्रतिषेधोऽ शकिसहोश्च ॥ ९९ ॥ न्येन विहितत्वात् । गदमदचरयमश्चानुपसर्गे ॥१०॥ २ प्रतिषेधः किमर्थ इति - प्रनि १ नुसनो चागुरौ । षेधार्थः । अवधपण्यवर्या गर्षपणितव्यानिरोधेषु । ३ सिद्ध तु स्त्रियां संाग्रनिषेधात । ॥१०१॥ ४ समश्च बहुलम् । वह्यं करणम् ॥ १०२॥ | मृजेर्विभाषा ॥ ११३॥ अर्यः स्वामियैग्गयोः ॥ १०३॥ राजसूयसूर्यमृषोद्यरुच्यकुप्यकृष्टपच्या१ खामिन्यन्तोदात्तत्व च । __ व्यथ्याः ॥ ११४॥ उपसर्या काल्या प्रजने ॥१०४॥ १ सूर्यरुच्याव्यथ्याः कर्तरि । अजयं संगतम् ॥ १०५॥ २ कुप्यं संज्ञायाम् । १ अजय कर्तरि । ३ कृष्टपच्यस्यान्तोदात्तत्वं च कर्मकर्तरि च । १ अत्र काशिकाया 'रुत्या प्राडण्वुल ' इति पाठ । पर स महाभाण्यासमत इति न गृहीतः बैं पस्तके तु । २ प. पुस्तके तकिशसिचतिजान इत्यधिकम् । ३ प. पुस्तके नास्ति । । प पुस्तके इतः परमधिकम् । शासिदुहिगुहिभ्यो वेति वक्तव्यमिति काशिका ।५ प. पुस्तके इत: परमधिकम् । संज्ञायां पुसि दृष्टवान्न ते भार्या प्रसिद्धयति। स्त्रिया भावाधिकारोऽस्ति तेन भार्या प्रसिध्यति । अथवा बहुलं कृत्याः संज्ञायामिति तस्मृतम् । यथा यत्य यथा जन्यं यथा भिचिस्तथैव सा । Page #530 -------------------------------------------------------------------------- ________________ ( अष्टाण्यायीसूत्रपाठः । सवार्तिकः ) ५१९ भिद्योदयौ नदे || ११५ ॥ पुष्यसिध्य नक्षत्रे || ११६ ।। विपूयविनीयजित्या मञ्जल्कहलिए ॥ ११७ ॥ प्रत्यपिभ्यां ग्रहेश्छन्दसि ॥ १२८ ॥ १ 'प्रत्यपिभ्या महेश्छन्दसि । पदास्वैरिवाद्यापक्ष्येषु च ॥ ११९ ॥ विभाषा कृवृषोः ॥ १२० ॥ युग्यं च पत्त्रे ।। १२१ ॥ अमावस्यदन्यतरस्याम् ॥ १२२ ॥ छन्दसि निष्टदेवहूयप्रणीयोनीयोच्छिष्यमर्यस्तर्याध्वर्यखन्यखान्यदेवयज्या पृच्छयप्रतिषव्यिब्रह्मवाद्यभाव्यस्ता- ण्वुल्तृचौ ॥ १३३ ॥ १ लि सकर्मकग्रहणम् । २ न वा धातुना दर्शनाबुल । ३ तृजादिषु वर्तमानकालोपदानमध्यायकवेदाध्यायाद्यर्थम् । ४ न वा कालमात्रे दर्शनादन्येषाम् । नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः ॥ १३४ १ अपि सर्वधातुभ्य । २ ३१. ११५ व्योपचाय्यपृडानि ॥ १२३ ॥ ॠहलोर्ण्यत् ॥ १२४॥ १ पाणौ सृजेद्वधि । २ समवपूर्वाच्च । ३यां च । ओरावश्यके ।। १२५ ।। १ आवश्यक उपपद इति चेदयोत्य उपसंख्यानम् । २ द्योत्य इति चेम्वरसनामानुपपत्ति । ३ ओरावश्यके ण्यत स्तौतेः क्यप्पूर्वविप्रतिषिद्धम् । आसुयुवपिरपिलपित्रपिचमश्च ॥ १२६ ॥ आनाय्योऽनित्यं ॥ १२७ ॥ प्रणयोऽसंमतौ ॥ १२८ ॥ पाय्यसांनाय्यनिकाय्यधाय्या मानहविर्निवास सामिधेनीषु ।। १२९ ।। १ पानिका योगदित्वकत्वनिपातनम् । ऋतौ कुण्डपाय्यसंचाय्यैौ ॥ १३० ॥ १ कुण्डपाय्ये यद्विधिः । अग्नौ परिचाय्योपचाय्यसमूह्या: ।१३१। १ समूह्य इत्यनर्थक वचन सामान्येन कृतत्वात् । २ वह्यर्थमिति चेदूहेस्तदर्थत्वात्सिद्धम् । ३ ऊहिविग्रहाच्च ब्राह्मणे सिद्धम् । चित्यग्निचित्ये च ॥ १३२ ॥ १ अग्निचित्या मावेऽन्तोदात्त । ३ ३. १. १३७ F दबाधनार्थ च । इगुपधज्ञाप्रीकिरः कः || १३५ ।। १ इगुपधेभ्य उपसर्गेकविधिर्मेषाद्यर्थः । २ न वा बुधादीनां दर्शनादनुपसर्गेऽपि । आश्चोपसर्गे ॥ १३६ ॥ पाघ्राध्मादृशः शः ॥ १३७ ॥ १५ पुस्तके इत्यधिकम् । हिरण्य इति वक्तव्यम् । विति मक्तव्यम् । ३ प. पुस्तके ' भावे ' इति नास्ति । 1. 1 २ प. पुस्तके इतः परमधिकम् । दक्षिणाग्ना Page #531 -------------------------------------------------------------------------- ________________ (अपाध्यायौमूत्रपाठः । सथार्तिकः) ५२० १ जिघ्रः संज्ञायां प्रतिषेधः । ४ अपरिगणनं वा। अनुपसर्गाल्लिम्पविन्दधारिपारिवेद्युदजि- ५ अनभिधानात् । चेतिसातिसाहिभ्यश्च ॥ १३८ ॥ ६ अकारादनुपपदाकर्मोपपदो विप्रतिषेधेन १ लिम्पः । ७ किमयानन्यो णः पूर्वपदप्र२ गवि च विन्देः सज्ञायाम् । कृतिस्वरत्वं च। ददातिदधात्योर्विभाषा ॥ १३९ ॥ ८ ईशितारियां च। ज्वलितिकसन्तेभ्यो णः ॥ १४० ॥ ९ अन्नदायेति च कृतां व्यत्ययश्छन्दसि । १ तनोतेर्ण उपसंख्यानम् । बावामश्च ॥२॥ श्याव्यधासुसंतीणवसावहलिहश्लिषश्व- आतोऽनुपसर्गे कः ॥३॥ सश्च ॥ १४१॥ १ कविधौ सर्वत्र प्रमाणिभ्यो डः । दुन्योरनुपसर्गे ॥१४२॥ २ के हि प्रमाग्णप्रमग । विभाषा ग्रहः ॥ १४३॥ सुपि स्थः॥४॥ गेहे कः॥ २४४॥ १ सुपि स्थो भावे च । शिल्पिनि वुन् ॥ १४५॥ २ योगिलिङ्गः। गस्थकन् ॥ १४६॥ तुन्दशोकयोः परिमृजापनुदोः॥५॥ ण्युट च ।। १४७॥ १ तुन्दशोकयोः परिमृजापनुदोरालस्यहश्च त्रीहिकालयोः ॥१४८ ॥ सुखाहरणयोः । गुसृल्वः समाभिहारे वुन् ॥ १४९ ॥ २ कप्रकरणे मूलविभुजादिभ्य उपसंख्या१ पुसृल्वः साधुकारिणि वुन्विधानम् । नम्। आशिषि च ॥१५०॥ | प्रेदाज्ञः ॥ ६॥ याध्यायस्य प्रथमः पादः ॥ :॥ ७ ॥ गापोष्टक् ॥ ८॥ कर्मण्यण् ॥१॥ १ सुरासाध्वो पिबतेः । १ कर्मणि निगा चेद्वे- | २ बहुलं तणि । ना। हरतेरनुधमनेऽच् ॥ ९ ॥ २ यत्र च नियुक्तः । | १ अच्प्रकरणे शक्तिलागलाङ्कशयष्टितो३ हृमहिनीवहिभ्यश्च । मरघटघटीधनुःषु ग्रहेरुपसंख्यानम् । १५. पुस्तके इतः परमधिकम् । नतिखनिरजिभ्य इति वक्तव्यम् । २ प. पुस्तके इतः परमधिकम् । कर्मणि निर्धमानविश्चिमाण इति वक्तव्यम् । प. पुस्तके इतः परमधिकम् । न त्वम्भोऽभिगमा । Page #532 -------------------------------------------------------------------------- ________________ ३.२.९ ( अष्टाध्यायीसूत्रपाठः | सवातिकः ) ५२१ २ सूत्रे च धार्यर्थे । वयसि च ॥ १० ॥ आङि ताच्छील्ये ॥ ११ ॥ अर्हः ॥ १२ ॥ स्तम्बकर्णयो रमिजयोः ॥ १३ ॥ १ स्तम्बकर्णयेोचिये । शमि धातोः संज्ञायाम् ॥ १४ ॥ १ शमि संज्ञायां धातुग्रहणं कृञो हेत्वादिषु प्रतिषेधार्थम् । अधिकरणे शेतेः ॥ १५ ॥ १ अधिकरणे शेतेः पादन्यानम् । २ दिग्धसहपूर्वाच्च । ३ उत्तानादिषु कर्तृषु । ४ गिरौ डश्छन्दसि । ५ तद्धितो वा । चरेष्टः ॥ १६ ॥ १ चरेर्भिक्षाग्रहणं ज्ञापकं भिक्षासेनादायेषु च ॥ १७ ॥ sas सर्वेः ॥ १८ ॥ पूर्वे कर्तरि ॥ १९ ॥ कृञो हेतुताच्छील्यानुलोम्येषु ॥ २० ॥ दिवाविभानिशाप्रभा भास्कारान्नग्नन्तादिव हुनान्दीकिंलिपिलिविबलिभक्तिकर्तृचित्रक्षेत्रसंख्याजङ्घा बाह्वहर्य तद्धनुररुःषु ॥ २१ ॥ १ किंयत्तद्बहुषु कृञो ऽञ्चिधानम् । कर्माणि भृतौ ॥ २२ ॥ ३.२.३८ न शब्दश्लोककलहगावरचाटुसूत्रमन्त्रपदेषु ॥ २३ ॥ स्तम्बशकृतोरिन् ॥ २४ ॥ १ नम्बलयोः । हरतेर्हतिनाथयोः पशौ ॥ २५ ॥ फलेग्रहिरात्मभरिव ॥ २६ ॥ ९ भृञ. कुध्यात्मनोर्मुच | छन्दसि वनसनरक्षिमथाम् || २७ ॥ एजेः खश् ॥ २८ ॥ १ खच्प्रकरणे ब.तशुनीनिलशर्घेप्वजधेट्तुदजहातिभ्यः । | नासिकास्तनयोर्माधेटोः ॥ २९ ॥ १ स्तने धेटः । २ 'मुष्टौ ध्मश्च । | नाडीमुष्टयोश्च ॥ ३० ॥ | उदि कूले रुजिवहोः || ३१ ॥ । वहाभ्रे लिहः ॥ ३२ ॥ परिमाणे पचः ॥ ३३ ॥ मितनखे च ॥ ३४ ॥ विध्वरुषोस्तुदः ॥ ३५ ॥ असूर्यललाटयोर्डशिपोः || ३६ || उग्रपश्येरंमदपाणिधमाश्च ॥ ३७ ॥ प्रियवशे वदः खच् ॥ ३८ ॥ १ खच्प्रकरणे गमेः सुप्युपसंख्यानम् । २ विहायसो वह च । ३ खच्च डिद्वा । ४ डे च' । व घेट । नसिकान मुष्टिवर्ट खरोख १ प. पुस्तके इत. परमधिकम् । नासिकायां वकध्यम् । २ प. पुस्तके इदं नास्ति । ३ प. पुस्तके इतः परमधिकम् । भगे च दारेरिति काञ्चिका । ६६ Page #533 -------------------------------------------------------------------------- ________________ (अष्टाध्यायीसूत्रपाठः । सवार्तिकः) ५२२ द्विपत्परयोस्तापेः ॥ ३९॥ आढ्यसुभगस्थूलपलितनमान्धप्रियेषु बाचि यमो व्रते ॥ ४०॥ च्व्यर्थेष्वच्यौ कुत्रः करणे ख्युन् ॥५६॥ पूःसर्वयोर्दारिसहोः॥४१॥ १ ख्युनि विप्रतिषेधानर्थक्यं ल्युट्ख्युनोसर्वकूलाअकरीवेषु कपः॥४२॥ रविशेषात् । मेघर्तिभयेषु कृजः॥४३॥ २ नुनि चेन्नाव्ययत्वात् । क्षेमप्रियमद्रे ऽज् च ॥४४॥ ३ उत्तरार्थ तु। आशिते भुवः करणभावयोः ॥४५॥ कर्तरि भुवः खिष्णुच्खुको ॥ ५७ ॥ संज्ञायां भृतृवृजिधारिसहितपिदमः।४६। स्पृशो ऽनुदके क्विन् ॥ ५८ ॥ गमश्च ॥४७॥ ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुश्चां अन्तात्यन्ताध्वदूरपारसर्वानन्तेषु डः च ॥ ५९ ॥ ॥४८॥ १ धृषेर्द्विवचनमन्तोदात्तत्वं च । १ डपकरणे सर्वत्रपन्नयोरुपसंख्यानम्। त्यदादिषु दृशोऽनालोचने कञ् च ।६०। २ उरसो लोपश्च । १ दृशेः समानान्ययोश्चोपसंख्यानम् । ३ सुदुरोरधिकरणे । २ कृदनुपपत्तिस्तु । ४ निसो देशे । ३ इवार्थे तु तद्धितः । आशिषि हनः ॥४९॥ | सत्सूद्विषद्रुहदुहयुजविदभिदच्छिदजि१ दारावाहनोऽणन्त्यस्य च टः संज्ञायाम्। नीराजामुपसर्गे ऽपि विप् ॥ ६१ ॥ २ चारौ वा। १ सदादिषु सुब्ग्रहणम् । ३ कर्मणि समि च। भजो ण्विः॥ ६२॥ अपे क्लेशतमसोः ॥ ५० ॥ छन्दसि सहः ॥ ६३॥ कुमारशीर्षयोणिनिः ॥५१॥ वहश्च ॥ ६४॥ लक्षणे जायापत्योष्टक् ॥ ५२॥ काव्यपुरीषपुरीष्येषु ज्युट् ॥ ६५ ॥ अमनुष्यकर्तृके च ॥ ५३॥ हव्ये ऽनन्तःपादम् ॥६६॥ शक्तौ हस्तिकपाटयोः ॥ ५४॥ जनसनखनक्रमगमो विट् ॥ ६७॥ पाणिघताडधौ शिल्पिनि ॥ ५५॥ | अदो ऽनन्ने ॥ ६८॥ १ राजघ उपसंख्यानम् । क्रव्ये च ॥ ६९॥ १प. पुस्तके इत परमधिकम् । अन्येष्वपि दृश्यते । २५ पुस्तके इत. परमधिकम् । इष्णुच इकारादित्वमुदात्तत्वात्कृत भुव । नअस्तु स्वरसिद्धयर्थमिकारादित्वमिष्णुचः। ३ प पुस्तके इतः परमधिकम् हशेः क्सो वक्तव्यः इति काशिका । Page #534 -------------------------------------------------------------------------- ________________ २६९ (अष्टाध्यायीसूत्रपाठः । सवार्तिकः) ५२३ १ अदोऽनन्ने क्रव्ये ग्रहणं वासरूपनिवृत्त्य- . न्वन्त मधुपुषोऽनेह अग्निनादधानस्य । र्थम् । करणे यजः ॥ ८५॥ दुहः कब्धश्च ॥ ७० ॥ कणि हनः ।। ८६ ॥ मन्त्रे श्वेतवहोक्थशस्पुरोडाशो ण्विन् ७१ ब्रह्मभ्रूणवृत्रेषु क्विप् ॥ ८७॥ १ श्वेतवहादीनां डस् । १ ब्रह्मादिषु हन्तेः किब्वचनं नियमार्थम् । २ पदस्य च । २ तथा चोत्तरस्य वचनार्थः । ३ वर्थम् । बहुलं छन्दसि ॥ ८८॥ अवे यजः॥ ७२ ॥ सुकर्मपापमन्त्रगुण्येण कृतः ॥ ८९ ॥ “पे छन्दसि ।। ७३ ॥ सोमे सुत्रः ॥९॥ आतो मनिनक्कनिब्वनिपश्च ॥ ७४॥ अग्नौ चेः॥९१ ॥ अन्येभ्यो ऽपि दृश्यन्ते ॥ ७५॥ कर्मण्यस्यान्च्यायान् ।। ९२ ।। क्विप् च ॥ ७६ ॥ कर्मगीनिविक्रियः।। ९३॥ स्थः क च ॥ ७७॥ १ कणि कुत्सिते । सुप्यजातौ णिनिस्ताच्छील्ये ॥ ७८॥ दृशेः क्वनिप् ॥ ९४ ॥ १ णिन्विधौ मानिन्। राजनि युधिकृतः॥९५॥ २ ब्रह्मणिः वदः । सहे च ॥९६॥ कतेयुपमाने ॥ ७९ ॥ सप्तम्यां जनेर्डः॥ ९७ ॥ व्रते ॥ ८ ॥ पञ्चम्यामजातौ ॥ ९८॥ बहुलमाभीक्ष्ण्ये ॥ ८१॥ उपसर्गे च संज्ञायाम् ॥ ९९ ।' मनः ॥ ८२॥ अनौ कर्मणि ॥ १०० ।। आत्ममाने खश्च ॥ ८३॥ अन्येष्वपि दृश्यते ॥ १०१॥ १ कर्मकर्तरि च । निष्ठा ॥ १०२॥ भृते ॥ ८४॥ । १ निष्ठायारि नरेनराश्रयत्वादप्रसिद्धिः । १ निटायामितरेनगश्रयत्वादप्रसिद्धि ।। २ द्विर्वा नकर ग्रहणन् । २ अव्ययनिर्देशात्सिद्धम् । ३ आदिकर्मणि निष्ठा । ३ न वा तद्विधानस्यान्यत्राभावात् ।। ४ यद्वा भवन्त्यर्थे । ४ भूताधिकारस्य प्रयोजनं कुनारघानी ५ न्याय्या त्वाद्यपवर्गात् । शीर्षघाती आखहा बिडालः सुत्वानः सु- ६ वा चाद्यतन्याम् । १ प. पुस्तके इत परमधिकम् । अन्येभ्योऽपि दृश्यते । Page #535 -------------------------------------------------------------------------- ________________ ३. २. १०३ (अष्टाध्यायीसूत्रपाठः । सवार्तिकः ) ५२४ ३. २. १२२ सुयजोनिप् ॥ १०३॥ २ न वापवादस्य निमित्ताभावादनद्यनने हि जीर्यतेरतन् ॥ १०४ ॥ तयोर्विधानम् । छन्दसि लिट् ॥ १०५॥ ३ वसेर्लुङ् रात्रिशेषे । लिटः कानज्वा ॥ १०६॥ ४ जागरणसंततौ। क्कसुश्च ॥ १०७॥ अनद्यतने लङ् ॥ १११॥ १ कानच्छसोर्वावचन छन्दसि तिडो दर्श से तिडा दशै- १ अनद्यतन इति वक्रीहिनिर्देशोऽय नात् । यो भुनहीनि । २ न वानेन विहितस्यादेशवचनात् । २ परोक्षे च लोकविज्ञाते प्रयोक्तुदर्शनविषये। ३ कित्करणं संयोगान्तार्थम् । ४ ऋकारान्तगुणप्रतिरोधार्थ वा। अभिज्ञावचने लट् ॥ ११२ ॥ भाषायां सदवसश्रुवः ॥ १०८॥ न यदि ॥ ११३ ॥ १ भाषायां सदादिभ्यो वा लिट् । विभाषा साकाक्षे ॥ ११४ ॥ २ तद्विषये लुडोऽनिवृत्त्यर्थम् ।। १ विभाषा साकाङ्के सर्वत्र । ३ अनद्यतनपरोक्षयोश्च । परोक्षे लिट् ॥ ११५॥ ४ अपवादविप्रतिषेधाद्धि तयोर्भावः । ।१परोक्षे लिडत्यन्तापह्नवे च । ५ तस्य कसुरपरोक्षे नित्यम् । हशश्वतोर्लङ् च ॥ ११६॥ उपेयिवाननाश्वाननूचानश्च ॥ १०९॥ प्रश्ने चासनकाले ॥११७॥ १ उपयुषि निपातनमिडथमिति चेदजादा- | लट् स्म ॥ ११८ ॥ वतिप्रसङ्गः। १ स्मपुरा भूतमात्रे न स्मपुराद्यतने । २ एकादिष्टस्येय्भावार्थ तु। अपरोऽक्षे च ॥ ११९ ॥ ३ व्यञ्जने यणादेशार्थ वा। ननौ पृष्टप्रतिवचने ॥ १२० ॥ ४ अनूचानः कर्तरि । १ ननौ पृष्टप्रतिवचन इत्यशिष्यं क्रियालुङ् ॥ ११०॥ __समाप्तेर्विवक्षितत्वात् । १ लुङ्लटोरपवादप्रसङ्गो भूतभविप्यतोर- नन्वोर्विभाषा ॥ १२१ ।। विशेषवचनात् । पुरि लुङ् चास्मे ॥ १२२ ॥ १ प. पुस्तके इतः परमधिकम् । उपेयुषि निपातमिडर्थम् । २ प. पुस्तके इतः परमधिकम् । नोपे. यिवानिपात्यो द्विवचनादिडभविष्यति परत्वात् । अन्येषामेकाचां द्विर्वचन नित्यमित्याहु. अस्य पुनरिट च नित्यो द्विवचन च न विहन्यते झस्य। द्विवचने चैकाच्त्वात् । तस्मादिड् बाधते द्वित्वम् । ३ प. पुस्तके इतः परमधिकम् । परोभवः परस्या परोक्षे लिटि दृश्यताम् । उत्व वादेः परादक्ष्णः सिद्धू वास्मान्निपाततात् । Page #536 -------------------------------------------------------------------------- ________________ ३. २. १२२ (अष्टाध्यायीसूत्रपाठः। सबार्तिकः) ५२५ १ हशश्वद्भयां पुरा। लक्षणहेत्वोः क्रियायाः ॥ १२६ ॥ २ स्मः सर्वेभ्यो विप्रतिषेधेन । । १ लक्षणहेत्वोः क्रियाया गुण उपसख्यानम्। वर्तमाने लट् ॥ १२३ ॥ २ कर्तुश्च लक्षणयोः पर्णवेगाचयोगे। १ प्रवृत्तस्याविरामे शिष्या भवन्त्यवर्तमान- ३ तत्त्वाख्याने च । त्वात् । । ४ सदादयश्च बहुलम् । २ नित्यप्रवृत्ते च कागविभागत् । । ५ इड्जुहोत्यो वचनम् । ३ न्याय्या त्वारम्भानपवर्गात् । ६ माड्याकाशे। ४ अस्ति च मुक्तसंशये विराम । तौ सत् ॥ १२७॥ ५ सन्ति च कालविभागाः । १ तौ सदिति वचनन्ससगार्थम् । लटः शनशानचावप्रथमायमानाधिकरणे २ उत्तरयोर्लादेशे वावचनम् । ॥१२४॥ ३ साधनाभिधानम् । १ सप्रय मानाधिक नागना ४ खरः। देशानुपपत्तिर्यथन्यत्र । ५ उपग्रहप्रतिधश्च । २ योग इति चेदन्यत्रापि योगः स्यात् ।। ६ अलादेशे षष्ठीप्रतिषेधः । ३ लटः शतृगानचावप्रथमासनानाधिक- ७ द्विष. शतुर्वावचनम् । रण इति नेप्रत्ययोत्तरदियोमाया- पूझ्यजोः शानन् ॥१२८ ॥ नम् । ताच्छील्यवयोवचनशक्तिषु चानश् ४ जथनाप्रतिषेध उत्तरपद आदेशानुपपत्तिः। ॥१२९॥ ५ सिद्धं तु प्रत्ययोत्तरपदयोश्चेति वचनात् । इधार्योः शत्रकृच्छ्रिाणि ।। १३० ॥ ६ तत्र प्रत्ययस्यादेशनिमित्तत्वादप्रसिद्धिः। द्विषो ऽमित्रे ॥१३१॥ ७ उत्तरपदस्य च सुबन्तनिमित्तत्वाच्छत- सुञो यज्ञसंयोगे ॥ १३२ ।। ___ शानचोरप्रसिद्धिः। अर्हः प्रशंसायाम् ॥ १३३ ॥ ८ न वा लकारस्य कृत्त्वात्प्रातिपदिकत्वं आ केस्तच्छीलतद्धर्मतत्साधुकारिषु तदाश्रयं प्रत्ययविधानम् । ९ तिङादेशात्सुबुत्पत्तिः । सन् ॥ १३५॥ १० तस्मादुत्तरपदप्रसिद्धिः। १ तृन्विधावृत्विक्षु गनुपसर्गन्य । संबोधने च ॥ १२५॥ २ नयतेः षुक्व । प पुस्तके इतः पर नास्ति। २ प पुस्तके इत परमाधिकम् । अवधारण लटि विधानम्। योगविभागतश्च विहितं सत् । Page #537 -------------------------------------------------------------------------- ________________ ३ २ १३५ (अष्टाध्यायीसूत्रपाठः । सवार्तिकः ) ५२६ ३. २. १५९ ३ न वा धात्वन्यत्वात् । | निन्दहिंसक्लिशखादविनाशपरिक्षिप४ नेषतु नेष्टादिति दर्शनात् । | परिरटपरिवादिव्याभापासूयो वुञ् ॥ ५ विपर्देवताया कारवाया अनिट्- १ वुञमनेकाचः । त्वं च। २ निन्दादिभ्यो वुवचनमन्येभ्यो ण्वुलः ६ क्षदेश्च युक्ते। ___ प्रतिषेधार्थम् । ७ छन्दसि तृच्च । । ३ तृजादिप्रतिपेधार्थ वैके । अलंकृनिराकृमजनोत्पचोत्पतोन्मद- देविक्रुशोचोपसर्गे ॥ १४७॥ रुच्यपत्रपवृतुवृधुसहचर इष्णुच् ॥१३६॥ चलनशब्दार्थादकर्मकायुच् ॥ १४८॥ श्छन्दसि ॥ १३७ ॥ अनुदात्ततश्च हलादेः॥ १४९॥ भुवश्च ॥ १३८॥ जुचक्रम्यदन्द्रम्यसृगृधिज्वलशुचलपग्लाजिस्थश्च क्स्नुः ।। १३९ ॥ पतपदः ॥ १५०॥ १ नोः कित्त्वे स्थ... । १-, । .. तश्च हलादे२ अकिति गुणप्रतिपेध । __ रिति सिद्धत्वात् । ३ भुव दट्नतिधश्च । २ असरूपनिवृत्त्यर्थ तु। ४ स्थादंशिभ्यां स्नुश्छन्दसि । क्रुधमण्डार्थेभ्यश्च ॥ १५१॥ असिगृधिधृषिक्षिपेः क्स्नुः॥१४०॥ न यः ॥ १५२॥ शमित्यष्टाभ्यो घिनुण् ॥ १४१ ॥ सूददीपदीक्षश्च ॥ १५३ ॥ १ घिनुणकर्मकाणाम् । लषपतपदस्थाभूवृषहनकमगमश्रृभ्य उ२ उक्तं वा। कञ् ॥ १५४ ॥ संपृचानुरुधाङ्यमाङयसपरिसृसंसृजप- जल्पभिक्षकुट्टलुण्टवृङः पाकन् ॥ १५५ रिदेविसंज्वरपरिक्षिपपरिरटपरिवदपरि- प्रजोरिनिः ॥ १५६ ॥ दहपरिमुहदुषद्विषद्रुहदुहयुजाक्रीडविवि- जिदृक्षिविश्रीण्वमाव्यथाभ्यमपरिभूप्रचत्यजरजभजातिचरापचरामुषाभ्याह- सूभ्यश्च ॥ १५७ ॥ नश्च ॥ १४२॥ स्पृहिगृहिपतिदयिनिद्रातन्द्राश्रद्धाभ्य वौ कपलसकत्थरम्भः ॥ १४३॥ आलुच् ॥ १५८॥ अपे च लषः॥१४४॥ । १ आलुचि गीग्रहणम् । प्रे लपसृद्रुमथवदवसः॥१४५॥ दाधेसिशदसदो रुः ॥ १५९ ॥ १ प. पुस्तके इत. परमधिकम् । स्नोगित्त्वान्न स्थ ईकार । कृतोरीत्त्वशासनात् । गुणाभावनिषु स्मार्यः भ्युकोअनिटख गकोरितोः। २ इदं प. पुस्तके नास्ति । Page #538 -------------------------------------------------------------------------- ________________ ३२. १६० (अष्टाध्यायीसूत्रपाठः । सवार्तिकः ) ५२७ सृघस्यदः क्मरच् ।। १६० ॥ भञ्जभासमिदो घुरच् || २६१ ॥ विदिभिदिच्छिदेः कुरच् ॥ इण्नशजिसर्तिभ्यः करप् ॥ १६३ ॥ १६२ ॥ गत्वरश्च ॥ १६४ ॥ जागरूकः ।। १६५ ॥ यजजपदशां ङः ॥ १६६ ॥ नमिकम्पिस्म्यजसकमहिंसदीपो रः ॥ १६७ ॥ सनाशंसभिक्ष उः ॥ १६८॥ विन्दुरिच्छुः ॥ १६९ ॥ क्याच्छन्दसि ॥ १७० ॥ आगमहनजनः किकिनौ लिट् च भ्राजभासधुर्विद्युतोजिंप्र॒जुग्रावस्तुवः क्विप् ।। १७७ ।। अन्येभ्यो ऽपि दृश्यते ॥ १७८ ॥ १ किव्वधिरनुपपदार्थ । २ वचिप्रच्छ्यायतस्तुवनुजुश्रणा दीर्घश्च । ३ द्युतिगमिजुहोतीनां द्वे चं । ४ ध्यायते सप्रसारण च । भुवः संज्ञान्तरयोः ॥ १७९ ॥ विप्रसम्भ्यो दुसंज्ञायाम् ॥ १८० ॥ धः कर्मणि ट्रन् ॥ १८१ ॥ दाम्नीशसयुयुजस्तुतुदसिसिचमिहपत दशनहः करणे ।। १८२ ॥ हलसूकरयोः पुत्रः ।। १८३ ॥ अतिलूधूसूखनसहचर इत्रः ॥ १८४ ॥ पुत्रः संज्ञायाम् ॥ १८५ ॥ कर्तरि चर्षिदेवतयोः ॥ १८६ ॥ ॥ १७१ ॥ १ किकिनोः विच्यन्त्र,रगुन तिर्थ । २ उत्सर्गश्छन्दसि सदादिभ्यो दर्शनात् । ३ भाषायां धाञ्सृजनिनमिभ्यः । ४ सासहित्रानहिचाचत्पिणनिपा जीतः क्तः ॥ १८७ ॥ तनम् । स्वपितृषोर्नजिङ् ॥ १७२ ॥ श्रृवन्द्योरारुः ॥ १७३ ॥ भिः क्रुन ॥ ९७४ ॥ स्थेशभासपिसकसो वरच् ॥ १७५ ॥ यश्च यङः ॥ १७६ ॥ | मतिबुद्धिपूजार्थेभ्यश्च ॥ १८८ ॥ इति तृतीयाध्यायस्य द्वितीयः पादः । उणादयो बहुलम् ॥ १ ॥ भूते ऽपि दृश्यन्ते ॥ २ ॥ भविष्यति गम्यादयः ॥ ३ ॥ / १५. पुस्तके इत परमधिकम् । भियः कनपि वक्तव्य । २ प. पुस्तके इत परमधिकम् । वचिप्रच्छथोर संप्रसारण च । ३ प पुस्तके इत परमधिकम् । जुहोतेर्दीर्घश्च । दृणातेर्हस्वश्व द्वे च क्विच्चेति वक्तव्यम् । ४ प. पुस्तके इतः परमधिकम् । डप्रकरणे मितद्वादिभ्य उपसंख्यान धातुविवितुप्रतिषेधार्थम् । बाहुलकं प्रकृतेस्तनुदृष्टेः । प्रायसमुच्चयनादपि तेषाम् । कार्यसशेषविधेश्य तदुक्तम् । नैगमरुढिभवं हि सुसाधु । नाम च धातुमाइ निस्के । व्याकरणे शक्टस्य तोकम् । थन्न विशेषपदार्थसमुत्थ प्रत्ययतः प्रकृतेश्व तद्वचम् | Page #539 -------------------------------------------------------------------------- ________________ -- - - - ३ २ १३५ (अष्टाध्यायीसूत्रपाठः । सवार्तिकः)५२६ ३. ३. १५९ ३ न वा धात्वन्यत्वात् । निन्दहिंसक्लिशखादविनाशपरिक्षिप४ नेषतु नेष्टादिति दर्शनात् । परिरटपरिवादिव्याभाषासूयो वुञ् ॥ ५ तिर्ने ...-, : अनिट्- | १ वुञमनेकाचः। त्वं च। २ निन्दादिभ्यो वुवचनमन्येभ्यो ण्वुलः ६ क्षदेश्च युक्ते। _प्रतिषेधार्थम् । ७ छन्दसि तृच्च । ३ तृजादिप्रतिषेधार्थ वैके। अलंकृनिराकृमजनोत्पचोत्पतोन्मद- देविक्रुशोथोपसर्गे ॥ १४७॥ रुच्यपत्रपवृतुवृधुसहचर इष्णुच् ॥१३६॥ चलनशब्दार्थादकर्मकायुच् ॥ १४८॥ णश्छन्दासि ॥ १३७ ॥ अनुदात्ततश्च हलादेः॥ १४९॥ भुवश्च ॥ १३८॥ जुचक्रम्यदन्द्रम्यसृगृधिज्वलशुचलषग्लाजिस्थश्च क्स्नुः ॥ १३९ ॥ पतपदः ॥ १५०॥ १ नोः कित्त्वे स्थ ईकारप्रतिषेधः । १ पदिग्रहणमनर्थकमनुदात्तेतश्च हलादे२ अकिति गुणप्रतिषेधः । रिति सिद्धत्वात् । ३ भुव इट्प्रतिषेधश्च । २ असरूपनिवृत्त्यर्थ तु। ४ स्थादंशिभ्यां स्नुश्छन्दसि । क्रुधमण्डार्थेभ्यश्च ॥ १५१॥ त्रसिगृधिधृषिक्षिपेः क्स्नुः॥१४०॥ न यः ॥ १५२॥ शमित्यष्टाभ्यो घिनुण ॥ १४१॥ सूददीपदीक्षश्च ॥ १५३ ॥ १ विगा । लषपतपदस्थाभूवृषहनकमगमश्रृभ्य उ२ उक्त वा। कञ् ।। १५४॥ संपृचानुरुधाङ्यमाङ्यसपरिसृसंसृजप- जल्पभिक्षकुट्टलुण्टवृङः पाकन् ॥ १५५ रिदेविसंज्वरपरिक्षिपपरिरटपरिवदपरि- प्रजोरिनिः ॥ १५६ ॥ दहपरिमुहदुषद्विषद्रुहदुहयुजाक्रीडविवि- जिदृक्षिविश्रीण्वमाव्यथाभ्यमपरिभूप्रचत्यजरजभजातिचरापचरामुषाभ्याह- । सूभ्यश्च ॥ १५७ ॥ __नश्च ॥ १४२ ॥ स्पृहिगृहिपतिदयिनिद्रातन्द्राश्रद्धाभ्य वौ कषलसकत्थस्रम्भः ॥ १४३॥ । आलुच् ॥ १५८ ॥ अपे च लषः॥१४४ ॥ १ आलुचि शीग्रहणम् । प्रे लपसृद्रुमथवदवसः॥१४५॥ दाधेसिशदसदो रुः ॥ १५९ ॥ १ प. पुस्तके इत. परमधिकम् । स्नोर्गिस्वान्न स्थ ईकार । कृितोरीत्त्वशासनात्। गुणाभावमिषु स्मार्य. भ्युकोऽनिटख गकोरितोः। २ इदं प. पुस्तके नास्ति । Page #540 -------------------------------------------------------------------------- ________________ ३.२.१६० (अष्टाध्यायीसूत्रपाठः । सवार्तिकः) ५२७ सृघस्यदः क्मरच् ॥ १६०॥ भ्राजभासधुर्विद्यतोजिजुग्रावस्तुवः क्विभञ्जभासमिदो घुरच् ॥ १६१॥ प्॥१७७ विदिभिदिच्छिदेः कुरच् ॥ १६२॥ अन्येभ्यो ऽपि दृश्यते ॥ १७८ ॥ इणनशजिसर्तिभ्यः करप् ॥ १६३॥ १ विविधिरनुपपदार्थ । गत्वरश्च ॥ १६४ ॥ २ वचिपच्छयायनन्जु श्रीणा जागरूकः॥१६५॥ दर्घिश्च । यजजपदशां यङः ॥ १६६॥ ३ युतिगन्जुहोतीनां द्वे च । नमिकम्पिस्म्यजसकमहिंसदीपो रः ४ ध्यायते. सप्रसारण च । ॥१६७ ॥ भुवः संज्ञान्तरयोः ॥ १७९ ॥ सनाशंसभिक्ष उः॥१६८॥ विप्रसम्भ्यो डुसंज्ञायाम् ॥ १८० ॥ विन्दुरिच्छुः ॥ १६९॥ धः कर्मणि ट्रन् ॥ १८१ ॥ क्याच्छन्दसि ॥ १७० ॥ दाम्नीशसयुयुजस्तुतुदसिसिचमिहपतआगमहनजनः किकिनौ लिट् च दशनहः करणे ॥ १८२ ।। ॥१७१॥ हलसूकरयोः पुत्रः ॥ १८३ ॥ १ किकिनोः कित्वमकारगुणप्रतिषेधार्थम् । अतिलधसखनसहचर इत्रः ॥ १८४ ॥ २ उत्सर्गश्छन्दसि सदादिभ्यो दर्शनात् । पुवः संज्ञायाम् ॥ १८५॥ ३ भाषायां ६ मनिक । कर्तरि चर्षिदेवतयोः ॥१८६॥ ४ -- ----- -- निपा-जीतः क्तः॥१८७॥ तनम् । मतिबुद्धिपूजार्थेभ्यश्च ॥ १८८ ॥ स्वपितृपोर्नजिङ् ॥ १७२॥ श्रृवन्द्योरारुः ॥ १७३॥ । इति तृतीयाध्यायस्य द्वितीयः पादः । भियः क्रुक्लुकनौ ॥ १७४ ।। उणादयो बहुलम् ॥१॥ स्थेशभासपिसकसो वरच् ॥१७५॥ भूते ऽपि दृश्यन्ते ॥ २ ॥ यश्च यङः ॥ १७६॥ भविष्यति गम्यादयः॥३॥ १५ पुस्तके इत परमधिकम् । भियः कुकनपि वक्तव्य । २ प पुस्तके इत परमधिकम् । वचिप्रच्छचोरमप्रसारण च। ३ प पुस्तके इत परमधिकम् । जुहोतेर्दीर्घश्च । दृणातेईस्वश्च द्वे च विच्चेति वक्तव्यम् । ४ प. पुस्तके इत. परमधिकम् । डुप्रकरणे मितबादिभ्य उपसंख्यान वानुविनिप्रनिषेधार्थम । बाहुलकं प्रकृतेस्तनुदृष्टे । प्रायसमुच्चयनादपि तेषाम् । कार्यसशेषविधेश्य तदुक्तम् । नेगमरुढिभवं हि सुसाधु । नाम च धातुजमाह निस्के । व्यावरणे शक्टस्य तोकम् । थन्न विशेषपदार्थतमत्थ प्रत्ययतः प्रकृतश्च तद्वयम् । Page #541 -------------------------------------------------------------------------- ________________ (अष्टाध्यायीसत्रपाठः । स्वात्वि. ) ५२८ १ भविष्यतीत्यनद्यतन उपसख्यानम् । अनद्यतने लुट् ॥ १५ ॥ २ इतरेतराश्रयं च । १ परिदेवने श्वस्तनी भविष्यन्त्यर्थे । ३ उक्तं वा | २ कालप्रकर्षातूपमानम् । यावत्पुरानिपातयोर्लट् ॥ ४॥ पदरुजविशस्पृशो धब् ॥ १६॥ १ यावत्पुरादिषु लडिधिळ्टः पूर्वविप्रति- १ स्पृश उपतापे । षिद्धम् । सृ स्थिरे ॥१७॥ विभाषा कदाकोः ॥ ५॥ भावे ॥१८॥ किंवृत्ते लिप्सायाम् ॥ ६॥ १ भावे सर्वलिङ्गो निर्देश.) लिप्स्यमानसिद्धौ च ॥ ७॥ अकर्तरि च कारके संज्ञायाम् ॥ १९॥ लोडर्थलक्षणे च ॥ ८॥ १ कारकग्रहणमनादेशे स्वार्थविज्ञानात् । लिङ् चोर्ध्वमौहूर्तिके ॥ ९॥ २ संज्ञाग्रहणानर्थक्यं सर्वत्र घो दर्शनात । तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम् ।१०।। ३ अतिप्रसङ्ग इति ... . . . - ru १ ण्वुलः .. .. पुनर्विधानं तृ- त्ययस्य सिद्धम् । मनिमविध धम् । परिमाणाख्यायां सर्वेभ्यः ॥ २० ॥ भाववचनाश्च ॥११॥ १ सर्वग्रहणमनर्थकं परिगाणाख्यायामिति १ भाववचनानां यथाविहितानां प्रतिपद- सिद्धत्वात् । विध्यर्थम् । २ धानुक्रमणमजविषये । अण् कर्मणि च ॥ १२ ॥ ३ अवचने हि स्त्रीप्रत्ययानामप्यपवाद१ अणः पुनर्वचनमपवादविषयेऽनिवृत्त्यर्थम् विज्ञानम् । लुट् शेषे च ॥१३॥ ४ दारजारौ कर्तरि णिलुक् च । १ लटि शेषवचनं क्रियायां प्रतिपदयि । ५ करणे वा। इङश्च ॥२१॥ २ अविशेपेण विधाने लटोऽभावः प्रति- १ इङश्चेत्यपादाने नियामपसल्यानं तदषिद्धत्वात् । न्ताच्च वा की । लटः सद्वा॥१४॥ २ श वायुवर्णनिवृतेषु । १ सद्विधिर्नित्यमप्रथमासंमानाधिकरणे । | उपसर्गे रुवः ॥ २२ ॥ ध्यर्थम् । १प पुस्तके इतः परमधिकम् । नवा तद्विधानस्यान्यत्राभावात् । भविष्यदथिकारस्य प्रयोजन यावत् पचति पुरा पचतीत्यनपशब्दत्वाय । २ प. पुस्तके नास्ति। प. पुस्तके इतः परमधिकम् । व्याधिमत्स्यबलेविति वाच्यम् । प. पुस्तके सिद्धमिति नास्ति। Page #542 -------------------------------------------------------------------------- ________________ ३.३ २३ ( अष्टाध्यायीसूत्रपाठः। सवार्तिकः) ५२९ समि युद्रुदुवः ॥ २३॥ १ कर्मव्यतिहारे स्त्रीग्रहणं व्यनिपाकार्थम् । श्रिणीभुवो ऽनुपसर्गे ॥ २४ ॥ २ पृथग्ग्रहण बघवाचनार्थन् । वै क्षुश्रुवः ॥ २५॥ ३ व्यावोगव्यावचर्च्यर्थम् । अवोदोर्नियः ॥ २६ ॥ ४ तत्र व्यती धादिषु दोषः । प्रे द्रुस्तुनयः॥ २७॥ ५ ति तु प्रकृते स्त्रीग्रहणे णज्ग्रहणं निरभ्यो पुल्योः ॥ २८॥ णिग्रहण च। उन्याशः ॥ ५९॥ अनिनि, भाव इनुम् ॥४४॥ कृ धान्ये ॥ ३० ॥ १ अभिविधैः भावग्रहण नपुसके तादियज्ञे समि स्तुवः ॥ ३१ ॥ निवृत्त्यर्थम् । प्रेस्त्रोऽयज्ञे ॥ ३२॥ । २ पृथग्ग्रहण वाधकबाधनार्थम् । प्रथने वावशब्दे ॥३३॥ ३ न तु ल्यटः । छन्दोनाम्नि च ॥३४॥ आक्रोशे ऽवन्योर्ग्रहः ॥ ४५ ॥ उदि ग्रहः ॥ ३५ ॥ प्रे लिप्सायाम् ॥ ४६॥ समि मुष्टौ ॥ ३६॥ परौ यज्ञे ॥ ४७॥ १ समि मान्दिन वचन परिमाणा- नौ पृ धान्ये ॥४८॥ ___ख्यायामिति सिद्धत्वात् । उदि श्रयतियौतिपूढुवः ॥४९॥ २ अपरिमाणार्थ तु। विभाषाङि रुप्लुवोः ॥५०॥ ३ उदाभनिग्राभौ च च्छन्दसि झुगुद्यमन- अवे ग्रहो वर्षप्रतिवन्धे ॥ ५१ ॥ निपातनयो । प्रे वणिजाम् ॥ ५२॥ परिन्योर्नीणो ताभ्रेषयोः ॥ ३७॥ रश्मौ च ॥५३॥ परावनुपात्यय इणः ॥ ३८ ॥ वृणोतराच्छादने ॥ ५४॥ व्युपयोः शेतेः पर्याये ॥ ३९॥ परौ भुवो ऽवज्ञाने ॥ ५५ ॥ हस्तादाने चेरस्तेये ॥ ४० ॥ एरच् ॥ ५६ ॥ निवासचितिशरीरोपसमाधानेष्वादेश्च । १ अज्विधौ .... ___ कः ॥ ४१॥ | २ नपुसके ताटिनेवृत्त्यर्थम् । संघे चानौत्तराधर्ये ॥ ४२॥ ३ कल्पविभ्यर्थ नतिध , कर्मव्यतिहारे णच स्त्रियाम् ॥ ४३॥ ४ जवसवौ छन्दसि । १ प. पुस्तके वचनमिति नास्ति । २ प पुस्तके भयादीनामित्यधिकम् । ३ प पुस्तके 'च' नास्ति । ६७ Page #543 -------------------------------------------------------------------------- ________________ ३. ३. ५७ ( अष्टाध्यायीसूत्रपाठः । सवार्तिकः ) ५३० ऋदोरम् ॥ ५७ ॥ ण:प्रघाणश्च ।। ७९ ।। ग्रहवृदृनिश्चिगमश्च ॥ ५८॥ उड्डनो ऽत्यांधानम् ॥ ८० ॥ १ अब्विधी निश्चिग्रहणमनर्थक स्तेयस्य अपघनो ऽङ्गम् ॥ ८१ ॥ घविधौ प्रतिषेधात् । करणे ऽयोविद्रुषु ।। ८२ ॥ २ . चेन्नानिष्टत्वात् । स्तम्बे क च ।। ८३ ॥ ३ बगिरयोश्चोपसंग्ख्यानम् ।। । परौ घः ॥ ८४॥ ४ घअर्थे कांवेधानं नाम : - उपन्न आश्रये ॥ ८५ ॥ युध्यर्थम् । संघोद्धौ गणप्रशंसयो । ८६ ॥ उपसर्गे ऽदः ।। ५९ ॥ नियो निमितम् ॥ ८७॥ णौ ण च ॥ ६०॥ डितः क्तिः ॥८८॥ व्यधजपोरनुपसर्गे ॥ ६१ ॥ हितो ऽथुच् ॥ ८९ ॥ खनहसा; ॥ ६२॥ यजयाचयतविच्छप्रच्छरक्षो नङ्॥९॥ यमः समुपनिविषु च ॥ ६३ ॥ १ यजादिभ्यो नस्य डित्वे सप्रसारणप्रतिनौ गदनदपठस्वनः ।। ६४ ॥ षेधः । क्वणो वीणायां च ॥ ६५ ॥ २ अडिति गुण निषेत्र । नित्यं पणः परिमाणे ॥ ६६ ॥ स्वपो नन् ।। ९१ ॥ मदो ऽनुपसर्गे ॥ ६७ ॥ उपसर्गे घोः किः ॥ ९२ ॥ प्रमदसंमदौ हर्षे ॥ ६८॥ कर्मण्यधिकरणे च ॥ ९३ ॥ समुदोरजः पशुषु ॥ ६९॥ स्त्रियां क्तिन् ॥ ९४ ॥ अक्षेषु ग्लहः ॥ ७० ॥ १ स्त्रियां क्तिनाबादिभ्यश्च । प्रजने सर्तेः॥ ७१॥ २ निष्ठाया वा सेटोऽकारवचनात् सिद्धम् । ह्वः संप्रसारणं च न्यभ्युपविषु ॥७२॥ स्थागापापचो भावे ॥ ९५॥ आङि युद्धे ।। ७३॥ १ स्थादिभ्यः सर्वपलादप्रसङ्ग. : निपानमाहावः ॥ ७४॥ २ सिद्धं त्वडिधाने म्यादिप्रतिषेधात् । भावे ऽनुपसर्गस्य ॥ ७५ ॥ ३ श्रयजिपि. करणे । 'हनश्च वधः ॥ ७६॥ ४ ग्लाज्याहाभ्यो नि । मृतौ घनः ।। ७७ ॥ मन्त्रे वृषेपपानीदभूवीग उदात्तः अन्तर्धनो देशे ।। ७८॥ १५ पुस्तके चेति पद नास्ति । २५ पन्तके सिद्ध मिति नास्ति। Page #544 -------------------------------------------------------------------------- ________________ ३ ३ ९७ (प त्रमारः। सवातिक ) ५३१ ऊतियुतिजूतिसातिहेतिकीर्तयश्च ॥९७॥ ४ रादिफ । वजयजो वे क्यम् ॥ ९८ ।। ५ मत्वर्थाच्छ । १ क्यविधिरविकाने च । ६ इणजादिभ्यः । संज्ञायां समजनिषदनिपतमनविदसुञ्- ७ इञ्चपादिभ्य. : शीभृत्रिणः ॥ ९९ ॥ कृञः श च ॥ १०॥ ९ संपदादिभ्यः क्विम् । १ कृञ. श चेति वावचनं क्तिनर्थम् । संज्ञायाम् ॥ १०९॥ इच्छौ ॥ १०१॥ विभाषाख्यानपरिप्रश्नयोरिश्च ॥११०॥ अ प्रत्ययात् ॥१०२॥ पर्यायाहात्पत्तिषु ण्वुच् !: १११ ॥ गुरोश्व हलः ॥ १०३॥ आक्रोशे नभ्यनि ॥ ११२ । पिद्धिदादिभ्यो ऽङ्॥ १०४॥ कृत्यल्युटो बहुलम् ॥ ११३ ॥ १ भिदा विदारणे। नपुंसके भावे क्तः ॥१४॥ २ छिदा द्वैधीकरणे । ल्युट् च ।। ११५ ॥ ३ आरा शख्याम् । कर्मणि च येन संस्पर्शात्कर्तुः शरीर४ धारा प्रपाते। सुखम् ॥ ११६ ॥ ५ गुहा निधो यो । करण'धिकरणाय ॥ ११७॥ चिन्तिाजिधिम्बिवन॥१०५॥ पुसि संज्ञायां घः प्राये ॥१८॥ । गोचरसंचरवव्रजव्यजपपलिगाव आतश्चोपसर्गे ॥ १०६॥ ण्यासश्रन्थो युच् ॥ १०७॥ १ युपकरणे घट्टिवन्टिविदिच उप- १ गोचरादीनामग्रहण प्र नायथा कषो निकष इति । ___ संख्यानम् । २ इषेरनिच्छार्थस्य । अवे तृस्त्रोध । १२० ॥ ३ परेर्वा । हलश्च ॥ १२१॥ रोगाख्यायां ण्वुल् बहुलम् ॥ १०८॥ १ घञ्चिधाववहाराधागवायानापसंख्या १ धात्वर्थनिर्देशे ण्वुल् । नम् । २ इश्तिपौ धातुनिर्देशे । | अध्यायन्यायोद्यावसंहाराश्च ॥ १२२ ॥ ३ वर्णात्कार । उदको ऽनुदके ॥ १२३ ॥ १५ पुस्तके इत परमधिकम। . ..... । जागर्तेग्कारो चा। २५ पुस्तके इत परमधिकम् । कृतो बहुलमिाते वक्तव्य पादहारकाद्यर्थम् । Page #545 -------------------------------------------------------------------------- ________________ ३ ३. १२३ (अष्टाध्यायीसूत्रपाठः । सवार्तिकः ) ५३२ ३३.१३७ १ उरऽदर . प्रायन- १ क्षिप्रवचने लट आशंसावचने लिडिप्र चनाद्यथा गोदोहनः प्रसाधन इति ।। तिषेधेन । जालमानायः ॥ १२४ ॥ २ अनिप्पन्ने निष्पन्नशब्दः शिष्योऽनिष्पखनो घ च ॥ १२५॥ न्नत्वात् । ईषदःसुषु कृच्छ्राच्यर्थेषु खल् ।१२६। ३ सिद्धं तु भविष्यत्प्रतिषेधात् । १ अजब्भ्यां स्त्रीखलनाः । २ स्त्रियाः खलनौ विमानषेधेन । ५ अस्त्यर्थानां भवन्त्यर्थे सर्वा विभक्तयः कर्तृकर्मणोश्च भूजोः ॥ १२७ ॥ कर्तुर्विद्यमानत्वात् । १ खल्कर्तृकर्मजोर वर्षयोः । ६ सिद्ध तु यथावं काल नुटण न् । २ कर्तृवर्भग्रहणं च दननार्थम् । ७ अवात्वात् । आतो युच् ॥ १२८॥ ८ असिद्धविपर्यासश्च । छन्दसि गत्यर्थेभ्यः ॥ १२९ ॥ आशंसावचने लिङ् ॥ १३४ ॥ अन्येभ्यो ऽपि दृश्यते ॥ १३०॥ नानद्यतनवत्क्रियाप्रबन्धसामीप्ययोः १ भाषायां शासिरी यु। ॥१३५ ॥ वर्तमानसामीप्ये वर्तमानवद्वा ॥१३१॥ १.... .... लड्लुटो प्रति१ वर्तनाननानी ने वर्तमानवद्वचनं शत्राद्य- षेधः । र्थम् । २ अद्यतनद्ववने हि विधानम् । आशंसायां भूतवच्च ॥ १३२ ॥ ३ तत्र लडिधिप्रसङ्गः । १ आशंसायां भूतवदतिदेशे लड्डिटोः प्र- ४ लुडटोश्चायथाकालम् । तिषेधः । २ न वापवादस्य निनादनपने हि भविष्यति मर्यादावचने 5 वरस्मिन् तयोर्विशनम्। ३ ॐ नमानस्या- १ भविष्यति मर्यादापचनेऽवर मनित्यान्किप्राप्तिः । या। ४ न वा ना -1.या। २ त्रिनाम्याधाप्रनिनि चेदचनानर्थक्यम् । ५ अर्थासंदेहो कर यम्।। ३ अनोमानलेवानिपत्रात् । क्षिप्रवचने लट् ॥ १३३ ।। कालविभागे चानहोरात्राणाम् ॥ १३७॥ ५५ पुस्तके वचनानर्थक्यामति पाठः। २५ पुस्तके इतः परमधिकम् । खनो डडरे कवकाः । ३ प. पुस्तके चोपपदार्थमिति । प. पुस्तके इतः परमधिकम् । मृषेश्चेति वक्तव्यम् । Page #546 -------------------------------------------------------------------------- ________________ ३ ३ १३७ ( अष्टाध्यायीसूत्रपाठ | सवार्तिक: ) ५३३ तद्विभागे प्रतिषेधः । संभावनेऽलमिति चेत्सिद्धाप्रयोगे । १५४ विभाषा धातौ संभावनवचने ऽयदि १ २ तैश्च विभागे । परस्मिन्विभाषा ॥ १३८ ॥ लिङ्गिमित्ते लृङ् क्रियातिपत्तौ ॥ १३९ ॥ हेतुहेतुमतो लिङ् ॥ १५६ ॥ ।। १५५ ।। भूते च ॥ १४० ॥ १ भूते लडुताप्यादिषु । वोताप्योः ॥ १४१ ॥ १ हेतुहेतुमतोलिंडा । २ भविप्यधिकारे | १ विभाषा गनृतौ प्रगुताभ्यान् । गयां लडपिजात्वोः ॥ १४२ ॥ १ गर्हाया लड्विधानार्थक्यं क्रियासमाप्तिविक्षितत्वात् । विभाषा कथमि लिङ् च ॥ १४३ ॥ किंवृत्ते लिङ्टौ ॥ १४४ ॥ अनवक्लृप्त्यमर्षयोरकिंवृत्ते ऽपि ।। १४५।। १ किंवृत्तस्यानधिकारादुत्तरत्रा किवृत्तग्रहणानर्थक्यम् । किंकिलास्त्यर्थेषु ऌट् ॥ १४६ ॥ जातुयदोर्लिङ् ॥ १४७ ॥ १ जानुदोलिधिने यदाययोरुपसंख्य नम् । यच्चयत्रयोः ॥ १४८ ॥ गर्हायां च ॥ १४९ ॥ चित्रीकरणे च ॥ १५० ॥ शेषे लडयदौ ॥ १५१ ॥ १ चित्रीकरणे यदि प्रतिषेधानर्थक्यमर्था न्यत्वात् । उताप्योः समर्थयोर्लिंङ् ॥ १५२ ॥ कामप्रवेदने कच्चिति ॥ १५३ ॥ ३. ३. १६७ इच्छार्थेषु लिलोटौ ॥ १५७ ॥ १ कामप्रवेदन चेत् । समानकर्तृकेषु तुमुन् || १५८ ।। लिङ् च ॥ १५९ ॥ | इच्छार्थेभ्यो विभाषा वर्तमाने ॥ १६० ॥ विधिनिमन्त्रणामन्त्रणाधीसंप्रश्नप्रार्थनेषु लिङ् ॥ १६१ ॥ १ निमन्त्रणादीनामर्थे चेदामन्त्रयै निमन्त्रयै भवन्तमिति प्रत्ययानुपपत्ति प्रकृत्यभिहितत्वात् । २ द्विवचनबहुवैकात् । ३ सिद्धं तु द्वितीयाकाङ्क्षस्य प्रकृते प्रत्ययार्थे प्रत्ययविधानात् । लोट् च ॥ १६२ ॥ प्रपातिसर्गापालेषु कृत्याश्च ॥ १६३॥ १ प्रैषादिषु कृत्यानां वचनं नियमार्थमिति चेत्तदनिष्टम् । २ विध्यर्थं तु स्त्रिया प्रागिति वचनात् । लिङ् चोर्ध्वमौहूर्तिके ॥ १६४ ॥ स्मे लोट् ॥ १६५ ॥ अधीष्टे च ॥ १६६ ॥ | कालसमयवेलासु तुमुन् ॥ १६७ ॥ १ प पुस्तके इत परमधिकम् । प्रथमान्तेष्विति वक्तव्यम् । Page #547 -------------------------------------------------------------------------- ________________ ३ ३.१६८ (अष्टाध्यायीत्रपाठः । सवार्तिकः) ५३४ ३४ २१ लिङ् यदि ॥ १६८ ॥ समुच्चये सामान्यवचनस्य ॥ ५॥ अर्हे कृत्यतृचश्च ।। १६९ ।। छन्दसि ललन सि ॥६॥ आवश्यकाधमण्यो निः ॥१७०॥ लिङर्थे लेट् ॥ ७॥ कृत्याश्च ।। १७१ ॥ शकि लिङ् च ॥ १७२॥ । १ उपसवादाशङ्कयोर्वचनानर्थक्य लिङर्थआशिषि लिङ्लोटो ॥ १७३ ॥ त्वात् ।। क्तिचक्तौ च संज्ञायाम् ।। १७४ ॥ तुमर्थे सेसेनसेऽसेन्कसेकसेनध्यैअध्यमाङि लुङ् ॥ १७५ ॥ . नकध्यैकध्यैन्शध्यैशध्यैन्तवैतवेङ्तवेस्मोत्तरे लङ् च ॥ १७६ ॥ नः ॥९॥ इति तृतीयाध्यायस्य तृतीयः पादः ।। प्रयै रोहिष्यै अव्यथिष्यै ॥ १० ॥ दृशे विख्य च ॥ ११ ॥ धातुसंबन्धे प्रत्ययाः ॥१॥ शकि गमुल्कमुलौ ॥ १२ ॥ १ धातुसंबन्धे प्रत्ययस्य बालविवान - ईश्वरे तोसुनकसुनौ ॥१३॥ सिद्धम् । कृत्यार्थे तवैकेनकेन्यत्वनः ॥१४॥ २ उपपदस्य कालान्यत्वम् । क्रियासमभिहारे लोटलोटो हिस्वौ वा अवचक्षे च ॥ १५॥ भावलक्षणे स्थग्कृवदिचरिहुतमिजच तध्वमोः ॥२॥ १ हिस्वयो. परस्मैपदात्मनेपदग्रहणं लादे र ॥ १६॥ शप्रतिपेधार्थम् । सृपितृदोः कसुन् ॥ १७॥ २ समनग्यार्थ च । अलंखल्वोः प्रतिषेधयोः प्राच्यां क्वा ३ न वा तध्वमोरादेशवचन ज्ञापकं पदा ॥१८॥ देशस्य । उदीचां माङो व्यतीहारे ॥ १९ ॥ ४ तत्र पदादेशे पित्त्वाटोः प्रतिषेधः। परावरयोगे च ॥ २० ॥ ५ सिद्धं तु लोण्मध्य नपुरुषैकवचनस्य समानकर्तृकयोः पूर्वकाले' ॥२१॥ क्रियामाभिह द्विवचनात् । १ समानकर्तृकयोरिति वर-वामि । ६ वेगविमानास्पद्धन् । २ सिद्ध तु क्रियाप्रधानन्यान् । समुच्चये ऽन्यतरस्याम् ॥ ३॥ ३ लोककिगनान्न सिध्यति । यथाविध्यनुप्रयोगः पूर्वस्मिन् ॥ ४॥ ४ अनन्त्यवचनात्तु सिद्धम् । १५ पुस्तके इत परमधिकम् । द्विवचननिर्देशात् । Page #548 -------------------------------------------------------------------------- ________________ ३४ २१ ( अष्टाध्यायीसूत्रपाठः ।" मवार्तिकः । ५३५ ५ व्यादाय लत्वात् । ६ न वा स्वप्नस्यावरकालत्वात् । अभीक्ष्ण्ये णमुल् च ॥ २२ ॥ न यद्यनाकाङ्के ॥ २३ ॥ विभाषाग्रेप्रथमपूर्वेषु ॥ २४ ॥ १ असमासप्रतिषेधः । कर्मण्याक्रोशे कृञः स्वमुञ् ॥ २५ ॥ स्वादुमि णमुल् || २६ ॥ १ स्वादुमि मान्ननिवासी गम्। २ च्व्यन्तस्य सकारान्नार्थम् । ३ आ च तुमनसा | अन्यथैवंकथमित्थंसु सिद्धाप्रयोगश्चेत् ॥ २७ ॥ यथातथयोरस्याप्रतिवचने ॥ २८ ॥ कर्मणि दृशिविदोः साकल्ये ॥ २९ ॥ यावति विन्दजीवोः ॥ ३० ॥ चर्मोदयो पूरेः || ३१ ॥ वर्षप्रमाण ऊलोपश्चास्यान्यतरस्याम् स्नेहने पिषः || ३८ 'हस्ते वर्तिग्रहः ॥ ३९ ॥ मुल्विनन् । २ अर्थवत्त्वहि सार्थम्य विधानात् । ३ नित्यसमासार्थ च । पुषः ॥ ४० ॥ अधिकरण बन्धः ॥ ४१ ॥ संज्ञायाम् ॥ ४२ ॥ कजीवपुरुषयोर्नशिवहोः ॥ ४३ ॥ ऊर्ध्वे शुषिपुरोः ॥ ४४ ॥ उपमाने कर्माणि च ॥ ४५ ॥ कषादिषु यथाविध्यनुप्रयोगः ॥ ४६ ॥ उपदंश तृतीयायाम् ॥ ४७ ॥ हिंसार्थानां च समानकर्मकाणाम् |४८ | सप्तम्यां चोपपीडरुधकर्षः ॥ ४९ ॥ समासत्तौ ॥ ५० ॥ प्रमाणे च ॥ ५१ ॥ अपादाने परीप्सायाम् ॥ ५२ ॥ द्वितीयायां च ॥ ५३ ॥ स्वाङ्गे ऽध्रुवे ॥ ५४ ॥ परिक्लिश्यमाने च ॥ ५५ ॥ विशिपतिपदिस्कन्दां व्याप्यमानासेव्य मानयोः ॥ ५६ ॥ ॥ ३२ ॥ चेले क्रेोपः ॥ ३३ ॥ निमूलसमूलयोः कषः || ३४ ॥ शुष्कचूर्णरूक्षेप पिषः || ३५ ॥ समूलाकृतजीवेषु हनञ्ग्रहः || ३६ || अव्यये ऽयथाभिप्रेताख्याने कृञ' क्त्वा करणे हनः ॥ ३७ ॥ १ हनः करणेऽनर्थकं वचन हिसार्थेभ्यो तिर्यच्यपवर्गे ॥ ६० ॥ ३.२४ ६३ | अस्यतितृषोः क्रियान्तरे कालेषु ॥ ५७ ॥ || १५ || • ६६'' लौ ॥ ५९ ॥ स्वाङ्गे तस्प्रत्यये कुभ्वोः ॥ ६१ ॥ | नाधार्थप्रत्यये च्व्यर्थे ॥ ६२ ॥ तूष्णीमि वः ।। ६३ । Page #549 -------------------------------------------------------------------------- ________________ ३. ४. ६४ (अष्टाध्यायीसूत्रपाठः सवार्तिकः ) ५३६ अन्वच्यानुलोम्ये ॥ ६४ ॥ शकधृषज्ञाग्लाघटरभलभक्रमसहार्हास्त्यर्थेषु तुमुन् ॥ ६५ ॥ पर्याप्तिवचनेष्वर्थेषु ॥ ६६ ॥ कर्तरि कृत् ॥ ६७ ॥ १ कर्तरि स्वार्थविज्ञानात् । २ तत्र ख्युनादिप्रतिषेधोत्। ३ तद्वच्च कृत्रम् । ४ तच्च मव्याद्यर्थम् । ५ ऋषिदेवततयोः क्रुद्भि समावेशवचन वि । ६ एवकारकरण चार्थे । ७ तच्च भव्याद्यर्थम् । ८ तत्र प्रत्ययनियनेऽनिष्टप्रसङ्गः । ९ संज्ञानियमे सिद्धम् । १० विदेषु चाप्राप्तिः प्रकृते प्रत्यय परवचनात् । भव्यगेयप्रवचनीयोपस्थानीयजन्याप्ला - व्यापात्या वा ॥ ६८ ॥ लः कर्मणि च भावे चाकर्मकेभ्यः ॥६९ १ लग्रहणं सकर्मकनिवृत्त्यर्थम् । तयोरेव कृत्यक्तखलर्थाः ॥ ७० ॥ आदिकर्माणि क्तः कर्तरि च ॥ ७१ ॥ गत्यर्थकर्मकश्लिषशी थासवसजनरु हजीर्यतिभ्यश्च ॥ ७२ ॥ दाशगोनौ संप्रदाने || ७३ ॥ भीमादयो ऽपादाने ॥ ७४ ॥ ३ ४ ८४ ताभ्यामन्यत्रोणादयः || ७५ ॥ तो sधिकरणे च धौव्यगतिप्रत्यवसानार्थेभ्य: ।। ७६ ॥ लस्य ॥ ७७ ॥ १ लादेशे सर्वप्रसङ्गोऽविशेषात् । २चेन वर्णग्रह णेषु । ३ निम् । ४ लादेशो वर्णविधेः पूर्वनिषिद्धम् । ५ उक्तं वा । तिप् तस् झि सिप् थस् थ मिब्वस् मस् तातां झ थासाथां ध्वमिहि महि ॥ ७८ ॥ टित आत्मनेपदानां टेरे ॥ ७९ ॥ १ टित एत्व. आत्मनेपदेष्यान प्रतिषेधः । २ 'उक्तं वा । थासः से ॥ ८० ॥ लिटस्तथ्योरेशिरेच् ॥ ८१ ॥ परस्मैपदानां णलतुसुस्थलथुसणल्वमाः ॥ ८२ ॥ १ णलः शित्करणं सर्वादेशार्थम् । २ उक्तं वा । ३ अकारस्य शित्करणं सर्वादेशार्थम् । ४ अकारवचनं समसंख्यार्थम् । ५ तस्माच्छित्करणम् । विदो लटो वा ॥ ८३ ॥ | ब्रुवः पञ्चनामादित आहो बुवः ||८४|| १ पुस्तके इन परमविनम् । कृद्भिरित्यस्य स्थान कर्तरीति पदम् । २ प. पुस्तके इत परमधिकम् विप्रतिषेधाद्वानः कर्तरि । सर्वप्रसङ्गस्तु । सर्वत्राप्रसङ्गस्तु । सर्वप्रमड्गस्तु । ३ प पुस्तके इत. परमधिकम् अर्थवद्महणात्सिद्धम् । ४-६ प. पुस्तके नास्ति । 1 Page #550 -------------------------------------------------------------------------- ________________ ३.:. ८५ (अष्टाध्यायीसूत्रपाठः सवार्तिकः) ५३७ लोटो लङ्गत् ॥ ८५॥ यासुट् परस्मैपदेदात्तो डिच्च ॥१०३॥ १ लड्दतिदेशे जुग्नावप्रतिषेध । १ यासुटो डिद्वचनं पिदर्थम् । २ उत्ववचनासिद्धम् । । २ उदात्तवचनं च । एरुः ॥८६॥ ३ आगमानुदात्तार्थ वा । सेह्यपिच्च ।। ८७॥ किदाशिषि ॥ १०४॥ वा छन्दसि ॥८८॥ झस्य रन् ॥ १०५॥ मेनिः ॥ ८९॥ । इटो ऽत् ।। १०६॥ १ हिन्योरुत्वप्रतिषेधः । सुट् तियोः ।। ०७॥ २ न वोच्चारणवानन्। झेर्जुस् ॥ ०८ । आमेतः ॥९॥ सिजभ्यस्तविदिभ्यश्च ॥ १०९ ॥ सवाभ्यां वामौ ॥ ९१॥ आनः ॥११०॥ आडुत्तमस्य पिच्च ॥ ९२॥ १ जुस्याकारग्रहण नियनार्थमिति चेत्सिएत ऐ ॥ ९३ ॥ ज्लुग्ग्रहणन् । १ एत ऐत्व अदम्पम्पेिधः । २ प्रापक.मिति चयन प्रतिवेव । २ न वा बहिरङ्गलक्षणत्वात् । ३ एवकारकरणं च । लेटो ऽडाटौ ॥ ९४ ॥ । ४ लड्ग्रहणं च । आत ऐ॥ ९५॥ लङः शाकटायनस्यैव ॥ १११॥ वैतो ऽन्यत्र ।। ९६॥ द्विपश्च ॥ ११२ ॥ इतश्च लोपः परस्मैपदेषु ॥९७॥ तिशित्सावधातुकम् ॥ ११३ ॥ स उत्तमस्य ॥ ९८॥ आर्धधातुकं शेपः ॥ ११४ ॥ नित्यं तिः ॥ ९९ ॥ १ आर्धधातुकसंज्ञायां धान्यणम् । इतश्च ॥ १०॥ तस्थस्थमिपां तांततामः ॥ १०१॥ २ म्यादिप्रत्येध । ३ तद्विधानासिद्धम् । लिङः सीयुट् ॥ १०२॥ लिट् च ॥ ११५॥ १ यासुडादेः सीयुट्प्रतिषेधः। २ न वा वाक्यापकपत् । लिङाशिषि ॥ ११६ ॥ ३ सुटियोस्त्वपकर्षविज्ञानात् । छन्दस्युभयथा ॥ ११७॥ ४ अनादेश्च सुडचनम् । ॥ इति तृतीयाध्यायस्य चतुर्थः पादः ॥ ५ न वा तिथोः प्रधानभावाचद्विशेषणं । लिमहणम् । Page #551 -------------------------------------------------------------------------- ________________ ( अष्टाध्यायीत्रपाठः । सवार्तिकः ) ५३८ चर्थोऽध्यायः २० तदन्तस्य च ... 4 ..योगात - ह्याप्प्रातिपदिकात् ॥१॥ नुत्पत्तिः । १३। . . जयन्। २१ 'उक्त वा । २ यच्छयोश्च लुगर्थम् । स्वोमा भ्याम् भिस् डे३ वृद्ध दा ------- च प्रत्यय- म्याम भ्यस् उसि भ्याम् भ्यस् उसोविधौ तत्तप्रत्ययान्। साम् त्योस् सुप् ॥ २ ॥ ४ ङ्याब्ग्रहणमनर्थक प्रातिपदिकग्रहणे स्त्रियाम् ॥ ३॥ लिङ्गविशिष्टग्यापि ग्रहणात् । । १ स्त्रियाभिनिमियाने चेट्टाबादयो ५ प्रयोजनं . . . . . . . ., ... । लुगलुगर्थम् । २ स्व्यर्थस्य च प्राति दिनार्थत्व लिया६ मानिनि च विधिप्रतिषेधार्थम् । मिति लिङ्गानुपपत्ति । ७ प्रत्ययग्रहणोपचारेषु च । ३ स्त्रीसमानाधिकरणादिति चेद्भूतादिष्व८ अतिप्रसङ्ग उपपदविधौ। तिप्रसङ्गः। ९ यजिजोः फकि। ४ षट्सज्ञकेभ्यश्च प्रतिषेधः। १० समासान्तेषु च। ५ सिद्ध तु स्त्रियाः दीर.. ११ महदात्त्वे प्रियादिषु। __वात्स्वार्थे टाबादयः । १२ निखरे । ६ गुणवचनत्य चाश्रयतो लिङ्गवचनभा१३ राज्ञः स्वरे ... । वात् । १४ समाससघातग्रहणेषु च । ७ भावस्य च भावयुक्तत्वात् । १५ विभक्तौ चोक्तम् । ८ स्त्रीविषये डचापोजिद्धिग्कारान्नादर्श१६ तद्धितविधानार्थ तु। १७ विप्रतिषेधाद्धि, तद्धितबलीयस्त्वम् । ९ सर्वेषां तु वानव-जानार्थ उप१८ तत्र समासान्तेषु दोषः । देश । १९ त्यूडोश्च ग्रहणम् । १० तस्मात्सिद्धम् । १-२ प पुस्तके नास्ति । ३ प पुस्तके इत परमधिकम् । लिङ्गात्स्त्री पुसयोर्ज्ञाने भ्रुकुसे टाप्रसज्यते । नत्व खरकुटी. पश्य । खटावृक्षौ न सिध्यत । नपुसक भवेत्तस्मिन् । तदभावे नपुंसकम् । असत्तु मृगतृष्णावत् । गधर्वनगर यथा । आदित्यगतिवत्सन्न । वस्त्रान्तर्हितवच्च तत् । तयोस्तु तत्रुत दृष्ट्वा । यथाकाशेन ज्योतिषः । अन्योन्यसश्रय स्वेतत् । प्रत्यक्षेण विरुध्यते। तटे च मर्वलिङ्गानि दृष्ट्वा कोऽध्यवसास्यति । नंगानप्रसनी लिङ्गमास्थेयो स्वकृतान्ततः। मस्त्याने स्यायतेहूट स्त्री सूते सप् प्रसवे पुमान् । तस्योक्तो लोकतो नाम गुणो वा लपि युक्तवत् । ४ प. पुस्तके इत परमधिकम् । एकत्वात्रीत्वस्य। नात् । Page #552 -------------------------------------------------------------------------- ________________ (अष्टाध्यायीमृत्रपाठः । सवार्तेकः) ५३९ अजायतष्टाप् ॥ ४॥ ४ उनिभ्यन्त्यतिप्रसङ्ग । १ शूद्रा चामहत्पूर्वा । ५ सिद्ध तु जनुनर्जन्वत् । २ जातिः । ६ भन्ने जातींविधाने ऋन्नेभ्यो ङीप् ॥ ५॥ सुपण्या उपसंख्यानम् । उगितश्च ॥ ६ ॥ ७ न कारटाईननाजातिवात्र१ धातोरुगितः प्रतिषेधः । कत्वाच शब्दस्य सामान्येन की२ अञ्चतेश्वोपसंख्यानम्। विधानम् । ३ उगित्यचतिग्रहणालिमातो । टिड्डाणवायसउदघ्नज्मात्रच्तयपठकवनो र च ॥ ७॥ ठकञ्करपः ।। १५॥ १ वनो न हश.'। १ ढग्रहणे न्यान्यो सल्यानम् । २ रविधाने बहुव्रीहरुपसख्यान प्रतिषि- २ अननुवन्धरत्रही हि न सानुबन्धकस्य । द्धत्वात् । ३ अन्नदालन तदन्ताद्धि डीन्वि३ अनो बहुव्रीहिप्रतिषेधे में धानन् । ४न वा जत्मधिकारान् । वावचनम्। पादो ऽन्यतरस्यान् ॥ ८ ॥ ५ अनधिकारे हि पुयोगादाख्यायां डीप्रसङ्गः। टाबृचि ॥ ९॥ ६ ख्युन उपसंख्यानम् । न षट्स्वस्रादिभ्यः ॥ १० ॥ यञश्च ॥१६॥ मनः॥११॥ प्राचां ष्फ तद्धितः॥ १७ ॥ अनो बहुव्रीहेः ॥ १२॥ १ तद्धितवचन पितः प्रातिपदिकादीकाराडायुभाभ्यामन्यनरताः। ॥१३॥ अनुपसर्जनात् ॥ १४॥ सर्वत्र लोहितादिकतन्तेभ्यः ॥ १८ ॥ १ अनुमति णमनर्थक प्रतिदिन १ लेन्टियु दमल्यम्योपनग्यानम् । __ तदन्तविधिप्रतिषेधात् । कौरव्यमाण्डूकाभ्यां च ॥ १९ ॥ २ ज्ञापकं तु पूर्वत्र तदनारनियम। १ रव्यन, कये रासुररुपसंख्यानम् । ३ पूर्वसूत्रनिर्देशो वापिशलनधीत इति। । २ छश्च । १ प पुस्तके इत परमधिकन् । बहुल छन्दसि । १ प पस्त के इत: परमविकम् । षट्सज्ञानामन्ते लुप्ते टाबुत्पत्तिः कस्मान्न स्यात् । प्रत्याहारा चापा मिद्वम् । दोषस्त्विन्वे । तस्मान्नोभीप पुस्तक इतः परमधिकम् । -न --2-- 0 2 -1 ४ प पुस्तके इतः परमधिकम् । अप-यग्रहण द्वीपाछत्रः प्रतिषेधार्थम् । पुस्तके नास । ५ प पुस्तक इत परमधिकम् । कण्वात्त शकल. पूर्व । कतादुत्तर इष्यते । पूर्वोत्तरौ तदन्तादी । फाणौ तत्र प्रयोजनम् । ६ प पुस्तके इत परमधिकम् । वयस्यचरम इति वक्तव्यम् । र्थम् । Page #553 -------------------------------------------------------------------------- ________________ ४ १ २० (अष्टाध्यायीसूत्रपाठः । सवार्तिकः) ५४ वयसि प्रथमे ॥ २०॥ नित्यं सपल्यादिषु ॥ ३५॥ द्विगोः ॥ २१॥ पूतक्रतोरै च ॥३६॥ अपरिमाणबिस्ताचितकम्बल्येभ्यो न १ पतक्रत्वादीनां पयोगकरणे वचनम तद्धितलुकि ॥ २२ ॥ २ लिङ्गसनियोगेन सा काण्डान्तात्क्षेत्रे ॥ २३ ॥ वचने लिङ्गलुकि तत्कृतप्रसङ्ग । पुरुषात्प्रमाणे ऽन्यतरस्याम् ॥ २४ ॥ ३ सिद्ध त्यागमादेशानामगतः स्त्रीप्रकरणे बहुव्रीहेरूधसो ङीष् ॥ २५ ॥ वचनात् । १ ऊधसो नकारो लिम...ारे । ४ लिङ्गलुकि वा प्र तिवचनम् । २ न वा समासान्तावितो तीत्। वृषाकप्यग्निकुसितकुसीदानामुदात्तः ३७ ३ इतरथा हि कविधिप्रसङ्गः । मनोरौ वा ॥ ३८॥ संख्याव्ययादेशैय् ॥२६॥ वर्णाददातान तोपधात् तो नः।।३९ ॥ दामहायनान्ताच ॥ २७ ॥ १ असितपलितयो. प्रतिषेधः । १ दामहायनान्तात्सख्यादे । २ छन्दसि कमेके। २ तत्पुरुषविज्ञानाव सिद्धम् । ३ वर्णान्डीविधाने शिनादुपसंख्यानम् । अन उपधालोपिनो ऽन्यतरस्याम ॥२८॥ अन्यतो जीप् ॥ ४०॥ नित्यं संज्ञाछन्दसोः ॥ २९ ॥ षिदौरादिभ्यश्च ॥ ४१ ॥ केवरमानापारसमानार्य- जानपदकुण्डगोणस्थलभाजनागकाल कृतसुमङ्गलभेषजाच्च ॥ ३० ॥ नीलकुशकामुककयरा इत्यमत्रावपनारात्रेश्चाजसौ ॥३१॥ कृत्रिमाश्राणास्थौल्यवर्णनाच्छादनाअन्तर्वत्पतिवतोर्नुक् ॥ ३२ ॥ | योविकारमैथुनेच्छाकेशवेशेषु ॥ ४२ ॥ १ अन्तर्वत्पतिवदिति गर्नभन॒मयोगे । १ नीलादोषधौ । पत्युनॊ यज्ञसंयोगे ॥ ३३॥ २ प्राणिनि च । विभाषा सपूर्वस्य ॥ ३४॥ ३ वा सज्ञायाम् । १ पत्युः सपूर्वादुपसर्जनसमास उपसंख्या- शोणात्प्राचाम् ॥ ४३ ॥ नम् । वोतो मुणवचनान् ॥ ४४॥ २ सिद्धं तु पत्युः प्रापिदिन नेपणत्वात्।। १ गुणवचनान्टीवायदात्तार्थम् । १५ पुस्तके समासान्ताधिकारे इत्यस्य स्थाने समासान्ते इति पाठः । २ प. पुस्तके इत परमधिकम् । हायनो वयसि स्मृतः।३ प. पुस्तके इतः परमधिकम् । अजसादिष्विति वक्तव्यम् । ४ प पुस्तके इत परमथिकम् । अन्तर्वस्पतिवतोस्तु मतुब्बत्वे निपातनात् । गर्भिण्या जीवपत्यां च । वा च छन्दसि नुग्भवेत् । Page #554 -------------------------------------------------------------------------- ________________ ४ १ ४४ ( अष्टाध्यायीसूत्रपाठ: । सवार्तिकः ) ५४१ ४१.६० १ अन्तोदाचे जातप्रतिषेधः । २ हीदीना विशेषे । २ खरुनंयोगोपधप्रतिषेधश्च । ३ बहुल तणि । बह्वादिभ्यश्च ॥ ४५ ॥ नित्यं छन्दसि ॥ ४६॥ भुवश्च ।। ४७ ।। पुंयोगादाख्यायाम्' || ४८ ॥ ४ प्रवद्धविनाद्यर्थम् | ५ अन्तोदात्तादबद्दनञ्सुकालमुखादिपूर्वात् १ पुंयोगाढाख्यायां तद्धितलुग्वचनम् । २ नुचन्तन-मवचनाच्चान्दारान्तनुपपत्ति | ६ जातिपूर्वाद्वा । अस्वाङ्गपूर्वपदाद्वा ॥ ५३ ॥ ३ सिद्ध तु स्त्रिया' पुशब्देनाभिधानात् । स्वाङ्गाच्चोपसर्जनादसंयोगोपधात् ५४॥ १ उपमर्जनग्रहणमनर्थक बहुव्रीह्याधिका ४ गतिकारकोपपदानां कृद्भिः सह समासवचनम् । ५ प्रयोजन कारल्पाख्यायाम् । ६ जातेर्डी विधानम् । ७ समासान्तस्य णत्वे । ८ कृदन्तात्तद्धिते वृद्धिस्वरौ च । ९ अवदाताचा तु डीप्प्रसंगंः । इन्द्रवरुणभवशर्वरुद्रमृडहिमारण्ययवयवनमातुलाचार्याणामानुन् ॥ ४९ ॥ १ नावयोर्नहत्त्वे । २ यवाद्दोषे । ३ यवनालियान | रात् । २ बजर्थमिति सिद्धन् । ३ अनन्तोदाचार्थमिति चेत्सहादिकृतत्वासिद्धम् । 8 जनमतपेधार्थ तु । नासिकोदरौष्ठजङ्घादन्तकर्ण शृङ्गाच्च ॥ ५५ ॥ १ नासिकादीनां विभाषायां पुच्छाच्च । २ कवरमणिविषारेभ्यो नित्यम् । ३ उपमानात्पक्षाच्च । ४ नासिकादिभ्यो विभाषाया सहनन्वि द्यमानपूर्वेभ्यः प्रतिषेघो विप्रतिषेधेन । ४ उपाःयायमानुलाभ्यां वा । ५ मुद्गलाच्छन्दसि लिच्च । ६ आचार्याणत्व च । ७ अक्षत्रियाभ्यां वा । क्रीतात्करणपूर्वात् ॥ ५० ॥ क्तादल्पाख्यायाम् ॥ ५१ ॥ बहुव्रीहेचान्तोदात्तात् ॥ ५२ ॥ न क्रोडादिवचः ॥ ५६ ॥ सहनविद्यमानपूर्वाच्च ॥ ५७ ॥ | नखमुखात्संज्ञायाम् ॥ ५८ ॥ दिर्घजिह्वीच च्छन्दसि ॥ ५९ ॥ दिक्पूर्वपदान्ङीप् ॥ ६० ॥ १ दिक्पूर्वपदान्डीषोऽनुदात्तत्वम् । १. पुस्तके इतः परमधिकम् । गोपालिकादीना प्रतिषेधः । २प पुस्तके डीप्प्रतिषेधः इति पाठः पुस्तके प्रवृद्ध इति पाठ ५१ ३ प. पुस्तके इतः परमधिकम् । सूर्याद्देवतायां चान्त्र कव्यः । ४ पुस्तके पुच्छाच्च यधिकम् । Page #555 -------------------------------------------------------------------------- ________________ ४.१६० (अष्टाध्यायौसुत्रपाठः । सवार्तिकः) ५४२ षेध.। २ डीब्विधाने ह्यन्यत्रापि डीविषयान्डी- 'पोश्च ।। ६८॥ प्प्रसङ्गः । ऊरूत्तरपदादौपम्ये ॥ ६९॥ वाहः ॥ ६१॥ महिनशप परमादेश्च ॥ ७० ॥ सख्यशिश्वीति भाषायाम् ॥ ६२ ॥ कद्रुकमण्डल्लोश्छन्दसि ॥७१॥ जातेरस्त्रीविषयादयोपधात् ॥ १३॥ संज्ञायाम् ॥ ७२ ॥ १ योपधप्रतिषेधे गवययमुकयमनुप्यम- शङ्गत्वाद्यो जीन् ।। ७३॥ त्स्यानामप्रतिषेधः । सडचा । ७४। पाककर्णपर्णपुष्पफलभूलबालोतरप- १ पाच यशाप् । दाच्च ॥ ६४॥ आवट्याच्च।।७५॥ १ सदक्काण्डप्रान्तशतैकेभ्य पुष्पात् प्रति- १ अन उपधालोपिन ऊधसो डीष् पूर्व विप्रनिषिद्धम् । २ समस्त्राजिनशणपिण्डेभ्य फलात् । २ आवट्याग्रज प्फश्चाप । ३ तेश्च । तद्धिताः ॥ ७६ ॥ ४ मूलान्नञ. । नरितः ॥ ७७॥ इतो मनुष्यजातेः ॥ ५॥ अणिजओरनाथाणुरूपोत्तमयोः प्यङ् गोने ॥ ७८॥ १ इतो मनुष्यजातेरिज उपसख्यानम् । १ ष्यड्यनादेशे यलोपवचनम् । ऊतः॥६६॥ २ द्विरविधि । १ ऊड्प्रकरणेऽमाणिजातेश्चारज्ज्वादीनाम् । ३ आदेशे नलोपवचनम् । बाह्वन्तात्संज्ञायाम् ॥ ६७॥ ४ न वा प्यडो लोपनिमित्तत्वात् । - --- १५. पुस्तके इतः परमाधिकम् । श्वेताच । २ प पुस्तके इत. परमविकम् । सहितसहाभ्या चेति वक्तव्यम् । ३ प पुस्तके इत परमधिकम् । काम न.1 17..वक्तव्यम् । ४ प पुस्तके इत. परमधिकम् । प्रकर्षे चोत्तम कृत्वा दाक्ष्या नोपोत्तम गुरु। आम्विविः केन ते न स्यातकष यद्यय तम । उद्नस्य प्रकर्षोऽय गतशब्दोऽत्र लुग्यते। ---१.. न धात्वयोऽत्र प्रकृष्यते । उदनोऽपेक्षत किंचित् त्रयाणां द्वौ किलोदतौ । चतुष्प्रभृति कर्तव्यो वागवाया न सिध्यति । भियतेऽस्य स्वरस्तेन विधिश्चामो न लक्ष्यते । शब्दान्तरामद विद्यादृष्टमभ्यन्तर त्रिषु । ५५ पस्तके इत परमविकम् । अनुबन्धौ त्वया कायौ । चाबर्थ टाविधिर्मम ! उक्तेऽपि हि भवन्त्येते। तेन जिन्न मनिप्पति । अस्थानिवत्त्वे दोषस्ते वृद्धिरत्र न सिध्यति । त्वयाप्यत्र विशेषार्थ कर्तव्य स्याद्विशेषणम् । पाश्याण ते कथ न स्यात् । एको मे स्याद्विशेषणम् । अन्यस्मिन्सूत्रभेदः स्यात् । षिति लिङ्ग प्रसज्यत । डिति चक्रीयित दोष । व्यवधानान्न दुष्यति । योऽनन्तरो न धातुः सः । यो धातुः सोऽननन्तर । न चेदभयतः साम्यमुभयत्र प्रसज्यते । यडा विशेष्येत यदीह धातुर्यङ् धातुना वा यदि तुल्यमेतत् । उभौ प्रधानं यदि नात्र दोषः । तथा प्रसार्येत तु वाक्पतिस्ते । धातुप्रकरणस्येह न स्थानमिति निश्चय । आत्वार्थ यदि वर्तव्य तत्रैवैतस्करिष्यते। उपदेशे यदेजन्त तस्य चेदात्त्वमिष्यते। उद्देशो रूढिशब्दाना तेन गोर्न भविष्यति । Page #556 -------------------------------------------------------------------------- ________________ । अष्टाध्यायीमत्रपाठ. । सदार्तिकः) ५४३ गोत्रावयवात् ।। ७९ ॥ । ३ देवस्य यजौ। १ गोत्रात्ययको -चेत्तदनिष्टम् ।। ४ बहिषष्टिलोपो यञ्च २ गोत्रादिति चेद्वचनानर्थक्यम् । ५ ईकक्च । ३ जगुरुरेननिति चेत्सर्वेषामवयव-' ६ ईकञ्छन्दनि । त्वात्सर्वप्रसङ्गः। ७ स्थान्नोऽकार. । ४ सिद्ध तु नाति । यान। ८ लोन्नोऽपत्येषु बहुषु । कौड्यादिभ्यश्च ॥ ८० ॥ ९ सर्वत्र गोरजादिप्रसङ्गे यत् । देवयशिशौचिवृक्षिसात्यमग्रिकाण्ठेवि- १० ण्यादयेऽर्थविगषलणादणपवादात्पूर्वद्विभ्यो ऽन्यतरस्याम् ॥ ८१॥ चित्रनिषिद्धन् । समर्थानां प्रथमाद्वा ॥ ८२॥ उत्सादिभ्यो ऽञ् ॥ ८६ ॥ १ समर्थवचनमनर्थकं न बननानि- १ अप्रकरणे प्री-कादच्छन्दसि । धानम् । स्त्रीपुंसाभ्यां नमो भवनात् ॥८७॥ २ प्रथमवचनननर्थक न बप्रथमेनार्थाभि- १ नलजी भवनादिति चेद्वत्यर्थे प्रतिषेधः। धानम् । २ वतेः प्रागिति चेद्भाव उपसंख्यानम् । ३ 'वावचने चोक्तम् । द्विगालुगनपत्ये ॥ ८८॥ प्राग्दीव्यतो ऽण् ॥ ८३॥ १ द्विगोलुंकि तन्निमित्तग्रहणम् । १ प्राग्वचन सकृद्विधानार्थम् । २ अर्थविशेषासप्रत्ययेऽतन्निमित्तादपि । २ अधिकारासिद्धमिति -:.-:.--. गोत्रे ऽलुगचि ॥ ८९॥ प्रसङ्गः । १ 'गोत्रेऽलुगचीति चेदितरेतराश्रयत्वादप्र३ तस्मात्प्राग्वचनम् । सिद्धिः । ४ न वा कचिद्वावचनात् । २ विप्रतिषेधात्तु लुकश्छविधानम् । अश्वपत्यादिभ्यश्च ॥ ८४॥ ३ गोत्रस्य बहुषु लोपिनो बहुवचनान्तस्य दित्यदित्यादित्यपत्युत्तरपदाण्ण्यः ।८५ प्रवृत्ती होकथोरलुक् । १ वाङ्मतिपितृमता छन्दस्युपसख्यानम् । ४ एकवचन द्विवचनान्तस्य प्रवृत्तौ बहुषु २ पृथिव्या ञानौ । लोपो यूनि । १ प पुस्तके नाम्नि । २१ पुस्तके इतीति पद नास्ति । ३ प पुस्तके इदं नास्ति । ४ प. पुस्तके इतः परमधिकम् । भून्नीति च लुक्प्राप्तो बाह्ये चार्थे विधीयतेऽजादिः । बहिरङ्गमन्तरङ्गाद्विप्रतिषेधादयुक्तं स्यात् । भूम्नि प्राप्तस्य लुको यदजादी तद्धितेऽलुक शास्ति । एतद्ब्रवीति कुर्वन्समानकालावलुग्लुक्च ॥ यदि वा लुका प्रसङ्गे भवत्यलुक् छस्तथा प्रसिद्धोऽस्य । लुग्वालुकः प्रसङ्ग प्रतीक्षते छेऽलुगस्य तथा । Page #557 -------------------------------------------------------------------------- ________________ ( अष्ट च्या सूत्रपाठ । सवार्तिकः ) ५४५ १ सुधातृत्र्यासयो । ६ तस्मात्तन्नामिकाण्ययच. । गोत्रे कुञ्जादिभ्यश्च्फञ् ॥ ९८ ॥ ७ ऋष्यन्धकवृष्णिकुर्वणः सेनान्ताण्ण्य'। नडादिभ्यः फक् ॥ ९९ ॥ मातुरुत् संख्यासंभद्रपूर्वायाः॥११५।। हरितादिभ्यो ऽञः ॥१०॥ कन्यायाः कनीन च ॥११६ ॥ यअिञोश्च ॥ १०१॥ विकर्णशङ्गच्छगलाद्वत्सभरद्वाजात्रिषु शरद्वच्छुनकदर्भगुवत्साग्रायणेषु ॥११७ ॥ पीलाया वा ॥ ११८ ॥ द्रोणपर्वतजीवन्तादन्यतरस्याम्॥१०३॥ ढक् च मण्डकात् ॥ ११९॥ अनुष्यानन्तर्ये विदादिभ्यो ऽञ्॥१०४॥ स्त्रीभ्यो ढक् ॥ १२०॥ १ अन्यान्न पचन न संज्ञागात्रा- यचः ॥ १२१ ॥ धिकारात् । इतश्चानिजः ॥ १२२ ॥ गर्गादिभ्यो यञ् ॥१५॥ ॥ १२३॥ मधुबभ्रोर्वाह्मणकौशिकयोः ।। १०६॥ विकर्ण कुषीतकात्काश्यपे ॥ १२४ ॥ कपिबोधादाङ्गिरसे ॥ १०७॥ भ्रवो वुक् च ॥१२५॥ वतण्डाच्च ॥ १०८॥ कल्याण्यादीनामिनङ् च ॥ १२६ ॥ लुक् स्त्रियाम् ॥ १०९॥ कुलटाया वा ॥ १२७॥ अश्वादिभ्यः फञ् ॥ ११० ॥ चटकाया ऐरक् ॥ १२८ ॥ भर्गान्त्रैगर्ते ॥ १११॥ १ चटकाया. पुल्लिङ्गनिर्देशः । शिवादिभ्यो ऽण् ।। ११२ ॥ २ स्त्रियामपत्ये लुक् । अवृद्धाभ्यो नदीमानुपीभ्यग्तन्नामि- गोधाया द्रक् ॥ १२९ ॥ काभ्यः॥ ११३ ॥ आरगुदीचाम् ॥ १३० ॥ ऋष्यन्धकवृष्णिकुरुभ्यश्च ॥ ११४॥ . १ आरवचनमनर्थकं रका सिद्धत्वात् । १ ऋषिस्त्र्यणो ढग्ढको विप्रतिषेधेन। क्षुद्राभ्यो वा ॥ १३१ ॥ २ द्वयचो ढको ढग्ढौ । पितृष्वसुश्छण् ॥ १३२ ॥ ३ न वय॑ण. पुनर्वचनमन्यनिवृत्त्यर्थम् । ढकि लोपः ।। १३३ ॥ ४ तस्मादृषिभ्योऽण्विधानेऽत्र्यादिप्रतिषेधः। मातृष्वसुश्च ॥ १३४ ॥ ५ ढकः पुनर्वचनमन्यनिवृत्त्यर्थम् । - चतुष्पाझ्यो ढञ् ॥ १३५॥ १ प. पुस्तके इत परमाधिकन् । सुबातृन्यायबरुडनिपादचण्डाल बिम्बानामिति वनव्यम्। २ । पुस्तके इतः परमधिकम् । बडवाया वृषे वाच्ये । अणू क्रुश्चाकोकिलात्स्मृतः। आरक् पुंसि ततोऽन्यत्र गोधाया द्रग्विधौ स्मृत Page #558 -------------------------------------------------------------------------- ________________ ( अष्टाध्यायीसूत्रपाठ. । सवार्तिक ) ५४६ ४. १. १६१ गृष्टयादभ्यश्च ॥ १३६ ।। १ लाटाहतेः प्रत्ययस्य णित्करणानर्थक्यं राजश्वशुराद्यत् ॥ १३७॥ सदत्वात्प्रातिपनिअन्य । १ राज्ञोऽपत्ये जातिग्रहणम् । २ पुवद्भावप्रतिषेधार्थ तु । क्षत्राद्धः ॥ १३८॥ ३ उक्तं वा । कुलात्खः ॥१३९॥ कुर्वादिभ्यो ण्यः ॥१५१॥ अपूर्वपदादन्यतरस्यां यड्ढको।१४०॥ १ वामरथस्य काव दिवम्बरवर्जम् । महाकुलादखौ ॥१४१ ॥ सेनान्तलक्षणकारिभ्यश्च ॥ १५२।। दुष्कुलाड्ढक् ॥ १४२॥ उदीचामिन् ॥ १५३ ॥ खसुश्छः ॥१४३॥ १ उचानिविधौ तक्ष्णोऽण्वचनम् । भ्रातुर्व्यञ्च ॥ १४४॥ २ शिवादिरिति चेण्ण्यविधिः । व्यन्सपत्ने ॥ १४५॥ ३ सिद्ध तूदीचां वा ण्यवचनात् । १ व्यन्वचनमनर्थक प ....। तिकादिभ्यः फिञ् ॥ १५४॥ रेवत्यादिभ्यष्ठक् ॥ १४६॥ कौसल्यकाार्याभ्यां च ॥ १५५ ।। गोत्रस्त्रियाः कुत्सने ण च ॥ १४७ ॥ १ फिञ्प्रकरणे दगुकोसलकारच्छागवृषा१ गोत्रस्त्रियाः प्रत्ययस्य मित्कार्थक्यं णां युट। वृद्धत्वात्प्रातिपदिकस्य । अणो ब्यचः॥ १५६॥ २ लुगर्थमिति चेन्न लुक्प्रतिषेधात्' । उदीचां वृद्धादगोत्रात् ॥ १५७ ॥ ३ व्यवहितत्वादप्रतिषेध इति चेन्न पुंव- वाकिनादीनां कुक् च ॥ १५८॥ द्भावात् । १ कुटि . .... निन्नद ४ फिनर्थ तु। त्वात् । ५ पुंवद्भावप्रतिषेधार्थ च । २ पूर्वान्ते नलोपवचनम् । ६ गोत्राद्यन्यस्त्रियामिति वचनादप्रयोजनम्। ३ सिद्धं त्वादिष्टस्य कुडचनात् । ७ अवंश्यत्वाद्वा स्त्रियाः प्रयोजनम् । ४ कारिभ्य इडगोत्रास्फिन्विप्रतिषेधेन । वृद्धाहक सौवीरेषु बहुलम् ॥ १४८॥ पुत्रान्तादन्यतरस्याम् ॥ १५९ ॥ फेश्छ च ॥१४९॥ प्राचामवृद्धात् फिन् बहुलम् ॥ १६० ॥ फाण्टाहृतिमिमताभ्यां णफिौ । १५०॥ मनोर्जातावश्यतौ षुक् च ॥१६१॥ १ प पुस्तके इतः परमधिकम् । व्यवहितत्वादप्रतिषेधः । २ इद प. पुस्तके नास्ति । ३ प, पुस्तके इत परमधिकम् । सिद्धं स्वादिष्टस्य युवचनात् । ४ प. पुस्तके इत परमधिकम् । अपत्ये कुत्सिते मूठे मनोरौत्सर्गिकः स्मृतः । नकारस्य च मूर्धन्यस्तेन सिध्यति माणवः। Page #559 -------------------------------------------------------------------------- ________________ ( अष्टाध्यायीसूत्रपाठः । सवार्तिकः ) ५४७ ------- अपत्यं पौत्रप्रभृति गोत्रम् ॥ १६२॥ २ क्षत्रियग्रहणानर्थक्ये चोक्तम् । १ चैत्रप्रभृतेगोत्रसज्ञायां यस्यापत्यं तस्य ३ क्षत्रियसमानशब्दाजनपदात्तस्य राजन्यपौत्रप्रभृतिनज्ञाकरणम् । पत्यवत् । २ जीवद्वंश्यं च कुत्सितम् । साल्वेयगान्धारिभ्यां च ॥ १६७॥ जीवति तु वंश्ये युवा ॥ १६३॥ यमगधकलिङ्गसूरमसादण् ॥ १६८॥ १ जीवति तु वंश्ये युवेति पौत्रप्रभृत्यपेक्षं । १ अणो न्यङ्ग्येजो विप्रतिषेधेन । २ ज्यडः कुरुनादिभ्यो ण्यः । २ तच्च दैवदत्त्यर्थम् । वृद्धत्कोसलाजादाञ्यङ् ॥ १६९ ॥ ३ वृद्धस्य च पूजायाम् । कुरुनादिभ्यो ण्यः ॥ १७०॥ ४ आपत्यो वा गोत्रम्। साल्यावयवप्रत्यग्रथकलकूटाश्मकादिञ् ५ परमप्रकृतेश्चापत्यः । ॥१७१॥ ६ आपत्याज्जीवद्वेश्याल्वार्थे द्वितीयो युव- ते तद्राजाः॥ १७२ ॥ संज्ञः । कम्बोजाल्लुक् ॥ १७३ ॥ ७ स चास्त्रियाम् । | १ कम्बोजादिभ्यो लुग्वचनं चोडाद्यर्थम् । ८ एको गोत्रग्रहणानर्थक्यं च । स्त्रियामवन्तिकन्तिकरुभ्यश्च ॥ १७४॥ ९ बहुवचनलोपिषु च सिद्धम् । । अतश्च ॥ १७५॥ प्रातरि च ज्यायसि ॥ १६४ ॥ १ अतँ इति तदन्ताग्रहणनवन्त्यादिभ्यो वान्यसिन्सपिण्डे स्थविरतरे जीवति' लुग्वचनात् । २ योधेयादिभरिपेयो ज्ञापकः पदिलुकः। जनपदशब्दात्क्षत्रियादञ् ॥ १६६ ॥ न प्राच्यभर्गादियौधेयादिभ्यः ॥१७६॥ १ क्षत्रियादेकग संघनिषेध म्। इति चतुर्थाध्यायस्य प्रथमः पादः । प. पुस्तके च स्थाने तु इति पाठ । २ वृद्धस्य च पूजायाम् । यूनश्च कुत्सायाम् । इति द्वय वैदिकपुस्तके काशिकापुस्तके च सूत्रद्वयत्वेन परिगृहीतम् । बो. पुस्तके तथैव गृहीतम् कितु () इति चिहान्तर्गत प्रदर्शितम् । वस्तुतस्तु द्वयमिद वार्तिकम् । भाष्ये तथैव परिग्रहणात् । सर्वेषु पुस्तकेषु (प, बा प्रक) वार्तिकत्वेनैव तस्यो कथनम् । प पुस्तके वार्तिकद्वयस्य 'जीवति तु वंश्ये युवा' इति स्थल प्रदर्शितम् । किंतु महाभाष्ये वृद्धस्य पूजायामित्येकमेव पूर्वोक्तस्थले लभ्यते। यूनश्च कुत्सयामिति तु नोपलभ्यते । अस्माभिर्वार्तिकपाठ एव ग्रहण कृतम् । अत एव सूत्रत्वेनैतयोरग्रह । ३ प. पुस्तके इतः परमविकम् । गोत्रयुनो समावेशे को दोषस्तत्कृत मवेत् । यस्कादिषु न दोषोऽस्ति न यूनीत्यनुवर्तनात् । दोषोऽत्रिविदाञ्चाला न यूनीत्यनुवर्तनात् । कण्वादिषु न दोषोऽस्ति न न्यून्यस्ति ततः परम् । एको गोत्रे प्रतिपदम् । गोत्रानि च तत्स्मरेत । राजन्यागुम्मनुष्याचसापकं लोकिकं परम् । ४५. पस्तके नास्ति । ५प. पुस्तके इतः परमधिकम् । पूरोरवक्तव्यः । पाण्डोर्यण्वक्तव्यः । ६ प. पुस्तके चोलाद्यर्थम् । ७ प. पुस्तके इतः परमधिकम् । पर्खादिभ्यो लुग्वकव्यः। Page #560 -------------------------------------------------------------------------- ________________ ४१ १३६ ( मूत्रपाठ । सवार्तिक )५४६ गृष्टयादभ्यश्च ॥ १३६ ।। । १ फाण्टाइनेः प्रत्ययस्य णित्करणानर्थक्यं राजश्वशुराद्यत् ॥ १३७ ॥ वृद्धत्वात्प्रातिपदिकम्य । १ राज्ञोऽपत्ये जातिग्रहणम् । २ पुवद्भावप्रतिषेधार्थ तु । क्षत्राद्धः॥१३८॥ ३ उक्तं वा । कुलात्खः ॥ १३९ ॥ कुर्वादिभ्यो ण्यः ॥१५१॥ अपूर्वपदादन्यतरस्यां यड्ढको।१४० १ वामरथस्य कण्वादिवत्स्वरवर्जम् । महाकुलादखी ॥१४१॥ सेनान्तलक्षणकारिभ्यश्च ॥१५२॥ दुष्कुलाड्ढक् ॥ १४२॥ उदीचामिन् ॥ १५३॥ खसुश्छः ॥ १४३ ॥ १ उर्दनानिनिधौ तक्ष्णोऽण्वचनम् । भ्रातुर्व्यञ्च ॥ १४४॥ २ शिवादिरिति चेण्ण्यविधिः । व्यन्सपत्ने ॥ १४५ ॥ ३ सिद्ध तूदीचां वा ण्यवचनात् । १ व्यन्वचनमनर्थक प्रत्ययार्थाभावात् । तिकादिभ्यः फिञ् ॥ १५४॥ रेवत्यादिभ्यष्ठक् ॥ १४६ ॥ कौसल्यकार्यािभ्यां च ॥ १५५ ।। गोत्रस्त्रियाः कुत्सने ण च ॥ १४७॥ १ फिप्रकरणे दगुकोसलकर्मारच्छागवृषा१ गोत्रस्त्रियाः प्रत्ययस्य णित्करणानर्थक्यं | ____णां युट्। वृद्धत्वात्प्रानिपनिकाय । अणो यचः ॥ १५६ ॥ २ लुगर्थमिति चेन्न लुक्प्रतिषेधात्। उदीचां वृद्धादगोत्रात् ॥ १५७ ॥ ३ व्यवन्नित्व ननिध इति चेन्न पुंव- वाकिनादीनां कुक् च ॥ १५८ ॥ द्भावात् । १ कुटि प्रत्ययादेरादेशानुपपत्तिरनादि४ फिनर्थ तु। त्वात् । ५ पुंवद्भावप्रतिषेधार्थं च । २ पूर्वान्ते नलोपवचनम् । ६ गोत्राद्यन्यस्त्रियामिति वचनादप्रयोजनम्। ३ सिद्धं त्वादिष्टस्य कुडुचनात् । ७ अवंश्यत्वाद्वा स्त्रियाः प्रयोजनम् । ४ कारिभ्य इयोऽगोत्रास्फिनिवप्रतिषेधेन । वृद्धाक् सौवीरेषु बहुलम् ॥ १४८॥ पुत्रान्तादन्यतरस्याम् ॥ १५९॥ फेश्छ च ॥१४९॥ प्राचामवृद्धा फिन् बहुलम् ॥ १६० ॥ फाण्टाहृतिमिमताभ्यां णफिौ । १५०॥ मनोर्जातावञ्यतौ पुक् च ॥१६१॥ __१ प पुस्तके इतः परमधिकम् । व्यवहिनत्वादप्रतिषेध । २ इद प. पुस्तके नास्ति । ३ प. पुस्तके इत. परमधिकम् । सिद्धं स्वादिष्टस्य युड्वचनात् । ४ प. पुस्तके इत.परमधिकम् । अपत्ये कुत्सिते मूडे मनोरौत्सर्गिकः स्मृतः। नकारस्य च मूर्धन्यस्तेन सिध्यति माणवः । Page #561 -------------------------------------------------------------------------- ________________ ( अष्टाध्यायीसूत्रपाठः । सवार्तिक ) ५४७ अपत्यं पौत्रप्रभृति गोत्रम् ॥ १६२॥ २ क्षत्रियग्रहणानर्थक्ये चोक्तम् । १ पौत्रप्रभृतेगोत्रसंज्ञाय यस्यापत्यं तस्य ३ क्षत्रियसमानशब्दाज्जनपदात्तस्य राजन्यपौत्रप्रभृतिसज्ञाकरणम् । पत्यवत् । २ जीवदूंश्यं च कुत्सितम् । साल्वेयगान्धारिभ्यां च ॥ १६७॥ जीवति तु वंश्ये युवा ॥ १६३॥ यमगधकलिङ्गसूरमसादण् ॥ १६८ ॥ १ जीवति तु वंश्ये युवेति पौत्रप्रभृत्यपेक्षं । १ अणो न्यड्ण्येो विप्रतिषेधेन । २ ज्यडः कुरुनादिभ्यो ण्य. । २ तच्च दैवदत्त्यर्थम् । दायक॥१६९॥ ३ वृद्धस्य च पूजायाम्। कुरुनादिभ्यो ण्यः ॥ १७०॥ ४ आपत्यो वा गोत्रम् । साल्वावयवप्रत्यग्रथकलकूटाश्मकादि ५ परमप्रकृतेश्चापत्य.। ॥१७१ ॥ ६ आपत्याजीबद्वंदयात्म्वार्थे द्वितीयो युव- ते तद्राजाः॥ १७२ ॥ संज्ञः। कम्बोजाल्लुक् ॥ १७३ ॥ ७ स चास्त्रियाम् । । १ कम्बोजादिभ्यो लुग्वचनं चोडाद्यर्थम् । ८ एको गोत्रग्रहणानर्थक्यं च । स्त्रियामवन्तिकुन्तिकुरुभ्यश्च ॥ १७४॥ ९ वहुवचनलोपिपु च सिद्धम् । अतश्च ॥ १७५॥ भ्रातरि च ज्यायसि ॥ १६४॥ १ अतै इति तदन्ताग्रहणम्वन्त्यादिभ्यो वान्यसिन्सपिण्डे स्थविरतरे जीवति लुग्वचनात् । २ योघेयादिप्रतिषेधो ज्ञापकः पर्थदिलक। जनपदशब्दात्क्षत्रियादञ् ॥ १६६ ॥ न प्राच्यभर्गादियौधेयादिभ्यः ॥१७६॥ १ क्षत्रियादेकरामात्संघप्रतिषेधार्गम् । इति चतुर्था यायस्य प्रथमः पादः । ॥ १६५।। प. पुस्तके च स्थाने तु इति पाठ । २ वृद्धस्य च पूजायाम् । यूनश्च कुन्सायाम् । इति द्वय वैदिकपुस्तके काशिकापुस्तके च सूत्रद्वयत्वेन परिगृहीतम् । बो. पुस्तके तथैव गृहीतम् कितु () इति चिहान्तर्गत प्रदर्शितम् । वस्तुतस्तु द्वयमिद वार्तिकम् । भाष्ये तथैव परिग्रहणात् । सर्वेषु पुस्तकेषु (प. बा प्रक) वार्तिकत्वेनैव तस्यो कथनम् । प. पुस्तके वार्तिकद्वयस्य 'जीवति तु वंश्ये युवा' इति स्थल प्रदर्शितम् । किंतु महाभाष्ये वृद्धस्य पूजायामि येक्मेद पूनस्थले लभ्यते। यूनश्च कुत्सयामिति तु नोपलभ्यते । अस्माभिर्वार्तिकपाठ एव ग्रहण कृतम् । अत एव सूत्रत्वेनैतयारग्रहः। ३ प. पुस्तके इतः परमविकम् । गोत्रयुनो समावेशे को दोषस्तत्कृत मवेत् । यस्कादिषु न दोषोऽस्ति न यूनीत्यनुवर्तनात् । दोषोऽत्रिविदाञ्चाला न यूनीत्यनुवर्तनात् । कण्वादिषु न दोषोऽस्ति न न्यून्यस्ति ततः परम् । एको गोत्रे प्रतिपदम् । गोत्राथूनि च तत्स्मरेत । राजन्याद्वम्मनुष्याश्च सापकं लोकिक परम् । ४ प. पुस्तके नास्ति । ५प. पुस्तके इतः परमधिकम् । पूरोरवक्तव्यः । पाण्डाय॑ण्वक्तव्यः। ६ प. पुस्तके चोलाद्यर्थम् । ७ प. पुस्तके इतः परमधिकम् । पर्खादिभ्यो लुग्वक्तव्यः। Page #562 -------------------------------------------------------------------------- ________________ (उ.-बीमतगटा । सवानिक) ५४८ . २.२९ तेन रक्तं रागात ॥१॥ कौमारापूर्ववचने ॥ १३ ॥ १ रक्तादीनामाभिधाने . . . १ कौमारापूर्ववचन इत्युभयत. स्त्रिया पाध्यानर्थक्यम् । अपर्वत्वे । लाक्षारोचनाट्ठक् ॥ २॥ २ पुयोगान्य भिधानम् । १ ठक्प्रकरणे शकलकर्दमाभ्यामुपसख्या तत्रोद्धतममत्रेभ्यः ॥१४॥ नम् । स्थण्डिलाच्छयितरि व्रते ॥१५॥ २ नील्या अन् । संस्कृतं भक्षाः ॥१६॥ ३ पीतात्कन् । ४ हरिद्रामहारजनाभ्यामञ । . शूलोखाद्यत् ॥ १७ ॥ दनिष्ठम् ॥ १८ ॥ नक्षत्रेण युक्तः कालः॥३॥ १ नक्षत्रेण चन्द्रमसो योगात्तद्युक्तात्काले र उदश्चितो ऽन्यतरस्याम् ॥ १९ ॥ क्षीराड्ढ ॥२०॥ प्रत्ययविधानम्। सास्मिन्पौर्णमासीति ॥ २१॥ २ तत्रोत्तरपदलोपः। १ नानिमायणम् । ३ लिङ्गवचनानुपपत्तिश्च । २ असज्ञाया . . . . ४ कालयोगात्सिद्धम् । । ५ तथा च संप्रत्ययः। आग्रहायण्यश्वत्थाट्ठक् ॥ २२ ॥ लुबविशेषे ॥४॥ विभाषा फाल्गुनीश्रवणाकार्तिकी । वणाश्वत्थाम्याम् ॥ ५॥ चैत्रीस्यः ॥ २३॥ द्वन्द्वाच्छः॥६॥ सास्य देवता ॥ २४ ॥ दृष्टं साम ॥ ७॥ कस्येत् ।। २५ ॥ १ दृष्ट साम कलेढक । शुक्राइन् ॥ २६ ॥ कलेढक् ॥ ८॥ । अपोनप्पांनमृभ्यां घः ॥ २७ ॥ वामदेवाड्ड्यड्ड्यौ ॥९॥ छ च ॥ २८॥ परिवृतो रथः ॥१०॥ । १ छप्रकरणे पैङ्गाक्षीपुत्रादिभ्य उपसंख्या१ परिवृतो रथ इति तदेकान्तग्रहणम् । | नम् । पाण्डुकम्बलादिनिः॥ ११॥ २ शतरुद्राद्ध च । द्वैपवैयाघ्रादञ् ॥१२ ।। महेन्द्रावाणौ च ॥ २९ ॥ १५ पुस्तके इत. परमधिकम् । सर्वत्राग्निकलिभ्यां ढक । दृष्टे सामनि जाते चाण डिवो विधी यते । तीयादीका न विद्यायाः गोत्रादकवदिष्यते । २५ पुस्तके इत. परमधिकम् । कौमारापूर्ववचः कुमार्या अण्विधीयते । अपूर्वत्वं यदा तस्याः कुमार्या भवतीति वा । Page #563 -------------------------------------------------------------------------- ________________ ४.२.३० (अष्टाध्यायीसूत्रपाठः। सवार्तिकः) ५४ सोमायण ॥ ३०॥ १ भिक्षादिषु युवनिग्रहणानर्थक्यं पुंवद्भावावृतुपित्रुषसो यत् ॥ ३१॥ वस्य सिद्धत्वात् प्रत्ययविधौ । द्यावापृथिवीशुनासीरमरुत्वदग्नीषोम- गोत्रोक्षोष्ट्रोरभ्रराजराजन्यराजपुत्रवत्स वास्तोष्पतिगृहमेधाच्छ च ॥ ३२ ॥ मनुप्याजादु ।। ३९ ॥ अग्नेढेक् ॥ ३३॥ १ अञो वु-पूर्वविप्रतिषिद्धम् । कालेभ्यो भववत् ।। ३४ ॥ २ ठक्तु विप्रतिषेधात् । १ कालेभ्यो भवे प्रत्ययमात्रप्रसङ्ग.। केदाराद्यञ् च॥४०॥ २ यः कालेभ्यो भवे तस्य विधाने प्राति- ठञ् कवचिनश्च ॥ ४१॥ ___पदिकमात्रात्प्रसङ्ग । ब्राह्मणमाणववाडवाद्यन् ॥ ४२ ॥ ३ सिद्ध तूभयनिर्देशात् । १ यन्प्रकरणे पृष्ठादुपसंख्यानम् । महाराजप्रोष्टपदाट्ठञ् ॥ ३५ ॥ ग्रामजनवन्धुभ्यस्तल् ॥ ४३ ॥ १ अह्नः खः । १ ठमकरणे तदम्झिन्वर्तत इति नवयज्ञा- शा- २ क्रतो। दिभ्य उपख्यानन् । । ३ पर्धा. सण् । २ पूर्णमासादण । अनुदात्तादेरञ् ॥४४॥ पितृव्यमातुलमातामहपितामहाः॥३६॥ वण्डिकादिभ्यश्च ॥ ४५ ॥ १ पितृगतृ-या भ्रातरि व्यड्डलचौ। १ अप्रकरणे क्षुद्रकमालवात्सेनामज्ञायाम्। २ मातृपितृभ्या पितरि डामहच् । चरणेभ्यो धर्मवत् ॥ ४६ ॥ ३ मातरि षिच्च । अचित्तहस्तिधेनोष्ठक् ॥ ४७ ॥ ४ महो वा छन्दस्यानडोऽवग्रहदर्शनात् । केशाश्वाभ्यां यञ्छावन्यतरस्याम् । ४८ । ५ अवेर्दुग्धे सोढदूसमरीसच. । पाशादिभ्यो यः॥ ४९ ॥ ६ तिलान्निष्फलासिञ्जपेजौ। १ पृथग्वातादर्शनादरमहः । ७ पिञ्जच्छन्दसि डिच्च । २ शीघ्रत्वे तु । तस्य समूहः ॥ ३७॥ खलगोरथात् ॥ ५० ॥ भिक्षादिभ्यो ऽण् ॥ ३८॥ इनित्रकट्यचश्च ॥५१॥ १ प पुस्तके इतः परमधिकम् । वृद्धाच्चेति वक्तव्यम् । २५ पुस्तके इत परमधिकम् । गणिकायाश्चति वक्तव्यम् । ३ ५ पुस्तके इत: परमधिकम् । गजसहायाभ्यां चेति वक्तव्यम् । ४ प.पुस्तके सणस्थाने 'णम्' पाठः । ५१. पुस्तके इतः परमधिकम् । असिद्धिरनुदात्तादे कोऽर्थः क्षुद्रकमालवात् । गोत्रावुञ् न च तद्गोत्रम् । तदन्तान स सर्वत, । ज्ञापक स्यात्तदन्तत्वे । तथा चापिशलेविधिः । सेनाया नियमार्थ वा । यथा बाध्येत वावुजा । Page #564 -------------------------------------------------------------------------- ________________ ४ २.५१ ( अष्टाध्यायीसूत्रपाठः । सवार्तिकः ) ५५० १ खलादिभ्य इनिः। छन्दोब्राह्मणानि च तद्विषयाणि ॥६६॥ विषयो देशे ॥५२॥ १ अन्यत्राभिधेयस्यानित्यत्वाच्छन्दोब्राह्म१ विषयाभिधाने जनपदे लुब्बहुवचनवि- ___णानां तद्विषयवचनम् । षयात् । २ तत्र यथाधिकारं तद्विषयप्रसङ्गः । २ गान्धार्यादिभ्यो वा । ३ सिद्ध तु प्रोक्ताधिकारे तद्विषयवचनात् । ३ राजन्यादिभ्यो वा वुन् । ४ याज्ञवल्क्यादिभ्यः प्रतिषेधः । ४ बैश्ववनादिभ्यो नित्यम् । ५ इनिर्वा प्रोक्ते तद्विषयः । ५ न वाभिधेयस्य निवासविषयत्वान्निवा- ६ काश्यपकौशिकग्रहणं च कल्पे नियमा सविवक्षायां लुब्विषयविवक्षायां प्रत्ययः। थम् । राजान्यादिभ्यो वुञ् ॥ ५३॥ तदस्मिन्नस्तीति देशे तन्नानि ॥ ६७॥ भौरिक्याथैषुकार्यादिभ्यो विधल्भक्तलौ तेन निवृत्तम् ॥ ६८॥ तस्य निवासः ॥ ६९ ॥ सो ऽस्यादिरिति च्छन्दसः प्रगाथेषु अदूरभवश्च ॥ ७० ॥ ओरञ् ॥ ७१॥ १ छन्दसः प्रत्ययविधाने नपुंसकात्स्वार्थ १ ओरविधेर्नद्यां मतुब्विप्रतिषिद्धम् । उपसंख्यानम् । मतोश्च बह्वजङ्गात् ॥ ७२ ॥ संग्रामे प्रयोजनयोभ्यः ॥५६॥ तदस्यांप्रहरणमिति क्रीडायां णः॥५७॥ उदक्च विपाशः ॥ ७४ ॥ घनः सास्यां क्रियेति ः ॥ ५८ ॥ संकलादिभ्यश्च ॥ ७५ ॥ तदधीते तद्वेद ॥ ५९॥ स्त्रीषु सौवीरसाल्वप्राक्षु ॥ ७६ ।। ऋतूक्थादिसूत्रान्ताट्ठक् ॥ ६॥ सुवास्त्वादिभ्यो ऽण् ।। ७७॥ क्रमादिभ्यो वुन् ॥ ६१॥ रोणी ॥ ७८ ॥ अनुब्राह्मणादिनिः॥ ६२ ॥ कोपधाच्च ॥ ७९ ॥ वसन्तादिभ्यष्ठक् ॥ ६३ ॥ वुञ्छणकठजिलसेनिरढण्ययफक्फिप्रोक्ताल्लुक् ॥ ६४॥ जिञ्ञ्यकक्ठको ऽरीहण कृशाश्वर्यकुसूत्राच्च कोपधात् ॥६५॥ मुदकाशतृणप्रेक्षाश्मसखिसंकाशवलपक्ष १ प. पुस्तके इतः परमधिकम् । तस्येदप्रत्ययाल्लुक् । तस्येदप्रत्ययस्य च । विद्यालक्षणकल्पसूत्रान्ता दकल्पादेस्किक स्मृतः । विद्या चाननक्षत्रधर्मत्रिपूर्वा । नारयाना निशानपग-पत्र | अनुसूलक्ष्यलक्षणे च । सर्वसादेर्द्विगोश्च लः । कन्पदोत्तरपदात् । शतषष्टेः षिकन्पथः । २५. पुस्तके इतः परमधिकम् । संख्याप्रकृतेरिति वक्तव्यम् । ७३ ॥ Page #565 -------------------------------------------------------------------------- ________________ ४ २ ८० (अष्टाध्यायीसूत्रपाठः । सवार्तिकः ) ५५१ ४.२.१०४ कर्णसुतंगमप्रगदिवराहकुमुदादिभ्यः । ५ अपयवादत्वाच्चाण्विषये धादिप्रसङ्ग । राष्ट्रावारपाराद्धखौ ॥ ९३॥ जनपदे लुप् ॥ ८१॥ । १ अवारपारा निगृहीतादपि । वरणादिभ्यश्च ॥ ८२॥ २ विपरीताच्च । शर्कराया वा ॥ ८३ ॥ ग्रामाद्यखजौ ॥ ९४ ।। ठक्छौ च ॥ ८४ ॥ कत्त्यादिभ्यो ढकञ् ॥ ९५ ॥ नद्यां मतुप् ॥ ८५ ॥ कुलकुक्षिग्रीवाभ्यः श्वास्यलंकारेषु १ नद्यां मतुब्वचन मत्वर्थेऽण्विधानात् । २ निर्वृत्ताद्यर्थं च । नद्यादिभ्यो ढक् ॥ ९७ ॥ मध्वादिभ्यश्च ॥ ८६ ॥ दक्षिणापश्चात्पुरसस्त्यक् ॥ ९८॥ कुमुदनडवेतसेभ्यो ड्मतुएं ॥ ८७॥ कापिश्याः ष्फक् ।। ९९ ॥ नडशादाड्वलच् ॥ ८८॥ रङ्कोरमनुष्ये ऽण् च ॥ १०० ॥ शिखाया वलच् ॥ ८९ ॥ १ रहोग्ननुष्यग्रहणानर्थक्य मनुप्यतत्स्थउत्करादिभ्यष्छः ॥९० ॥ योवुविधानात् । नडादीनां कुछ च ॥ ९१॥ २ अमनुष्ये मनुष्यस्थे प्फगणोपिकमिति १ कुटि प्रत्ययादेरादेशानुपपत्तिरनादि- चेन्नानिष्टत्वात् । त्वात् । ३ अण्ग्रहण च कच्छादिभ्योऽण्वचनात् । २ पूर्वान्ते ह्रस्वत्वन् । प्रागपागुदक्प्रतीचो यत् ॥ १०१॥ ३ सिद्धं त्वादिष्टस्य कुड़चनात् । कन्थायाष्ठक् ॥ १०२॥ वर्णो वुक् ॥ १०३॥ शेषे ॥ ९२ ॥ अव्ययात् त्यत् ।। १०४॥ १ शेषवचनं घादीनानपत्यादिप्वप्रसङ्गा- १ या विमोगदान र्थम् । छन्दसि। २ नस्येदवचनात्प्रसङ्ग । २ अव्ययतीररूप्योत्तरपदोदीच्यग्रामकोप३ विप्रतिषेधात्सिद्धम् । धविधेर्वद्धाच्छो विप्रतिषेधेन । ४ न वा परत्वाद् घादीनाम् । । ३ तेभ्यष्ठञ्जिठौ । १५. पुस्तके इतः परमधिकम् । महिषाच्चेति वक्तव्यम् । २५ पुस्तके इत परमधिकम् । ग्रामाश्चेति वक्तव्यम् । ३ प. पुस्तके इतः परमधिकम् । कुलस्यापत्य कुक्षिग्रीवात्तु कन्दः । प पुस्तके इतः परमधिकम् । बाह्रथुर्दिपर्दिभ्यश्चेति वक्तव्यम् । ५ प. पुस्तके इतः परमधिकम् । अमेहक्वतसित्रेभ्यस्त्यविधिर्योs. व्ययात्स्मृतः । सोवे । निसो गते । अरण्याण्ण्यः। दूरादेय उत्तरादाहरू । Page #566 -------------------------------------------------------------------------- ________________ ४. २.१०४ ( अटाध्यायीमत्रपाठः । सवानिक ) ५५२ ४.२ १२६ ४ न वा ठआदीनां छापवादत्वात्तद्विषो ३१ धन्ववुञश्च । चामावादितरेप ३२ न वा छस्य पुनर्वचनं छापवादनिवृत्त्य५ कोपधादणः पुनर्वचनमन्यनिवृत्त्यर्थम् ।। र्थम् । ६ तस्मादन्तोदात्ते कोपधप्रति । एषमोहःश्वसो ऽन्यतरस्याम् ॥१०५॥ ७ छादोर्देशे काला । • तीररूप्योत्तरपदादौ ॥ १०६ ॥ ८ नक्षत्रादण् । दिक्पूर्वपदादसंज्ञायां अः ॥ १०७॥ ९ अव्ययाद् ट्युटयुलौ। मद्रेभ्यो ऽञ् ॥ १०८॥ १० शरीरावयवाद्यत् । उदीच्यग्रामाच्च बह्वचो ऽन्तोदात्तात् ११ वर्गान्ताचागळे यत्खौ । १२ बचोऽन्तोदात्ताकृञ् । प्रस्थोत्तरपदपलद्यादिकोपधादण् ।११० १३ प... कण्वादिभ्यो गोत्रे ॥ १११॥ १४ विद्यायोनिसंवन्येभ्यो वुञ् । इञश्च ॥ ११२ ॥ १५ ऋतष्ठञ् । न यचः प्राच्यभरतेषु ॥ ११३ ।। १६ रूप्यमयटौ। वृद्धाच्छः ॥ ११४ ॥ १७ अचित्ताकृक् । भवतष्ठक्छसौ ॥ ११५ ॥ १८ गोत्रक्षत्रियाख्येभ्यो बहुल वुञ् । काश्यादिभ्यष्ठजिठौ ॥११६॥ १९ णिनिरन्तेवासिवान्मणेन्यः । बाहीकग्रामेभ्यश्च ॥ ११७॥ विभाषोशीनरेषु ॥ ११८ ॥ २० पत्रपूर्वाद । २१ द्वन्द्वान्वुन्वैरिमैथुनिकयोः । ओर्देशे ठञ् ॥ ११९ ॥ वृद्धात्प्राचाम् ॥ १२०॥ २२ गोत्रचरणाइबुन । धन्वयोपधाद्रुज ॥ १२१ ॥ २३ कण्वादीञोऽण्विधेः । प्रस्थपुरवहान्ताच्च ॥ १२२॥ २४ उचिठाभ्यामोर्टगे ठञ् । रोपधेतोः प्राचाम् ॥ १२३ ॥ २५ न वा ठोऽनवकागत्वात् । जनपदतदवध्योश्च ॥१२४॥ २६ म... : वुञ् । १ जनपदतदवध्योवुविधानेऽवयवमात्रात् २७ ओश्च ठञः। प्रसङ्गः। २८ ननन..गा। | २ जनपदादिति यन् । २९ न वा वुझपादत्वादणः । अवृद्धादपि बहुवचनविषयात् ॥१२५॥ ३५ कोपधादणोऽकान्ताच्छः । कच्छाग्निवक्तूवर्तोत्तरपदात् ॥ १२६ ॥ Page #567 -------------------------------------------------------------------------- ________________ ४२१२७ (अष्टाध्यायीसूत्रपाठः । सवार्तिकः) ५५३ धूमादिभ्यश्च ॥ १२७॥ कन्थापलदनगरग्रामहृदोत्तरपदात् १४२ नगरात्कुत्सनप्रावीण्ययोः ॥ १२८ ॥ पर्वताच ॥ १४३॥ अरण्यान्मनुष्ये ॥ १२९॥ विभाषामनुष्ये ॥ १४४॥ विभाषा कुरुयुगंधराभ्याम् ॥ १३०॥ कृषनपर्णहारद्वाजे ॥ १४५ ॥ १ कुरुयुगंधरेभ्यो बान्न न्नु वयो। इति चतुर्धाध्यायस्य द्वितीयः पादः । विधानम् । युष्मदस्मदोरन्यतरस्यां खञ् च ॥१॥ मद्रवृज्योः कन् ॥ १३१ ॥ १ युष्मदस्मद्भ्यां प्रत्ययविधाने योगविकोपधादण् ॥ १३२ ॥ भाग.। कच्छादिभ्यश्च ॥ १३३ ॥ २ ममन्य प्रतिपेधार्थः । १ साल्वानां कच्छादिषु पाठोऽविधानार्थ । तस्मिन्नणि च युष्माकास्माकौ ॥२॥ २ न वापदानिगोव्य गणन्वधरणा- १ आदेशवचने च । । २ तत्र पुनः खञ्ग्रहणम् । मनुष्यतत्स्थयोर्तुत्र ।। १३४ ॥ तवकममकावेकवचने ॥३॥ अपदातौ साल्वात् ।। १३५ ॥ । १ एकार्थग्रहणं च। गोयवाग्वाश्च ॥ १३६ ॥ अर्धाद्यत् ॥ ४॥ गर्वोत्तरपदाच्छः ॥ १३७ ॥ । १ अर्थाद्यद्विधाने सपूर्वान् । १ गत्तपदाच्छविध-नपदापुर्व- २ दिक्पूर्वपदाद्यच्च । विप्रतिषिद्धम् । परावराधमोत्तमपूर्वाञ्च ॥ ५ ॥ गहादिभ्यश्च ॥ १३८॥ दिक्पूर्वपदाट्ठञ् च ॥६॥ १ गहादिषु पृथिवीमध्यस्य मध्यमभाव. । ग्रामजनपदैकदेशादौ ॥७॥ २ चरणसबधेन निवासलक्षणोऽण् । मध्यान्मः ॥८॥ प्राचां कटादेः ॥ १३९ ॥ अ सांप्रतिके ॥ ९॥ राज्ञः क च ॥ १४०॥ द्वीपादनुसमुद्रं यञ् ॥ १०॥ वृद्धादकेकान्तखोपधात् ॥ १४१॥ कालाट्ठञ् ॥ ११॥ १ अकेकान्तग्रहणे कोपधग्रहणं सौसुका- श्राद्धे शरदः ॥ १२ ॥ द्यर्थम् । विभाषा रोगातपयोः ॥ १३ ॥ १ प. पुस्तके इत परमधिकम् । दीनी- वक्तव्यम् । वा गोमयेष्विति वक्तव्यम् । २ प. पुस्तके इतः परमधिकम् । ईकान्तादपीति वक्तव्यम् । ३ बो. प्र. क. पुस्तकेषु 'भरद्वाजे' इति पाठः। Page #568 -------------------------------------------------------------------------- ________________ ४. ३ १४ ( अष्टाध्यायीसूत्रपाठ: सार्तिक : ) ५५४ निशाप्रदोषाभ्यां च ॥ १४ ॥ श्वसस्तुट् च ॥ १५ ॥ १ वस्तुयादेशानुपपत्तिरनादित्वात् । २ पूर्वान्ते प्रतिषेध' । ३ सिद्धं त्वादिष्टस्य तुवचनात् । ४ संनियोगाद्वा । संधिवेला नक्षत्रेभ्यो ऽण् ॥ १६ ॥ प्रावृष एण्यः ॥ १७ ॥ वर्षाभ्यष्ठक् ॥ १८ ॥ छन्दसि ठञ् ॥ १९॥ वसन्ताच्च ॥ २० ॥ हेमन्ताच्च ॥ २१ ॥ सर्वत्राण् च तलोपश्च ।। २२ ॥ १ हेमन्तस्याणि तलोपवचनानर्थक्य हेम्न प्रकृत्यन्तरत्वात् । २ अलोपदर्शनाच्च । सायंचिरंप्राह्णेप्रगेऽव्ययेभ्यष्टट्युट्युलौ तुट् च॑ ॥ २३ ॥ १ सायचिरयोर्मकारान्तत्वं प्रत्ययसंनियुक्तम्' । २ प्रागयोरेकारान्तत्वम् । ३ तुटयुक्तम् । ४ पूर्वान्ते विसर्जनीयः । ५ सिद्धं त्वादिष्टस्य तुड्डुचनात् । &4-07 1 विभाषा पूर्वाह्नापराह्नाभ्याम् ॥ २४ ॥ 1 ४ ३. ३७ १ पूर्वापराह्नाभ्यां सुवन्तवचनं सप्तमी - श्रवणार्थम् । २ अलुग्वचन - कति प्रसङ्गः । तत्र जातः ॥ २५ ॥ १ तत्र जातादिषु वचन नियमार्थम् । 1 ! प्रावृषष्ठप् ॥ २६ ॥ . संज्ञायां शरदो वुञ् ॥। २७ ॥ पूर्वाह्नापराह्नार्द्रा मूलप्रदोषावस्कराहुन् ॥ २८ ॥ पथः पन्थ च ॥ २९ ॥ अमावास्याया वा ॥ ३० ॥ | अ च ॥ ३१ ॥ सिन्ध्वपकराभ्यां कन् ॥ ३२ ॥ अणञौ च ॥ ३३ ॥ श्रविष्ठाफल्गुन्यनुराधास्वातितिष्यपुनर्वसुहस्तविशाखाषाढावहुलाल्लुक् ||३४|| १ लुक्प्रकरणेयः स्त्रियामुपसंख्यानम् । २ फल्गुन्यषाढाभ्यां टानौ । ३ श्रविष्ठाषादाभ्यां छण् । ४ न वा नक्षत्रेभ्यो बहुलं लुग्वचनात् । स्थानान्तगोशालखरशालाच्च ।। ३५ ।। वत्सशालाभिजिदश्वयुक्छताभिषजो वा ॥ ३६ ॥ नक्षत्रेभ्यो बहुलम् || ३७ ॥ १५ पुस्तके इत परमविकम् । चिरनरु परारिभ्यस्त्न । प्रगस्य छन्दसि गलोपश्च । अग्रादिपश्वामिच् । अन्ताच्च । २ प. पुस्तके इत परमधिकम् । सायमोद्रे मलोपः । तरे च । वा पुस्तके नास्ति । सप्तम्याम् ! ३ इदं प. Page #569 -------------------------------------------------------------------------- ________________ (अष्टाध्यायीसूत्रपाठः मवार्तिकः) ५५५ ४. ३. ६८ त्वात् । कृतलब्धक्रीतकुशलाः ॥ ३८॥ दृतिकुक्षिकलशिवस्त्यस्त्यहेढेञ् ॥५६॥ प्रायभवः॥ ३९ ॥ ग्रीवाभ्यो ऽश् च ॥ ५७ ॥ १८...:.- .:: तत्रभवेन कृत- गम्मीराञ्चः ॥ ५८॥ १ ज्यप्रकरण परिमुखादिभ्य उपसंख्या२ अनित्यभवः प्रायभव इति चेन्मुक्तसंश- नन् । येन तुल्यम् । २ अव्ययीभावाद्विधान उपकूरादिभ्यः उपजानूपकर्णोपनीवेष्ठक् ॥ ४०॥ प्रतिषेधः । संभूते ॥ ४१॥ अव्ययीभावाच ॥ ५९॥ कोशाड्ढञ् ॥ ४२ ॥ अन्तःपूर्वपदा ॥ ६० ॥ १ विकारे कोशाङ्ञ् । ग्रामात्पर्यनुपूर्वात् ॥ ६१ ॥ २ सभूते ह्यर्थीनुपरनि । जिह्वामूलाङ्गुलेश्छः ॥ ६२॥ कालात्साधुपुष्प्यत्पच्यमानेषु ॥ ४३ ॥ वर्गान्ताच ॥ ६३॥ उप्ते च ॥४४॥ अशब्दे यत्खावन्यतरस्याम् ॥ ६४ ॥ कर्णललाटात्कनलंकारे ।। ६५ ।। आश्वयुज्या वुञ् ॥४५॥ | तस्य व्याख्यान इति च व्याख्यातव्यग्रीष्मवसन्तादन्यतरस्याम् ॥ ४६॥ नाम्नः ॥६६॥ देयमृणे ॥ ४७ ।। १ नक्ल्यान्यानयोर्चुगग्दधिकारोऽनवादकलाप्यश्वत्थयवबुसाढुन् । ४८ ॥ विधानार्थः । ग्रीष्मावरसमाबुञ् ॥ ४९॥ । २ कृतनिर्देशौ हि तौ। संवत्सराग्रहायणीभ्यां ठञ् च ॥ ५० ॥ ३ तत्र व्याख्यातव्यनान्नो ग्रहणं भवाव्याहरति मृगः॥५१॥ तदस्य सोढम् ॥ ५२॥ ४ व्याख्याने ह्यवचनात्सिद्धम् । तत्र भवः ॥५३॥ ५ भवे मन्त्रेषु लुग्वचनम् । १ तत्रप्रकरणे तत्रेति पुनर्वचन कालनि- ६ कल्पे च व्याख्याने । वृत्त्यर्थम् । | ७ न वा नादातव्यम् । दिगादिभ्यो यत् ॥ ५४॥ बह्वचो ऽन्तोदात्ताटठञ् ॥ ६७ ॥ शरीरावयवाच ॥ ५५॥ क्रतुयज्ञेभ्यश्च ॥ ६८॥ १ प. पुस्तके इतः परमधिकम् । बर्हिदेवपञ्चजनेभ्यश्चेति वक्तव्यमिति काशिका । समानस्य तदादेश्च अध्यात्मादिषु चेभ्यते । ऊर्ध दमाच्च देहाच्च। लोकोत्तरपदस्य च । मुखपार्श्वतसोरीयः । कुग्जनस्य परस्य च । ईय. कार्योऽथ मध्यस्य । मण्मीयो चापि प्रत्ययौ । मध्य मध्य दिनण्चास्मात् । स्थानो लुगजिनातथा । र्थम् । Page #570 -------------------------------------------------------------------------- ________________ (अष्टाध्यायीसूत्रपाठः । सवार्तिकः) ५५६ अध्यायष्वेवर्षेः ॥ ६९॥ | अभिजनश्च ॥९ ॥ पौरोडाशपुरोडाशात् ष्ठन् ॥ ७० ॥ आयुधजीविभ्यश्छः पर्वते ॥ ९१॥ छन्दसो यदणौ ॥ ७१॥ शण्डिकादिभ्यो व्यः ॥ ९२ ॥ यजुद्राह्मणप्रथमाध्वरपुरश्चरणनामा- सिन्धुतक्षशिलादिभ्यो ऽणौ ॥ ९३ ॥ ___ ख्याताट्ठक् ॥ ७२ ॥ तूदीशलातुरवर्मतीकूचवाराड्ढक्छण्ढ १ नामाख्यातग्रहण सघातविगृहीतार्थम् । ञ्यकः ।। ९४ ॥ अणगयनादिभ्यः ॥ ७३ ॥ भक्तिः ॥ ९५॥ तत आगतः । ७४ ॥ अचित्ताददेशकालाट्ठक् ॥ ९६॥ ठगायस्थानेभ्यः ॥ ७५॥ महाराजाट्ठञ् ॥ ९७॥ शुण्डिकादिभ्यो ऽण् ।। ७३॥ वासुदेवार्जुनाभ्यां वुन् ॥ ९८॥ विद्यायोनिसंबन्धेभ्यो बुञ्॥ ७७ ॥ गोत्रक्षत्रियाख्येभ्यो बहुलं बुञ् ॥९९॥ ऋतष्ठञ् ॥ ७८॥ जनपदिनां जनपदवत्सर्व जनपदेन ॥ ७९ ॥ समानशब्दानां बहुवचने ॥ १०॥ गोत्रादङ्कवत् ॥ ८॥ १ सर्ववचन प्रकृतिनिहासार्थम् । हेतुमनुष्येभ्योऽन्यतरस्यां रूप्यः ॥८१॥ २ तच्च मद्रवृज्यर्थम् । मयट् च ॥ ८२॥ तेन प्रोक्तम् ॥ १०१॥ प्रभवति ॥ ८३ ॥ । १ प्रोक्तग्रहणमनर्थक तत्रादर्शनात् । विदूरायः॥ ८४ ॥ । २ ग्रन्थे च दर्शनात् । तद्गच्छति पथिदूतयोः ॥ ८५॥ ३ छन्दोऽर्थमिति चेत्तुल्यम् । अभिनिष्कामति द्वारम् ॥ ८६॥ तित्तिरिवरतन्तुखण्डिकोखाच्छण् अधिकृत्य कृते ग्रन्थे ॥ ८७॥ । ॥१०२॥ १ अधिकृत्य कृते ग्रन्थे लुबाख्यायि- काश्यपकौशिकाभ्यामृषिभ्यां णिनिः ___ काभ्यो बहुलम् । ॥१०३॥ शिशुक्रन्दयमसभद्वन्द्वेन्द्रजननादि- कलापिवैशंपायनान्तेवासिभ्यश्च।१०४॥ __ भ्यश्छः ॥८८॥ | १ प्रत्यक्षकारिग्रहणम् । १ द्वन्द्वे देवासुरादिभ्यः प्रतिषेधः। २ कलापिखाडायनग्रहण ज्ञापकं वैशम्पासो ऽस्य निवासः ॥ ८९॥ । यनान्तेवासिषु प्रत्यक्षकारिग्रहणस्य । १५ पुस्तके इत. परमधिकम् । वालवायो विदूर च । प्रकृयन्तरमेव वा। न वै तत्वेति चेद्बया वि -पारे। Page #571 -------------------------------------------------------------------------- ________________ (अपव्यायीनत्रपाठ । सवार्तिक) ५५७ ४.३ १३१ ३ छन्दोग्रहणं चेतरथा प्र. ३ अनन्तरादिषु च प्रतिषेधः । पुराणोक्तेषु ब्राह्मणकल्पेषु ॥ १०५॥ ४ सिद्ध तु परिगणनात् । १ पुरागप्रोक्तेषु ब्राह्मणकल्पेषु याज्ञव. ५ म्बे ग्रामजनपदमनुष्येभ्य । ल्क्यादिभ्यः प्रतिषेधस्तुल्यकालत्वात् । ६ पत्राद्वाो । शौनकादिभ्यश्छन्दसि ॥ १०६॥ ७ ग्थान्थाङ्गे । कठचरकाल्लुक् ॥ १०७॥ ८ वहेम्तुरणिट। कलापिनो ऽण् ॥ १०८॥ — ९ अग्नधि शरणे र भ च । छगलिनो ढिनुक् ॥ १०९॥ १० समिधामाधाने घेण्यण । पराशर्यशिलालिभ्यां मिनटमूत्रयोः ११ चरणाद्धमीम्नाययोः । रथाद्यत् ॥ १२१॥ कर्मन्दकृशाश्वादिनिः ॥१११॥ पत्नपूर्वादञ् ॥ १२२॥ तेनैक दक् ॥ ११२॥ पत्त्राध्वर्युपरिषदश्च ॥ १२३॥ तसिश्च ॥ ११३ ॥ हलसीराक् ।। १२४॥ उरसो यच्च ॥ ११४ ॥ द्वन्द्वादुन् वैरमैथुनिकयोः ॥ १२५।। उपज्ञाते ॥ ११५ ॥ श्वैरे देवासुरादिभ्य प्रतिषेधः । कृते ग्रन्थे ॥ ११६॥ गोत्रचरणादृञ् । १२६ ।। १ कृते ग्रन्थे मक्षिकादिभ्योऽण् । संघाइलक्षणे चयनिजामण् ॥१२७॥ २ तद्विशेषेभ्यश्च । १ सघादिषु घोषग्रहणम्। ३ योगविभागासिद्धम् । २ सघादिषु प्रत्ययस्य णित्करणानर्थक्यं संज्ञायाम् ॥ ११७ ॥ कुलालादिभ्यो वुञ् ॥ ११८॥ ३ लिङ्गवद्भावप्रतिषेधार्थ तु । क्षुद्राभ्रमरबटरपादपादन ॥ ११९॥ शाकलाद्वा ॥ १२८ ॥ तस्येदम् ॥ १२०॥ छन्दोगौक्थिकयाज्ञिकवह्वचनटाळ्यः १ तस्येदमित्यसंनिहितेऽप्राप्तिरिदमः प्रत्य- ॥१२९ ॥ क्षवाचित्वात् । न दण्डमाणवान्नेवासिषु ॥ १३० ॥ २ सिद्धं तु यद्योगा षष्ठी तत्र । यतिकादिभ्यश्छः॥ १३१ ॥ ५ प. पुस्तके नास्ति । २ अत्रलं वार्तिकद्वय न सूत्रद्वय यतस्तथा महाभाष्ये रेवति कादिन्यश्छ: (४।३।१३१) इति सूत्र उपलम्भः। प्रथमस्य सूत्रपाठे ग्रहणमपाणिनीयमिति कैयट । द्वितीय सूत्रमिति कैयट.। इदमपि वार्तिकमेवेति हरदत्त इति विवरणम् । सूत्रत्वे चकारेण वार्तिकस्थस्याण. सग्रहस्यः क्लिष्टत्वादस्य वार्तिकत्वमेव युक्तम् । अस्माभिरत एव वार्तिकपाठ इदं द्वय संगृहीतम् । Page #572 -------------------------------------------------------------------------- ________________ (अष्टाण्यायोसूत्रपाठः । सवार्तिकः) ५५८ १ कौपिञ्जलहास्तिपदादण् । ३ न वा --य नुट न.नित्वात् । २ अथर्वणिरम्येकलोगध। ४ पदग्रहणं परिमाणार्थम् । तस्य विकारः॥१३२॥ मयद्वैतयोर्भापागामभक्षाच्छादनयोः १ तस्यप्रकरणे तस्यपुनर्वचनं शैषिक ॥१४१॥ निवृत्त्यर्थम् । १ मयड्रेतयोर्व ननवादविषयेऽनिवृत्त्य२ तस्येदंवचनात्प्रसङ्गः । र्थम् । ३ न वा संप्रत्ययः । २ एतयोरित्यर्थनिर्देश। ४ अवयवे च प्राग्योपधिवृक्षेभ्योऽनिवृत्तिः। नित्य वृद्धशरादिभ्यः ॥ १४२॥ ५ अण्मयटोश्च निम पेय ज..: गोश्च पुरीषे ॥ १४३ ॥ त्सर्गात् । पिष्टाच्च ॥ १४४ ॥ ६ अनुवृत्तौ हि .. - संज्ञायां कन् ॥ १४५॥ धान्मयट् । बीहेः पुरोडाशे ॥ १४६ ॥ अवयवे च प्राण्योषधिवृक्षेभ्यः ॥१३३॥ असंज्ञायां तिलयवाभ्याम् ॥ १४७ ॥ १ "विकारावयवयोमक्तम् । यचश्छन्दसि ॥१४८॥ बिल्वादिभ्यो ऽण् ॥ १३४ ॥ नोत्वद्वर्धबिल्वात् ॥ १४९॥ १ बिल्वादिषु च णं मयट्प्रतिषे- तालादिभ्यो ऽण् ॥ १५० ॥ धार्थम् । जातरूपेभ्यः परिमाणे ।। १५१॥ कोपधाच ॥ १३५॥ प्राणिरजतादिभ्यो ऽञ् ॥ १५२ ॥ त्रपुजतुनोः षुक् ॥ १३६ ॥ जितश्च तत्प्रत्ययात् ॥ १५३ ॥ ओरञ् ॥ १३७ ॥ १ विकारावयवयोर्विकारावयवयुक्तत्वान्मअनुदात्तादेश्च ॥ १३८॥ यत्प्रतिषेधार्थ जितश्च तत्प्रत्ययादो पलाशादिभ्यो वा ॥ १३९ ॥ विधानम् । शम्याः प्लब् ॥ १४० ॥ २ न वा दृष्टो ह्यवयवे समुदायशब्दो १ अनुदात्तादेरञो विधान आधुदा तान्टीप विकारे च प्रकृतिशब्दस्तस्मान्मयडभावः। उपसंख्यानम् । ४ विकारावयवशब्दात्प्रसङ्ग इति चेन्न २ पदस्य ह्यनुदात्तादित्वम् । ननानभिजनात् । १५ पुस्तके प्रकरणे इत्यस्य स्थाने ग्रहणे इति । २ प. पुस्तके इत. परमधिकम् । बाधनार्थ कृत भवत् । उत्सर्ग शेष एवासी। प. पुस्तके छस्यो' इति पाठः । ४ प. पुस्तके नास्ति । ५ प. पुस्तके गवेधुका' इति पाठः। Page #573 -------------------------------------------------------------------------- ________________ ४. ३.१५३ ( अष्टाध्यायीसत्रपाठः । सवार्तिक. ) ५५९ ४.४ १७ ५ अभिधाने ह्यन्यतोऽपि मयप्रसङ्गः। कंसीयपरशव्ययोर्यजत्रो लुक् च ६ नम्नातल्ययान्तावचनम् । क्रीतवत्परिमाणात् ॥ १५४॥ इति चतुर्थाध्य यस्य तृतीयः पादः ॥ १ क्रीतवत्परिमाणादङ्गं च । २ अणो वृद्धान्मयट् । ३ ओरञोऽनुदात्तादेरजश्च । प्राग्वहतेष्ठक् ॥१॥ ४ मयटः प्राण्यञ्चिनिषेत्रेन । १ ठक्प्रकरणे तदाहेति माशब्दादिभ्य ५ न . :-:-: मयः ।। उपसख्यानम् । ६ प्राण्यञश्च । २ आहौ प्रभूतादिभ्यः ७ नम्माननवनि ने प्राणिप्रतिषेध । ३ पृच्छतौ सुस्नातादिभ्यः । ८ अनुदात्तादेरञः प्राण्यञ्चिप्रतिषेधेन । ४ गच्छतौ परदारादिभ्यः । उष्ट्रादुञ् ॥ १५५॥ तेन दीव्यति खनति जयति जितम् ॥२॥ उमोर्णयोवा ॥ १५६ ॥ संस्कृतम् ॥३॥ एण्या ढञ् ॥ १५७ ॥ कुलत्थकोपधादण् ॥४॥ गोपयसोर्यत् ॥ १५८॥ तरति ॥ ५॥ द्रोश्च ॥ १५९ ॥ गोपुच्छाट्ठञ् ॥६॥ माने वयः ॥ १६० ।। नौद्यचष्ठन् ॥७॥ फले लुक् ॥ १६१॥ चरति ॥ ८॥ १ फले लुग्वचनानर्थक्यं प्रकृत्यन्तरत्वात् । आकर्षात् ष्ठले ॥९॥ २ एकान्तदर्शनात्प्रसङ्ग इति चेद्वक्षे लुग्व- पर्यादिभ्यः ष्ठन् ॥ १० ॥ चनम् । श्वगणाञ् च ॥११॥ प्लक्षादिभ्यो ऽण् ॥ १६२ ॥ वेतनादिभ्यो जीवति ॥ १२ ॥ जम्ब्चा वा ॥ १६३ ॥ वनक्रयविक्रयाट्ठन् ॥ १३॥ लुप् च ॥ १६४ ॥ आयुधाच्छ च ॥ १४॥ १ लुत्प्रकरणे फलपाकशुपानुपनंन्यानम् । हरत्युत्सङ्गादिभ्यः॥ १५ ॥ २ पुष्पमूलेषु च बहुलम् । भस्त्रादिभ्यः ष्ठन् ॥ १६॥ हरीतक्यादिभ्यश्च ॥ १६५॥ विभाषा विवधात् ।। १७ ।। १५ पुस्तके इत परमधिकम् । आकर्षात् पादेर्भस्त्रादिभ्यः कुसीदसूत्राच । आवसथाकिमरादेः षितः षडेते ठगधिकारे । २ प. पुस्तके अत्र वीवधाओत्यधिकम् । Page #574 -------------------------------------------------------------------------- ________________ ( अष्टाध्यायी सूत्रपाठ । सवातिकः)५६० अण् कुटिलिकायाः ॥ १८ ॥ आक्रन्दाट्ठञ् च ।। ३८॥ निर्वृत्तेऽक्षयूतादिभ्यः॥ १९ ॥ पदोत्तरपदं गृह्णाति ॥ ३५ ॥ मन्नित्यम् ॥ २०॥ प्रतिकन्थार्थललामं च ॥ ४०॥ १ त्रेमन्नित्यवचन विपयार्थम् । धर्म चरति ॥ ४१ ॥ २ तत्र यथाधिकार तद्विषयप्रसङ्ग ।। १ अधर्माच्च । अपमित्ययाचिताभ्यां कक्कनौ ॥ २१॥ प्रतिपथमेति ठंश्च ॥ ४२ ॥ संसृष्टे ॥ २२ ॥ | समवायान् समवैति ॥ ४३ ॥ चूर्णादिनिः ॥ २३ ॥ परिषदो ण्यः ॥ ४४ ॥ लवणाल्लुक् ।। २४ ॥ सेनाया वा ॥४२॥ १ लवणाल्लुग्वचनानर्थक्य रसवाचित्वात् । 'संज्ञायां ललाटकुक्कुट्यौ पश्यति ॥४६॥ २ अससृष्टे च दर्शनात् । तस्य धयम् ॥ ४७॥ ३ समृष्टे चादर्शनात् । अण् महिष्यादिभ्यः ॥४८॥ मुगादण् ॥ २५॥ ऋतोऽञ् ।। ४९॥ व्यञ्जनैरुपसिक्ते ॥ २६ ॥ १ नृनराभ्यामवचनम् । ओजःसहोऽम्भसा वर्तते ।। २७॥ २ विशसितुरिडोपश्च । तत्प्रत्यनुपू.--.-: ।' २८॥ ३ विभाजयितुर्णिलोपश्च । परिमुख च । २९ ॥ अवक्रमः ।।५०॥ प्रयच्छति गर्यम् ॥ ३०॥ तदस्य पण्यम् ॥ ५१।। १ प्रयच्छति गाय। लवणाट्ठञ् ॥ ५२ ॥ २ मेस्याल्लोपो वा। किसरादिभ्यः छन् ॥ ५३॥ ३ वृद्धव॒धुषिभाव. । शलालुनोऽन्यतरस्याम् ॥ ५४॥ कुसीददशैकादशात् ठनष्ठचौ ॥ ३१॥ शिल्पम् ॥ ५५ ॥ उञ्छति ॥ ३२ ॥ मड्डुकझर्झरादणन्यतरस्याम् ॥५६॥ रक्षति ॥ ३३ ॥ ग्रहरणम् ॥ ५७॥ शब्दद१रं करोति ॥ ३४॥ परश्वधाट ठञ् च ॥ ५८॥ पक्षिमत्स्यमृगान् हन्ति ॥ ३५ ॥ शक्तियष्टयोरीकक् ॥ ५९॥ परिपन्थं च तिष्ठति ॥ ३६॥ अस्ति नास्ति दिष्टं मतिः ॥ ६॥ माथोत्तरपदपदव्यनुपदं धावति ॥३७॥ शीलम् ॥ ६१॥ १ प. पुस्तके इतः परमधिकम् । भावप्रत्ययान्तादिमबक्तयः । Page #575 -------------------------------------------------------------------------- ________________ ( अष्टाध्यायीसूत्रपाठ । सवातिकः)५६१ ४.४.१०४ छत्रादिभ्यो णः॥ ६२॥ १ जन्या इति निपातनानर्थक्य पञ्चमीकर्माध्ययने वृत्तम् ॥ ६३॥ निर्देशात् । बह्वपूर्वपदा ठञ् ॥ ६४ ॥ विध्यत्यधनुषा ॥ ८३॥ हितं भक्षाः ॥६५॥ १ विध्यत्यकरणेन । १ हित भक्षा इति चतुर्थीनिर्देश । २ इतरथा पतिप्रसङ्ग । २ इतरथा ह्यनिर्देश । धनगणं लब्धा ।। ८४ ॥ तदस्मै दीयते नियुक्तम् ॥ ६६ ॥ अन्नाण्णः ॥ ८५ ॥ श्राणामांसौदनाट् टिठन् ॥ ६७॥ • वशं गतः ॥ ८६ ॥ भक्तादणन्यतरस्याम् ॥ ६८॥ पदमस्मिन् दृश्यम् ॥ ८७॥ तत्र नियुक्तः॥ ६९ ॥ मूलमस्यावहि ॥ ८८ ॥ अगारान्ता ठन् ॥ ७० ॥ संज्ञायां धेनुष्या ॥ ८९ ॥ अध्यायिन्यदेशकालात ॥ ७१ ॥ गृहपतिना संयुक्त व्यः ॥ ९० ॥ कठिनान्तप्रस्तारसंस्थानेषु व्यवहरति नौवयोधर्मविपमूलमूलसीतातुलाभ्यस्ता ॥७२॥ यतुल्यप्राप्यवध्यानाम्यनमसमिन्मंनिनिकटे वसति ॥ ७३ ॥ तेषु ॥ ९१॥ आवसथान् ठल् ॥ ७४ ॥ धर्मपथ्यर्थन्यायादनपेते ॥ ९२ ॥ प्राग्घिनाद्यन् ॥ ७५ ॥ छन्दसो निर्मिते ॥ ९३ ॥ तद्वहति रथयुगप्रासङ्गम् ॥ ७६ ॥ उरसोऽण् च ॥ ९४ ॥ १ वहत्यभिधाने रथशकटहलसीरेभ्यः हृदयस्य प्रियः ॥ ९५॥ प्रत्ययविधानानर्थक्यं विहितत्वात् । बन्धने चर्षों ॥ ९६ ॥ २ शब्दभेदाढविधाननिति चेतत्रियत्वा- मतजनहलात् करणजल्पकर्षेषु ॥ ९७ ॥ अन्यत्रविधानम्या खिम् । तत्र साधुः॥ ९८॥ धुरो यड्ढकौ ॥ ७७॥ प्रतिजनादिभ्यः खञ् ॥ ९९ ॥ खः सर्वधुरात् ॥ ७८॥ भक्ताण्णः ॥ १०॥ एकधुराल्लुक् च ॥७९॥ परिषदो ण्यः ॥ १०१॥ शकटादण् ॥ ८०॥ कथादिभ्यष्ठक् ॥ १०२॥ हलसीराट् ठक् ॥ ८१॥ गुडादिभ्यष्ठञ् ॥ १०३ ॥ संज्ञयां जन्याः ॥ ८२॥ पथ्यतिथिवसतिस्खपतेढञ् ।। १०४ ॥ १ प. पुस्तके इतः परमधिकम् । शब्दभेदादविधानम् । Page #576 -------------------------------------------------------------------------- ________________ ४ ४ १०५ ( अष्टाध्यायीसूत्रपाठः । सवार्तिकः ) ५६२ सभाया यः ।। १०५ ॥ छन्दति ॥ १०६ ॥ समानतीर्थे वासी ॥ १०७ ओजसो हनि यखौ ॥ १३० ॥ वेशोयशआदेर्भगाद्यल् ॥ १३१ ॥ ख च ॥ १३२ ॥ समानोदरे शयित ओ चोदात्तः ॥ १०८॥ पूर्वैः कृतमिनियौ च ॥ १३३ ॥ सोदराः ॥ १०९ ॥ भवे छन्दसि ॥ ११० ॥ पाथोनदीभ्यां यण् ॥ १११ ॥ शतहिमवद्भ्यामण् ॥ ११२ ॥ स्रोतसो विभाषा ड्यड्यौ ॥ ११३ ॥ सगर्भसयूथसनुताद्यन् ॥ ११४ ॥ तुग्रान् ॥ ११५ ॥ अग्राद्यत् ॥ ११६ ॥ घच्छौ च ॥ ११७ ॥ समुद्राभ्राद्धः ।। ११८ ॥ बर्हिषि दत्तम् ॥ ११९ ॥ दूतस्य भागकर्मणी ॥ १२० ॥ रक्षोयातूनां हननी || १२१ ॥ रेवतीजगतीहविष्याभ्यः प्रशस्ये ॥ १२२॥ असुरस्य स्वम् ॥ १२३ ॥ मायायामण् ॥ १२४ ॥ तद्वानासामुपधानो मन्त्र इतीष्टकासु लुक् च मतोः ॥ १२५ ॥ अश्विमानण् ॥ १२६ ॥ वयस्यासु मूर्ध्ना मतुप् ॥ १२७ ॥ मत्वर्थे मासतन्वोः ॥ १२८ ॥ १ मासतन्वोरनन्तरार्थे वा । २ लुगकारेकाररेफाच । मधो च ॥ १२९ ॥ १ इद प. पुस्तके नास्ति । ५.१.२ अद्भिः संस्कृतम् ॥ १३४ ॥ सहस्रेण संमितौ घः ॥ १३५ ॥ मतौ च ॥ १३६ ॥ | सोममर्हति यः || १३७ ॥ | मये च ॥ १३८ ॥ मधोः ॥ १३९ ॥ वसोः समूहे च ।। १४० ॥ १ अक्षरसमूहे छन्दस उपसंख्यानम् । २ छन्दसि बहुभिर्वसव्यैरुपसंख्यानम् । ३ अग्निरीशे वसव्यस्य । 8AAZI | नक्षत्राद्धः || १४९ ॥ | सर्वदेवात् तातिल् ॥ १४२ ॥ शिवशमरिष्टस्य करे || १४३ ॥ भावे च ॥ १४४ ॥ चतुर्थाध्यायम्य चतुर्थः पाद पञ्चमोऽध्यायः प्राक्क्रीताच्छः ॥ १ ॥ १ 'प्राग्वचन उक्तम् । | उगवादिभ्यो यत् ॥ २॥ १ ययावञः पूर्वविप्रतिषिद्धं सनङ्कपानौ प्रयोजनम् । Page #577 -------------------------------------------------------------------------- ________________ ५.१.२ ( अष्टाध्यायीचत्रपाठः । सवार्तिकः) ५६३ ५१२१ २ ढञ्च । माणवचरकाभ्यां खञ् ॥ ११॥ ३ हविरपृपादिभ्यो विभाषाया यत् ।। तदर्थ विकृतेः प्रकृतौ ॥ १२ ॥ ४ अन्नविकारेभ्यश्च । १ तदर्थमिति कृत्यनामभ्यष्ठञ् । ५ नाभेनभभावे प्रत्ययाटम्पत्ति प्रकृत्य- २ न वा प्रयोजनेन कृतत्वात् । भावात् । छदिरुपधिवले ॥ १३ ॥ ६ सिद्धं तु शाखादिषु वचनाद्धस्वत्व च । १ उपध्यर्थनिति प्रत्यय नुप्पत्तिरुपध्यभा७ नभ्यात्तु लुग्वचनम् । वात् । कम्बलाच संज्ञायाम् ॥ ३॥ २ सिद्ध तु कृदन्तस्य म्वार्थेऽञ्वचनात् । १ विरप्पा देतोयते । ऋषभोपानहोयः ॥ १४ ॥ विभाषा हविरपूपादिभ्यः ॥ ४ ॥ चमणोऽञ् ।। १५ ॥ तस्मै हितम् ॥ ५॥ तदस्य तदस्मिन्स्यादिति ॥ १६ ॥ शरीरावयवाद्यत् ॥६॥ परिखाया ढञ् ॥ १७॥ १ यत्प्रकरणे रथाच्च । प्राग्यतेष्ठञ् ॥ १८॥ खलयवमाषतिलवृषब्रह्मणश्च ॥ ७॥ आहादगो बन्छसंख्यापरिमाणाट्टर अजाविभ्यां थ्यन् ।। ८॥ ॥१९॥ आत्मन्विश्वजनभोगोत्तरपदात्खः॥९॥ १ ठगादयः प्रागऱ्याच्चेदर्हे तद्विधि । १ भोगोत्तरपदाखविधानेऽनिर्देशः पूर्वप- २ वस्ने वचनासिद्धमिति चेन्मासौदनिकादार्थहिनत्वात् । दिप्वप्राप्तिः । २ भोगीनरिति चेद्वावचनम् । ३ आच्चेिद्भोजनादिप्वनिप्रसङ्गः । ३ राजाचार्याभ्यां नित्यम् । ४ उक्त वा । ४ खविधाने पञ्चजनादुपसंख्यानम् । असमासे निष्कादिभ्यः ॥ २० ॥ ५ सर्वजनाहञ्च । । १ नम वियतनाम ज्ञापकं पूर्वत्र ६ महाजनान्नित्यम् । तदन्तात्प्रतिषेधम्य । सर्वपुरुषाभ्यां णढौ ॥ १०॥ २ प्राग्वते. संख्यापूर्वपदानां नदन्तग्रहणम१ सर्वागन्य वावचनम् । २ पुरुषाद्वधे । शताच ठन्यतावशते ॥ २१॥ १ प पुस्तके विकारसमूहनेनकृतेषु इत्यधिकम् | २ प पुस्तके इतः परमधिकम् । ऊर्वमानं किलोन्मानम् । परिमाण तुः सर्वतः । आयामस्तु प्रमाण स्यात् । सख्या बाह्या तु सर्वत । भेदमात्र ब्रवीलेषा नैषा मान कुतश्चन । ३ प पुस्तके इत परमधिकम् । वस्नेवचनासिद्धम् । ४ प पुस्तके नास्ति । लुकि । Page #578 -------------------------------------------------------------------------- ________________ (अष्टाध्यायीसूत्रपाठः । सवार्तिकः ) ५६४ १ शतप्रतिषेधेऽन्यशतत्वेऽप्रतिषेधः । ३ केवलायाश्च । संख्याया अतिशदन्तायाः कन् ॥२२॥ पणपादमाषशताद्यत् ॥ ३४॥ १निमनिषा निग्रगामी चेदर्थवद्ग्रह- शाणाद्वा ॥३५॥ णात्सिद्धम् । १ नसावा । वतोरिडा ॥ २३॥ २ द्वित्रिपूर्वादण्च । विंशतित्रिंशयां ड्वुनसंज्ञायाम् ॥ २४॥ द्वित्रिपूर्वादण् च ।। ३६ ॥ कंसाठिन् ॥ २५ ॥ तेन क्रीतम् ॥ ३७॥ १ टिठन्नर्धाच्च । १ तेन क्रीतमिति करणात् । २ मार्गापण'ला प्रतिषेधश्च । । २ अकर्तेकान्तात् । शूर्पादञन्यतरस्याम् ॥ २६ ॥ ३ संख्यैकव. . । शतमानविंशतिकसहस्रवसनादण् ।२७॥ ४ उक्त वा। अध्यर्धपूर्वद्विगोलुंगसंज्ञायाम् ॥ २८ ॥ तस्य निमित्तं संयोगोत्पातौ ॥ ३८ ॥ १ 'द्विगोर्लक्युक्तम् । १ तस्यनिमित्तप्रकरणे वातपित्तश्लेष्मभ्यः २ Fि च तन्निमित्तत्त्वा- . गं...। ल्लोपस्य । २ संनिपाताच्च । ३ उक्तं संख्यात्वे प्रयोजन तस्मादिहाध्यर्थ- गोयचो ऽसंख्यापरिमाणाश्वादेर्यत ___ ग्रहणानर्थक्यम् । ॥३९ ॥ विभाषा कार्षापणसहस्राभ्याम् ॥ २९॥ १ यत्प्रकरणे ब्रह्मवर्चसाच्च । १, नन- गुवर्णगतानयो- पुत्राच्छ च ॥ ४०॥ रुपसंख्यानम्। सर्वभूमिपृथिवीभ्यामणौ ॥४१॥ द्वित्रिपूर्वान्निष्कात् ॥ ३० ॥ तस्येश्वरः॥४२॥ बिस्ताञ्च ॥ ३१॥ तत्रविदित इति च ॥४३॥ १ द्वित्रिभ्यां द्वैयोग्यम् । लोकसर्वलोकाट्ठञ् ॥ ४४ ॥ २ तत्र च बहुग्रहणम् । तस्य वापः ॥४५॥ विंशतिकात्खः ॥ ३२॥ पात्रात् ष्ठन् ॥ ४६॥ खार्या ईकन् ॥ ३३॥ तदस्मिन्वृद्धयायलाभशुल्कोपदा दीयते १ खार्या ईकन्केवलायाश्च । ॥४७॥ २ काकिण्याची पान यानम् । १ तदस्मिन्दीयतेऽस्मा इति च । १ प. पुस्तके तिग्रहणात् । २-३ प पुस्तके नास्ति । Page #579 -------------------------------------------------------------------------- ________________ ( अष्टाव्यागसत्रपाठः । सवार्तिकः ) ५६५ ५.१.७२ पूरणार्धाट्ठन् ॥ ४८॥ १ विंशत्यादयो दशदर्थे चेत्समासवचना १ ठन्प्रकरणेऽनन्तादुपसंख्यानम् । नुपपत्ति । २ तत्पचतीति द्रोणादण्च । २ परिमाणिनि चेत्पुन. स्वार्थे प्रत्ययभागाद्यच्च ॥४९॥ विधानम् । तद्धरति वहत्या वहति भाराद्वशादिभ्यः ३ षष्ठीवचन विधिश्च । ॥५०॥ ' ४ अनारम्भो वा प्र-दिनविज्ञानयथा वस्नद्रव्याभ्यां ठन्कनौ ॥ ५१॥ संभवत्यवहरति पचति ॥५२॥ सहस्रादिषु । १ तत्पचतीति द्रोणादण्च । पञ्चद्दशती वर्गे या ॥ ६ ॥ आढकाचितपात्रात् सो ऽन्यतरस्याम् त्रिंशञ्चत्वारिंशतोळमणे संज्ञायां डण् सप्तनो ऽञ् छन्दसि ॥ ६१॥ द्विगोष्ठंश्च ॥ ५४॥ कुलिजाल्लुक्खौ च ॥ ५५॥ तदर्हति ॥ ६३॥ १ कुलिजाच्चेति सिद्धे लुग्न्वग्रहणानर्थक्यं । छेदादिभ्यो नित्यम् ॥ ६४ ॥ पूर्वसिन्त्रिकभावात् । शीर्षच्छेदाद्यच्च ॥६५॥ सो ऽस्यांशवनभृतयः ।। ५६॥ दण्डादिभ्यो यः ॥६६॥ छन्दसि च ॥ ६७॥ तदस्य परिमाणम् ॥ ५७॥ संख्यायाः संज्ञासंघसूत्राध्ययनेष ।५८॥ १ छेदादिपथिभ्यो विग्रहदर्शनान्नित्यग्रह१ संज्ञायां खार्थे । ___णानर्थक्यम् । २ ततः परिमाणिनि । - २ विकारार्थनिति चदकडादिभिस्तुल्यम् । ३ जीवितपरिमाणे चोपसंन्यानम् । पात्रापुंश्च ॥ ६८॥ ४ जीवितपरिमाणे चेत्यनर्थकं वचनं काला कडङ्करदक्षिणाच्छ च ॥ ६९ ॥ दिति सिद्धत्वात् । स्थालीविलात् ॥ ७० ॥ ५ इह वचने हि लुक्प्रसङ्ग । यज्ञविग्भ्यां घखजो ॥ ७१ ॥ ६ अन्येभ्योऽपि दृश्यते खाग्गताद्यर्थम् ।। १ यज्ञविग्भ्यां तत्काईतीत्युपसंन्यानम् । ७ उक्तं वा। पारायणतुरायणचान्द्रायणं वर्तयति ८ स्तोमे डविधिः पञ्चदशाद्यर्थः। ॥७२॥ पतिविंशतित्रिंशञ्चत्वारिंशत्पञ्चाशत्- १ तद्वर्तयतीत्यनिर्देशस्तत्रादर्शनात् । षष्टिसप्तत्यशीतिनवतिशतम् ॥ ५९॥ । २ इड्यज्योश्च दर्शनात् । १-२ प. पुस्तके नास्ति । Page #580 -------------------------------------------------------------------------- ________________ (अष्टाध्यायीसूत्रपाठ । सवार्तिकः )५६६ ५ १.१०३ संशयमापन्नः ॥ ७३॥ पष्टिकाः षष्टिरात्रेण पच्यन्ते ॥९॥ योजनं गच्छति ॥ ७४ ॥ १ षष्टिके संज्ञाग्रहणम् । १ योजनं गच्छतीति कोशशतयोजनशत- २ उक्त वा। योरुपसख्यानम् । वत्सरान्ताच्छश्छन्दसि ॥९१॥ २ ततोऽभिगमनमर्हतीति च । संपरिपूर्वात्ख च ॥ ९२ ॥ पथः कन् ॥ ७५॥ तेन परिजय्यलभ्यकार्यसुकरम् ॥९३ ।। पन्थो ण नित्यम् ॥ ७६ ॥ तदस्य ब्रह्मचर्यम् ॥ ९४॥ उत्तरपथेनाहृतं च ॥ ७७॥ १ तदस्य ब्रह्मचर्यमिति महानाम्न्यादिभ्य १ आहृतप्रकरणे वाजिब11 उपसंख्यानम् । पूर्वपदादुपसख्यानम् । २ तच्चरतीति च । ३ अवान्तरदीक्षादिभ्यो डिनिः। ३ मधुकमरिचयोरण्स्थलात् । ४ . . . ... इंश्च । कालात् ॥ ७८॥ तेन निवृत्तम् ॥ ७९ ॥ ५ चातुर्मास्यानां यलोपश्च । तमधीष्टो भृतो भूतो भावी ॥८०॥ ६ नुनियो यज्ञे तत्र भवे । १ : -निर्थकस्त । ७ संज्ञायामण् । त्रादर्शनात् । तस्य दक्षिणा यज्ञाख्येभ्यः ॥ ९५॥ २ सिद्ध तु चतुर्थीनिर्देशात् । तत्र च दीयते कार्य भववत् ॥९६॥ मासाद्वयसि यत्खनौ ॥ ८१॥ १ कार्यग्रहणमनर्थकं तत्रभवेन कृतत्वात् । द्विगोर्यप् ॥ ८२ ॥ व्युष्टादिभ्यो ऽण् ॥ ९७॥ षण्मासाण्ण्यच्च ॥ ८३ ॥ १ अण्प्रकरणे ऽमिपदादिभ्य उपसंख्याअवयसि ठंश्च ॥ ८४॥ नम् । १ अवयसि ठंश्चत्यनन्तरस्यानुकर्षः । तेन यथाकथाचहस्ताभ्यां णयतौ ॥९८॥ समायाः खः॥ ८५॥ संपादिनि ॥ ९९ ॥ द्विगोर्वा ॥ ८६॥ कर्मवेषाद्यत् ॥ १०॥ रात्र्यहःसंवत्सराच्च ॥ ८७॥ तस्मै प्रभवति संतापादिभ्यः ॥ १०१।। वर्षाल्लुक् च ॥ ८८ ॥ योगाद्यच्च ॥ १०२॥ चित्तवति नित्यम् ।। ८९ ।। कर्मण उकञ् ॥ १०३॥ १ प. पुस्तके नास्ति। २५ पुस्तके °दीक्षाभ्यो डिनिः। 3 का. बा. प्र. पुस्त केषु तस्य चेति चकारोऽधिक: Page #581 -------------------------------------------------------------------------- ________________ ( अनाव्य यौमत्रपाठः । मवार्तिकः । ५६७ समयस्तदस्य प्राप्तम् ॥ १०४॥ ४ तम्य भाव व्यनि-विष्यति । ऋतोरण ॥ १०५॥ ५ सिद्ध तु यस्य गुणस्य भावाद्र्व्ये छन्दसि घस् ॥१०६॥ शब्दनिवेशम्तदभिधाने त्वतलौ । कालाद्यत् ॥ १०७॥ ६ यद्वा सर्वे भावा स्वेन भावेन भवन्ति प्रकृष्टे ठञ् ॥ १०८॥ स तेषा भावस्तदभिधाने । प्रयोजनम् ।। १०९ ॥ ७ उक्त वा। विशाखापाढादण मन्थदण्डयोः॥११॥ ८ त्वतल्भ्या नसमाम पूर्वविप्रतिषिद्ध अनुप्रवचनादिभ्यश्छः ॥ १११ ॥ ___ त्वतलो म्वरसिध्यर्थम् । १ छप्रकरणे विभिन्मदिरुदिप्रकृग्नान्म- ९ वा छन्दसि । पूर्वपदादुपसख्यानम् । १० नश्सनामादन्यो भाववचन खरोत्तरपद२ म्वर्गादिभ्यो यत् । । वृद्ध्यर्थम् । ३ पुण्याहवाचनादिभ्यो लुक् । आ च त्वात् ।। १२० ।। समापनात्सपूर्वपदात् ॥११२॥ १ आ च त्वादिति चकारकरणमपवादसऐकागारिकट चौरे ॥ ११३ ॥ मावेशार्थम् । १ एकाग गन्निपातनान वय ठप्रकरणात्। न नपूर्वात्तत्पुरुषादचतुरसंगतलवणआकालिकडाद्यन्तवचने ॥ ११४॥ वटबुधैकतरसलसेभ्यः ॥ १२१ ॥ १ आकालान्निपाननानर्थक्य ठप्रकर- : १ न नचूर्बादित्यत्तरत्य प्रतिषेधः । णात् । पृथ्वादिभ्य इमनिज्वा ॥ १२२ ॥ २ आकालाहश्च । १ पृथ्वादिभ्यो कावननन् मनावेशम् । तेन तुल्यं क्रिया चेद्वतिः ॥ ११५ ॥ वर्णदृढादिभ्यः प्यञ् च ॥ १२३॥ तत्र तस्येव ॥ ११६॥ गुणवचनब्राह्मणादिभ्यः कर्मणि च तदहम् ॥ ११७॥ ॥१२४॥ उपसर्गाच्छन्दसि धात्वर्थे ।। ११८॥ १ ब्राह्मणादिषु वातवनामुपसव्यानन्। १ स्त्रीपसाभ्यां वत्यपसख्यानम्। २ अर्हतो नुम्च । तस्य भार । स्तेनाद्यन्नलोपश्च ॥ १२५॥ १ त्रीपुलझनं त्वतलोरुपसख्यानम् । सख्युर्यः ॥ १२६॥ २ वावचन च । कपिज्ञात्योढक् ॥ १२७ ॥ ३ अपवादसमावेशाद्वा सिद्धम् । पत्यन्तपुरोहितादिभ्यो यक् ॥ १२८ ॥ १-२ प पुस्तके नास्ति । ३ बा. क. प्र. नि. वै. पुस्तकेषु बुधस्थाने युध° इति । Page #582 -------------------------------------------------------------------------- ________________ ५ १. १२९ (अष्टाध्यायीसूत्रपाठः सवार्तिकः) ५६८ प्राणभृज्जातिवयोवचनोद्गात्रादिभ्यो परोऽवरपरंपरपुत्रपौत्रमनुभवति ॥१०॥ ऽञ् ॥ १२९॥ | १ परोवरेति परस्योत्ववचनम् । हायनान्तयुवादिभ्यो ऽण् ॥ १३०॥ २ परपरतराणां परंपरभावः । १ अण्प्रकरणे श्रोत्रियस्य घलोपश्च ।। अवारपारात्यन्तानुकामं गामी ॥११॥ इगन्ताच्च लघुपूर्वात् ॥ १३१ ॥ समां समां विजायते ॥ १२ ॥ योपधाद्गुरूपोत्तमाढुञ् ॥ १३२ ॥ १ समां समा विजायत इति यलोपवचद्वन्द्वमनोज्ञादिभ्यश्च ॥ १३३॥ नादलग्विज्ञानम् इति चेदुत्तरपदस्य गोत्रचरणाच्छाघात्याकारतदवेतेषु , लुग्वचनम् । ॥१३४॥ २ सिद्ध तु पूर्वपदस्य यलोपवचनात् । होत्राभ्यश्छः॥ १३५ ॥ ३ अनुप्तत्तावुत्तरपदस्य च वावचनम् । ब्रह्मणस्त्वः ॥ १३६॥ अद्यश्वीनावष्टब्धे ॥ १३ ॥ इति पञ्चमाध्यायस्य प्रथमः पादः ॥ आगर्वानः॥१४॥ १.. ... तस्य गोः प्रतिदानात्काधान्यानां भवने क्षेत्रे खञ् ॥१॥ __रिण रवः । बीहिशाल्योर्डक् ॥ २॥ अनुग्वलंगामी ॥१५॥ यवयवकषष्टिकाद्यत् ॥३॥ अध्वनो यत्खौ ॥१६॥ विभाषा तिलमाषोमाभङ्गाणुभ्यः॥४॥ अभ्यमित्राच्छ च ॥ १७॥ १ तिलादिभ्यः खञ्च । गोष्ठात् खञ् भूतपूर्वे ॥ १८ ॥ २ उमाभङ्गयोरधान्यत्वात् । अश्वस्यैकाहगमः ॥ १९ ॥ सर्वचर्मणः कृतः खखौ ॥ ५ ॥ शालीनकौपीने अधृष्टाकार्ययोः ॥२०॥ यथामुखसंमुखस्य दर्शनः खः॥६॥ बातेन जीवति ॥ २१॥ १ संमुखेति समस्यान्तलोपः। साप्तपदीनं सख्यम् ॥ २२॥ तत्सर्वादेः पथ्यङ्गकर्मपत्नपात्रं व्यानोति हैयंगवीनं संज्ञायाम् ॥ २३ ॥ । १ ह्योगोदोहस्य हियग्वादेशः संज्ञायां आप्रपदं प्राप्नोति ॥ ८॥ तस्य विकारे। अनुपदसर्वान्नायानयं बद्धाभक्षयीतनेयेषु तस्य पाकमूले पील्वादिकर्णादिभ्यः | कुणब्जाहचौ ।। २४ ॥ १ प. पुस्तके इत. परमधिकम् । 'सहायाद्वा' इति काशिका । Page #583 -------------------------------------------------------------------------- ________________ ५२२५ (अाध्यायीमत्राट । सवानिक ) १६९ पक्षात्तिः ॥ २५ ॥ १ वत्वन्तात्स्वार्थे द्वयसज्मात्रचौ बहुलम् । तन वित्तश्रुश्चपचणपौ ॥ २६॥ पुरुषहस्तिभ्यामग् च ॥ ३८ ॥ विनञ्भ्यां नानाऔ न सह ॥ २७॥ यत्तदेतेभ्यः परिमाणे वतुएं ॥ ३९ ॥ वेः शालच्शङ्कटचौ ॥ २८॥ वतुष्प्रकरणे युष्मदलद्वया सादृश्य संप्रोदश्च कटच् ॥ २९॥ उपसख्यानम् । १ कटप्रकरणे ऽलावृतिलोमाभ्यो रजस्यु- किमिदम्भ्यां वो घः ॥ ४० ॥ पसंख्यानम् । किमः संख्यापरिमाणे डति च॥४१॥ २ भङ्गायाश्च । संख्याया अवयवे तयप् ॥ ४२ ॥ ३ गोष्ठादयः स्थानादिषु पशुनामादिभ्यः।। १ अवयवविधानेऽवयविनि प्रत्यय. । ४ उपमानाद्वा सिद्धम् । द्वित्रिभ्यां तयस्यायज्वा ।। ४३ ।। अवात् कुटारच् च ॥३०॥ उभादुदात्तो नित्यम् ॥ ४४ ॥ नते नासिकायाः संज्ञायां टीटज्नाट- | | तदस्मिन्नधिकमिति दशान्ताड्डः ॥४५॥ भ्रटचः ॥३१॥ १ डविधाने परिमाप. नानाधिक्यन्यानेविडज्विरीसचौ ॥३२॥ __धिकरणाभावादनिर्देशः । | २ सिद्ध तु पञ्चमीनिर्देशात् । इनपिटच चिकचि च ॥ ३३॥ शदन्तविंशतेश्च ॥ ४६॥ १ इनच्पिटच्काश्चिकचिचिकादेशाश्च ।। । १ शद्ग्रहणेऽन्तग्रहण प्रत्ययग्रहणे यस्मात्२ क्लिन्नस्य चिल्पिल्लश्चास्य चक्षुषी ।। - स तदाढेरधिकार्थम् । उपाधिभ्यां त्यकन्नासन्नारूढयोः॥३४॥ २ सख्याग्रहण च । कणि घटो ऽठच् ॥ ३५॥ ३ विशतेश्च । तदस्य संजातं तारकादिभ्य इतच् ॥३६॥ संख्याया गुणस्य निमाने मयट् ॥ ४७॥ प्रमाणे द्वयसन्दप्नज्मात्रचः ॥ ३७॥ । १ निमाने गुणिनि । १५ पुस्तके इत परमधिकम् । सघाते कटच । गुणादिभ्यो ग्रामच् का । कमलादिभ्य षण्डच् का. । नरकरितुरगाणा स्कन्वच का । पूर्वादिभ्यः काण्डच् वा । विस्तारे पटच् । द्वित्वे गयुगच् । षटत्वे षङ्गवच् का. । विकारे स्नेहन तैलच् । भवने क्षेत्रे शाकटशाकिनो । २ प पुस्तके इतः परमधिकम् । क्लिनस्य चिल्पिल्लश्चास्य चक्षुषी । चुल् च वक्तव्यः । ३ वै प्र बा नि क पुस्तकेषु मा इति पाठ । 74 पुस्तके इमानि भाष्यकारवचनानि वातिकत्वेन सगृहीतानि । प्रमाण प्रत्ययार्थो न । तद्वति । अस्येति वर्तनात् । प्रथमश्च द्वितीयश्च ऊर्वमाने मतो मम । प्रमाणे लः। द्विगोनित्यम् । डट् स्तोमे । शच्शनोर्डिनि । विशतश्च । प्रमाणपरिमाणाभ्या संख्यायाश्चापि सशये। ५५ पुस्तके इत परमधिकम् । ।. निर्देशः पृथगुच्यते । मात्राद्यप्रतिघाताय । भावः सिद्धश्च डावतो.। ६ प पुस्तके इत परमधिकम् । अधिके समानजाती । इष्टं शतसहस्रयोः । यस्य सख्या तदाधिक्ये ड. कर्तव्यो मतो मम । ७२ Page #584 -------------------------------------------------------------------------- ________________ ५.२.४७ ( अष्टाध्यायीसूत्रपाठः। सवार्तिक ) ५७० ५.२.७७ २ भूयस । २ सिद्धं तु प्रातिपदिकविज्ञानात् । ३ एकोऽन्यतर। ३ 'स्व रूपं शब्दस्याशब्दसंज्ञा' इति ४ समानानाम् । वचनात् । ५ निमेये चापि दृश्यते । ४ आवायगदाना न्यगाय स्वरवर्णातस्य पूरणे डट् ॥ ४८॥ गुनियागिय । १ तस्य पूरण इत्यतिप्रसङ्गः । ५ पदैकदेशसुब्लोपदर्शनाच्च । २ सिद्ध तु सख्यापूरण इति वचनात् । अध्यायानुवाकयो क् ॥ ६० ।। ३ यस्य वा भावादन्यसख्यात्वं तत्र । १ अध्यायानुवाकाभ्यां वा लुक् । नान्तादसंख्यादेमंद ।। ४९ ॥ विमुक्तादिभ्यो ऽण् ।। ६१ ॥ १ मडादिपु यस्यादिस्तन्निर्देशः। गोषदादिभ्यो वुन् ॥ ६२॥ २ प्रत्ययान्नो हि खर दोष । तत्र कुशलः पथः ॥ ६३ ॥ थट् च च्छन्दसि ।। ५०॥ आकषादिभ्यः कन् ॥ ६४ ॥ पद्कतिकतिपयचतुरां थुक् ॥५१॥ धनहिरण्याकामे ॥ ६५॥ १ चतुरश्छयतारायाग्लोपश्च । १ धनहियाकामगि भने । २ थट्थुको पृथक्करण पदान्तविधिप्रति. २ पष्ठ्यर्थे ह्यनिष्टप्रसङ्गः । षेधार्थम् । स्वाङ्गेभ्यः प्रसिते ॥६६॥ बहुपूगगणसंघस्य तिथुक् ॥५२॥ उदराट्ठगायूने ॥६७॥ १ बहुकतिपयवतूनां लिङ्गविशिष्टादुत्पत्तिः सस्येन परिजातः॥ ६८ ॥ सिद्धा। अंश हारी ॥ ६९ ॥ २ पुंवद्वचन च। तन्त्रादचिरापहृते ॥ ७० ॥ वतोरिथुक् ॥ ५३॥ ब्राह्मणकोष्णिके संज्ञायाम् ॥ ७१ ॥ द्वेस्तीयः ॥ ५४॥ शीतोष्णाभ्यां कारिणि ॥७२॥ त्रेः संप्रसारणं च ॥ ५५ ॥ अधिकम् ॥ ७३॥ विंशत्यादिभ्यस्तमडन्यतरस्याम् ॥५६॥ अनुकाभिकाभीका कमिता ॥ ७४॥ नित्यं शतादिमासार्धमाससंवत्सराच पार्श्वनान्विच्छति ॥ ७५ ॥ ॥ ५७॥ | अयःशूलदण्डाजिनाभ्यां ठक्ठा ७६॥ षष्टयादेश्वासंख्यादेः ॥ ५८ ॥ तावतिथं ग्रहणमिति लुग्वा ॥ ७७॥ मतौ छः सूक्तसाम्नोः ॥ ५९॥ १ तावतिथ ग्रहणमिति लुग्वावचनानर्थक्यं १ छप्रकरणेऽनेकपदादपि। विभाषाप्रकरणात् । Page #585 -------------------------------------------------------------------------- ________________ ५.२.७७ (अष्टाध्यायीमत्रपाठःस्वार्तेक)५७१ ५.२.१०० २ तावतिथेन गृह्णातीति लुक्च। । १ क्षेत्रियः श्रोत्रियवत् । स एषां ग्रामणीः ॥ ७८ ॥ २ परक्षेत्राद्वा तत्र चिकित्स्य इति परलोशृङ्खलमस्य बन्धनं करभे ॥ ७९ ॥ पो घच्च । १ शङ्खलमस्य बन्धन करम इत्यनिर्देशः । इन्द्रियमिन्द्रलिङ्गमिन्द्रदृष्टमिन्द्रसृष्टमि२ सिद्ध तु तद्वन्निर्देशाल्लुक्च । । न्द्रजुष्टमिन्द्रदत्तमिति वा ॥ ९३ ॥ उत्क उन्मनाः॥ ८०॥ तदस्यास्त्यसिन्निति मतुप् ।। ९४ ।। कालप्रयोजनाद्रोगे ॥ ८१ ॥ । १ मतुप्प्रभृतयः सन्मात्रे चेदतिप्रसङ्गः । तदस्मिन्नन्नं पाये संज्ञायाम ॥ ८२॥ २ उक्तं वा।। १ प्राये संज्ञायां वटकेभ्य इनिः। ३ गुणवचनेभ्यो मतुपो लुक् । कुल्माषादञ् ॥ ८३॥ ४ अन्यतिरेचलिदामिनि चेदृष्टो व्यतिश्रोत्रियश्छन्दो ऽधीते ॥ ८४ ॥ रेकः । १ प्रोत्रिवछन्दोऽथीइति वाक्याथै पद- ५ तथा च लिङ्गवचनसिद्धि । वचनम् । रसादिभ्यश्च ॥ ९५॥ २ छन्दसो वा श्रोत्रभावस्तदधीत इति १.१.पुनर्वचनमन्यमिवृत्त्यर्थम् । घंश्च । प्राणिस्थादातोलंजन्यतरस्याम् ॥१६॥ श्राद्धमनेन भुक्तमिनिठनौ ॥ ८५॥ सिध्मादिभ्यश्च ॥ ९७ ॥ १ इनिठनो. समानकालग्रहणम् । १ लजन्यतरस्यानिति समुच्चयः । २ उक्त वा। २ पिच्छादिभ्यस्तुन्दादीनां नानायोगकरणं पूर्वादिनिः ॥ ८६॥ ज्ञानम्म्यावश्य। सपूर्वाच ॥ ८७॥ | ३ वन्यपुनर्वचनं सर्वविभापाथम् । इष्टादिभ्यश्च ॥ ८८ ॥ वन्सांसाभ्यां कामवले ॥ ९८ ॥ छन्दसि परिपन्थिपरिपरिणौ पर्यवस्था- फेनादिलच् च ॥ ९९ ॥ तरि ॥ ८९॥ लोमादिगामादिपिच्छादिभ्यः शनेलचः अनुपयन्वेष्टा ॥ ९०॥ साक्षाद्र्ष्टरि संज्ञायाम् ॥९१॥ १ नप्रकरणे दद्रा खत्वं च । क्षेत्रियच् परक्षेत्रे चिकित्स्यः ॥९२॥ । २ विवागत्युत्तरपदलोवाकन्संधे । १प पुस्तके नास्ति । २ प पुस्तके इतः परमधिकम् । -- - । भूमनिन्दाप्रशसासु नित्ययोगेऽतिशायने । संसर्गेऽस्तिविवक्षायां भवन्ति मतुबादयः । ३ प पुस्तके इतः परमधिकम् । सन्मात्रे चर्षिदर्शनात् । ४ प. पुस्तके इत परमधिकम् । प्राण्यङ्गादिति वक्तव्यम् । ५ प. पुस्तके चकारो नास्ति । Page #586 -------------------------------------------------------------------------- ________________ ५२ १०१ ( अष्टाध्यायीसूत्रपाठः । भवार्तिकः) ५७२ ५२.१२२ प्रज्ञाश्रद्धाभ्यो णः ॥१०१॥ अत इनिठनौ ॥ ११५॥ १ वृत्तेश्च । १ इनिठनोरेकाक्षरात्प्रतिषेधः । तपःसहस्राभ्यां विनीनी ॥ १०२॥ ब्रीह्यादिभ्यश्च ॥११६।। अण् च ।। १०३ ॥ १ शिखायवखदादिभ्यो नियमम्यावचनं १ तपसो विन्वचनमाविधानात् । निवर्तकत्वात् । २ अण्प्रकरणे ज्योत्स्नादिभ्य उपसंख्या- तुन्दादिभ्य इलच् च ॥ ११७ ॥ नम् । एकगोपूर्वाञ् नित्यम् ॥ ११८॥ सिकताशर्कराभ्यां च ॥ १०४॥ शतसहस्रान्ताच निष्कात् ॥ ११९ ॥ देशे लुबिलचौ च ॥ १०५॥ रूपादाहतप्रशंसयोर्यप् ॥ १२० ॥ दन्त उन्नत उरच् ॥ १०६॥ । १ यप्प्रकरणे अन्येभ्योऽपि दृश्यते । ऊपसुपिमुष्कमधो रः ॥ १०७॥ अस्मायामेधास्रजो विनिः॥ १२१ ॥ १ रप्रकरणे खमुखकुञ्जभ्य उपसंख्यानम् । बहुलं छन्दसि ॥ १२२ ॥ युद्रुभ्यां मः ॥ १०८॥ । १ छन्दोविन्प्रकरणे ऽष्ट्रामेखलाद्वयोभयकेशाद्वो ऽन्यतरस्याम् ॥ १०९ ॥ । रुजाहृदयानां दीर्घश्च । १ वप्रकरणे मणिहिरण्याभ्यामुपसख्यानम्।। २ सर्वत्रामयस्य । २ छन्दसीवनिपौ च। । ३ शृङ्गवृन्दाभ्यामारकन् । ३ मेधारथाभ्यामिरनिरचौ। ४ फलबर्हाभ्यामिनच् । गाण्ड्यजगात्संज्ञायाम् ॥११०॥ ५ हृदयाच्चालुरन्यतरस्याम् । काण्डाण्डादीरनीरचौ ॥ १११॥ ६ शीतोष्णतृप्रेभ्यस्तन्न सहते । रजः कृष्यासुतिपरिषदो वलच् ॥११२॥ ७ हिमाचेलुः । १ वलच्प्रकरणे अन्येभ्योऽपि दृश्यते।। ८ बलाच्चोलः । दन्तशिखात्संज्ञायाम् ॥ ११३ ॥ ९ वातात्समूहे च । ज्योत्स्नातमिस्राङ्गिणोर्जस्विन्नूर्जवल - १० पर्वमरुभ्यां तप् । गोमिन्मलिनमलीमसाः ॥ ११४॥ ११ ददातिवृत्तं वा । १ वै. का पुस्तकयोः °वृित्तिभ्य इति पाठः । २ प. पुस्तके इतः परमधिकम् । नगपातपाण्डभ्यश्च काशिका । कच्छा हस्वत्व च काशिका । ३ प. पुस्तके इतः परमधिकम् । वप्रफरणे अन्येभ्योऽपि दृश्यत इति वक्तव्यम् । ४ प पुस्तके इत. परमधिकम् । एकाक्षरा रुतो जातेः सप्तम्या च न तो स्मृतौ । शिखादिभ्य इनिर्वाच्य इकन्यवखदादिषु । ५ प. पुस्तके इत. परमधिकम् । मर्मणश्चेति वक्तव्यम् । Page #587 -------------------------------------------------------------------------- ________________ ५. २. १२३ ( अाध्यायसूत्रपाठ । सवातिक) ५७३ ऊया युस् ॥ १२३ ॥ ___३ इदमो विभक्तिम्बरश्च । वाचो ग्मिनिः ॥ १२४ ॥ आलजाटचौ बहुभाषिणि ॥ १२५॥ किंसर्वनामबहुभ्यो ऽध्यादिभ्यः ॥२॥ स्वामिन्नैश्वर्ये ॥ १२६॥ । १ वहुग्रहणे सख्याग्रहणम् । अर्शआदिभ्यो ऽच् ॥ १२७॥ २ व्यादिप्रतिषेधात्किम उपसंख्यानम् । द्वन्द्वोपतापगात्प्राणिस्थादिनिः।१२८। इदम इश् ॥ ३॥ वातातीसाराभ्यां कुक् च ॥ १२९॥ एतेतौ रथोः ॥४॥ वयसि पूरणात् ॥ १३० ॥ एतदोऽन् ॥ ५॥ सुखादिभ्यश्च ॥ १३१॥ । १ एतद इति योगविभाग । धर्मशीलवर्णान्ताच्च ॥ १३२ ॥ । २ एतदश्च थम उपसख्यानम् । हस्ताज्जातौ ॥ १३३ ॥ सर्वस्य सो ऽन्यतरस्यां दि ॥६॥ वर्णाद्ब्रह्मचारिणि ॥ १३४ ॥ पञ्चम्यास्तमिल् ॥७॥ पुष्करादिभ्यो देशे ॥ १३५ ॥ तसेश्च ॥ ८॥ १ इनिप्रकरणे बलाद्बाहम्पूर्वपदादुपसं- १ तसेस्तसिल्वचनं स्वरार्थम् । ख्यानम् । पयाभिभ्यां च ॥९॥ २ सर्वादेश्च । १ पर्यभिभ्यां च सर्वोभयार्थे । ३ अर्थायामंनिहिते। सप्तम्यास्त्र ल् ॥ १०॥ ४ तदन्ताच्च । १ तसिलादयो विभक्त्यादेशाश्चेत्सुब्लुक्स्वबलादिभ्यो मतुबन्यतरस्याम् ॥ १३६॥ रगुणदी(त्त्वौत्त्वलायादिविधिप्रतिषेध । संज्ञायां मन्माभ्याम् ।। १३७॥ २ पञ्चमीनिर्देशात्सिद्धम् । कंशम्भ्यां बभयुस्तितुतयसः॥१३८॥ । ३ अनादेशे सार्थकिानात्ममानशब्दाप्रतुन्दिवलिवटेर्भः ॥ १३९॥ तिषेधः । अहंशुभमोर्युस् ॥ १४०॥ इदमो हः ॥११॥ ॥ इति पञ्चमाध्यायस्य द्वितीयः पादः॥ किमो ऽत् ॥ १२ ॥ वा ह च च्छन्दसि ॥ १३ ॥ प्राग्दिशो विभक्तिः ॥ १॥ इतराभ्यो ऽपि दृश्यन्ते ॥ १४ ॥ १ विभक्तित्वे प्रयोजनमित्प्रतिषेधः। सर्वेकान्यकिंयत्तदः काले दा ॥१५॥ २ तौ चोक्तम् । इदमो हिल् ॥१६॥ १५. पुस्तके इत परमधिकम् । कुत्सित इति वक्तव्यम् । २५ पुस्तके इतः परमधिकम् । पिशाचाच्चेति वक्तव्यम् । प. पुस्तके नास्ति । ४ काशिकापस्तके °दोऽश् इति पाठः । ५ प. पुस्तके इतः परमविकम् । भवदादियोग इति वक्तव्यम् । Page #588 -------------------------------------------------------------------------- ________________ ५ ३ १७ अधुना ॥ १७ ॥ दानीं च ॥ १ दानीमिति २ उक्त वा । १८ ॥ (अष्टाध्यायीसूत्रपाठः । सवार्तिकः ) ५७४ ३ इदम. समसण् । ४ परस्मादेव्यहनि । ५ इमोsभावो द्यश्च । 1 घुसुच् । ७ द्युश्चोभय न् । तदो दा च ॥ १९ ॥ १ तदो दावचनमनर्थक विहितत्वात् । तयोर्दार्हिौ च च्छन्दसि ॥ २० ॥ १ तयोरिति प्रातिपदिकनिर्देशः । अनद्यतने हिलन्यतरस्याम् ॥ २१ ॥ सद्यः परत् परायैषमः परेद्यव्यद्य पूर्वे घुरन्येद्युरन्यतरेछुरितरेद्युरपरेद्युरधरेद्युरुभयेद्युरुत्तरेद्युः ॥ २२ ॥ १ समानस्य सभावो द्यवाहनि । २ पूर्वपूर्वतरयो परभाव उदारी च सव- दक्षिणादाच् ॥ ३६ ॥ त्सरे । आहि च दूरे || ३७ ॥ उत्तराच्च ॥ ३८ ॥ | पूर्वाधरावराणामसि पुरवश्चैषाम् । ३९ । अस्ताति च ॥ ४० ॥ विभाषा परावराभ्याम् ॥ २९ ॥ अञ्चलुक् ॥ ३० ॥ |उपर्युपरिष्टात् || ३१ ॥ प्रकारवचने थाल् || २३ ॥ इदमस्थमुः || २४ ॥ किमश्च ॥ २५ ॥ था हेतौ च च्छन्दसि ॥ २६ ॥ दिक्छब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यो दिग्देशकालेष्वस्तातिः ॥ २७ ॥ दक्षिणोत्तराभ्यामतसुच् ॥ २८ ॥ १ ऊर्ध्वस्योपभावो रिलिष्टातिलैौ च । ५. ३.४७ ६ पूर्वान्यान्यतरेतरापराधरो भयोत्तरेभ्य ए विभाषावरस्य ॥ ४१ ॥ |पश्चात् ।। ३२ ।। १ अपरस्य पश्चभावो आतिश्च प्रत्ययः । २ दिक्पूर्वपदस्य च । ३ अर्धोत्तरपदस्य च समासे । ४ अर्धे च । पचा पचा च च्छन्दसि ॥ ३३ ॥ उत्तराधरदक्षिण। दातिः ॥ ३४ ॥ | एनवन्यतरस्यामदूरे पञ्चम्याः ॥ ३५ ॥ १ अपञ्चम्या इति प्रागस' । | संख्याया विधार्थे वा ॥ ४२ ॥ १ धाविधानश्राये | अधिकरणविचाले च ॥ ४३ ॥ | एकाद्धो ध्यमुञ्जन्यतरस्याम् ॥ ४४ ॥ १ सहभावे ध्यमुञ् । द्वित्र्योश्च धमुञ् ॥ ४५ ॥ १ डंदर्शनम् । एधाच् च ॥ ४६ ॥ याप्ये पाश ॥ ४७ ॥ ५ प पुस्तकें नास्ति । २ प. पुस्तके डविधानमिति पाठ । Page #589 -------------------------------------------------------------------------- ________________ ५.३ ४७ (अष्टाध्यायीनूत्रपाठः । मवार्तिकः) ५७५ १ पाशपि कुत्सितग्रहणम् । अन्तिकबाढयोर्नेदसाधी ।। ६३ ।। पूरणाद्भागे तीयादन् ॥ ४८॥ युवाल्पयोः कनन्यतरस्याम् ॥ ६४ ॥ प्रागेकादशभ्यो ऽच्छन्दसि ॥ ४९॥ विन्मतोलृक् ।। ६५ ॥ पष्ठाप्टमाभ्यां च ॥५०॥ प्रशंसायां रूपप् ॥६६॥ मानपश्वङ्गयोः कन्लुकौ च ।। ५१ ॥ १ कृतेविनावारि इप्रकृतेर-नावएकादाकिनिच् चासहाये ॥ ५२॥ वचनम् । १ एकादाकिनिचि द्विबह्वर्थे प्रत्ययविधानभ । २ सिद्ध तु क्रियाप्रधानत्वात् । २ सिद्ध तु सख्यादेशवचनात् । ३ वृपलादिस्य उपसख्यानम् । ३ असाहयस्य का। ४ सिद्ध नु प्रकृत्यर्थवेन्पष्टरवचनात् । भूतपूर्वे चरट् ॥ ५३॥ इषदसमाप्ती कल्पब्देश्यदेशीयरः॥६७॥ षष्ठया रूप्य च ॥ ५४॥ १ ईषदसमाप्त क्रियाप्रधानत्वाल्लिङ्गवचना अतिशायने तमविष्ठनौ ॥ ५५ ॥ नुपपत्ति । १ अतिशायने बहुव्रीहावुक्तम् । । २ ... . । २ शुक्लतरस्य गुमावान्कृते प्रत्यय-। ३ प्रकृत्यर्थे चेल्लिङ्गवचनानुपपत्ति । विज्ञानम् । ४ सिद्ध तु तत्सबध उत्तरपदार्थे प्रत्यय३ तदन्ताच्च स्वार्थे छन्दसि दर्शन श्रेष्ठ- वचनात् । तमायेति । ५ क्तान्तात्प्रत्ययविधानानुपपत्ति क्तस्य तिङश्च ॥ ५६॥ भूतकाललगत्याला टीना चाममाप्ति द्विवचनविभज्योपपदे नरवीयसुनौ ।५७ वचनात् । १ तरवीयमुनोरेकद्रव्यम्योन्कापकर्पगोरु ६ सिद्ध त्वाशंसाया भूतवद्वचनात् । पसंख्यानम् । विभाषा सुपो बहुच पुरस्तात्तु ॥ ६८॥ २ सिद्ध तु गुणप्रधानत्वात् । १ बहुचि सुग्रहणात्पूर्वत्र तिडो विधानम् । अजादी गुणवचनादेव ॥ ५८ ।। । २ स्वर प्रातिपदिकत्वात् । तुश्छन्दसि ॥ ५९॥ ३ तुग्रहण नित्यपूर्वार्थम् । प्रशस्यस्य श्रः॥६० ॥ ४ तमादिभ्यः कल्पादयो विप्रतिषेधेन । ज्य च ॥ ६१॥ ५ तनादिरिपत्प्रधानात् । वृद्धस्य च ॥ ६२॥ प्रकारवचने जातीयर् ॥ ६९ ॥ ११ पुस्तके नास्ति । २ प. पुस्तके कल्पबादीनामिति पाठ.। Page #590 -------------------------------------------------------------------------- ________________ ५ ३ ७० ( अष्टाध्यायमित्रपाठः । सवार्तिक') ५७६ प्रागिवात् कः ॥ ७० ॥ अजिनान्तस्योत्तरपदलोपश्च ॥ ८२ ॥ अव्ययसर्वनाम्नामकच् प्राक्टेः ॥७१॥ ठाजादावूर्ध्व द्वितीयादचः ॥ ८३ ॥ कस्य च दैः ॥ ७२ ॥ १ ठग्रहणमुको द्वितीयत्वे कविधानार्थम् । १ अकच्प्रकरणे तूष्णीम. काम् । । २ अजादिलक्षणे हि . ... २ शीले को मलोपश्च । त्प्रसङ्गः। ३ नम्बहुजकक्षु नानादेशत्वादुत्सर्गप्रति- ३ द्वितीयादचो लोपे संध्यक्षरद्वितीयत्वे षेधः । तदादेर्लोपवचनम् । ४ कविधेस्तमादयः पूर्वविप्रतिषिद्धम् । वलसुपरिविशालवरुणार्यमादीनां ५ कदाचिच्छिन्नकतरादयः । । तृतीयात् ॥ ८४॥ ६ एकदेशिप्रधानश्च समासः । १ वरुणादीनां च तृतीयात्स चाकृतसंधी७ उत्तरपदार्थप्रधानश्च सज्ञायां कन्धि- नाम् । ध्यर्थम् । २ पंडिके जश्त्व उक्तम् । ८ कदाचिद्वन्द्वः। ३ वाचिकादिषु पदवृत्तप्रतिषेधः । अज्ञाते ॥ ७३ ॥ ४ सिद्धमेकाक्षरपूर्वपदानामुत्तरपदलोपवचकुत्सिते ॥ ७४॥ नात्। १ कुत्सितादीनामर्थे चेल्लिङ्गवचनानुपपत्तिः। ५ षषष्ठाजादिवचनात्सिद्धम् । २ कुत्सितादिसमानाधिकरणादिति चेद- अल्पे ॥ ८५ ॥ तिप्रसङ्गो यथा टाबादिषु । ह्रस्वे ॥ ८६॥ ३ सिद्ध तु येन कुत्सितादिवचन तद्युक्ता- संज्ञायां कन् ॥ ८७ ॥ स्वार्थे प्रत्ययविधानात् । कुटीशमीशुण्डाभ्यो रः ॥ ८ ॥ संज्ञायां कन् ॥ ७५ ॥ १ कुटीशमीशुण्डाभ्यः प्रत्ययसनियोगेन अनुकम्पायाम् ॥ ७६ ॥ _पुंवद्वचनम् । नीतौ च तद्युक्तात् ॥ ७७॥ २ उक्त वा। बह्वचो मनुष्यनाम्नष्ठज्वा ॥ ७८ ॥ कुत्वा डुपच् ॥ ८९॥ घनिलचौ च ॥ ७९ ॥ कासूगोणीभ्यां ष्टरच् ॥ ९ ॥ प्राचामुपादेरडज्वुचौ च ॥८॥ वत्सोक्षाश्वर्षभ्यश्च तनुत्वे ॥ ९१ ॥ जातिनाम्नः कन् ॥ ८१॥ १ वत्सादिभ्यस्तनुत्वे कार्य प्रतिषेध । १५ पुस्तके इत परमधिकम् । अनाकारसकारभारादाविति वक्तव्यम् । २ प पुस्तके इत परम धिकम् । चतुर्थात् । अनजादौ च । लोपः पूर्वपदस्य च । अप्रत्यये तवैवेष्ट । उवर्णाल्ल इलस्य च । ३ प पुस्तके नास्ति Page #591 -------------------------------------------------------------------------- ________________ ५ ३.९२ ( अष्टाध्यायीसूत्रपाठः । सवार्तेकः) ५७७ ५.४.७ किंयत्तदो निर्धारणे द्वयोरेकस्य डतरच् आयुधजीविसंघाञ्यदाहीकेप्वत्राह्मण॥९२॥ राजन्यात् ॥ ११४ ॥ वा बहूनां जातिपरिप्रश्ने डतमच् ॥९३॥ वृकाट्टेण्यण ॥ ११५॥ १ किमादीनां द्विबह्वर्थे प्रत्ययविधानादुपा- दामन्यादित्रिगर्तषष्ठाच्छः ॥ ११६ ॥ ध्यानर्थक्यम् । पादियोधेयादिभ्यो ऽणऔ॥११७।। एकाच प्राचाम् ॥ ९४॥ अभिजिद्विदभृच्छालावच्छिखावच्छमी १ ग्राग्वचनानर्थक्यं च वि...ा रणन् । वर्णावच्छ्मदणो यञ् ॥ ११८॥ अवक्षेपणे कन् ॥ ९५॥ १ अणो गोत्राद्वोत्रवचनम् । इवे प्रतिकृतौ ॥ ९६ ॥ ज्यादयस्तद्राजाः ॥ ११९॥ संज्ञायां च ॥ ९७॥ ॥ इति पञ्चमाध्यायस्य तृतीयः पादः ।। लुब्मनुष्ये ॥ ९८॥ १ लिङ्गसिद्धयर्थं लुब्मनुष्ये । पादशतस्य संख्यादेवीप्सायां वुन् जीविकार्थे चापण्ये ॥ ९९॥ लोपश्च ॥ १॥ देवपथादिभ्यश्च ॥ १०॥ १ पादशतग्रहणमनर्थकमन्यत्रापि दर्शनात्। वस्तेढ ॥ १०१॥ दण्डव्यवसर्गयोश्च ॥२॥ शिलाया ढः ॥ १०२॥ स्थूलादिभ्यः प्रकारवचने कन् ॥३॥ शाखादिभ्गे यत् ॥ १०३ ॥ । १ कन्मकरणे चञ्चदृहतोरुपसंख्यानम् । द्रव्यं च भव्ये ॥१०४ ॥ अनत्यन्तगतौ क्तात् ॥ ४ ॥ कुशाग्राच्छः ॥ १०५ ॥ १ अनत्यन्तगतौ क्तान्तात्तमादय पूर्वविप्रसमासाच्च तद्विषयात् ॥ १०६॥ तिषिद्धम् । शर्करादिभ्यो ऽण् ॥ १०७॥ २ तदन्ताच्च स्वार्थे कन्वचनम् । अगुल्यादिभ्यष्ठक् ॥ १०८॥ न सामिवचने ॥५॥ एकशालायाष्ठजन्यतरस्याम् ॥ १०९ ॥ १ सामिवचने प्रतिषेधानर्थक्यं प्रकृल्याभिकर्कलोहितादीकक् ॥ ११०॥ हितत्वात् । प्रत्नपूर्वविश्वेमात् थाल् छन्दसि ॥१११॥ बृहत्या आच्छादने ॥६॥ पूगाच्यो ग्रामणीपूर्वात् ॥ ११२॥ अपडक्षाशितंग्वलंकर्मालंपुरुषाध्युत्तरबातच्फोरास्त्रियाम् ॥ ११३॥ । पदात् खः ॥७॥ १ दिभ्यामिति क्वाचित्कोऽपपाठः। Page #592 -------------------------------------------------------------------------- ________________ ५४.७ ( अष्टाध्यायीसूत्रपाठ: । सवार्तिकः ) ५७८ २ उक्त वा । | अवेः कः ॥ २८ ॥ यावादिभ्यः कन् ॥ २९ ॥ लोहितान्मणौ ॥ ३० ॥ १ अध्युत्तरपदात्प्रत्ययविधानानुपपत्तिर्विग्रहाभावात् । २ तस्मात्तत्रेदमिति सधीनर् । विभाषाचेदिस्त्रियाम् ॥ ८ ॥ जात्यन्ताच्छ बन्धुनि ॥ ९॥ १ लोहिताल्लिङ्गबाधन वा । स्थानान्ताद्विभाषा संस्थानेनेति चेत् २ अक्षरसमूहे छन्दस उपसख्यानम् | ३ छन्दसि बहुभिर्वसव्यैरुपसख्यानम् । ॥ १० ॥ किमेत्तिङव्ययवाद|म्बद्रव्यप्रकर्षे | ११| ४ अग्निरीशे वसव्यस्येति । ५ उक्त वा । अमु च च्छन्दसि ॥ १२ ॥ अनुगादिनष्ठक् ॥ १३ ॥ णचः स्त्रियामञ् ॥ १४ ॥ अनुणः ॥ १५ ॥ विसारिणो मत्स्ये ॥ १६ ॥ संख्यायाः क्रियाभ्यावृत्तिगणने कृत्व- कालाच्च ॥ ३३ ॥ ६ नवस्य नू त्नप्तनखाश्च । ७ नश्च पुराणे प्रात् । वर्णे चानित्ये ॥ ३१ ॥ रक्ते ॥ ३२ ॥ सुच् ॥ १७ ॥ द्वित्रिचतुर्भ्यः सुच् ॥ १८ ॥ एकस्य सकृच्च ॥ १९ ॥ विभाषा वहोर्धाविप्रकृष्टकाले ॥ २० ॥ तत्प्रकृतवचने मयट् ॥ २१ ॥ समूहवच्च बहुषु ॥ २२ ॥ अनन्तावसथेतिहभेषजाञ्ञ्यः ॥ २३ ॥ देवतान्तात्ताद यत् ॥ २४ ॥ पादार्घाभ्यां च ॥ २५ ॥ अतिथेर्च्यः ॥ २६ ॥ देवात्तल् ॥ २७ ॥ १ तलि स्त्रीलिङ्गवचनम् । ५. ४. ३६ | विनयादिभ्यष्ठल् || ३४ ॥ वाचो व्याहृतार्थायाम् ॥ ३५ ॥ तद्युक्तात्कर्मणोऽण् ॥ ३६ ॥ १ अप्रकरणे कुलालवरुडनिषाद चण्डालामित्रेभ्यश्छन्दसि । २ भागरूपनामभ्यो धेयः । ३ मित्राश्छन्दसि । ४ अणमित्राच्च' । ५ आग्नीधसाधारणादञ् । ६ अयवसमरुद्भयां छन्दसि । ७ नवसूरमर्तयविष्ठेभ्यो यत् । ८ क्षेमाद्यः । १प पुस्तके नास्ति । ર प पुस्तके इत. परमधिकम् । अपओककविक्षमवचनि केवलोक्थजन पू र्वनवयविष्ठेभ्यो यत् । ३ प पुस्तके इत परमधिकम् । सानाय्यानुजावरानुपूकचातुष्प्राश्यराक्षोघ्नवैयातवैकृतनारिवस्कृताम्रायणाग्रहायणसातपनानि । Page #593 -------------------------------------------------------------------------- ________________ ५.४.३७ (अनाध्यायौदाः । सवानिकः) ५७९ ५.४.७३ ओषधेरजातौ ॥ ३७॥ देवमनुप्यपुरुषपुरुमत्र्येभ्यो द्वितीयासप्तप्रज्ञादिभ्यश्च ॥ ३८॥ म्योबहुलम् ॥५६॥ मृदस्तिकन् ॥ ३९॥ अव्यक्तानुकरणाद्यजबरार्धादनितौ सस्नो प्रशंसायाम् ॥ ४०॥ डाच ॥ ५७॥ वृकज्येष्ठाभ्यां तिल्तातिलौ च च्छन्दसि । १ डाचि चित्करण विशेषणार्थम् । ॥४१॥ जो द्वितीयतृतीयशम्बवीजात्कृषौ ५८ बह्वल्पार्थाच्छस् कारकादन्यतरस्याम संख्यायाश्च गुणान्तायाः ॥ ५९॥ ॥४२॥ समयाच्च यापनायाम् ॥ ६०॥ सपत्रनिष्पवादतिव्यथने ॥ ६१ ॥ संख्यैकवचनाच्च वीप्सायाम् ॥ ४३ ॥ निष्कुलान्निप्कोपणे ॥ ६२॥ प्रतियोगे पञ्चम्यास्तसिः ॥४४॥ सुखप्रियादानुलोम्ये ॥६३ ॥ १ तसिप्रकरण आद्यादिभ्य उपसंख्यानम्। दुःखात्प्रातिलोम्ये ॥ ६४॥ अपादाने चाहीयरुहोः॥४५॥ शूलापाके ॥६५॥ अतिग्रहाव्यथनक्षेपेष्वकर्तरि तृतीयायाः सत्यादशपथे ॥६६॥ मद्रात्परिवापणे ॥६७ ॥ समासान्ताः ॥ ६८॥ हीयमानपापयोगाच ॥४७॥ | १ प्रयोजनगव्ययीनार द्विगुद्वन्द्वतत्पुरुषषष्ठया व्याश्रये ॥४८॥ बहुव्रीहिसंज्ञः। रोगाचापनयने ॥४९॥ न पूजनात् ।। ६९॥ कृभ्वस्तियोगे संपद्यकर्तरि चिः॥५०॥ १ पूजायां स्वतिग्रहणम् । १ विविधावभूनतद्भावग्रहणम् । २ ग्रान्बहुव्रीग्रिन्य च । २ प्रकृतिविवक्षाग्रहण च । किमः क्षेपे ॥ ७० ॥ ३ समीपादिभ्य उपसंख्यानम् । नजस्तत्पुरुषात् ॥ ७१॥ अरुमेनश्चक्षुश्वेतोरहोरजसा लोपश्च॥५१॥ पथो विभाषा ।। ७२ ॥ विभाषा साति कात्स्न्ये ॥५२॥ बहुव्रीहौ संख्येये डजबहुगणात् ॥७३॥ अभिविधौ संपदा च ॥ ५३॥ १ डच्पकरणे सख्यायास्तत्पुरुषस्योपसतदधीनवचने ॥ ५४॥ ख्यान निस्त्रिशाद्यर्थम् । देये त्रा च ॥ ५५॥ १प पुस्तके इतः परमधिकम् । भद्राश्चत्ति वक्तव्यम् । २ प पुस्तके इतः परमधिकम् । अव्ययादेरिति वक्तव्यम् । Page #594 -------------------------------------------------------------------------- ________________ ५.४.७४ ... . सवार्तिकः ) ५८० पूरब्धःपथामानक्षे ।। ७४ ॥ राजाहःसखिभ्यष्टच् ॥९१॥ अच् प्रत्यन्ववपूर्वात्सामलोग्नः ॥ ७५॥ गोरतद्वितलुकि ॥ ९२॥ अक्ष्णो ऽदर्शनात् ।। ७६ ॥ अग्राख्यायामुरसः ॥ ९३ ॥ अचतुरविचतुरसुचतुरस्त्रीपुंसधेन्वनडुह- अनोऽश्मायःसरसां जातिसंज्ञयोः ॥९४॥ सामवाङ्मनसाक्षिध्रुवदारगवोवेष्ठीव- ग्रामकौटाभ्यां च तक्ष्णः ॥ ९५ ॥ पदष्ठीवनक्तंदिवरात्रिंदिवाहर्दिवसरजस- अतेः शुनः ॥ ९६॥ निःश्रेयसपुरुषायुषयायुपत्र्यायुषयजुष- उपमानादप्राणिषु ॥ ९७॥ जातोक्षमहोक्षवृद्धोक्षोपशुनगोष्टश्वाः . उत्तरमृगपूर्वाच सक्नः ॥९८॥ ॥ ७७॥ नावो द्विगोः ॥ ९९ ॥ १ चतुरोऽच्प्रकरणे व्युपाभ्यामुपसख्यानम्। अर्धाच्च ॥ १०॥ ब्रह्महस्तिभ्यां वर्चसः ।। ७८ ।। खार्याः प्राचाम् ॥ १०१॥ अवसमन्धेभ्यस्तमसः॥ ७९ ॥ द्वित्रिभ्यामञ्जलेः ॥ १०२॥ श्वसो वसीयःश्रेयसः ॥ ८० ॥ अनसन्तानपुंसकाच्छन्दसि ॥१०३ ॥ अन्ववतप्ताद्रहसः ॥ ८१॥ ब्रह्मणो जानपदाख्यायाम् ॥ १०४ ॥ प्रतेरुरसः सप्तमीस्थात् ॥ ८२॥ कुमहझ्झामन्यतरस्याम् ।। १०५ ॥ अनुगवमायामे ॥ ८३॥ द्वन्द्वाच्चुदषहान्तात्समाहारे ॥ १०६॥ द्विस्तावा त्रिस्तावा वेदिः॥ ८४ ॥ अव्ययीभावे शरत्प्रभृतिभ्यः ॥ १०७॥ उपसर्गादध्वनः ॥ ८५ ॥ अनश्च ॥ १०८॥ तत्परुषस्याङ्गुलेः संख्याव्ययादेः।८६। नपुंसकादन्यतरस्याम् ॥ १०९॥ अहःसर्वैकदेशसंख्यातपुण्याच रात्रेः।८७ नदीपौर्णमास्याग्रहायणीभ्यः॥ ११० ॥ १ अहम्रहण द्वन्द्वार्थम् । झयः॥१११॥ अह्नोऽह्न एतेभ्यः ॥ ८८ ॥ गिरेश्च सेनकस्य ॥ ११२ ॥ १३..... चाह्रष्टखोर्नियम- बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात् पच् ११३ वचनात् । १ पचि म....... ... । न संख्यादेः समाहारे ॥ ८९ ॥ अगुलेदारुणि ॥ ११४ ॥ उत्तमैकाभ्यां च ॥ ९०॥ द्वित्रिभ्यां ष मूर्ध्नः ॥ ११५ ॥ १५ पुस्तके इतः परमधिकम् । पल्यराजभ्यां चेति वक्तव्यम् । २ प. पुस्तके इतः परमधिकम् । तत्पुरुषाभावात् । ३ प. पुस्तके इतः परमधिकम् । अनसन्तानपुंसकाच्छन्दसि वेति वक्तव्यम् । Page #595 -------------------------------------------------------------------------- ________________ ( अष्टाध्यायीसूत्रपाठः । सवार्निक ) ५८१ १ मूर्ध्नश्च पवचनम् । गन्धस्येदुत्पूतिसुसुरभिभ्य. ॥१३५ ॥ अप् पूरणीप्रमाण्योः ॥ ११६ ॥ । १ गन्धस्येत्त्वे त्देशन्तग्रहणम् । १ अपि प्रधानपूरणीप्रण। अन्पाग्यायाम् ॥ १३६ ॥ २ नेतुर्नक्षत्र उपसंख्यानम् । उपमानाच ॥ १३७॥ ३ छन्दसि च । पादस्य लोपो ऽहस्त्यादिभ्यः॥१३८॥ ४ मासाद्धृति प्रत्ययपूर्वपदास॒ज्विधिः। कुम्भपदीपु च ॥ १३९ ॥ अन्तर्बहिर्त्या च लोम्नः ॥ ११७॥ संख्यासुपूर्वस्य ॥ १४० ॥ अञ्नासिकायाः संज्ञायां नसं चास्थूलात् वयसि दन्तस्य दत् ॥ १४१॥ ॥११८॥ छन्दसि च ॥ १४२ ॥ उपसर्गाचं ॥ ११९॥ स्त्रियां संज्ञायाम् ॥ १४३ ॥ सुप्रातसुश्वसुदिवशारिकुक्षचतुरश्रेणीप विभाषा श्यावारोकाभ्याम् ॥ १४४॥ दाजपदप्रोष्ठपदाः ॥ १२०॥ अग्रान्तशुद्धशुभ्रवृषवराहेभ्यश्च ॥१४५॥ नदुःसुभ्यो हलिसक्थ्योरन्यतरस्याम् ककदस्यावस्थायां लोपः॥ १४६॥ ॥१२१॥ नित्यमसिच् प्रजामेधयोः ॥ १२२ ॥ त्रिककुत्पर्वते ॥ १४७॥ उद्विभ्यां काकुदस्य ॥ १४८ ॥ बहुप्रजाश्छन्दसि ॥ १२३॥ पूर्णाद्विभाषा ॥ १४९ ॥ धर्मादनिच् केवलात् ॥ १२४ ॥ जम्मा सुहरिततृणसोमेभ्यः १२५ ॥ सुहृद्दर्हृदौ मित्रामित्रयोः ॥ १५० ॥ दक्षिणेर्मा लुब्धयोगे ॥ १२६॥ उरःप्रभृतिभ्यः कप् ॥ १५१ ॥ इच कर्मव्यतिहारे ॥ १२७॥ इनः स्त्रियाम् ॥ १५२॥ द्विदण्ड्यादिभ्यश्च ॥ १२८ ॥ नवृतश्च ॥ १५३॥ प्रसम्भ्यां जानुनोनुः ॥ १२९॥ शेषाद्विभाषा ॥ १५४ ॥ ऊवाद्विभाषा ॥ १३०॥ न संज्ञायाम् ॥ १५५॥ ऊधसो ऽनङ् ॥ १३१॥ ईयसश्च ॥ १५६॥ १ अधसोऽनङि स्त्रीग्रहणम् । १ ईयस उपसर्जनदीर्घत्वं च । धनुषश्च ॥ १३२॥ २ मुंबढ़चनालिटम् । वा संज्ञायाम् ॥ १३३॥ वन्दिते भातुः ॥ १५७॥ जायाया निङ् ॥ १३४ ॥ ऋतश्छन्दसि ॥ १५८॥ १ प. पुस्तके ठविधिरिति । २ प. पुस्तके इतः परमधिकम् । खरखराभ्यां च नस्वक्तव्य. । शितिना अर्चना अहिना इति नैगमाः। ३ प. पुस्तके इतः परमधिकम् । वेनों वक्तव्य. । ख्यश्च । Page #596 -------------------------------------------------------------------------- ________________ (अष्टाध्यायीसूत्रपाठः । सवार्तिकः) ५८२ नाडीतन्त्र्योः खाङ्गे ॥ १५९ ॥ १६ स्थाने द्विवचने णिलोपवचनं समुदायानिष्प्रवाणिश्च ॥ १६०॥ देशत्वात् । ॥ इति पञ्चमाध्यायस्य चतुर्थः पादः ॥ १७ यच्च सन्यडन्तस्य द्विवचने । | १८ द्विःप्रयोग इति चेण्णकारषकारादेशा देरेत्त्ववचनं लिटि । |१९ इड्वचनं च यडोपे । षष्ठोऽध्यायः ॥ २० इड्दीर्घप्रतिषेधश्च । २१ 720%ो। एकाचो द्वे प्रथमस्य ॥ १॥ अजादेर्द्वितीयस्य ॥२॥ १ एकाचो द्वे प्रथमस्येति बहुव्रीहिनिर्देशः।। १ द्वितीयस्येत्यवचनमजादेरिति कर्मधारया२ एकवणेषु व्यपदेशिवद्वचनात् । त्पञ्चमी। ३ प्रथमत्वे च । २ द्वितीयद्विवचने प्रथमनिवृतिः प्राप्तत्वात्। ४ उक्त वा। ३ न वा प्रथमविज्ञाने हि दिन यानामिन ५ योगविभागो वा। द्वितीयात् । ६ एकाज्मात्रस्य द्विवचनार्थ । ४ यथा वादिविकारेऽलोन्त्यविकाराभावः । ७ एकागेकानन्याययवानां द्वि- ५ तत्र पूर्वस्याचो निवृत्तौ न्यत्रनानिवृत्तिवचनप्रसङ्गः । रशासनात्पूर्वस्य । ८ तत्र जुस्भाववचनम् । ६ न्द्रादिप्रतिषेधाच्च । ९ स्वरश्च । ७ तत्र द्वितीयागावे प्रश्रनादिवानं प्रति१० अद्भावश्च । षिद्धत्वात्। ११ नुम्प्रतिषेधश्च । ८ सति तस्मिन्प्रतिषेध इति चेद्धलादिशेषे १२ आसहानिश्च। दोषः । १३ सिद्धं तु मागरम ९ लोकवद्धलादिशेषे । १४ तत्र बहुव्रीहिनिर्देशेऽनच्कस्य द्विवचन- १० क्वचिदन्यत्र लोप इति चेद्विवचनम् । मन्यपदार्थत्वात् । न न्द्राः संयोगादयः ॥ ३॥ १५ सिद्धं तु गुणनं विज्ञानात्याणिनेया १ न्द्रादोर्द्विवचनप्रसङ्गस्तत्र न्द्राणां प्रति लोके। षेधः । १ प पुस्तके नास्ति । २ प. पुस्तके इतःपरमधिकम् । सति तस्मिन्प्रतिषेधः । Page #597 -------------------------------------------------------------------------- ________________ ( अष्टाध्यायीसूमपाउ । सवार्तिक ) ५८३ २ ईय॑तेस्तृतीयस्य । ५ दीर्घकुत्वप्रसारणपत्वमधिकस्य द्विर्व३ कण्डादीनां च । चनात् । ४ वा नानधातनम्। ६ आवृद्धयोश्चाभ्यस्तविधिप्रतिषेधः । पूर्वो ऽभ्यासः॥४॥ ७ सडाश्रये च समुदायस्य समुदायादेगउभे अभ्यस्तम् ॥ ५॥ ____वाझलाश्रये चाव्यपदेश आमिश्रत्वात्। १ अभ्यस्तसंज्ञायां सहवचनम् । श्लो ॥१०॥ २ आधुदात्तत्वे पृथगप्रसङ्गार्थम् । चङि ॥ ११ ॥ जक्षित्यादयः षट् ॥ ६॥ दाश्वान् साहान् मीढांश्च । १२ ॥ १ जनित्यादिषु सप्तग्रहण वेवीत्यर्थम् । १ दाशेर्वसौ द्वित्वेटप्रतिषेधौ । २ अपरिगणन वागणान्तत्वात् । २ सहेदीर्घत्व च । तुजादीनां दी? ऽभ्यासस्य ॥ ७ ॥ ३ मिहेर्दत्वं च । १ तुजादिषु च्छन्दःप्रत्ययग्रहणम् । ४ मह्यर्थ इति चेन्निहेस्तदर्थत्वात्सिद्धम् । २ अनारम्भो वापरिगिनत्वान् । ५ द्विवचनप्रकरणे कृञादीना के। ३ अन्येषां च दर्शनात् । ६ चरिचलिपतिवदीनानच्याकाभ्यासम्य । ४ अनेकान्तत्वाच्च । ७ हन्तेर्घश्च । लिटि धातोरनभ्यासस्य ॥ ८॥ ८८ पाटेर्णिलुक्च दीर्घश्चाभ्यासन्योक्च । १ लिटि द्विवचने जागर्तेर्वावचनम् । ९ द्विवचन गणवायगादेशादे पोग्बालो । २ अभ्यासप्रतिषेधानर्थक्यं च च्छन्दास १० द्विवचनात्प्रसारणात्त्वधात्वादिविकाररीवावचनात् । त्वेत्त्वेत्त्वोत्त्वगुणवृद्धिविधयः। ३ प्रयोजनमादित्यान्य चिपान । ष्यङः संप्रसारणं पुत्रपत्योस्तत्पुरुषे ।१३। सन्यङोः॥९॥ १ प्यडः संप्रसारणे पुत्रपत्योस्तदादावति१ सन्यङ्गोः परत इति चेदिटो द्विवचन प्रसङ्गः । परादित्वात् । २ वर्णग्रहण इति चेत्तदन्तप्रतिषेधः । २ हन्तेश्चेटः । ३ सिद्धं तूत्तरपदवचनात् । ३ एकाच उपदेशेऽनुदानादि गुपदेशनच- ४ यथ.गृहीतत्यादेशवचनादप्रत्ययस्थ नमनुदात्तविशेषणं चेत्सन प्रनिषेध । सिद्धम् । ४ सन्यडन्तस्येति चेदशेः सन्यनिटः । ५ अनन्त्यविकारेऽन्त्यसदेशस्य वा । १ प. पुस्तके इतः परमधिकम् । यथेष्ट वा नाम वातूनाम् । Page #598 -------------------------------------------------------------------------- ________________ (अष्टाध्यायसूत्रपाठः । सवार्तिकः)५८४ ६ प्रयोजनं न संप्रसारणे सप्रसारणम् । न वशः ॥२०॥ ७ सान्तमहतो दीर्घत्वे । १ वशेर्यडि प्रतिषेधः । ८ अन्कारान्तम्याल्लोपे। चायः की ॥ २१॥ ९ मृजेर्वृद्धिविधौ । स्फायः स्फी निष्ठायाम् ॥ २२॥ १० वसोः संप्रसारणे च । स्त्यः प्रपूर्वस्य ॥ २३॥ ११ युवादीनां च । द्रवमूर्तिस्पर्शयोः श्यः ॥२४॥ १२ यात्र-च। प्रतेश्च ॥ २५ ॥ १३ आदित्यदादि - - ---- वामानावगन्ये वनिम-नमः। विभाषाभ्यवपूर्वस्य ॥ २६ ॥ १४ उदात्तनिर्देशात्सिद्धम् । शृतं पाके ॥ २७ ॥ बन्धुनि बहुव्रीहौ ॥१४॥ | १ श्राश्रप्योः शृभावः । वचिखपियजादीनां किति ॥ १५॥ | २ श्रपेः शतमन्यत्र हेतोः । ग्रहिल्यावगिव्याधि प्यायः पी ॥२८॥ | १ आइपूर्वादन्धूधसोः । च्छतिभृजतीनां ङिति च ॥१६॥ १ वयिग्रहणं वेञः प्रतिषेधात् । लिड्यङोश्च ॥ २९॥ २ न वा यकारप्रतिषेधो ज्ञापकोऽप्रति- विभाषा श्वः ॥ ३०॥ षेधस्य । लि. निषेध । ३ पित्यभ्यासार्थनिति चेन्ना विशिष्टत्वात् । णौ च संश्चङोः ॥ ३१ ॥ लिट्यभ्यासस्योभयेषाम् ॥ १७॥ ह्वः संप्रसारणम् ॥ ३२ ॥ १ अन्यामसंप्रभाग्ण अभ्यस्तस्य च ॥ ३३॥ १ ह्वः संप्रसारणे योगविभाग । २ न वा संप्रातलीच पाटन | २ णौ च ची। । त्रापि । ३ अभ्यस्तनिमित्तेना --"T. ... । ३ प्रयोजनं रमाल्लोपेयङयणः ।। ४ अभ्यस्तप्रसारणे . . .in ४ व्यचेः कुटादिन्वननम्यरिणनि संप्रसार- प्राप्तिः । णार्थम् । ५ समानाङ्गे : ... .. । स्वापेश्वङि ॥ १८॥ ६ कृदन्तप्रनिषेधार्थ च । स्वपिस्यमिव्येङां यङि ॥ १९॥ बहुलं छन्दसि ॥ ३४॥ १ प. पुस्तके इतः परमधिकम् । 11111 ष्य प्रसार्यों विभाषया । २ प. पुस्तके इतः परम. धिकम् । क्षीरहविषोरिति वाच्यम्। घेधेन । Page #599 -------------------------------------------------------------------------- ________________ ६.१.३५ ( अष्टाध्यायीसूत्रपाठः । सवातिक ) ५८५ चायः की ॥ ३५॥ रीध्व त्राध्व शिशीते । अपस्पृधेथामानुचुरानृहुश्चिच्युषेतित्या- ७ नानिषदिकप्रतिषेधः । जश्राता:श्रितमाशीराशीतः॥३६॥ ८ दिन्य प्रह। न संप्रसारणे संप्रसारणम् ॥ ३७॥ न व्यो लिटि ॥४६॥ १ प्रसारणप्रकरणे पुनः प्रसारणग्रहणम- स्फरतिस्फुलन्योपनि ॥ ४७ ।। तोऽन्यत्र प्रसारण प्रतिपेधार्थन् । क्रीजीनां णो ॥४८॥ २ समानाङ्गग्रहणं च । | १ आत्त्वे णौ लीयतेरुपसंख्यान प्रलम्भन३ तत्रोपोपुषि दोषः । . शालीनीकरणयोः। ४ न वा यस्याङ्गस्य प्र. . .मिध्यनेम्पारलौक्केि ॥ ४९ ॥ न्यामिप्रतिषेधान् । १ सिध्यतेरज्ञानार्थस्य । ५ ऋचि रुत्तरपदादिलोपन्छन्दमि । २ इतरथा ह्यनिष्टप्रसङ्गः । ६ रयेमतौ बहुलम् । मीनातिभिनोतिदीड ल्यपि च ॥५०॥ ७ कक्ष्यायाः संज्ञायाम् । १ मीनात्यादीनामात्त्व उपदेशवचनं प्रत्ययलिटि वयो यः ॥ ३८॥ विध्यर्थम् । वश्चास्यान्यतरस्यां किति ॥३९॥ | २ निमिमीलियां खलचोः प्रतिषेधः । वेजः॥४०॥ विभाषा लीयतेः॥ ५१ ॥ ल्यपि च ॥४१॥ खिदेश्छन्दसि ॥ ५२॥ ज्यश्च ॥ ४२ ॥ अपगुरो णमुलि ॥ ५३ ॥ व्यश्च ॥ ४३ ॥ चिस्फुरोणौ ॥ ५४॥ विभाषा परेः॥४४॥ प्रजने वीयतेः ॥ ५५ ॥ आदेच उपदेशे ऽशिति ॥ ४५॥ विभेतेहेतुभये ॥ ५६ ॥ १ आत्त्व एश्युपसंख्यानम् । नित्यं स्मयतेः ॥ ५७ ॥ २ अशित्येकादेशे प्रतिषेध आदिवत्त्वान् । सृजिशोझल्यमकिति ॥ ५८॥ ३ प्रत्ययविधि । १ अमि सङ्ग्रणम् । ४ अभ्यासरूपं च । २ किप्प्रतिषेधार्थम् । ५ अयवायावां प्रतिषेधश्च । | ३ उक्तं वा। ६ शिति प्रतिषेधे श्लुलुकोरुपसंख्यानं अनुदात्तस्य चर्दुपधस्यान्यतरस्याम् ५९ वै. का. पुस्तकयोः शीर्ताः । २ इद वार्तिकं प. पुस्तके नास्ति । ३ प. पुस्तके नास्ति । Page #600 -------------------------------------------------------------------------- ________________ ६.१.६० (साध्य धीमूत्राटः । सवार्तिकः) ५८६ ६.१.७० शीर्षश्छन्दसि ॥ ६०॥ वेरपृक्तस्य ॥६६॥ १ शीर्षश्छन्दसि प्रकृत्यन्तरम् । १ वेर्लोपे दर्विजागृव्योरप्रतिषेधोऽनुनासि२ जातेप्रति । कपरत्वात् । ये च तद्धिते ॥ ६१॥ २ धात्वन्तस्य चार्थवदग्रहणान् । १ ये च तद्धिते शिरस आदेशार्थम् । ३ वस्य वानुनामिकत्वालिद्धम् । २ वा केशेषु । हल्ङयाब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् ३ अचि शीर्षः। ॥६७॥ ४ छन्दसि च । १ हलन्तादपृक्तलोपः सयोनान्तलोपश्चेन्नपद्दन्नोमास्हृनिशसन्यूपन्दोपन्यकञ्छ लोपाभावो यथा पचन्निति ।। कनुदनासञ्छस्प्रभृतिषु ॥ ६२ ॥ २ वस्वादिषु दत्वं संयोग दिल पर१ पदादिषु .... ..। स्त्वात् यथा कूटतडिति । २ नस्नासिकाया यत्तस्क्षुद्रेवु । ३ रात्तलोपो नियमवचनात् । धात्वादेः पः सः ॥ ६३॥ ४ रोरुत्त्व च । १ सादेशे -- प्रतिषेधः। ५ न वा संयोगान्तलोपस्योत्त्वे सिद्धत्वात् णो नः ॥ ६४॥ यथा हरिवो नेदिननिति । लोपो व्योवलि ॥६५॥ एहूस्वात्संबुद्धेः ॥ ६८॥ १ व्योर्लोपे क्वावुपसंख्यानम् । १ संबुद्धिलोपे डतरादिभ्यः प्रतिषेधः । २ बलोपामिदिभाववचनात् । २ अनाविकारम्य निवृत्तत्वात् । ३ . .. श्वादिषु । ३ तच्चामर्थम् । ४ उपदेशनागसिद्धमिति चे प्रसा- ४ "उक्तं वा। रणहलादिपु सामर्थ्यम् । ५ पक्तया योगाभ्यां लुक् । ५ न वा बहिरालाणत्वात् ।। ६ न वा लोपन्टुको गवधारणा प्रधान दु. ६ अनारम्भो वा । ह्यत इति । ७ आस्रमाणं जीरदानुरिति वर्णलोपात् शेश्छन्दसि बहुलम् ॥ ६९ ॥ यथा संस्फानो गयस्फानः। हस्वस्य पिति कृति तुक् ॥ ७० ॥ १ इद वार्तिक वै का पुस्तकयोः सूत्रत्वेन गृहीतं पर महाभाष्ये वार्तिकेषूपलम्भादस्माभिर्तिकपाठे सगृहीतम् । २ प पुस्तके इत. परमधिकम् । अवर्णनगरयोरिति वक्तव्यम् । ३ प. पुस्तके वचनादित्यस्य स्थाने प्रसङ्गात् इति पाठ । ४ प पुस्तके इतः परमधिकम् । उपदेशसामर्थ्यात्सिद्धम् । ५ प. पुस्तके इतः परमधिकम् । दर्विजागृव्योः प्रतिषेधो वक्तव्य.। ६ प. पुस्तके चार्थवत्त्वादिति । ७ प. पुस्तके नास्ति । Page #601 -------------------------------------------------------------------------- ________________ (अष्टाध्यायीत्रपाठः । सवार्निकः) ५८७ ६. १.८४ १ तुकि पूर्वान्ते नपुंसकोपसर्जनहन्यन्वं क्षय्यजव्यौ शक्यार्थे ॥ ८॥ __द्विगुस्वरश्च । क्रय्यस्तदर्थे ।। ८१॥ २ न वा नहिरङ्गलपणत्वात् । नव्यप्रवय्ये च च्छन्दसि ॥ ८२ ॥ ३ प्राणिपुन दिषु चाप्राप्तिः । १ भय्यादिप्रकरणे ह्रदय्या उपसंख्यानम् । ४ परादौ सयोगादेरित्यतिप्रसङ्ग । २ अवशरस्य च। ५ विलोपवचनं च । ३ शन्वृत्ताद्वा सिद्धम् । ६ इट्प्रतिषेधश्च । ४ ऋञ्जती शरुरित्यपि दृश्यते । ७ अभक्ते स्वरः । ५ शरुहस्त इति च लोके। संहितायाम् ॥ ७१ ॥ एकः पूर्वपरयोः ॥ ८३ ॥ छे च ॥ ७२ ॥ १ एकवचन अनादेगीवर्थन् । आङ्माङोश्च ॥७३॥ २ न वा द्रव्यवत्कर्मचोदनायां द्वयोरेक१ आड्माडोः सानुबन्धकनिर्देशो गति- स्याभिनिवृत्ते । ___ कम्वचनीयप्रतिपेधसंप्रन्ययार्थः । ३ तच्चैकवाक्यभावात् । दीर्घात् ॥ ७४॥ ४ तत्रावयवे शास्त्रार्थमप्रत्ययो यथा लोके । पदान्ताद्वा ॥ ७५ ॥ ५ सिद्धं तु धर्मोपदेशनेऽनवयव विज्ञानाद्यथा १ दीर्वात्पदान्ताद्वा विश्वजनादीनां लौकिकवैदिकेषु । छन्दसि । ६ पूर्वपरग्रहणं परस्यादेशप्रतिषेधार्थम् । इको यणचि' ॥ ७६ ॥ ७ पञ्चमीनिर्दिष्टाद्धि परस्य । १ यणादेशः प्लुतपूर्वस्य च। ८ षष्ठीनिर्दिष्टार्थ तु । २ दीर्घशाकलप्रतिषेधार्थम् । ९ अनिर्दिष्टे हि नष्ठयर्थाप्रनिद्धि । एचो ऽयवायावः ॥ ७७॥ अन्तादिवञ्च ॥ ८४ ॥ वान्तो यि प्रत्यये ॥ ७८ ॥ १ अन्तादिवद्वचनमामिश्रस्यादेशवचनात् । १ वान्तादेशे यानिनिर्देशः। २ तत्र गम्ब न्नादिवतर्नेगः । २ गोयूतौ छन्दसि । ३ सिद्धं तु पूर्वपराधिकारात् । ३ अध्वपरिमाणे च । ४ अन्तवत्त्वे प्रयोजनं वपढाट्टचि. धातोस्तन्निमित्तस्यैव ॥ ७९॥ धाने । १५ पुस्तके इत' परमधिकम् । जश्त्व न सिद्धं यणमत्र पश्य । यश्चापदान्तो हलचश्च पूर्व । दीर्घस्य यण हस्व इति प्रवृत्तं संबन्धवृत्त्या गुणवृद्धिबाध्यः । २ प. पुस्तके इतः परमधिकम् । ओकारीकाग्योरिनि वक्तव्यम्। Page #602 -------------------------------------------------------------------------- ________________ ६ १. ८४ ( अशध्यायीसूत्रपाठ. । सवार्तिकः)५८८ ५ प्रत्ययैकादेशः पूर्वविधौ । ३ असिद्धवचनासिद्धमिति चेन्नान्यस्या६ वैभक्तस्य णत्वे । सिद्धवचनादन्यस्य भावः। ७ अदस ईत्वोत्वे । ४ तस्मात्स्थानिवद्वचनमसिद्धत्वं च । ८ खरितत्वं विप्रतिषेधात् । ५ स्थानिवद्वचनानर्थक्यं शास्त्रामिद्धत्वान्। ९ लिङ्गविशिष्टग्रहणाद्वा । ६ संप्रनाग्यटीट्स सिद्धः पदा-तपदाद्यो१० पूर्वपदान्ने दात्तत्त्वं च । रेकादेशस्यासिद्धवचनात् । ११ एकादेशे हि स्वरिताप्रसिद्धिः। आद्गुणः ॥ ८६॥ १२ कृदन्तप्रकृतिस्वरत्वं च । १३ एकादेशे ह्यपासिद्धिरुत्तरपदस्यापरत्वात्। १ गुणे टाक दीर्घत्वबाध । नार्थम् । १४ उत्तरपदवृद्धिश्चैकादेशात् । २ न वा बहिरङ्गलक्षणत्वात् । १५ एकादेशप्रसङ्गस्त्वन्तरङ्गबलीयस्त्वात् । १६ तत्र वृद्धिविधानम् । वृद्धिरोचि ॥ ८७॥ १७ आदिवत्त्वे प्रयोजनं प्रपनावान् । एत्येधत्यूट्सु ॥ ८८॥ १८ सुप्तिडाबिधिषु । १ इणीकारादौ वृद्धिप्रतिषेधः । १९ आङ्हणे पदविधौ । २ योगविभागात्सिद्धम् । २० आटश्च वृद्धिविधौ। ३ अशाहिन्याम् । २१ कृदन्तप्रातिपदिकत्वे । ४ प्रादूटोढोयेपैप्येषु । २२ नाभ्यासानीनां हस्वत्वे ।। ५ स्वादीरेरिणोः। २३ न वा बहिरङ्गल जाणत्वात् । ६ ऋते च तृतीयासमासे । २४ वर्णाश्रयविधौ च । ७ प्रवत्सतरकम्बलवसनानां चर्णे । २५ प्रयोजनं खट्वाभिर्जुहावास्या अश्व इति । ८ ऋणदशाभ्यां च । २६ न बाता यातिदेशान् । आटश्च ॥ ८९॥ पत्वतुकोरसिद्धः ॥ ८५॥ उपसर्गादृति धातौ ॥ ९०॥ १ पत्वतुकोरसिद्धवचननादेशलक्षणप्रनि- १ उपसर्गाद्वद्धिविधौ धातुग्रहण उक्तम् । षेधार्थमुत्सर्गलक्षणभावार्थ च। । २ छे तुकः संबुद्धिगुणः । २ नोर्गलक्षणामिद्विर-र्गाभाव.न् । ३ न वा बहिग्गलक्षणत्यात् । १५ पुस्तके इतः परमधिकम् । सप्रसारणडीट्सु सिद्धः। २५ पस्तके इतः परमधिकम् । आदेकश्चेद् गुणः केन । स्थानेऽन्तरतमो हि रस.। ऐदीतौ नैचि तावुक्तौ । ऋकारो नोभयान्तरः। आकारो नर्ति, धातौ सः। प्लुतश्च विषये स्मृतः । आन्ननिर्मात्राः। तपरत्वान्नते स्मृताः । ३ प. पुस्तके 'वृद्धि इति नास्ति । ४ प. पुस्तके नास्ति । Page #603 -------------------------------------------------------------------------- ________________ (अष्टाध्यायीसूत्रपाठः । सवार्तिकः) ५८९ ६.१.१०० ४ संसारणदीर्घत्वप्यायोगस्यामाद- ३ एवे चानियोगे । यश्च । ४ शकन्ध्वादिषु च । ५ यणादेशादाद्गुणः । । ५ ओत्वोष्ठयो समासे वा । ६ इरुर्गुणवृद्धिविधयश्च । ६ एमन्नादिषु च्छन्दसि । ७ भलोग्धति-निकलत्यवानो- ओमाङोश्च ॥ ९४ । ___दात्तोदात्तनिवृत्तिस्वरा एकादेशाच्च ।। १ उम्योमाझ्वाट प्रतिषेधः । ८ अल्लोपालोपौ चार्धधातुके। उस्यपदान्तात् ॥ ९५ ॥ ९ इयङवड्गुणवृद्धिटित्किन्मित्पूर्वपदवि- अतो गुणे ॥ ९६ ॥ काराश्च । अव्यक्तानुकरणस्यात इतौ ॥ ९७ ॥ वा सुप्यापिशलेः ॥ ९१ ॥ १ इतावनेकाऽग्रहणं श्रदर्थम् । औतोऽम्शसोः ॥ ९२॥ नामेडितस्यान्त्यस्य तु वा ॥९८॥ १ ओतस्तिडि प्रतिषेधः । १ नित्यमामेडिरे डाचि । २ गोग्रहणे द्योरुपसंख्यानम् । २ अकारान्तानुकरणाद्वा । ३ समासाच्च प्रतिषेधः । अकः सवर्णे दीर्घः ॥ ९९ ॥ ४ न वा बहिरङ्गलक्षणत्वात् । १ सवर्णदीर्घत्व ऋति ऋवावचनम् । ५ मुवधिकारालिद्धम् । २ लति लुवावचनम् । ६ एकयोगे चैकदेशानुवृत्तिरन्यत्रापि । प्रथमयोः पूर्वसवर्णः ॥ १० ॥ ७ अम्युपसंख्यानं वृद्धिबलीयस्त्वान् । १ प्रथमयोरिति योगविभाग. सवर्ण८ न वानवकाशत्वात् । दीर्घार्थः । ९ द्योश्च सर्वनामस्थाने वृद्धिविधिः! २ एकयोगे हि जश्शसोः पररूपप्रसङ्ग । १० ययाव इन्द्रेति दर्शनात् । ३ आइपयादेशयोग्पवादा वृद्धिसवर्णएङि पररूपम् ॥ ९३ ॥ दीपूर्वनवर्णादेशान्तेषां पररूपं खर१ पररूपप्रकरणे तुन्वोर्वि निपात उपसंख्यानम् । । ४ योगविभागोऽन्यशास्त्रनिवृत्त्यर्थश्चेदन्य२ न वा निपातैकत्वात् । तिप्रसङ्गः । सधिषु। १५. पुस्तके ° उदात्त° पद नास्ति । २ प. पुस्तके इतः परमधिकम् । उत्तरपदविकाराश्चेति वक्तव्यम् । ३ प पुस्तके इतः परमधिकम् । सीमन्तः केशेष्विति वक्तव्यम् । । इद वार्तिक वै. का. पुस्तकयोः सूत्रत्वेन गृहीतम् । महाभाष्ये वाविपलम्भादस्म निर्वानिक वेन सगृहतिम् । ५ प पुस्तके इतः परमधिकम् । योगविभ गोऽ यशाननिवृत्त्यर्थ । Page #604 -------------------------------------------------------------------------- ________________ ६.१ १०० (अष्टाध्यायीसूत्रपाठः । सवार्तिकः) ५९० ६. १. १२१ ५गनावश्च तस्मादित्यनन्तरनिर्देशात् ख्यत्यात्परस्य ॥ ११० ॥ ६ इज्ग्रहण तु ज्ञापकं पररूपाभावस्य। अतो रोरप्लतादप्लते ॥ १११ ॥ तस्माच्छसो नः पुंसि ॥१०१॥ १ अप्लुतादप्लुतवचनेऽकारहशोः समानपदे नादिचि ॥ १०२ ॥ प्रतिषेधः । दीर्घाजसि च । १०३॥ २ न वा गन्वन् । वा छन्दसि ॥ १०४ ॥ हाश च ॥ ११२ ॥ अमि पूर्वः ॥ १०५॥ 'नान्तःपादमव्यपरे ॥ ११३ ॥ संप्रसारणाच ॥ १०६॥ १ नान्तःपादमिति नबगम्पियनति१. मन्यव सनानागग्रहणम प्रसङ्गः। समानाङ्गप्रतिषेधार्थम् । २ अकाराश्रयमिति चेदुत्त्ववचनम् । २ सिद्धासंप्रसारणात् । ३ अयवोः प्रतिषेधश्च । ३ कार्यकृतत्वाहा। ४ गमकरणात्मिद्धमिति चेदुग्यानिन । ४ दीर्घत्वं वचनप्रामाण्यात् । ५ पुन प्रसिद्धम् । ५ अन्तवत्त्वाद्वा। | अव्यादवद्यादवक्रमुरव्रतायमवन्त्वव६ आटो वृद्धेरियड् । स्युषु च ॥ ११४॥ ७ । वि..' भन्योः । यजुष्युरः॥ ११५॥ ८ स्वरदोपस्तु। आपो जुषाणो वृष्णो वर्षिष्ठे ऽम्बेअम्बाले ९ आङि पररूपवचनं तु जापकमन्तरग- ऽम्बिकेपूर्वे ॥ ११६ ॥ बलीयस्त्वस्य । | अङ्ग इत्यादौ च ॥११७॥ १० प्रयोजन पूर्वसवर्णपूर्वत्वतहिलोपटेनडे- अनुदात्ते च कुधपरे ॥ ११८॥ यडिस्मिन्टिणलौत्वमन्तरङ्ग वहिग्दल अवपथासि च ॥ ११९ ॥ क्षणादनविकारान् । सर्वत्र विभापा गोः ॥ १२० ॥ एङः पदान्तादनि ॥ १०७॥ अवङ्ग स्फोटायनस्य ॥ १२१ ॥ ङसिङसोश्च ॥ १०८॥ १ गोरग्वचनं गवाग्रे स्वरसिध्यर्थम् । ऋत उत् ॥ १०९॥ २ अवडादेशे हि स्वरदोषः । १ प पुस्तके इतः परमधिकम् । नत्वं पुंसा बहुत्वे चेत्पशब्दादिष्यते स्त्रियाम् । नपुसके तथैवेष्ट स्त्रीशब्दाच्च प्रसज्यते । पुशब्दादिति चेदिष्ट स्थूरापत्य न सिध्यति । कुण्डिन्या अररकायाः पुरप्राधान्यात्प्रसिध्याति । पुस्प्राधान्येत एव स्युये दोषा पूर्वचोदिता । तस्मादर्थे भवेन्नत्व वधिकादिषु युक्तवत् । २ प पुस्तके इत परमधिकम् । वा छन्दसीत्येव । ३ प. पुस्तके पर° इति नास्ति । ४ वै. का. बा. प्र. क. नि. पुस्तकेषु प्रकृत्यान्तः इति । Page #605 -------------------------------------------------------------------------- ________________ ६१. १२२ (अष्टाध्यायीसूत्रपाठः । सवार्तिकः) ५९१ इन्द्रे च ॥ १२२ ॥ २ प्रतिषेये हि प्रगृह्यग्लुतप्रतिषेधप्लतप्रगृह्या अचि नित्यम् ॥ १२३॥ . प्रसङ्गोऽन्येन विहितत्वात् । १ तातोमर्थक धिन ३ चाक्रवमणस्य ।। १२८ ॥ सिद्धम् । १ ईच येन्यनुयनान् । २ तत्तु तस्मिन्प्रकृतिभावार्थम् । दिव उत् ॥ १२९॥ ३ प्लुतप्रकृतिभाववच्न तु ज्ञापकमेका- एतत्तदोः सुलोपो ऽकोरनसमासे हलि देशात्प्लुतो बिपनि । ४ एकादशाप्लुतो विप्रतिषधेनेति चेच्छाले स्यश्छन्दसि बहुलम् ॥ १३१ ॥ सो ऽचि लोपे चत्पादपूरणम् ॥ १३२॥ न्द्रेऽतिप्रसङ्ग । ५ न वा पनि ल , गन्य न् । ['सुटकात्पूर्वः ] ( अडभ्याव्यवायेऽपि ) आडो ऽनुनासिकश्छन्दसि ।। १२४ ॥ १ सुटि कात्पूर्ववचनमककारादौ कात्पूर्वा१ आडोऽनर्थकस्य । र्थमिति चेदन्तरेणापि तत्सिद्धम् । इको ऽसवणे शाकल्यस्य ह्रस्वश्च ॥१२५॥ २ द्विवचनाल्सुद्धिप्रतिषेधेनेति चेत् द्विभूते १ सिन्नित्यसमासयोः शाकलप्रतिषेधः। शब्दान्तग्नावारन प्रङ्ग । २ ईषा अक्षादिषु च्छन्दसि प्रकृतिभाव- ३ द्विभूते नन्गु न प्र.: इति मात्रम्'। चेद्विवचनम् । ऋत्यकः ॥ १२६ ॥ ४ तथा चानवस्था । ५ अङ्ग्यवाय उपसंख्यानम् । १ ऋत्यकः सवर्णार्थम् । ६ अभ्यासव्यवाये च । २ अनिगन्तार्थ च । | ७ अविप्रतिषेधो वा बहिरङ्गलक्षणत्वात् । ३ ऋति ह्रस्वादुपसर्गाद्वद्धिविप्रतिषेधेन। । ८ उपदेशिवद्वचनं च । अप्लुतवदुपस्थिते ॥ १२७ ॥ ९ लिटिगुणरहिनर्षित्रतिषेधार्थन । १ वद्वचनं --- । .१० कात्पूर्वान्त इति चेद्रुविधि प्रतिषेधः । १वै का क. प्र पुस्तकेष्वत्र नित्यमित्यधिकम् । 4 पुस्तके इतः परमविकम् । इन्द्रादाविति वक्तव्यम् । २ वे का. क प्र. पुस्तकेष्वत्र नित्यमिति नास्ति । ३ प पुस्तके मात्रमित्यस्य स्थाने 'वचनमिति पाठः । । इदं भाष्ये खण्डितं सूत्रम् । प पुस्तके इत परमविकम् । सटि कत्यूर्ववचनमककारादी कात्पूर्वार्थम् । अडभ्यासव्ययायेऽपीति विकृतवार्तिकम् । तदत्र सूते भाप्ये 'अनवाय उपसख्यानम् । अभ्यासव्यवाये च' इति वोल्पलभ्यते । अस्माभिर्भाष्यानुसार तद्वयं वार्तिकपाठे सगृहीतम् । पर वै का पुस्तकयो. सूत्रत्वेन गृहीतम् । ६ प. पुस्तके इत. परमधिकम् । द्विर्वचनात् सुडिप्रतिषेधन । Page #606 -------------------------------------------------------------------------- ________________ ६१ १३२ (अष्टाध्यायांसूत्रपाठः । सवार्तिकः ) ५९२ ६ ११५४ ११ परादाविडणप्रसङ्गः । प्रस्कण्वहरिश्चन्द्रावृषी ॥ १४९ ॥ मस्करमस्करिणौ वेणुपरिव्राजकयोः १२ अभक्ते स्वरः। ॥१५०॥ संपयुपेभ्यः करोतौ भूषणे ॥१३३ ॥ कास्तीराजस्तुन्दे नगरे ॥ १५१ समवाये च ॥ १३४॥ कारस्करो वृक्षः ॥ १५२ ।। उपात्प्रतियत्नवैकृतवाक्याध्याहारेषु पारस्करप्रभृतीनि च संज्ञायाम् ॥१५३॥ ॥१३५॥ | अनुदात्तं पदमेकवर्जम् ॥ १५४ ॥ किरतौ लवने ॥ १३६॥ १ अनुदात्ते विप्रतिपेयानपानमन्युहिंसायां प्रतेश्च ॥ १३७॥ गपत्संभवात् । अपाच्चतुष्पाच्छकुनिष्वालेखने॥१३८ ॥ २ सिद्धं तु एकाननुदात्तत्वात् । १ किरतेर्ह ३ एकवर्जमिति चाप्रसिद्विः सदेहात् । कुस्तुम्बुरूणि जातौ ॥ १३९ ॥ ४ सिद्धं तु यस्मिन्ननुदात्त उदात्तवचनानअपरस्पराः क्रियासातत्ये ॥ १४०॥ र्थक्यं तद्वर्जम् । १ समो हितततयोर्वा लोपः । ५ प्रकृतिप्रत्यययोः स्वरस्य सावकाशत्वा२ सन्तुमुनोः कामे । दप्रसिद्धिः । ३ अवश्यमः कृत्ये । गोष्पदं सेवितासेवितप्रमाणेषु॥१४१॥ ६ विप्रतिषेधात्प्रत्ययखर इति चेत्काम्या ___ यादिषु चित्करणम् । आस्पदं प्रतिष्ठायाम् ॥ १४२॥ ७ प्रकृतिस्वरे प्रत्ययस्वराभावः । आश्चर्यमनित्ये ॥ १४३॥ १ आश्चर्यमद्भुते। ८ सिद्धं तु प्रकृतिस्वरबलीयस्त्वात्प्रत्यय स्वरभावः। वर्चस्के ऽवस्करः॥ १४४॥ ९ सतिशिष्टस्वरबलीयस्त्व च ।। अपस्करो रथाङ्गम् ॥ १४५॥ १० ... . ...। विष्किरः शकुनौ वा ॥ १४६ ॥ ११ स्यादिस्वराप्रसङ्गश्च तासेः परस्यानुदात्त१ विष्किरः शकुनौ विकिरो वा। वचनात् । हखाचन्द्रोत्तरपदे मन्त्रे ॥ १४७॥ १२ ....... .. शब्दपरप्रतिष्कशश्च कशेः ॥ १४८॥ वितिषेधात् सिद्धम् । १ प पुस्तके इतः परमधिकम् । मनसि च । २ बो पुस्तके शकुनिवेति पाठ. । 4. का. क. पुस्तकेषु विष्किरः निर वेति पाठ । ३ प पुस्तके इत. परमधिकम् । तबृहतोः करपत्याश्चोरदेवतयोः सुटलोपश्च । प्रायस्य चित्तिचित्तयोः सुडस्कारो वा । ४ प. पुस्तके इतः परमधिक वार्तिकत्वेन । आगमस्य विकारस्य प्रकृतेः प्रत्ययस्य च पृथक्स्वरनिवृत्त्यर्थमेकवर्ज पदस्वरः । यौगपद्य तवे सिद्ध पर्यायो रिक्तशासनात् । उदाते सापक स्वेतत् स्वरितेन समाविशेत् । Page #607 -------------------------------------------------------------------------- ________________ ६. १. १५४ ( अपयीस्त्र । सवान्कि) ५९३ १३ विभक्तिस्वरान्नस्वरो वलीयान् । चतुरः शसि ॥ १६३ ॥ १४ विभक्तिनिमित्तस्वरराच्च । १ चतुर. शमि मिय प्रतिने आधुदात्त१५ यच्चोपपद कृति नञ् । निपातनात् । १६ सहनिर्दिष्टस्य च। २ विभक्तिखरभावश्च नादिनन् । कर्षात्वतो धो ऽन्त उदात्तः ॥१५५॥ ३ हुनानना ने हि हल दिग्रहणानउञ्छादीनां च ॥१५६॥ । र्थक्यम् । अनुदात्तस्य च यत्रोदात्तलोपः॥१५७॥ सावेकाचस्तृतीयादिविभक्तिः ॥१६४॥ १ उदात्तलोपे स्वरितोदात्तयोरभावादनुदा- .१ सावेकाच उदात्तत्वे त्वन्मदोः प्रतिषेधः । त्तग्रहणानर्थक्यम् । २ सिद्ध तु यः- यायमै २ अन्त इति चेच्नम्क्सयुष्मदस्मदिदकि- ३ प्रकृतेश्चानेक च्वान् । लोपेषु खरः। अन्तोदात्तादुत्तरपदादन्यतरस्यामनि३ आदिरिति चेदिन्धीत द्वयमित्यन्तः । त्यसमासे ॥ १६५ ॥ ४ आदौ सिद्धम् । अञ्चेश्छन्दस्यसर्वनामस्थानम् ॥१६६ ।। ५ विदीन्धिखिदिभ्यश्च लसार्वधातुकानु- ऊडिदंपदायप्पुट्रैद्युभ्यः॥ १६७ ॥ दात्तप्रतिधालित सिद्धम् । १ ऊठयुपधाग्रहणमन्त्यप्रतिषेधार्थम् । ६ अयचि चित्करणान् ! अष्टनो दीर्यात् ।। १६८ ॥ धातोः॥१५८॥ १ अष्टनो दीर्घग्रहणं षटसंज्ञाज्ञापकमाकारा१ धातोरन्त :ति चेढनुदात्तेवग्रहणम् । न्तस्य नुडर्थम् । २ संश्च नित् । | शतुरनुमो नद्यजादी ॥ १६९ ॥ ३ आदावर्णप्रत्ययधातुम्नदात्तन्वन्द।। १ नद्यजाद्युदात्तत्वे बृहन्महतोरुषसख्यानम्। ४ अन्तोद न्। उदात्तयणो हल्पूर्वात् ॥ १७०॥ ५ पिबौ निपातनात् । १ उदात्तयणि हल्ग्रहणं नकारान्तार्थम् । चितः ॥ १५९॥ २ हल्पूर्वग्रहणानर्थक्यं च समुदायादेश१ चितः मप्रकृतेर्वहकमर्थम् । त्वात् । तद्धितस्य ॥ १६०॥ ३ स्वरितत्वे चावचनात् । कितः॥ १६१॥ नोधात्वोः॥ १७१ ॥ तिसृभ्यो जसः ॥ १६२ ॥ हस्वनुड्भ्यां मतुप् ॥ १७२ ।। १ तिसृभ्यो जम्प्राणानर्थक्यमन्त्रागा १ मतुबुदात्तत्वे रेग्रहणम् । वात् । २ त्रिप्रतिषेधश्च । Page #608 -------------------------------------------------------------------------- ________________ ६ १ १ ३ नामन्यतरस्याम् ।। १७३ ॥ १ नाम्स्वरे मतौह्रस्वग्रहणम् । ङयाश्छन्दसि बहुलम् | १७४ ॥ षट्त्रिचतुभ्य हलादिः ॥ १७५ ॥ झल्युपोत्तमम् || १७६ ॥ विभाषा भाषायाम् ॥ १७७॥ न गोवन्साववर्णराडङ्कुङ्कुद्भ्यः ( अष्टाध्याीसूत्रपाठः। सवार्तिकः ) ५९४ ॥ १७८ ॥ दिवो झल् ॥ १७९ ॥ नृ चान्यतरस्याम् ॥ १८० ॥ तित् स्वरितम् ॥ १८१ ॥ १ तिति प्रत्ययग्रहणम् । तास्यनुदात्तेन्ङिन्द दुपदेशाल्लसार्वधातुकमनुदात्तमद्द्विङोः ।। १८२ ।। ७ ६. १. १९७ | आदिः सिचो ऽन्यतरस्याम् ॥ १८३ ॥ १ सिच आद्युदात्तत्वे ऽनिटः पित उपसंख्यानम् । २ चित्स्वरात्तास्यादिभ्यो ऽनुदात्तत्व विप्रतिषेधेन । ३ मुकश्चोपसंख्यानम् । ४ इतश्चोपसंख्यानम् । ५ इतश्चानेकान्तत्वात् । ६ तत्रादिप्रभृतिजुहोत्यादिभ्यो ऽप्रतिषेध. स्थान्यादेशाभावात् । अनुदात्तडिङ्ग्रहणाद्वो । | स्वपादिहिंसामच्यनिटि ॥ १८४ ॥ १ स्वपादीना वावचनादभ्यस्तखरो विप्रतिषेधेन । अभ्यस्तानामादिः || १८५ ॥ 'अनुदात्ते च ।। १८६ ॥ १ अनुदात्ते चेति बहुव्रीहिनिर्देशो लोपयणादेशार्थः । भीहीभृहुमदजनधनदरिद्राजागरां प्रत्ययात्पूर्वपिति ॥ १८८ ॥ लिति ॥ १८९ ॥ १ तास्यादिभ्योऽनुदात्तत्वे सप्तमीनिर्देशो ऽ- आदिर्णमुल्यन्यतरस्याम् ॥ १९० ॥ भ्यस्तसिजर्थ' । अचः कर्तृयकि ॥ १९१ ॥ सर्वस्य सुपि ॥ १८७ ॥ १ सर्वस्वरोऽनच्कस्य । १ यकि रपर उपसंख्यानम् । २ उपदेशवचनात्सिद्धम् । ३ उपदेशवचने जनादीनाम् । ४ योगविभागात्सिद्धम् । थलि च सेटीडन्तो वा ।। १९२ ।। | नित्यादिर्नित्यम् ॥ १९३ ॥ आमन्त्रितस्य च ॥ १९४ ॥ | पथिमथोः सर्वनामस्थाने ॥ १९५ ॥ ८ डितोऽनुदात्तत्वे विकरणेभ्योऽप्रतिषेधः अन्तश्च तवै युगपत् ॥ १९६ ॥ सर्वस्योपदेशविशेषणत्वात् । | क्षयो निवासे ॥ १९७ ॥ १ प पुस्तके इत. परमधिकम् । डितोऽनुदात्तत्वे विकरणेभ्योऽप्रतिषेधः । Page #609 -------------------------------------------------------------------------- ________________ ( अष्टाध्यायीमूत्रपट । सवार्तिकः ) ५९५ जयः करणम् ॥ १९८॥ अन्तो ऽवत्याः ॥ २१६॥ वृषादीनां च ॥ १९९ ॥ ईवत्याः ॥ २१७ ॥ संज्ञायामुपमानम् ॥ २०॥ चौ ॥ २१८॥ १ उपनानायुदात्तवचनं ज्ञापकमनुबन्ध- १ चोरतद्धिते । __ लक्षणे खरे प्रत्ययलक्षणप्रतिषेधस्य। समासस्य ॥ २१९ ॥ निष्ठा च यजनात ॥२०१॥ । १ मनासन्तोदात्तत्वे व्यञ्जनान्तेपमख्या१ निष्ठायां यजि दीर्घत्वे प्रतिषेधः । । नम् । २ न वा बहिरङ्गलक्षणत्वात् । । २ हलम्वरप्राप्तौ वा व्यञ्जनमविद्यमानवत् । शुष्कधृष्टौ । २०२॥ ३ प्रयोजनं लिदायुदात्तान्तोदात्तविधयः । आशितः कर्ता ॥ २०३ ॥ ॥ इति षष्ठा यायम्ब प्रथम पाद ॥ १ आशिते कर्तरि निगम की न्य मायुदात्तत्वं च । रिक्ते विभाषा ॥ २०४॥ बहुव्रीहौ प्रकृत्या पूर्वपदम् ॥१॥ १ वेणुरिक्तयोरप्राप्ते। तत्पुरुषे तुल्यार्थतृतीयासप्तम्युपमानाजुष्टार्पिते च च्छन्दसि ॥ २०५॥ व्ययद्वितीयाकृत्याः ॥ २ ॥ नित्यं मन्त्रे ॥२०६॥ १ तत्पुरुषे विभक्तिप्रकृतिस्वरत्वे कर्मधारये युष्मदस्मदोङसि ॥ २०७॥ प्रतिषेधः । ङयि च ॥ २०८॥ २ सिद्ध तु लक्षणप्रतिपदोक्तयोः प्रतियतो ऽनावः ॥ २०९॥ पदोक्तस्यैव ग्रहणात् । इंडवन्दवृशंसदुहां ण्यतः ॥ २१०॥ ३ अव्यये नकुनिपातानाम् । विभाषा वेण्विन्धानयोः ।। २११॥ ४ क्त्त्वायां वा प्रतिषेधः । त्यागरागहासकुहश्वठक्रुथानाम् । २१२। ५ निपातनासिद्धम् । उपोत्तमं रिति ॥ २१३॥ वर्णों वर्णेष्वनेते ॥३॥ चड्यन्यतरस्याम् ॥ २१४ ॥ गाधलवणयोः प्रमाणे ॥४॥ मतोः पूर्वमात् संज्ञायां स्त्रियाम् ।२१५। दायाचं दायादे ॥५॥ १ बो °कुथानाम् । २ प. पुस्तके इतः परमधिकम् । बहुव्रीहिस्वरं शास्ति समासान्त विधेः सुकृत् । नभ्यां नियमार्थ तु परस्य शिति शासनात् । क्षेपेविधिर्नोऽसिद्ध. परस्य नियमो भवेत् । अन्तश्च वाप्रिये सिद्ध. । सभवात् । प्रकृताद्विधेः । बहुव्रीहावृते सिद्धम् । इष्टश्वावधारणम् । द्विपाद्दिष्टवितस्तेश्च । उदात्ते ज्ञापक त्वेतत् । स्वरितेन समाविशेत् । Page #610 -------------------------------------------------------------------------- ________________ ६ २.६ (अष्टाध्यायीसूत्रपाठः । सवार्तिकः ) ५९६ प्रतिबन्धि चिरकृच्छ्रयोः॥६॥ पूगेष्वन्यतरस्याम् ॥ २८॥ पदे ऽपदेशे ॥७॥ इगन्तकालकपालभगालशरावेषु द्विगौ निवाते वातत्राणे ॥ ८॥ ॥२९॥ शारदे ऽनातवे ॥९॥ १ इगन्तप्रकृतिस्वरत्वे यागुगोपअध्वर्यकषाययोर्जातौ ॥१०॥ नम्। सदृशप्रतिरूपयोः सादृश्ये ॥ ११ ॥ | २ न वा परि गला । १ सदृशग्रहणमनर्थकं यानाच बह्वन्यतरस्याम् ॥ ३०॥ नात् । २ .:. व... ना. दिष्टिवितस्त्योश्च ॥ ३१ ॥ र्थक्यम् । सप्तमी सिद्धशुष्कपक्कबन्धेष्वकालात् द्विगौ प्रमाणे ॥१२॥ ॥३२॥ गन्तव्यपण्यं वाणिजे ॥ १३॥ परिप्रत्युपापा वय॑मानाहोरात्रावयवेषु मात्रोपज्ञोपक्रमच्छाये नपुंसके ॥ १४॥ सुखप्रिययोहिते ॥ १५॥ १.: - वनं समासे विप्रतिषेधेन। प्रीतौ च ॥१६॥ २ न वा वनस्यान्तोदात्तवचनं तदपवादस्वं स्वामिनि ॥ १७॥ निवृत्त्यर्थम् । पत्यावैश्वर्ये ॥ १८॥ राजन्यबहुवचनद्वन्द्वे ऽन्धकवृष्णिषु।३४ न भूवाक्चिदिधिषु ॥ १९॥ संख्या ॥ ३५ ॥ वा भुवनम् ॥२०॥ आचार्योपसर्जनश्चान्तेवासी ॥ ३६ ॥ आशङ्काबाधनेदीयस्सु संभावने ॥२१॥ १ आचार्योपसर्जनेऽनेकस्यापि पूर्वपदत्वापूर्वे भूतपूर्वे ॥२२॥ संदेहः। सविधसनीडसमर्यादसवेशसदेशेषु सा- २ लोकविज्ञानासिद्धम् । मीप्ये ॥ २३॥ कार्तकौजपादयश्च ॥ ३७॥ विस्पष्टादीनि गुणवचनेषु ॥ २४॥ महान् ब्रीह्यपराह्नगृष्टीष्वानबाबालभारश्रज्यावमकन्पापवत्सु भावे कर्मधारये भारतहैलिहिलरौरवप्रवृद्धेषु ॥ ३८ ॥ ॥२५॥ क्षुल्लकश्च वैश्वदेवे ॥ ३९ ॥ कुमारश्च ॥२६॥ उष्ट्रः सादिवाम्योः ॥ ४०॥ आदिः प्रत्येनसि ॥२७॥ गौः सादसादिसारथिषु ॥ ४१॥ १ प. पुस्तके ग्रहणमिति नास्ति । Page #611 -------------------------------------------------------------------------- ________________ ६.२.४२ ( अष्टाध्यायौस्त्रपाठः । सवार्तिकः) ५९७ कुरुगार्हपतरिक्तगुर्वसूतजरत्यश्लीलदृढ- १ अनिगन्तप्रकृतिस्वरत्वे यणादेशे प्रकृतिरूपा पारेवडवा तैतिलकद्रुः पण्यक- स्वरभावप्रसङ्गः म्बलो दासीभाराणां च ॥४२॥ २ अनिगन्तबचन किमर्थमिति चेदयगा१ कुल्वृज्योर्गपते । दिष्टार्थम् । २ पण्यकम्बल सज्ञायाम् । ३ उक्तं वा। चतुर्थी तदर्थे ॥ ४३ ॥ ४ केन्निन्नेऽनौ वप्रत्यये । अर्थे ॥४४॥ ५ न वा चुस्वरस्य पूर्वतमा निम्बरन विनि ते च ॥४५॥ प्रतिषेधादितरथा हि सर्वापवाद । कर्मधारये ऽनिष्ठा ॥४६॥ ६ विभक्तीपत्म्वरात्कृत्स्वरः । अहीने द्वितीया ॥४७॥ ७ चित्स्वराद्धारिस्वर. । १ अहीने द्वितीयानुपसर्गे । ८ कृत्स्वराच । ९ न वा हरणप्रतिषेधो ज्ञापकः कृत्स्वरातृतीया कर्मणि ॥ ४८॥ बाधकत्वस्य । गतिरनन्तरः ॥४९॥ १० युक्तस्वरश्च । १ गतेरनन्तरग्रहणमनर्थकं गतिर्गतावनुदा- न्यधी च ॥ ५३ ॥ त्तवचनात् । ईपदन्यतरस्याम् ॥ ५४॥ २ तत्र यस्याप्रकृतिस्वरत्वं तस्मादन्तोदात्त- हिरण्यपरिमाणं धने ॥ ५५ ॥ प्रसङ्गः । प्रथमो ऽचिरोपसंपत्तौ ॥ ५६॥ ३ प्रकृतिस्वरवचनाद्ध्यनन्तोदात्तत्वम्। कतरकतमौ कर्मधारये ॥ ५७ ॥ ४ प्रकृतिस्वरवचनं किमर्थमिति चेदेकगत्य- आर्यो ब्राह्मणकुमारयोः ॥ ५८॥ थम् । राजा च ॥ ५९॥ ५ अपूर्वपदार्थमिति चेत्कारकेऽतिप्रसङ्गः। षष्ठी प्रत्येनसि ॥ ६०॥ ६ सिद्ध तु गतेरन्तोदात्ताप्रनहार। क्त नित्यार्थे ॥ ६१ ॥ तादौ च निति कृत्यतौ ॥५०॥ ग्रामः शिल्पिनि ॥ ६२ ॥ १ तादौ निति कृद्ग्रहणानर्थक्यम् । राजा च प्रशंसायाम् ॥ ६३ ॥ २ कृदुपदेशे वा ताद्यर्थमिडर्थम् । आदिरुदात्तः ॥ ६४ ॥ तवै चान्तश्च युगपत् ॥ ५१॥ सप्तमीहारिणौ धर्ये ऽहरणे ॥ ६५ ॥ अनिगन्तो ऽश्चतौ वप्रत्यये ॥५२॥ युक्ते च ॥ ६६ ॥ १ प. पुस्तके नास्ति । Page #612 -------------------------------------------------------------------------- ________________ ६.२ ६७ (अष्टाध्यायीसूत्रपाठः । सवार्तिकः) ५९८ ६२. ११४ विभाषाध्यक्षे॥६७॥ सर्व गुणकात्स्न्यें ॥९३ ॥ पापं च शिल्पिनि ॥ ६८॥ । १ गुणात्तरेण समासस्तरलोपश्च । गोत्रान्तेवासिमाणवब्राह्मणेषु क्षेपे ।६९। संज्ञायां गिरिनिकाययोः ॥ ९४ ॥ अङ्गानि मैरेये ॥ ७० ॥ कुमार्या वयसि ॥ ९५॥ भक्ताख्यास्तदर्थेषु ॥ ७१॥ उदके ऽकेवले ॥९६ ॥ गोबिडालसिंहसैन्धवेषूपमाने ॥ ७२॥ द्विगौ तौ ॥ ९७॥ अके जीविकार्थे । ७३ ॥ सभायां नपुंसके ॥ ९८॥ प्राचां क्रीडायाम् ॥ ७४॥ पुरे प्राचाम् ॥ ९९ ॥ अणि नियुक्ते ॥ ७५ ॥ 'अरिष्टगौडपूर्वे च ।। १००॥ शिल्पिनि चानः॥७६ ॥ न हास्तिनफलकमायाः ॥ १०१॥ संज्ञायां च ॥ ७७॥ कुसूलकूपकुम्भशालं बिले ॥ १०२ ॥ गोतन्तियवं पाले ॥ ७८ ॥ दिक्छब्दा रामजनपदाख्यानचानराटेषु णिनि ॥७९॥ ॥१०३॥ उपमानं शब्दार्थप्रकृतावेव ॥ ८॥ आचार्योपसर्जनश्चान्तेवासिनि॥१०४॥ युक्तारोह्यादयश्च ॥ ८१॥ उत्तरपदवृद्धौ सर्व च ॥ १०५ ॥ दीर्घकाशतुषभ्राष्ट्रवटं जे ॥ ८२ ॥ बहुव्रीहौ विश्वं संज्ञायाम् ॥ १०६॥ १ जे दीर्घाद्ववचः । १ बहुव्रीहौ विश्वस्यान्तोदात्तात्सज्ञायां अन्त्यात्पूर्व बह्वचः॥ ८३॥ मित्राजिनयोरन्त । ग्रामे ऽनिवसन्तः ॥ ८४॥ २ अन्तोदात्तप्रकरणे मरुद्वृधादीनां छन्दघोषादिषु च ॥ ८५ ॥ म्युपसंख्यानम् । छान्यादयः शालायाम् ॥ ८६॥ उदराश्वेषुषु ॥ १०७॥ प्रस्थे ऽवृद्धमकादीनाम् ॥ ८७ ॥ क्षेपे ॥ १०८ ॥ मालादीनां च ॥ ८८॥ । १ उदरादिभ्यो नसुभ्याम् । अमहन्नवं नगरे ऽनुदीचाम् ॥ ८९ ॥ नदी बन्धुनि ॥ १०९॥ अर्मे चावर्ण यच्च्यच् ॥ ९०॥ निष्ठोपसर्गपूर्वमन्यतरस्याम् ॥ ११ ॥ न भूताधिकसंजीवमद्राश्मकजलम् ।९१॥ उत्तरपदादिः ॥ १११ ॥ १ आद्युदात्तप्रकरणे दिवोदासादीनां छन्द- कर्णो वर्णलक्षणात् ॥ ११२ ॥ स्युपसंख्यानम् । संज्ञौपम्ययोश्च ॥ ११३॥ अन्तः ॥१२॥ कण्ठपृष्ठग्रीवाजद्धं च ॥ ११४ ॥ Page #613 -------------------------------------------------------------------------- ________________ ६. २.११५ (अष्टाध्यायीत्रपाट । सवार्तिक ) ५९९ ६२.१५० णम् । शृङ्गमवस्थायां च ॥ ११५ ॥ प्रकृत्या भगालम् ।। १३७॥ नो जरमरमित्रमृताः ॥ ११६॥ शितेर्नित्यावह्वज्वहुव्रीहावभसत् ।१३८। सोर्मनसी अलोमोषसी ।। ११७॥ गतिकारकोयपदात्कृत ॥ १३९ ॥ १ सोर्मनसोः कपि । १ गत्यादिभ्य. प्रकृतिस्वरत्वे कृग्रहणानक्रत्वादयश्च ॥ ११८॥ क्यम्न्यस्योत्तरसदस्यानावात् । आधुदात्तं यच् छन्दसि ॥ ११९॥ २ कृत्प्रकृतौ वा गतित्वादधिकार्थ कृद्ग्रहवीरवीयौं च ॥ १२०॥ कूलतीरतूलमूलशालाक्षसममव्ययीभावे उभे वनस्पत्यादिषु युगपत् ॥ १४० ॥ ॥१२१॥ देवताद्वन्द्वे च ॥ १४१॥ १ पर्यादिभ्यः कूलादीनानायुदात्तत्वम् । नोत्तरपदे ऽनुदात्तादावपृथिवीरुद्रपूषमकंसमन्थशूर्पपाय्यकाण्डं द्विगौ॥ १२२॥ थिषु ॥ १४२ ॥ तत्पुरुषे शालायां नपुंसके ॥ १२३॥ अन्तः ॥१४३॥ कन्था च ॥ १२४ ॥ । १ अन्तोदात्तत्व समासस्येति चेत्कप्युपशादिधिणादीनाम् ॥ १२५॥ संख्यानम् । चेलखेटकटुककाण्डं गर्हायाम् ।। १२६॥ २ उत्तरपदान्तोदात्तत्वे नसुभ्यां समासाचीरमुपमानम् ॥ १२७॥ न्तोदात्तत्वम् । पललसूपशाकं मिश्रे ।। १२८ ॥ ३ न वा कपि पूर्ववचनं ज्ञापकमुत्तरपदाकूलसूदस्थलकर्षाः संज्ञायाम् ॥१२९ ॥ नन्तोदात्तत्वस्य । अकर्मधारये राज्यम् ॥ १३० ॥ । ४ प्रकरणाच समासान्तोदात्तत्वम् । १ चेलराज्यादिभ्योऽव्ययम् । थाथघक्ताजवित्रकाणाम् ॥१४४ ॥ वादयश्च ॥ १३१ ॥ सूपमानात् क्तः॥१४५॥ पुत्रः पुम्भ्यः ॥ १३२ ॥ संज्ञायामनाचिनादीनाम् ॥ १४६ ॥ नाचार्यराजत्विक्संयुक्तज्ञात्याख्येभ्यः प्रवृद्धादीनां च ॥ १४७॥ ॥१३३॥ कारकाद्दत्तश्रुतयोरेवाशिषि ॥ १४८ ॥ चूर्णादीन्यप्राणिषष्ठयाः॥ १३४ ॥ १ कारकाद्दत्तश्रुतयोरनाशिषि प्रतिषेधः । षट् च काण्डादीनि ॥ १३५ ॥ २ सिद्धं तूभयनियमात् । कुण्डं वनम् ॥ १३६ ॥ इत्थंभूतेन कृतमिति च ॥ १४९ ॥ १ कुण्डायुदात्तत्वे तत्समुदायग्रहणम् । 'अनो भावकर्मवचनः॥१५०॥ १ प. पुस्तके 'वा' पद नास्ति । २ प पुस्तके पदस्या' इति पाठ. । ३ प पुस्तके समासान्तोद तत्वमिति। Page #614 -------------------------------------------------------------------------- ________________ ६.२ १५१ (अष्टाध्यायीसूत्रपाठः । सवार्तिकः) ६०० ६.२ १९४ मन्क्तिन्व्याख्यानशयनासनस्थानया- | ह्रस्वान्ते ऽन्त्यात्पूर्वम् ।। १७४ ॥ जकादिक्रीताः॥ १५१॥ | बहोर्नञ्चदुत्तरपदभूनि ॥ १७५॥ सप्तम्याः पुण्यम् ॥ १५२ ॥ १ बहोर्नवदुत्तरपदाबुदात्तार्थम् । ऊनार्थकलहं तृतीयायाः ॥ १५३॥ न गुणादयो ऽवयवाः ॥ १७६ ॥ मिश्र चानुपसर्गमसंधौ ॥ १५४॥ उपसर्गात्स्वाङ्गं ध्रुवमपशु ॥ १७७ ॥ नजो गुणप्रतिषेधे संपाद्यहंहितालमा- १ उपसर्गात्स्वाङ्ग ध्रुव मुखस्यान्तोदात्त ___ स्तद्धिताः ॥ १५५ ॥ त्वात् । ययतोश्चातदर्थे ॥ १५६ ॥ वनं समासे ॥ १७८॥ अच्कावशक्तौ ॥ १५७॥ अन्तः ।। १७९॥ ।१५८॥ अन्तश्च ।। १८०॥ संज्ञायाम् ॥ १५९॥ न निविम्याम् ॥ १८१॥ कृत्योकेष्णुच्चार्वादयश्च ॥ १६० ॥ परेरभितोभाविमण्डलम् ॥ १८२ ॥ विभाषा तृन्नन्नतीक्ष्णशुचिपु॥ १६१॥ प्रादस्वाङ्गं संज्ञायाम् ॥ १८३ ॥ बहुव्रीहाविदमेतत्तमः प्रथमपूरणयोः - निरुदकादीनि च ॥ १८४ ॥ क्रियागणने ॥ १६२ ॥ 'अभेर्मुखम् ॥ १८५॥ संख्यायाः स्तनः ॥ १६३ ।। | अपाच ॥ १८६ ॥ विभाषा छन्दसि ॥ १६४॥ १ अभेर्मुखमपाच्चाध्रुवार्थम् । संज्ञायां मित्राजिनयोः ॥ १६५॥ । २ अबहुव्रीह्यर्थ वा। १ . मित्रे। स्फिगपूतवीणाञ्जोऽध्वकुक्षिसीरनामव्यवायिनो ऽन्तरम् ॥ १६६ ॥ नाम च ॥ १८७॥ मुखं स्वाङ्गम् ॥ १६७ ॥ १ स्फिगपूतग्रहणं च । नाव्ययदिक्छब्दगोमहत्स्थूलमुष्टिपृथु- अधेरुपरिस्थम् ॥ १८८ ॥ वत्सेभ्यः॥ १६८॥ अनोरप्रधानकनीयसी ॥ १८९ ॥ निष्ठोपमानादन्यतरस्याम् ॥ १६९ ॥ पुरुषश्चान्वादिष्टः ॥ १९० ॥ जातिकालसुखादिभ्यो ऽनाच्छादनात् अतेरकृत्पदे ॥ १९१ ॥ तो ऽकृतमितप्रतिपन्नाः॥ १७० ॥ । १ अतेर्धातुलोपे । वा जाते ॥ १७१ ॥ नेरनिधाने ॥ १९२ ॥ नसुभ्याम् ॥ १७२ ॥ प्रतेरंवादयस्तत्पुरुषे ॥ १९३॥ कपि पूर्वम् ॥ १७३ ॥ | उपायजजिनमगौरादयः ॥ १९४ ॥ Page #615 -------------------------------------------------------------------------- ________________ ( भष्टा य मूत्र राम । सवार्तिक ) ६०१ ६.३ ९ सोरवक्षेपणे ॥ १९५ १ पञ्चभीप्रकरणे ब्राह्मणाच्छंसिन उपविभाषोत्पुच्छे ॥ १९६ ॥ ___ संख्यानम् । द्वित्रिभ्यां पाइन्मूर्धसु बहुव्रीहौ ॥१९७॥ २ अन्यार्थे च । १ द्वित्रिभ्यां मूर्धन्यकारान्तग्रहणं चेन्नका- ओजःसहोऽम्भस्तमसस्तृतीयायाः॥३॥ रान्म्योगानन् । १ अञ्जस उपसंख्यानम् । २ नकारान्तेऽकारान्तस्य । २ पुसानुजो जनुषान्धो विकृताक्ष इति च । ३ उदात्तलोपासिद्धम् । मनसः संज्ञायाम् ॥ ४॥ सक्थं चाक्रान्तात् ॥ १९८॥ आज्ञायिनि च ॥५॥ परादिश्छन्दसि बहुलम् ॥ १९९॥ १ आत्मनच पूरणे । १ अन्तोदात्तप्रकरणे त्रिचक्रादीनां छन्द- २ अन्यार्थ च । स्युपसंख्यानम् । वैयाकरणाख्यायां चतुर्थ्याः ॥६॥ परस्य च ॥ ७॥ ॥ इति षष्टाध्यायम्य द्वितीयः पादः ॥ १ अत्मनेभापमाप्योक-संग्ग्यानम् । हलदन्तात्सप्तम्याः संज्ञायाम् ॥ ८॥ अलुगुत्तरपदे ॥१॥ १ हृद्दयुभ्यां डेससंख्यानम् । १ उत्तरपदाधिकारस्य प्रयोजनं स्तोकादि. २ अन्यार्थे च । भ्योऽनकोनको। ३ हलदन्ताधिकारे गोरुपसंड्यानन् । २ एकवद्वचनमनर्थकस्। ४ लुकोऽवादेशो विप्रतिषेधेनेति चेद्भूमि३ द्विबहुष्वसमासः । पाशेऽतिप्रसङ्गः। ४ उक्तं वा। ५ अकोऽत इति वा संध्यक्षरार्थम् । ५ एकवद्वचने हि गोषुचरेऽतिप्रसङ्गः।। कारनानि च प्राचां हलादौ ॥ ९ ॥ ६ वर्षाभ्यश्च जे । १ कारनाम्नि वावचनार्थं चेदजादावति७ अपो योनियन्मनिपु । प्रसङ्गः। ८ जे चरे च। २ अप्राप्ते समासविधानम् । पञ्चम्याः स्तोकादिभ्यः ॥२॥ - ३ विभागालिदम् । १ प. पुस्तके इत परमविकम् । परादिश्य परान्तश्य पूर्वान्तश्यापि दृश्यते । पूर्वादयश्य दृश्यन्ते व्यत्ययो बहुलं स्मृतः। २५ पुस्तके इत. परमधिकम् । एकवच्च। ३ ५ पुस्तके नास्ति । ४ इद वानिक वै. का. पुस्तकयोः सूत्रत्वेन गृहीतम् । भाण्ये वार्तिकत्वेन पटनादस्पतिकाटे सगृहीतम् । कौमुया 'आत्मनश्च' इत्येवाशः सूत्रत्वेन परिगृहीत. । सोऽपि चिन्त्यः । ७६ Page #616 -------------------------------------------------------------------------- ________________ (अष्टाध्यायीसूत्रपाठः । सवार्तिकः ) ६०२ ६ ३ १० मध्याद्गुरौ ॥ १० ॥ ९ गुरावन्तान । अमूर्धमस्तकात्स्वाङ्गादकामे ॥ ११ ॥ बन्धे च विभाषा ॥ १२ ॥ तत्पुरुषे कृति बहुलम् ॥ १३ ॥ १ तत्पुरुषे कृति बहुलमकर्मधारये । २ लुगलुगनुक्रमणं बहुलवचनस्याकृत्स्नस्वात् । | आनङ्कृतो द्वन्द्वे ॥ २४ ॥ हरेषूपसंख्यानम् । २ आनानम् । ३ देवानांप्रिय इति च । ६. ३.३३ १ ऋकारान्तानां द्वन्द्वे पुत्र उपसंख्यानम् । २ कार्यों चानिर्दिष्ट । ३ अविशेषेण पितृपितामहादिध्वतिप्रसङ्गः । | देवताद्वन्द्वे च ॥ २५ ॥ १ देवताद्वन्द्व उभयत्र वायोः प्रतिषेध' । २ ब्रह्मप्रजापत्यादीनां च । | ईद : सोमवरुणयोः ॥ २६ ॥ |इद्वृद्धौ ॥ २७ ॥ प्रावृट्शरत्कालदिवां जे ॥ १४॥ विभाषा वर्षक्षरशरवरात् ॥ १५ ॥ घकालतनेषु कालनाम्नः ॥ १६ ॥ शयवासवासिष्वकालात् ॥ १७ ॥ नेन्सि नातिषु च ॥ १८ ॥ स्थे च भाषायाम् ॥ १९ ॥ षष्ठ्या आक्रोशे ॥ २० ॥ १ इदवृद्धौ विष्णोः प्रतिषेधः । दिवो द्यावा ॥ २८ ॥ | दिवसश्च पृथिव्याम् || २९ ॥ उषासोषसः || ३० ॥ | मातरपितरावुदीचाम् ॥ ३१ ॥ पितरामातरा च च्छन्दसि ॥ ३२ ॥ १ षष्ठीप्रकरणे वाग्दिक्पश्यद्भ्यो युक्तिदण्ड- स्त्रियाः पुंवद्भाषितपुंस्कादनूङ् समाना | धिकरणे स्त्रियामपूरणीप्रियादिषु ॥ ३३ ॥ १ पुंवद्भावे स्त्रीग्रहणं प्रत्ययग्रहणं चेत्तत्र पुंवदित्युत्तरपदे तत्प्रतिषेधविज्ञानम् । ४ पपुच्छलदेषु शुनः सज्ञायाम् । ५ दिवश्च दासे । पुत्रे ऽन्यतरस्याम् ॥ २१ ॥ ऋतो विद्यायोनिसंबन्धेभ्यः ॥ २२ ॥ १ विद्यायोनिसंबन्धेभ्यस्तत्पूर्वपदोत्तरपदग्रहणम् । विभाषा स्वसृपत्योः ॥ २३ ॥ १ प . पुस्तके इत परमधिकम् । नमुण्या लेति च वक्तव्यम् । २ प्रातिपदिकस्य च प्रत्या प्रत्तिः । ३ स्थानिवत्प्रसङ्गश्च । ४ वतण्ड्यादिषु पुंवद्वचनम् । ५ स्त्रीशब्दस्य पुंशब्दातिदेश इति चेत्सर्व प्रसङ्गोऽविशेषात् । ६ भाषितपुंस्कानुपपत्तिश्च । ७ अर्थातिदेशे विप्रतिषेधानुपपत्ति । Page #617 -------------------------------------------------------------------------- ________________ ६. ३.३३ (अष्टाध्यायीसूत्रपाठः । सवर्तिकः ) ६०३ ८ पूरण्यां प्रधानपूरणीग्रहणम् ।। १ खागाच्चेतोऽमानिनि । तसिलादिष्वा कृत्वसुचः ॥ ३४ ॥ जातेश्च ॥४०॥ १ तसिलादी तसौ। पुंवत्कर्मधारयजातीयदेशीयेषु ॥ ४१ ॥ २ तरप्तमपौ। १ पुंवत्कर्मधारये प्रतिषिद्धार्थम् । ३ चरड्जातीयगे। २ कुछ दीनानाडादिषु पुंवद्वचनम् । ४ कल्पब्देशीयरौ। ३ न वाली नदिविभिनन्। ५ रूपप्पाशपौ। ४ अग्नेरीत्त्वावरुणस्य वृद्धि, धेन । ६ थम्थालौ। ५ पुंवद्भावाद्धस्वत्वं खिद्धादिकेषु । ७ दाहिलौ। घरूपकल्पचेल वगोत्रमतहतेषु ड्यो ८ तिल्थ्यनौ। ___ऽनेकाचो हवः ॥ ४२ ॥ ९ शसि बहल्पार्थस्य । १० त्वतलोर्गुणवचनस्य । नद्याः शेषस्यान्यतरस्याम् ॥४३॥ ११ भस्याढे तद्धिते । उगितश्च ॥४४॥ १२ ठक्छसोश्च । आन्महतः समानाधिकरणजातीययो' क्यङ्मानिनोश्च ॥ ३५॥ ॥४५॥ १ मानिन्ग्रणम्यमनमानामा १ महदात्त्वे प.नकर विशिष्टेपमंल्यानं च। ___ पुंवद्वचनं च नानाधिकरणार्थन् । न कोपधायाः॥ ३६ ।। २ अष्टनः कपाले हविषि । १ कोपधप्रनिपेधे तद्धिनवग्रणम्।। ३ गवि च युक्ते। संज्ञापूरण्योश्च ॥ ३७॥ यष्टनः संख्यायामबहुव्रीह्यशीत्योः ४६ वृद्धिनिमित्तस्य च तद्धितस्यारक्तविकारे त्रेस्त्रयः ॥ ४७॥ ॥३८॥ विभाषा चत्वारिंशत्प्रभृतौ सर्वेषाम् ॥४८॥ स्वाङ्गाचेतः ।। ३९ ॥ | हृदयस्य हल्लेखयदण्लासेपु ॥४९॥ १.का.पुस्तकयो. च्चेतोऽमानिनीति । अत्र सत्रे भाष्ये 'स्वाङ्गाच्चतोऽमानिनि' इति वार्तिकमपलभ्यते नयन भिवानपठे संगृहीतम् । २५ पुस्तके वादिषु पाठः । , प. पुस्तके इतः परमधिकम् । रुनयः प्रतिषेधः । म पुस्तके इत परमधिकम् । अन्यप्रकृतिस्त्वमहान्भूतप्ररुतो महान्भवन्येव । तस्मादात्वं न स्यात् । पुवत्त कथं भवेदत्र । अमहनि महान्हि वृत्तस्तद्वाची चात्र भतशब्दोऽयम् । तस्मासिध्यति पुंवन् । निवर्त्यमात्त्वं तु मन्यते । यस्तु महतः प्रतिपदं समास उक्तस्तदाश्रय ह्यात्त्वम् । कर्तव्यं मन्यते न लक्षणेन लक्षणोक्तश्यायम् । शेषवचनात्तु योऽसौ प्रत्यारम्भात्कृतो बहुबीहि । तस्मासिध्यति तस्मिन् । प्रधानतो वा यतो वृत्ति. । ५५, पुस्तके इतः परमधिकम् । प्र कुशवादित वक्तव्यम्। Page #618 -------------------------------------------------------------------------- ________________ (अष्टाध्यायीसूत्रपाठ। सवार्तिका)६०४ १ यदण्ग्रहणे रूपग्रहण ले गन्। खित्यनव्ययस्य ॥ ६५॥ वा शोकष्योगेषु ॥५०॥ १ खिति . चामलिन नमा। पादस्य पदाज्यातिगोपहतेषु ॥५१॥ २ सिद्धं तु हस्वान्तस्य मुम्वचनात् । १ पदादेशेन --- -- ३ सनियोगाता। र्थम् । अरुषिदजन्तस्य मुम्॥ ६६ ॥ २ उपदेशिवद्वचनं च स्वरसिद्धयर्थम् । इच एकाचोऽम् प्रत्ययवच्च ॥ ६७॥ पद्यत्यतदर्थे ॥ ५२ ॥ १ अमः प्रत्ययवदनुदेशे प्रयोजनमात्वपूर्व१ पद्भाव इके चरतावपसंत्यानन्। ___ सवर्णगुणेयडुवडादेशाः। हिमकाषिहतिषु च ॥ ५३॥ २ अमः प्रत्ययवदनुदेश आत्वपूर्वसवर्णाऋचः शे ॥ ५४॥ प्रसिद्धिरप्रथमात्वात् । वा घोषमिश्रशब्देषु ॥ ५५ ॥ ३ सामान्यातिदेशे विशेषानतिदेशः। उदकस्योदः संज्ञायाम् ॥५६॥ ४ सिद्धं तु द्वितीयैकवचनवद्वचनात् । १ संज्ञायामुत्तरपदस्य च। ५ एकशेषनिर्देशाद्वा। पेपंवासवाहनधिषु च ॥ ५७ ॥ वाचंयमपुरंदरौ च ॥ ६८॥ एकहलादौ पूरयितव्येऽन्यतरस्याम् कारे सत्यागदस्य ॥ ६९॥ ॥५८॥ १ अस्तुसत्यागदस्य कारे । मन्थौदनसक्तुबिन्दुवज्रभारहारवीवध- २ भक्षस्य च्छन्दसि। गाहेषु च ॥ ५९॥ ३ धेनो व्यायाम् । इको हस्वोऽङयो गालवस्य ॥ ६० ॥ ४ लोकस्य पृणे । १ इको ह्रस्वत्वमुत्तरपदमात्रे । ५ इत्येऽनभ्यासस्य । २ सर्वान्ते हि .....। ६ मारन्योरिन्धे । ३ स्यवः ययाति । ७ गिलेऽगिलस्य । एक तद्धिते च ॥ ६१॥ ८ उष्णभद्रयोः करणे । ड्यापोः संज्ञाछन्दसोर्बहुलम् ॥ ६२॥ ९ गतोगजनो रोयो दुहितुः त्वे च ॥ ६३ ॥ पुत्रडा । इष्टकेपीकामालानां चिततूलभारिषु श्येनतिलस्य पाते जे ॥ ७० ॥ ॥६४॥ रात्रेः कृति विभाषा ॥ ७१ ॥ .प पुस्तके । उत्तरपदाधिकारेप्रत्ययग्रहणे इत्यधिकम् । २५ पुस्तके इतः परमधिकम् । निष्के चोपसंख्यानम् । ३ प. पुस्तके इतः परमधिकम् । अभ्रकंसादीनामिति वक्तव्यम् । ४ प. पुस्तके परम धिकम् । गिलेगिले चेति वक्तव्यम् । Page #619 -------------------------------------------------------------------------- ________________ (अष्टाध्यायीसूत्रपाठः । मचार्तिक) ६०५ ६.३.१०१ १ रात्रेरप्राप्ते । चरणे ब्रह्मचारिणि ।। ८५ ॥ नलोपो नजः॥७२॥ १ ब्रह्मण्युपपदे समानपूर्वे व्रते कर्मणि चरे१ नो नलोपेऽवक्षेपे तिड्युपसंख्यानम् । निर्वल्लोपश्च । तस्मान्नुडचि ॥ ७३ तीर्थे ये ॥ ८६ ॥ नभ्रानपान्नवेदानासत्यानमुचिनकुलन- विभापोदरे ॥ ८७ ॥ खनपुंसकनक्षत्रनकनाकेषु प्रकृत्या दृग्दृशवतुषु ॥ ८८ ॥ ॥ ७४॥ दृक्ष उपसंख्यानम्। एकादिश्चैकस्य चादुक् ॥ ७५ ॥ इदंकिमोरीश्की ।। ८९ ॥ नगोऽप्राणिष्वन्यतरस्याम् ॥ ७६ ॥ आ सर्वनाम्नः ॥ ९०॥ सहस्य सः संज्ञायाम् ॥ ७७॥ विष्वग्देवयोश्च टेरयञ्चतो वैप्रत्यये।९१। १ सहस्य हलोपवचनम् । समः समि ॥ ९२ ॥ २ सादेशे हि खरे दोषः । तिरसस्तिर्यलोपे ॥ ९३॥ ग्रन्थान्ताधिके च ।। ७८ ॥ सहस्य सध्रिः॥ ९४ ॥ १ ग्रन्थान्ते वचनानर्थक्यमव्ययीभावेन कृत- १ अद्रिसभ्योरन्तोदात्तवचनं कृत्स्वरनिवृत्वात् । त्यर्थम् । द्वितीये चानुपाख्ये ॥ ७९ ॥ | २ तत्र च्छन्दसि त्रियां प्रतिषेधः । अव्ययीभावे चाकाले ॥ ८०॥ सध मादस्थयोश्छन्दसि ॥ ९॥ वोपसर्जनस्य ॥ ८१ ॥ ब्यन्तरुपसर्गेभ्योऽप ईत् ॥९६॥ १ उपसर्जनस्य वावचने सर्वप्रसङ्गोऽविशे- १ समाप ईत्वप्रतिषेधः । पात् । ऊदनोर्देशे ॥ ९७॥ २ सिद्ध तु बहुव्रीहिनिर्देशात् । अपष्ठयतृतीयास्थस्यान्यस्य दुगाशीराग्रंकृत्याशिषि ॥ ८२ ॥ शास्थास्थितोत्सुकोतिकारकरागच्छेषु १ प्रकृत्याशिप्यगवादिषु । ॥९८॥ समानस्य च्छन्दस्यमूर्धप्रभृत्युदर्केषु अर्थे विभाषा ॥ ९९ ॥ ॥ ८३॥ कोः कत् तत्पुरुषेऽचि ॥१०० ॥ ज्योतिर्जनपदरात्रिनाभिनामगोत्ररूप- १ कद्भावे त्रावुपसंख्यानम् । स्थानवर्णवयोवचनबन्धुषु ॥ ८४॥ रथवदयोश्च ॥ १०१॥ १ वै. का. प्र. पुस्तकेषु प्रत्याशिष्यगोवत्तहलेषु इति पाठः । २ ५ पुस्तके श्यतषु पाठः । ॐ नि. प्र. बा पुस्तकेषु तावप्रत्यये इति पाठः। ४ प. पुस्तके बहुलमित्वविक्म् । ५ प. पुस्तके इतः परमधिकम् । ईत्वमनवर्णादिति वक्तव्यम् । Page #620 -------------------------------------------------------------------------- ________________ ( अष्टाध्यायीसूत्रपाठः । सवार्तिक: ) ६०६ |वले ॥ ११७ ॥ | मतौ बह्वचो नजिरादीनाम् ॥ ११८ ॥ शरादीनां च ॥ ११९ ॥ इको वहे पीलोः ॥ १२० ॥ | उपसर्गस्य घञ्यमनुष्ये बहुलम् ॥ १२१ ॥ १ सादकारयोः कृत्रिमे । २ प्रतिवेशादीनां विभाषा । ६ ३ १०२ तृणे च जातौ ॥ १०२ ॥ का पध्यक्षयोः । १०३ ॥ ईषदर्थे ॥ १०४ ॥ विभाषा पुरुषे || १०५ ॥ कवं चोष्णे ।। १०६ ॥ पथि च च्छन्दसि ॥ १०७ ॥ पोदरादीनि यथोपदिष्टम् ॥ १०८ १ दिक्शब्देभ्यस्तीरस्य तारभावो वा । २ वाचो वादे डत्वं वलभावश्चोत्तरपदस्येञि ३ षष उत्वं दतृदशसूत्तरपदादेः ष्टुत्वं च । ॥ | इकः काशे ।। १२२ । । | दस्ति ॥ १२३ ॥ १ अञ्च यस्मिन्विधिस्तदादावल्ग्रहणे । वनगिर्योः संज्ञायां कोटर किंशुलुकादी नाम् ॥ ११६ ॥ ६. १. १३७ ४ धासु वा । अष्टनः संज्ञायाम् ॥ १२४ ॥ | छन्दसि च ॥ १२५ ॥ चितेः कपि ॥ ५ दुरो दाशनाशदभध्येषु । ६ स्वरो रोहतौ छन्दसि । १२६ ॥ संख्याविसायपूर्वस्याह्नस्याहनन्यतरस्यां विश्वस्य वसुराटोः ॥ १२७ ॥ | नरे संज्ञायाम् || १२८ ॥ मित्रे च ॥ १२९ ॥ डौ ॥ १०९ ॥ ठूलो पूर्वस्य दीर्घोणः ॥ ११० ॥ सहिवहोरोदवर्णस्य ॥ १२१ ॥ साठ्ये साढ़ा साढेति निगमे ॥ ११२ ॥ संहितायाम् ।। ११३ ।। कर्णे लक्षणस्याविष्टाष्टपञ्चमणिभिन्नच्छिन्नच्छिद्रस्रुवस्वस्तिकस्य ॥ ११४ ॥ नहिवृतिवृषिव्यधिरुचिसहितनिषु कौ ॥ ११५ ॥ मन्त्रे सोमाश्वेन्द्रियविश्वदेव्यस्य मतौ ॥ १३० ॥ | ओषधेश्च विभक्तावप्रथमायाम् ॥ १३१ ॥ ऋचि तुनुवमक्षुतङ्कुत्रोरुष्याणाम् ॥ १३२ ॥ | इकः सुत्रि ।। १३३ । चो ऽतस्तिङः ॥ १३४ ॥ निपातस्य च ॥ १३५ ॥ अन्येषामपि दृश्यते || १३६ || [ चौ ॥ १३७ ॥ १ प. पुस्तके इतः परमधिकम् । अपील्वादीनामिनि वक्तव्यम् । २ प पुस्तके इतः परमधिकम् । अमनुष्यादिश्चेति वक्तव्यम् । Page #621 -------------------------------------------------------------------------- ________________ ( अष्टाध्यायौ सूत्रपाठ । सवार्तिक ) ६०७ संप्रसारणस्य ॥ १३८॥ नामि ॥३॥ १ इको ह्रस्वात्संप्रसारणदीर्घत्वं विप्रतिषे न तिसृचतसृ ।। ४ ॥ धेन। छन्दस्युभयथा ॥५॥ ॥ इति षष्ठाध्यायस्य तृतीयः पादः ॥ च ॥६ ॥ नोपधायाः॥७॥ सर्वनामस्थाने चासंबुद्धौ ॥ ८॥ अङ्गस्य ॥१॥ वा षपूर्वस्य निगमे ॥ ९॥ १ अङ्गस्येति स्थानषष्ठी चेत्पञ्चम्यन्तम्य सान्तमहतः संयोगस्य ॥ १०॥ चाधिकारः। अपतृन्तच्स्वसृनमृनेतृत्वदृक्षत्तृहोतृपो. २ अवयवनप्ठ्यादीनां चाप्रसिद्धिः । ३ सिद्धं तु परस्परं प्रत्यङ्गप्रत्ययसंज्ञाभावात्। इन्हन्पूषार्यम्णां शो ॥ १२ ॥ ४ संबन्धपष्ठीनिर्देशश्च । सौ च ॥ १३ ॥ ५ अङ्गाधिकारस्य प्रयोजनं संप्रसारणदी- १ हनः कावुपधादीर्घत्वप्रसङ्गः । घत्त्वे । २ नियनवचनामिद्धमिति चेत्सर्वनामस्था६ नाम्सनोश्च । नप्रकरणे नियमवचनादन्यत्रानियम । ७लिङ्गयेत्वे । अत्वसन्तस्य चाधातोः ॥ १४ ॥ ८ अतो भिस ऐस्त्वे। १ अत्वसन्तस्य दीर्घत्वे पित उपसख्या ९ लुडादिष्वडाटौ। नम् । १० इयडुवडयुष्मदस्मत्तातडामिनुडानेमुक्के- अनुनासिकस्य क्विझलोः क्ङिति॥१५॥ हस्वयिदीर्घभितत्वानि। अझनगमां सनि ॥ १६ ॥ ११ अर्थवग्रणप्रत्ययग्रहणा-यां सिद्धम् । १ गमेदीर्घत्व इडग्रहणम् । हलः ॥२॥ २ अग्रहणे ह्यनादेशत्यापि दीर्घप्रसङ्ग । १५ पुस्तके इतः परमधिकम् । अण्प्रकरणादृकारस्याप्राप्ति । इन्ग्रहणस्य चाविशेषणवात् । पुस्तके इतः परमधिकम् । नामि दीर्घ आमि चेत्स्यात् कृते दोघे न नुड् भवेत् । वचन यत्र तन्नास्ति । नोपधायाश्व चर्मणाम् । ३ प. पुस्तके इतः परमाधिक्म् । नियमवचनासिद्धम् । • प. पुस्तके इत: म. धिकम् । दीर्घविधिर्य इहे.प्रभृतीनां त विनियम्य सुटीति सुविद्वान् । शो नियम पुनरेव विध्यात् । भ्रा हनीति तथास्य न दृष्यत् । शास्मि निवर्त्य सुटीत्यविशेष शो नियम कुरु वाप्यसमीक्ष्य । दीपवररुपधानियमान्मे हन्त यि दीर्घविधौ च न दोषः । सुट्यपि वा प्ररुतेऽनवकाश. शो नियमोअक्तप्रतिपय । यस्य हि शौ नियमः सुटि नैतत्तेन न तत्र भवेद्विनियम्यम् । Page #622 -------------------------------------------------------------------------- ________________ ६ ४ १६ (अष्टाध्यायीमूत्रपाठः । सवार्तिकः) ६०८ ३ न वा छन्नम्यग देभ्यरि दीर्घत्वदर्श-११ आत्त्वं बलोपालोपयो पशुषो न वाजान् नादियानवयन् । • चाखायितुम्। ४ सनि दीर्घ . .... . १२ सगानाथ्यवचनामिद्धम् । षेधः । १३ ----------.. : ल्यपि । ५ अनधिकार उक्तम् । १४ गटप्पागो। ननोनेनिभाषा ॥ १७॥ १५ प्राग्भादिति चेष्णुनामघोनाभूगुणेषूपसंक्रमश्च क्व्वि ॥१८॥ ख्यानम् । छोः शूडनुनासिके च ॥ १९॥ १६ आ भादिति नेप्रिन्या१ शूटत्वे किदधिकारश्चेच्छः षत्वम् । ' दीनां प्रतिषेधः । २ तुक्प्रसङ्गश्च । नान्नलोपः ॥ २३ ॥ ज्वरत्वरस्रिव्यविमवामुपधायाश्च ॥२०॥ अनिदितां हल उपधायाः क्ङिति ॥२४॥ राल्लोपः॥ २१॥ १ अनिदितां नलोपे लङ्गिकम्प्योरुपतापअसिद्धवदत्रा भात् ॥ २२ ॥ शरीरविकारयोरुपसंख्यानम् । १ असिद्धवचन उक्तम् । २ बुंहेरच्यनिटि । २ अत्रग्रहणं विषयार्थम् । ३ रजेो मृगरमणे । ३ प्रयोजनं शैत्त्वं धित्वे । ४ घिनुणि न... । ४ हिलोप उत्त्वे । ५ रजकरजनरज सु कित्त्वात्सिद्धम् । ५- अडाडियौ। दंशसञ्जस्वञ्जां शपि ॥ २५॥ ६ ग .हिलोपाल्लोपयोर्जभा- रजेश्च ॥ २६ ॥ वश्च । घनि च मावकरणयोः॥ २७ ॥ ७ संप्रसारणमवर्णलोपे। स्यदो जवे ॥ २८॥ ८ रेभाव आल्लोपे। अवोदैधौद्मप्रश्रथहिमश्रथाः ॥ २९ ॥ ९ सिद्धं क्लेसंप्रसारण निपौ। नाञ्चेः पूजायाम् ॥ ३०॥ १० वरिजाल दिवाच्च । क्त्वि स्कन्दिस्यन्दोः॥३१॥ १ प. पुस्तके नास्ति । २ प. पुस्तके इत परमधिकम् । निवृत्ते दिव ऊड्भवः । तदर्थ तपरः रुतः। । प. पुस्तके नास्ति। प. पस्तके इतः परमधिकम् । उत्त कृत्रः कथमोविनिवृत्तौ । णेरपि चेटि कथ विनिवृत्तिः । अबवतस्तव योगमिम स्यालुक्च चिणो नु कथ न तरस्य । भगवान्रुचारु तदर्थ तेन भवेदिटि विनिवृत्ति । म्योरपि ये च नथ बनाने । चिप्लुकि च कृित एव हि लुक्स्यात् । ५ प पुस्तके सत्रनारण । ६ प पुस्तके नास्ति । ७ प पुस्तके सुप्रप्तारण' । ८ प. पुस्तके घिनुणि च इति पाठः। ९ प. पुस्तके कित्त्वात्सिद्वामित्वस्य स्थाने उनसख्यानमिति पाठः। Page #623 -------------------------------------------------------------------------- ________________ (अष्टाध्यायीमत्रपाठ । सबार्तिकः) ६०९ जान्तनशां विभाषा ॥ ३२ ।। १ यल्लोप विययगुणवृद्धिदीर्घत्वेभ्यः भञ्जेश्च चिणि ॥ ३३ ॥ पूर्वपिनतिपद्धम् । शास इदङ्गहलोः ॥ ३४॥ यस्य हलः ॥ ४९॥ १ शास इत्त्व आशास. को। १ यलोपे वर्णग्रहण चेद्धात्वन्तस्य प्रतिषेधः। शा हो ॥ ३५॥ २ सवातग्रहण चेत्क्यस्य विभाषायां दोषः। हन्तेर्जः॥ ३६॥ ३ आदे परवचनासिद्धम् । अनुदात्तोपदेशवनतितनोत्यादीनामनु- 'क्यस्य विभाषा ॥५०॥ नासिकलोपो झलि विङति ॥ ३७॥ पोरनिटि ॥५१॥ १ अनुदात्तोपदेशेऽनुनासिकलोपो त्यपि निष्टायां सेटि ।। ५२॥ १ निष्ठायां सेड्ग्रहणननिटि प्रतिषेधार्थ२ वामः । मिति चेतसिन्टिनावात् । वा ल्यपि ॥ ३८॥ न क्तिचि दीर्वश्च ।। ३९ ॥ २ एकाचो हि प्रतिषेधः । गमः कौ ॥ ४०॥ ३ इडावार्थ तु तन्निमित्तत्वाल्लोपस्य । विड्वनोरनुनासिकस्यात ॥४१॥ ४ अवचने हि णिलोग इट्प्रतिवेधप्रसङ्ग । जनसनखनां सञ्झलोः॥४२॥ ५ वृधिनिशानामुपसंख्यानं सावधान १ संनोतेरनुनासिकलोपादात्त्व विप्रतिषेधेन।। कत्वात् । ये विभाषा ॥ ४३॥ जनिता मन्त्रे ॥ ५३॥ तनोतेर्यकि ॥४४॥ शमिता यज्ञे ॥५४॥ सनः क्तिचि लोपश्चास्यान्यतरस्याम् जपा अयामन्ताल्यायोतिष्णुपु ॥ ५५ ॥ ॥४५॥ १ क्त्नाविटि गुणवचनम् । आर्धधातुके ॥ ४६॥ | २ इनौ प्रत्ययान्तरकरणम् । भ्रस्जो रोपधयो रमन्यतरस्याम् ॥४७॥ ३ अयादशे चोपसंख्यानम् । १ भ्रस्जादेशात्संप्रसारणं विप्रतिषेधेन । ल्यपि लघुपूर्वात् ॥ ५६ ॥ २ रसोर्वर्वचने सिचि वृद्धभ्रंस्जादेशः। १ ल्यपि लघुपूर्वस्येति चेयञ्जनान्ने पसंअतो लोपः ॥४८॥ ___ ख्यानम् । प. पुस्तके इतः परमधिकम् । गमदीनामिति वक्तव्यम् । ऊ च । २ प. पुस्तके निदात. इति पाठः। प. पुस्तके इतः परमधिकम् । अतो लोपो यलोपश्य णिलोपश्च प्रयोजनम् । आलोप ईस्वमेव च चिण्वद्भावश्च सीयुटि । ४ प. पुस्तके इतः परमधिकम् । निष्ठाया सेड्महणमनिटि प्रतिषेधार्थम् । Page #624 -------------------------------------------------------------------------- ________________ ६. ४.५६ ( अष्टाध्यायीसूत्रपाठः । सवार्तिकः) ६१० २ अल्लोपे च गु. .। घुमास्थागापाजहातिसां हलि ॥६६॥ ३ ल्यपि लघुपूर्वादिति वचनासिद्धम् । १ ईत्त्वे वकारप्रतिषेधो घृतं घृतपावान ४ हम्वादिषु चोक्तम् । इति दर्शनात् । विभापापः ॥ ५७ ॥ २ धीरी पीवरीति चोक्तम् । १ आपः सानुबन्धकनिर्देशादिङि सिद्धम्। एलिङि ॥ ६७॥ युप्लुवोर्दीर्घश्छन्दसि ॥ ५८ ॥ वान्यस्य संयोगादेः ॥ ६८ ॥ क्षियः ॥ ५९॥ न ल्यपि ॥ ६९ ॥ निष्टायामण्यदर्थे ॥६॥ वाक्रोशदैन्ययोः ॥ ६१ ॥ मयतेरिदन्यतरस्याम् ॥ ७० ॥ स्यसिच्सीयुट्तासिषु भावकर्मणोरुपदे- | लुङ्लङ्लसडुदात्तः ॥ ७१ ॥ शेऽज्झनग्रहदशां वा चिण्वदिदच॥२॥ आउजादीनाम् ॥७२॥ १ चिवद्धाव उपदेशवचनमकारगणबली- छन्दस्याप दृश्यत ॥ ७२ ॥ यस्त्वात् । न माङ्योगे ॥ ७४॥ २ वधिनावासीयुटि चिण्वद्भावो विप्रति बहुलं छन्दस्यमायोगे ऽपि ।। ७५ ॥ षेधेन । इरयो रे ।। ७६ ॥ ३ हनिपिडादेशप्रतिषेधश्च । अचि नुधातुभ्रुवां बोरियडबडौ ॥७७॥ ४ अङ्गस्येति तु प्रकरणादाङ्गशास्त्रातिदे- १ इयडादिप्रकरणे तन्वादीनां छन्दसि शासिद्धम् । बहुलम् । दीडो युडचि विङति ॥ ६३॥ अभ्यासस्यासवर्णे ॥ ७८ ॥ आतो लोप इटि च ॥६४॥ स्त्रियाः ॥ ७९ ॥ १ इड्ग्रहणमक्डिदर्थम् । वाम्शसोः ॥ ८॥ २ सार्वधातुके चादीत्यार्थधातुकाधिकारादु- इणो यण् ॥ ८१ ॥ पसंख्यानम् । एरनेकाचो ऽसंयोगपूर्वस्य ॥ ८२ ॥ ईद्यति ॥ ६५॥ । १ यणादेशः स्वरपदपूर्वोपधस्य च । १ प पुस्तके नास्ति । २ प पुस्तके इत. परमधिकम् । इडादशस्य प्रतिषेधो वक्तव्यः । ३ प पुस्तके इतः परनधिकम् । वृद्धिश्विण्वद्युक्च हन्तेश्य घत्व दीर्घश्योको यो मिता वा चिणीति । इड्डासिद्धस्तेन मेलायते णिनित्यश्चायं बल्निमित्तो विघाती। प पस्तके नास्ति । ५ प. पस्तके इतः परमधिकम् । अजादीनामटा सिद्धम् । वयमिति चेदट । अस्वपो हसतीत्यत्र । धातो वृद्धिमटः स्मरेत् । पररूपं गुणे मारः। ओमाहोरुसि तत्समम् । छन्दोर्थ बहुलं दीर्घम् । इणस्त्वोग्न्नग्गन् । Page #625 -------------------------------------------------------------------------- ________________ (अधाभ्यायांमत्रपाठः । सरर्तिकी) ६११ ६.४.१०९ २ असंयोगपूर्वे अनिष्टप्रनङ्गः । छ दे ऽयपनगस्य !!१६॥ ओः सुपि ।। ८३॥ वर्षाभ्वश्च ॥ ८४ ॥ गमहनजन उनयतां लोपः विडत्यनकि १ वर्षाभूपुनर्वश्च । न भूसुधियोः ॥ ८५ ॥ तनिपत्योश्छन्दसि ॥ ९९ ॥ छन्दस्युभयथा ॥ ८६ ॥ घसिभत्तोहलि ॥ १० ॥ हुश्नुवोः सार्वधातुके ॥ ८७ ॥ १ हत्यार्थ कनन्यत्रा दर्शनात् । १ हुनुग्रहणानर्थक्यनन्यत्यानावत् ।। . हुझ्भ्यो हेधिः ॥ १०१ ॥ २ यडगर्थमिति चेदार्धधातुकत्वात्सिद्धम् ।। हेबित्वे हलविकारादिटोऽप्रतिपेवः । भुवो वुग्लुङ्लिटोः ॥ ८८ ॥ श्रुगृगुकृभ्यश्छन्दसि ॥ १०२ ॥ ऊदुपधाया गोहः ।। ८९॥ आङतश्च ।। १०३ ॥ १ गोहिग्रहण विषयार्थम् । चिणो लुम् ॥ १०४॥ २ अयादेशप्रतिषेधार्य च । ३ हखादेशे ह्ययादेशप्रसङ्ग ऊत्त्वस्यासि .: १ चिणो लुकि तग्रहणानर्थक्यं संघातस्या प्रत्यरत्नात् । द्धत्वात् । दोषो णौ ॥ ९०॥ २ तलोपस्य चासिदत्वात् । १ दोषिग्रहणं च । । ३ कार्यकृतत्वाद्वा । वा चित्तविरागे ॥ ९१ ।। अतो हेः॥ १०५॥ मितां हस्वः ॥ ९२ ॥ उतश्च प्रत्ययादसंयोगपूर्वात् ॥ १०६ ॥ चिण्णमुलोर्दी! ऽन्यतरस्याम् ॥ ९३॥ १ उतश्च प्रत्ययाच्छन्दोवावचनम् । १ चिरणमलोर्णिव्य पेवानां यडोपे चान्तर- २ उत्तरार्थ च । लगत्त्रालिद्धन् । लोपश्चास्यान्यतरस्यां म्योः ॥ १०७॥ ॥ ९४॥ नित्यं करोतेः ॥ १०८॥ ह्लादो निष्ठायाम् ॥ ९५॥ ये च ॥ १०९ ॥ १५ पुस्तके नास्ति । २ प. पुस्तके इतः परमविकम् । वर्षदृन्कारपुन.पूर्वस्य भव इति वक्तव्यम् । ३ प. पुस्तके इत परमधिकम् । यद्यगथम् । ४ प पुस्तके इतः परमविकम् । चिप्णमलोर्णिधपताना यड्डोपे च । ५ प पुस्तकं इतः परमविरम् । अद्विप्रभृयुपनर्गन्ये ते वक्तव्यम् । न वा एप ले के संप्रत्ययं । ६ व. का. प्र क. बा पुस्तकेषु चकारोऽधिकः । ७ प पुरतक इतः परमधिकम् । चिणो लुके तग्रहणम् । ८ प. पुस्तके इतः परमधिकम् । स्यान्तस्य प्रतिषेधो वक्तव्यः । Page #626 -------------------------------------------------------------------------- ________________ (अामायौपा । सवार्तिकः) ६१२ अत उत् सार्वधातुके ॥ ११०॥ ५ दम्भ एत्वं नोग्यासितवान् । १ कृञ उत्त्व उकारान्तनिर्देशात्स्यान्तस्या- थलि च सेटि ॥ १२१ ॥ प्रतिषेधः। १ थानादिर्थन् । नसोरल्लोपः ॥ १११॥ तृफलभजत्रपश्च ॥ १२२ ॥ नाभ्यस्तयोरातः॥ ११२ ॥ राधो हिंसायाम् ॥ १२३ ॥ ई हल्यघोः॥११३॥ १ राधादिपु म्यानिनिर्देगः । इद्दरिद्रस्य ॥११४॥ वा भ्रमुत्रसाम् ॥ १२४ ॥ १ परमानेगर्यो लोपः फणां च सप्तानाम् ॥ १२५ ॥ २ सिद्धश्च प्रत्ययविधौ। नशनदादिगुगानाम् ॥ १२६ ॥ ३ वाद्यतन्याम् । अर्वणस्त्रसावनञः ॥ १२७॥ भियो ऽन्यतरस्याम् ॥ ११५ ॥ मघवा बहुलम् ॥ १२८॥ जहातेश्च ॥ ११६ ॥ भस्य ॥ १२९ ॥ आ च हौ ॥ ११७॥ पादः पत् । १३०॥ लोपो यि ॥ ११८॥ १ पाद उपधाहस्वत्वम् । घ्वसोरेद्धावभ्यासलोपश्च ॥ ११९ ॥ २ आदेशे हि दिनमः । अत एकहल्मध्ये ऽनादेशादेलिटि ३ न वा नित्यानन्यागत्यात् । ॥ १२०॥ । ४ प्रयोजनं उगलादेगे। १ कप कालावनं लिटि। ५ ल्यभावे च। २ फलिभजिग्रहणं तु समय-देश- ६ सिधु दना कातिविकारेषु च। सिद्धत्वस्य । ७ उदः पूर्वत्वे । ३ प्रथ..गृतीयादीनाग देशामिलादेवा-वसोः संप्रसारणम् ॥ १३१ ॥ भावः। वाह ऊल् ॥ १३२ ॥ ४ न वा शसिदद्योः प्रतिषेधो ज्ञापको | १ वाह ऊडुचनानर्थक्यं संप्रसारणेन कृतरूपाभेद पत्या. गन्य। । त्वात् । , प. पुस्तके इतः परमधिकम् । अनुप्रयोगे तु भुपारत्ययावनं स्मरन्ति कर्तुर्वचनान्मनीषिणः लोपे द्विवचनासिद्धिः । स्थानिवदिति चेत्रुत भवेद्वित्वे । नैत्र सिध्यति कस्मात्प्रत्यगत्वाद्भवद्रि पररूपम् । तस्मिंश्य रुते लोपः । दीर्घत्व बाधक भवेत्तत्र । २१. पस्तके षकारणकारा' इति पाठः । ३ प. पुस्तके इतः परमधिकम् । नशिमन्योरलिट्येत्तम् । छन्दस्यमिपचोरपि । अनेश मेनकेत्येतब्येमान लिडि पेचिरन् । यजायेजे वपावेपे दम्भ एवमलक्षणम् । श्नसोरत्वे तकारेण ज्ञाप्यते त्वेत्त्वशासनम् । प पुस्तके इतः परमधिकम् । अर्वणस्तृ मघानेश्च न शिष्यं छान्दस हि तत् । मतुञ्चन्योविध नाञ्च छन्दस्युभयदर्शनात् । Page #627 -------------------------------------------------------------------------- ________________ (अायायीमत्रपारः । सवार्तिकः) ६१३ २ गुणः प्रत्ययलक्षणत्वात् । लिशिलालिशिखन्डिनम्ममुर्चमा ३ एज्नपाइद्धिः । मुपसख्यानम् । श्वयुवमघोनामतद्धिते ॥ १३३ ॥ २ चर्मणः कोशे । १ श्वादीनां प्रसारणे नकारान्तग्रहणनन- ३ अश्मनो विकारे । कारान्तप्रतिषेधार्थम् । ४ शुन सकोचे । २ उक्तं वा। ५ अव्ययानां च मायंप्रतिकाद्यर्थम् । अल्लोपो ऽनः ॥ १३४ ॥ अबष्टखोरेव ।। १४५ ॥ षपूर्वहन्धृतराज्ञामगि ॥ १३५ ॥ ओर्गुणः ॥ १४६॥ १ षपूर्वादीनां पुनर्वचनमल्लोपार्थम् । हे लोपो ऽकद्राः ॥ १४७ ॥ २ अवधारणे ह्यन्यत्र प्रकृतिभाव उपधा- यस्येति च ॥ १४८॥ लोपप्रसङ्गः । । १ यस्येत्यादौ श्यां प्रतिषेधः । विभाषा ङिश्योः ॥ १३६ ॥ २ इयडुवभ्यां लोपो विप्रतिषेधेन । न संयोगाद्वमन्तात् ॥ १३७॥ । ३ गुणवृद्धी च। अचः॥ १३८ ॥ ४ न वेयडुवडादेशस्यान्यविषये वचनात् । उद ईत् ॥ १३९ ॥ ५ तस्मात्तत्र गुणवृद्धिविपये प्रतिषेधः। आतो धातोः॥ १४० ॥ सूतियागस्यनत्स्याना य उपधायाः १ आतोऽनापः। मन्त्रेष्षायादेरात्मनः॥१४१॥ । १ सूर्यादीनानणन्तेऽप्रसिद्धिरङ्गान्यत्वात् । । २ सिद्धं तु स्थानिवत्प्रतिवेधत् । १ मन्त्रेष्वात्मनः प्रत्ययनानग्रस्त'। । ३ उपधाग्रहणानर्थक्यं च । २ आदिग्रह्णानर्थक्यं चाकारप्रकरणात्।। ४ विषयपरिगणन च । ति विंशतेर्डिति ॥ १४२ ॥ ५ सूर्यमत्स्ययोडाम् । टे ॥१४३ ॥ ६ सूर्यागस्त्ययोश्छे च । १ डित्यभरयाप्यनुबन्धकरणलानर्थत् । , ७ तिप्याप्ययोनक्षत्राणि ! नस्तद्धिते ॥ १४४॥ ८ अन्तिकस्य तसि कादिलोप आधुदा१ नकारान्तस्य टिलोपे सब्रह्मचारिपीठ- तत्वं च । सर्पिकलापिकुथुमितैतिलिजाजलिलाङ्ग- ९ तमे तादश्च । १-२ प पस्तके नास्ति । ३ प पुस्तके इतः परमधिकम् । छान्दसत्वात्सिद्धम् । प. पस्तक इत. परमधिकम् । अभस्योपसख्यानम् । ५ प. पुस्तक इत. परमधिकम् । तसीत्येष न बक्तव्यो हटो दाशतयेऽपि हि । घौ लोपोऽन्तिषादत्यत्र तथाघी येन्त्यधर्वसु । Page #628 -------------------------------------------------------------------------- ________________ ( अष्टाध्यायीसूत्रपाठ: । सवार्तिकः)६१४ हलस्तद्धितस्य ।। १५० ॥ | गाथिविदथिके शगणिपणिनश्च ॥१६५॥ आपत्यस्य च तद्धिते ऽनाति ।। १५१॥ संयोगादिश्च ॥ १६६ ।। क्यच्च्योश्च ॥ १५२ ॥ अन् ॥ १६७ ॥ बिल्वकादिभ्यश्छस्य लुक ॥१५३ ॥ ये चाभावकर्मणोः॥ १६८ ॥ तुरिष्ठेमेयस्सु ॥ १५४ ॥ आत्माध्वानौ खे ॥ १६९ ॥ १ तुः .:.---.-.-: वचनानर्थ- न मपूर्वो ऽपत्ये ऽवर्मणः॥१७०। क्यात् । १ मपूर्वात्प्रतिषेवे वा हितनाम्नः । ब्राह्मो ऽजातौ ॥ १७१॥ १ णाविष्ठवत्या नपदिकम्य ।। १. लोपार्थ वचनम् । २ पुंदावरगावटिलो दिपरार्थम्। । २ तत्राप्राप्तविधाने प्रामप्रतिषेधः । स्थूलदरयुवहस्वक्षिप्रक्षुद्राणां यणादि परं ३ न वा पर्युदासयामात् । पूर्वस्य च गुणः ॥ १५६ ॥ कार्मस्ताच्छील्ये ॥ १७२ ।। प्रियस्थिरस्फिरोरुवहुलगुरुवृद्धतृप्रदीर्घ- औक्षमनपत्ये ॥ १७३॥ वृन्दारकाणां प्रस्थस्फवर्वहिगवर्षित्रन्द्रा- दाण्डिनायनहास्तिनायनाथर्वणिकजैघिवृन्दाः ॥ १५७॥ माशिनेयवासिनायनिभ्रौणहत्यधैबहोर्लोपो भू च बहोः ॥ १५८ ॥ वत्यसाग्वैश्वाकमैत्रेयहिरण्मयानि इष्ठस्य यिट च ॥ १५९ ॥ ॥१७४॥ ज्यादादीयसः ॥ १६०॥ १ भ्रौणहत्ये तत्वनितिनानर्थक्यं सामार ऋतो हलादेलघोः ॥ १६१॥ न्येन कृतत्वात् । विभाष|श्छन्दसि ॥ १६२ ॥ २ ज्ञापकं तु तद्धिते तत्वप्रतिषेधस्य । प्रकृत्यैकाच ॥ १६३ ॥ ३ ऐक्ष्वाकस्य खरभेदान्निपातनं पृथक्त्वेन । १ प्रकृत्यैकाजिष्ठेमेय सु चेदेकाच उच्चारण- | ४ एकश्रुत्या निर्देशासिद्धम् । :..-": : भावः । ५ मैत्रेये ढनिया काननन् । २ विन्मतोस्तु लुगर्थम् । ६ हिरण्मये यलोपवचनम् । ३ प्रकृत्याके राजन्यमनुष्ययुवनः । ७ हिरण्ययस्य च्छन्दसि मलोपवचनासिइनण्यनपत्ये ॥ १६४ ॥ १ प पुस्तके इतः परमधिकम् ।-करण्यगा । २ पुस्तके इत. परमधिकम् । णा विश्वस्मानिपदिस्य ४ग में 7: बर:... 14. इति भारद्वाजीयाः । ३ प. पुस्तके इतः परमधिकम् । यु..दुम्मा मदिरा मिनि वक्रव्यम् । द्धम् । - - -- - Page #629 -------------------------------------------------------------------------- ________________ (ब ट । सवातिक ) ६१५ ऋत्व्यवास्त्व्यवास्त्वमाध्वीहिरण्य- १८ पथिमथोरात्त्व । यानि च्छन्दसि ।। १७५ ॥ १९ पुंसोऽसुडिधौ । २० सख्युर्गिवनडौ। ॥ इति षष्ठाध्यायस्य चतुर्थ पादः॥ चतुथ पादः॥ २१ भवद्भगवदधवतामोद्भावे । २२ सिद्ध तु युवोरनुनासिकत्वात् । सप्तमोऽध्यायः । आयनेयीनीयियः फढखछघां प्रत्यया दीनाम् ॥ २॥ युवोरनाकौ ॥१॥ १ आयनादिषूपदेशिवद्वचन स्वरसिद्धयर्थम् १ युवोरनाकाविति चेद्धातुप्रतिषेधः ।। । २ न वा चिकितनादुरदेशिवद्वचना२ भुज्यवादीनां च । नर्थक्यम् । ३ अनुनासिकपरत्वात्सिद्धम् । ३ तत्रोणादिप्रतिषेधः । ४ तत्र डीब्नुमोः प्रतिषेधः। ४ घ डवनन् । ५ धात्वन्तस्य च । ५ प्रतिपदिकविलनाच्च पाणिने सिद्धम् । ६ षिट्टित्करणं तु ज्ञापकमित्कार्य- झो ऽन्तः ॥३॥ भावस्य । । २ झादेशे घावन्तयनिषेध । ७ न वा पित्करण डीविधानार्थम् । २ प्रत्ययाधिकारात्सिद्धमिति चेदनादेरा ८ टित्करणमनुपसर्जनार्थम् । देवनन्। ९ विप्रतिकार टापो बलीयस्त्वम् । ३ अनासनि लिद्धन् । १० धात्वन्तस्य चार्थवद्ग्रह्णात् । । ४ तत्र शयान्ता इत्यनकारान्तत्वादनस्या११ नुम्विधौ झल्ग्रहणम् । द्भावप्रतिषेधः । १२ लिङ्गविशिष्टानिषेधार्थम् । ५ सिद्धन्नानन्तयंदनवागन्तेनाद्भावनि१३ न वा विभक्तौ लिङ्गविभिष्ट प्रणात् ।। वृत्तिः ।। १४ प्रयोजनं शुनः स्वरे । । ६ तत्र रुटि सनियोगवचनान्सिद्धम् । १५ यूनः संप्रसारणे । अदभ्यस्तात् ॥ ४॥ १६ उगिदचां नुम्विधौ । आत्मनेपदेष्वनतः ॥५॥ १७ अनडुहश्चाम्विधौ। शीडो रुट् ॥ ६ ॥ । प. पुस्तके चार्थवत्वादिति पठः। २ प. पस्तके महणामिति । प. पस्तके इत. परमधिकम् । प्रत्ययाधिकारासिद्धम् । Page #630 -------------------------------------------------------------------------- ________________ ( अशष्यानपाठः । सवार्तिकः) ६१६ १ रुटि दृशिगुगप्रतिषेधः । १ स्वमोर्लक् त्यदादिभ्यश्च । २ पूर्वान्ते शीडो गुणविधिः । २ शिशीलग्नुम्विधिषुः नः कन-ण शब्द३ झादेशादाड्लेटि । ___ ग्रहणं चेदन्यपदार्थे प्रतिषेधः । ४ न वा नित्यत्वादाटः । ३ सिद्ध प्रकृतार्थ विशेषणत्वान् । ५ अन्तरमाणन्याच। ४ अम्-यादिषु शब्दग्रहणम् । वेत्तेर्विभाषा ॥७॥ अतो ऽम् ॥ २४ ॥ बहुलं छन्दसि ॥ ८॥ अद् डतरादिभ्यः पञ्चभ्यः ॥ २५ ॥ अतो भिस ऐस् ॥९॥ १ अद्भावे पूर्व प्रतिषेध । बहुलं छन्दसि ॥ १०॥ २ सिद्धननुनामिकोपवत्वान् । नेदमदसोरकोः ॥ ११ ॥ ३ टुक्करणाद्वा । टाङसिङसामिनात्स्याः ॥१२॥ ४ डित्करणाद्वा । डेयः ॥ १३ ॥ नेतराच्छन्दसि ॥ २६ ॥ सर्वनाम्नः सै ॥ १४ ॥ १ इतराच्छन्दसि प्रतिषेध एकतरात्सर्वत्र । १ अश याग गुसंख्या- २ नपुसकादेशेभ्यो युष्मदस्मदोर्विभत्त्म्यानम् । देशा विप्रतिषेधेन । २ न वा बहिरङ्गलक्षणत्वात् । युष्मदस्मयां डसोऽश् ॥ २७॥ उसिङग्योः स्मात्सिनौ ॥ १५ ॥ । १ डस आदेशे भिकरणानर्थक्यनकरन्या पूर्वादिभ्यो नवभ्यो वा ॥ १६॥ कारवचनानर्थक्यात् । जसः शी ॥ १७॥ २ अर्थवत्त्वादेशे लोपार्थम् । औङ आपः॥१८॥ ३ तस्माच्छित्करणम् । नपुंसकाच ॥ १९॥ प्रथमयोरम् ॥ २८॥ जश्शसोः शिः ॥२०॥ शसो नं ॥ २९॥ अष्टाभ्य औरं ॥ २१॥ भ्यसोऽभ्यम् ॥ ३०॥ षड्भ्यो लुक् ॥ २२॥ पञ्चम्या अत् ॥ ३१॥ खमोनपुंसकात् ॥ २३॥ | एकवचनस्य च ॥ ३२॥ १ प. पस्तके इतः परमधिकम् । एत्व भिसि परत्वाच्चेदत ऐस्क भविष्यति । रुत एवं भौतात् । ऐस्तु नित्यस्तथा सति । २ प. पुस्तके इत. परमधिकम् । औशधी । अस्त लुक्तत्र । षड्भ्योऽप्येव प्रसन्यते । अपवादः । यस्य विषये । यो वा तस्मादनन्तरः । आत्वं यत्र तु तत्रौश्त्वम् । तथा हास्य ग्रहः कृतः।३ प. पुस्तके इतः परमधिकम् । रुते ह्यत्वे न लग्भवेत् । ४ बोलिंग पुस्तके न. इति पाठः। Page #631 -------------------------------------------------------------------------- ________________ ( अष्टाध्यानीबपाठ. । सबार्तिक.) ६१७ साम आकम् ॥ ३३ ॥ १ इयाडियाजीकाराणामुपसख्यानम् । १ साम्ग्रहण यथागृहीतस्यादेशवचनात् । अमो म ॥४०॥ २ न वा द्विपर्यन्तानामकारवचनादामिस- लोपस्त आत्मनेपदेषु ॥ ४१ ॥ काराभाव । ३ गुटप्रतिपेन्डे ध्वमो ध्वात् ॥ ४२ ॥ लोपविज्ञानात् । . ___ यजध्नमिति च ।। ४३ ।। ४न वा निरोपवनको टाप्प्रतिषेधा तस्य तात् ॥४४॥ र्थम् । तप्तनपतनथनाश्च ॥ ४५ ॥ ५ न वा लिङ्गाभावाहिलोपवचनानर्थक्यन् । इदन्तो मसि ।। ४६ ६ तस्माल्लुटप्रतिषेधः । क्त्वो यक् ॥ ४७ ॥ आत औ णल. ॥३४॥ इट्वीनमिति च ॥४८॥ तुह्योस्तातङाशिम्यन्यनरस्याम् ॥३५॥ स्नात्व्यादयश्च ॥ ४९॥ विदेः शतुर्वसुः ॥३६॥ अजसेरसुक् ॥ ५० ॥ १ विदेवसोः कित्त्वम् । अश्वक्षीरवृषलवणानामात्मप्रीतो क्यचि समासेऽनपूर्वे क्त्वो ल्यप् ॥ ३७॥ १ ल्यबादेश उपदेशिवद्वचनम् । । १ अश्ववृपयौ थुनेच्छायाम् । २ अनादिष्टार्थम् । ३ बहिरङ्गलक्षणत्वान् । २ क्षीरलवणयोर्लालसायाम्। ४ स्नात्वाकालकादिषु च प्रतिषेधः । आमि सर्वनाम्नः सुट् ॥ ५२ ॥ ५ तदन्तनिर्देशात्सद्धम् । वेस्त्रयः॥५३॥ ६ समामनिपातनाद्रा। हूखनद्यापो नुट् ५४ ॥ ७ अनमो वा परस्य । षट्चतुर्व्यश्च ॥ ५५॥ क्त्वापि च्छन्दसि ॥ ३८॥ श्रीग्रामण्योग्छन्दसि ॥ ५६ ॥ सुपां सुलुकपूर्वसवर्णाच्छेयाडाड्याया- गोः पादान्ते ॥ ५७ ॥ जालेः ॥ ३९॥ इदितो नुम् धातोः ॥ ५८॥ १ प. पुस्तके इतः परमधिकम् । सुपा च सपो भवन्तीति वाच्यम् । तिडां च तिहो भवन्तीति घाच्यम् । २ प. पुस्तके इतः परमधिकम् । आइयाजयारा चोपसख्यानम्। प पुस्तके इतः परमधिकम् । अमो मन मकारस्य । वचनादन्यबाधनम् । द्विमकार ईडपृक्त यकारादौन दुष्यति ।। प. पुस्तके इतः परमाधिकम् । सर्वप्रातिपदिकेभ्यो लालसायामिति वक्तव्य दध्यस्यति मध्वस्यतीत्येवमर्थम् । सुवक्तव्यो दधिस्यति मधुत्त्यतीत्येवमर्थम् । ७८ Page #632 -------------------------------------------------------------------------- ________________ ( अपाध्याय मूत्रपाठ । सवार्तिक ) ६१८ ७.१.८२ वुपदेशिद्वचनं प्रत्ययविध्यर्थम्। | ३ पुनःप्रसङ्ग इति चेदमादिभिस्तुल्यम् । ह्यनकारे प्रत्ययः । ४ तत्र बर्जि प्रतिषेधः । ष्टप्रसङ्गः। | ५ अन्त्यात्पूर्व नुममेके । णनाः या तदुपदेशे नुम्बि- इकोऽचि विभक्तौ ॥ ७३॥ १ इकोऽचि विगतं ।। _ग नुम्नुटोर्विप्रनाम् ॥ ५९॥ तिषेधार्थम् । दीनाम् । २ इतरथा हि नुमो नित्यनिगिनत्वान्नुट. गरत्वात् । भावः । झलि ॥ ६०॥ ३ उत्तरार्थ च । चे ॥ ६१ ॥ तृतीयादिषु भाषितपुंस्कं पुंवद्गालवस्य रघेः॥६२॥ ॥ ७४॥ टोः॥६३ ॥ १ पुवदिति .... ४ ॥ त्त्वप्रतिषेधः । याम् ॥६६॥ २ ह्रस्वाभावार्थं च । ल्घजोः ॥ ६७॥ ३ अर्थातिदेशामिद्धम् । । केवलाभ्याम् ॥ ६८॥ ४ तद्धितलुक्प्रनिषेधश्च । : केवलग्रहणमन्योपसर्गप्रतिषेधा- | ५ न वा मानायानाकृतौ भाषिनरकवि ज्ञानात् । चण्णमुलोः ॥ ६९ ॥ अस्थिदधिसक्थ्यक्ष्णामनङदात्तः ७५॥ मुलोरनुपसर्गस्य । छन्दस्यपि दृश्यते ॥ ७६॥ सर्वनामस्थानेऽधातोः ॥७०॥ ई च द्विवचने ॥ ७७ ॥ यञ्चतिग्रहणात्सिद्धमधातोः । नाभ्यस्ताच्छतुः ॥ ७८ ॥ से ॥ ७१॥ वा नपुंसकस्य ॥ ७९ ॥ प झलचः ॥७२॥ आच्छीनद्योर्नुम् ॥ ८॥ चो नुग्विधावुगित्प्रतिपेध । शपश्यनोर्नित्यम् ॥ ८१ ॥ तिषेधात्सिद्धम् । सावनडुहः ॥ ८२॥ प. पुस्तके इतः परमधिकम् । इकोऽचि व्यञ्जने मा भत् । अस्तुलोप. । स्वरः कथनम् । स्वरो ऽपि । लुप्ते किं न भविष्यति । Page #633 -------------------------------------------------------------------------- ________________ ("प्य योदयासबार्तिकः) ६१९ ७ १.९७ १ अनडुहः सावाम्प्रतिषेधो नुमोऽनवका. णलुत्तमो वा ।। ९१ ।। शत्वात् । सख्युरसंबुद्धौ ।। ९२ ॥ २ न बावर्णापत्य नुम्वचनात् । अनङ् सौ ॥ ९३॥ ३ पुन प्रकविगनाहा सिद्धम् । 'ऋदुशनस्पुरुदंशोऽनेहसां च ।। ९४ ॥ ४ यथात्त्वादिन द्विवचनम् । तृवत् क्रोष्टुः ॥ ९५॥ दृक्स्ववःस्वतवसां छन्दसि ॥ ८३ ॥ स्त्रियां च ॥ ९६ ॥ दिव औत् ।। ८४ ॥ १ तृज्वदिति शास्त्रानिदेशवेद्यथा चिणि १ दिव औत्वे धातुप्रतिषेधः । तद्वत् । २ अधात्वधिकारलिद्धमिति चेन्नपुंसके २ तत्र रपरवचनम् । दोषः । ३ रूपातिदेश इति चेत्सर्वादेशप्रसङ्गः। ३ उक्तं वा। ४ सिद्धं तु रूणतिदेशात् । पथिमथ्यभुक्षामात् ।। ८५ ॥ ५ सिद्ध तु प्रत्ययग्रहणे यस्मात्स तदादिइतोऽत् सर्वनामस्थाने ॥ ८६॥ नइन्तविज्ञानात् । १ इतोऽद्वजननदर्थकना ..। ६ आन्तरतम्याच सिद्धम् । २ षपूर्वार्थ तु । ७ तृज्वद्वचनमनर्थकं तृज्विषये तृचो मृगथो न्थः॥ ८७॥ वाचित्वात् । भस्य टेर्लोपः ८८ ॥ ८ तुनो निवृत्त्यर्थमिति चेत्सिद्धं यथान्यपुंसो ऽसुङ ।। ८९॥ त्रापि । १ अमुड्युपदेशिवद्वचनं स्वरसिद्धयर्थ । ९ वावचनानर्थक्य च स्वभावसिद्धत्वात् । बहिरङ्गलक्षणत्वात् । १० गुणवृद्धयौत्त्वतृज्वद्भावेभ्यो नुम्पूर्वविप्रगोतो णित् ॥ ९॥ तिषिद्धम् । १ गोतः सर्वनामस्थाने णित्कार्यातिदेशः। ११ नुमचिरतृज्वद्भावेभ्यो नुट् । २ सर्वनामस्थाने णित्त्ववचने ह्यसंप्रत्ययः | १२ न वा नुडिषये रप्रतिषेधात् । षष्ठ्यनिर्देशात् । १३ इतरथा हि सर्वापवाद । ३ तपरकरणमनर्थकं म्थानिवत्प्रतिषेधात् । १४ तस्मान्नुड्विषये रप्रतिषेध । ४ इतरथा हि संबुद्धिजसोः प्रतिषेधः। विभाषा तृतीयादिष्वचि ॥ ९७ ॥ १प पुस्तके इत. परमाधिक्म्। चन्वयक र स्टुिन् । २ प. पुस्तके नास्ति। ३ प पुस्तके 'मनर्थक' इति नास्ति । - प पुस्तके इतः परमधिकम् । तृज्वस्त्रिया विभक्तो चेोपीभनिन सिध्यति । ईकारे तन्निमित्तः सः गौरादिषु न पठ्यते। तेनैव भावन चेत्स्यादनिटोऽपि प्रसज्यते। Page #634 -------------------------------------------------------------------------- ________________ ( पी-पातः । सवार्तिकः ) ६२० चतुरनडुहोरामुदात्तः ॥ ९८॥ नेटि ॥४॥ १ आमनडुहः स्त्रियां वा। मचन्तक्षणथम नागृणिश्व्येदिताम् ॥५॥ अम् संबुद्धौ ॥ ९९ ॥ ऊर्णोतेर्विभाषा ॥ ६॥ ऋत इद्धातोः ॥१०॥ अतो हलादेर्लधोः॥७॥ उपधायाश्च ॥ १०१॥ नेडशि कृति ।। ८॥ उदोष्ठयपूर्वस्य ॥ १०२॥ १ नेडरमनादौ कृति । बहुलं छन्दसि ॥ १०३॥ तितुत्रतथसिसुसरकसेषु च ॥९॥ १ तितुत्रेष्वग्रहादीनाम् । ॥ इति सप्तमाध्यायस्य प्रथमः पादः ॥ एकाच उपदेशे ऽनुदात्तात् ॥१०॥ १ एकाज्ग्रहणं जागर्त्यर्थम् । २ वध इतिषेध संनिपात एकाच्त्वात्प्रकृ. सिचि वृद्धिः परस्मैपदेषु ॥१॥ बाद गवान। १ सिचि का प्रतिमे। ३ एकाच उपदेशेऽनुदात्तादित्युपदेशव२ मेगादिविप्रतिषेधेनेति चेदोत्त्वा चन नुदात्तविशेषणं चेत्कृनादिभ्यो भावः । लिटि नियन्ना३ पुनः . . . सिद्धं यथा प्रसा धस्य । रणादिषु द्विवचनम् । ४ तत्र पचादिभ्य इडचनम् । ४ सौढामित्रौ वहिरङ्गलक्षणत्वालिद्धम् । | ५ सनश्चेटप्रतिषेधः । अतो लान्तस्य ॥२॥ ६ .. . : द्धम् । वदब्रजहलन्तस्याचः ॥३॥ ७ यड्लोपे च त न । १ . प्रतिषेधार्थम् । युकः किति ॥ ११ ॥ २ लानन्टरप्रतिषे ।। सनि ग्रहगुहोश्च ॥ १२॥ ३ तच्चानन्त्यार्थम् । कृसृभृवृस्तुद्रुस्रुश्रुवो लिटि ॥ १३ ॥ ४ अन्त्यस्य वचनानर्थक्यात् । १ कृञोऽसुटः । ५ अतो विभापार्थमिति चेत्सिद्ध वृद्धेर्लोप- वीदितो निष्ठायाम् ॥ १४ ॥ बलीयस्त्वात् । १ . नत्वापदेलाम्य । १ प पुस्तके इतः परमधिकम् । इत्त्वोत्त्वाभ्या गुणवृद्वी विप्रतिषेधेन । २ प. पुस्तके इतः परम धिकम् । ...: । ३ प. पुस्तके इतः परमधिकम् । एकाचस्तो वलीनि वा । Page #635 -------------------------------------------------------------------------- ________________ (अनः । सवार्निकः) ६२१ यस्य विभाषा ॥ १५॥ १ दान्तशान्तयोरुपधादीर्घत्वं च । १ यस्य विभाषाविदेः । २ स्पष्टच्छन्नयोरुपधाहस्वत्वं च । आदितश्च ॥ १६॥ रुष्यमत्वरसंघुषास्वनाम् ।। २८ ।। विभाषा भावादिकर्मणोः ॥ १७ ॥ १ अविन्यन्नविचनन्टिप्रतिषेधाद्विप्रतिक्षुब्धस्वान्तध्वान्तलग्नम्लिष्टविरिब्धफा-। धेन । ण्टवाढानि मन्थमनस्तमासक्ताविस्पष्ट- होमसु ॥ २९ ॥ स्वरानायासभृशेषु ॥ १८ ॥ अपचितश्च ॥ ३० ॥ १ क्षुब्धं मन्थाभिधाने। हु हरेश्छन्दसि ॥ ३१॥ २ खान्त मनोभधाने। अपरिहताश्च ॥ ३२ ।। ३ ध्वान्तं तमोऽभिधाने । धृषिशसी वैयात्ये ॥ १९॥ सोमे हरितः ॥ ३३ ॥ दृढः स्थूलबलयोः २० ॥ ग्रसितम्कभिनस्तभितोत्तभितचत्तवि१ दृढनिपातन नकारहकारलोपार्थ परस्य कस्ता विशस्तृशंस्तुशास्तृतरुतृतरूत्वच ढत्वार्थम् । रुतृवरूतृवरूनीरुज्ज्वलिति क्षरिति २ अनिड्वचने हि रभावाप्रसिद्धिरलघुत्वात्। क्षमिति वमित्यमितीति च ॥ ३४ ॥ आर्धधातुकस्येलादेः ॥ ३५ ॥ ३ नलोपवचनं च । स्नुक्रमोरनात्मनेपदनिमित्ते ॥ ३६ ॥ प्रभौ परिवृढः ॥ २१ ॥ १ परिवृढनिपातनं च। १ स्नुक्रमोरनात्मनेपदनिमित्ते चेत्कृत्युपकृच्छ्रगहनयोः कषः ॥ २२ ॥ सख्यानम्। घुषिरविशब्दने ॥ २३ ॥ २ आत्मनेपदपरप्रतिषेधे तत्परपरसीयुडेकाअर्दैः संनिविभ्यः ॥ २४ ॥ देशेषु प्रतिषेध । अभेश्वाविदूर्ये ॥ २५॥ ३ सिद्धं तु स्नोरात्मनेपदेन समानपदस्थणेरध्ययने वृत्तम् ॥ २६॥ न्येप्रतिषेधात् । १ वृत्तनिपातने णिग्रनाम्यावधार___णप्रतिषेधार्थम् । ५ कर्तरि चात्मनेपदविषयात्कृति । २ निपातनं -: । ग्रहोलिटि दीर्घः ॥ ३७॥ वा दान्तशान्तपूर्णदस्तस्पष्टच्छन्नज्ञप्ताः १ ग्रहेदर्दीर्घत्व इड्ग्रहणम् । ॥२७॥ २ अग्रहणे ह्यसप्रत्ययः षष्ठयभावात् । १ प. पुस्तके इत परमधिकम् । हुषेोमकेशकर्तृकस्पेनि वक्तव्यम् । विस्मिन्नोरन वक्तव्यम् । क्तिनि नित्यमिति वक्तव्यम् । Page #636 -------------------------------------------------------------------------- ________________ ( अ । सवार्तिकः ) ६२२ ७.२.६२ ३ चिण्वदिट प्रतिषेधः । वसतिक्षुधोरिट् ॥ ५२ ॥ ४ यड्लोपे च । १ पुनरिग्रहणं नित्यार्थम् । ५ इदीर्घ इति नेविगनिविद्धम् । अञ्चेः पूजायाम् ॥ ५३॥ ६ प्रतिषिम्य च पुनर्विधाने दीर्घत्वाभावः। लुभो विमोहने ॥ ५४॥ ७ यडलोपे 'चोक्तम् । जुत्रश्योः क्त्वि ॥ ५५ ॥ वृतो वा ॥ ३८॥ उदितो वा ॥ ५६ ॥ न लिङि ॥ ३९॥ सेऽसिचि कृतघृतच्छृदतृदनृतः ॥५७॥ सिचि च परस्मैपदेषु ॥४०॥ गमेरिट परस्मैपदेषु ॥ ५८॥ इट् सनि वा ॥ ४१ ॥ १ गमेरिवरस्मैपदेषु चेत्कृत्युपसंख्यानम् । लिसिचोरात्मनेपदेषु ॥४२॥ २ आत्मनेपदपरप्रतिषेध 'उक्तम् । ऋतश्व संयोगादेः ॥ ४३ ॥ ३ सिद्ध तु गमेरात्मनेपदेन समानपदस्थस्वरतिसूतिसूयतिधूदितो वा॥४४॥ स्येटप्रतिषेधात् । १ पुनर्वावचन लिड्सिवोर्निवत्यर्थन्। न वृद्भ्यश्चतुर्थ्यः॥ ५९॥ २ खरतिरुदात्तः । १ वृतादिप्रतिषेधे च। ३ वावचनं निवृत्त्यर्थम् । २ आत्मनेपदपर इड्वचने नत्परपरसीगुडे. ४ अनुदात्ते हि किति वाप्रसङ्गः प्रतिषिध्य कादेशेष्विवचनम् । पुनर्विधानान्। ३ सिद्धं तु वृतादीनामाल नेपदेन समानरधादिभ्यश्च ॥४५॥ पदस्थस्येचनात् । निरः कुषः ॥ ४६॥ ४ चतु-नानि पिन-मानस्य च । इण्निष्ठायाम् ॥४७॥ ५ निवृत्तत्वात्सकारस्य । १ इड्ग्रहण नित्यार्थम् । तासि च क्लपः ॥ ६०॥ तीषसहलुभरुषरिषः।। ४८ ॥ अचस्तास्वत् थल्यनिटो नित्यम् । ६१। १ इषेस्तकारे श्यन्प्रत्ययात्प्रतिषेधः ।। उपदेशे ऽत्वतः॥६२ ॥ सनीवन्तर्धभ्रस्जदम्भुश्रिस्यूर्णभरज्ञपि- १ तानावत्व, तिपे घसे. प्रतिपेधप्रसङ्गो सनाम् ॥ ४९॥ ___ऽकारवत्त्वात् । क्लिशः क्त्त्वानिष्ठयोः॥ ५० ॥ २ सिद्धं तु हलादिग्रहणान् । पूङश्च ।। ५१॥ ३ तस्य चाभावात्तासौ। १-२ प. पुस्तके नास्ति । ३ प. पुस्तके रुत्युपसख्यानम् इत्यधिकम् । Page #637 -------------------------------------------------------------------------- ________________ अशाध्यायीसूत्रपाठः । सवार्तिकः) ६२३ ऋतो भारद्वाजस्य ॥ ६३ ॥ १ मुकि स्वरे दोषः । १ ऋतो भारद्वाजन्येति निम्नान पत्निर- २ अभक्ते च । प्रानत्वात्प्रतिषेधम्य । ३ परादौ दीर्घप्रसङ्गः । २ तत्र पचादिभ्य इडचनम् । ईदासः ॥ ८३ ॥ अष्टन आ विभक्तौ ॥ ८४ ॥ बभूथा ततन्थ जगृभ्म ववर्थेति निगमे । १ अष्टन्जनादिपथिन यात्त्ववान्तरतम्या ॥६४॥ दनुनास्क्रिप्रसङ्ग । विभाषा सृजिदृशोः ॥६५॥ २ सिद्धमनत्वात् । इडत्यर्तिव्ययतीनाम् ॥६६॥ . ३ उच्चारणसामर्थ्याद्वा। वस्वेकाजाद्धसाम् ।। ६७ ॥ रायो हलि ॥ ८५। १ वस्वेकाजाद्धसांवचनं नियमार्थम् । युष्मदस्मदोरनादेशे ॥ ८६ ॥ २ घसिनः ननन्यत्वात् । द्वितीयायां च ॥ ८७॥ विभाषा गमहनविदविशाम् ॥ ६८ ॥ प्रथमायाश्च द्विवचने भाषायाम् ॥ ८८॥ सनिं ससनिवांसम् ॥ ६९ ॥ योऽचि ॥ ८९ ॥ ऋद्धनोः स्ये । ७०॥ शेषे लोपः ॥ ९॥ १ स्वरतेर्वेट्वाहतः स्ये विप्रतिषेधेन। मपर्यन्तस्य ॥ ९१ अञ्जेः सिचि ॥ ७१॥ युवावौ द्विवचने ॥ ९२ ॥ स्तुसुधूभ्यः परस्मैपदेषु ।। ७२ ॥ यवयो जसि ॥ ९३ ॥ यमरमनमातां सक् च ॥७३॥ वाहौ सौ ॥ ९४ ॥ स्मिपूज्वशां सनि ॥ ७४ ॥ तुभ्यमह्यौ यि ९५ ॥ किरश्च पञ्चभ्यः ।। ७५॥ तवममौ डासि ॥ ९६ ॥ रुदादिभ्यः सार्वधातुके ॥ ७६ ॥ त्वमावेकवचने ॥ ९७॥ ईशः से ॥ ७७॥ प्रत्ययोत्तरपदयोश्च ।। ९८॥ ईडजनोचे च ॥ ७८ ॥ । १ त्रिचतुर्युष्मदस्म हणेप्वर्थग्रहणं शब्दलिङः सलोपोऽनन्त्यस्य ॥ ७९ ॥ विशेषणम् । अतो येयः॥ ८०॥ त्रिचतुरोः स्त्रियां तिसृचतसृ ॥ ९९ ॥ आतो डितः ॥ ८१॥ १ तिसृभावे सज्ञायां कन्युपसंख्यानम् । आने मुक् ॥ ८२ ॥ २ चतसर्याादात्तनिपातनं च । १ प. पुस्तके इतः परमधिकम् । दृशेश्येति वक्तव्यम् । २ प. पुस्तके विशेष्णत्वान् । Page #638 -------------------------------------------------------------------------- ________________ ७ २ ९९ (अष्टाध्यायीमूत्रपाठः । सवार्तिकः ) ६२४ ७२११८ ३ उपदेशिवद्वचन च । यः सौ ॥ ११० ॥ ४ स्वरसिद्धयर्थम् । इदो ऽय् पुंसि ॥ १११ ॥ ५ उक्तं वा। अनाप्यकः ॥११२ ॥ अचि र ऋतः ।। १०० ॥ हलि लोपः॥११३॥ १ अचि रादेशे जस्युपसंख्यान गुणपर- | मृजेवृद्धिः ॥ ११४ ॥ त्वात् । १ मजेर्वृद्धिविधौ क्विप्रतिषेधः। २ 'न वानवकाशत्वाद्रस्य । २ धातोः स्वरूपग्रहणे वा तत्प्रत्ययविज्ञाजराया जरसन्यतरस्याम् ॥ १०१॥ । नासिद्धम् । त्यदादीनामः १०२॥ ३ प्रयोजनं सृजिदृशिमस्जिनशिहन्तिगिर१ त्यदादीनां द्विपर्यन्तानामकारवचनम् । त्यर्थम् । किमः कः १०३॥ अचो णिति ॥ ११५॥ कु तिहोः ॥ १०४॥ १ वृद्धावज्ग्रहणं गोऽर्थम् । क्वाति ॥ १०५॥ २ योगविभाग सखिव्यञ्जनाद्यर्थ तदोः सः सावनन्त्ययोः ॥ १०६॥ अत उपधायाः ॥ ११६ ॥ अदस औ सुलोपश्च ॥ १०७॥ तद्धितेष्वचामादेः ॥ ११७ ॥ १ सावौत्त्वप्रतिषेधः साकच्काद्वा सादुत्वं १. ने। .. युद्धावन्त्योपधालक्षण __प्रतिषेधः। २ उत्तरपदभूतानामादेश उपदेशिवद्वच- २ लोकविज्ञानात् सिद्धम् । नम् । ३ पुष्करसग्रहणादा। ३ अनादिष्टार्थम् । किति च ॥ ११८॥ ४ बरिजलमणलान् । इदमो मः ॥ १०८॥ ॥ इति सप्तमाध्यायस्य द्वितीयः पादः ।। दश्च ॥ १०९॥ १-०५ पुस्तके नास्ति । ३ प पुस्तके इत परमधिकम् । नन सिद्धत्वायुष्मदस्मदोः शेषे लोपस्य लोपेन ज्ञायते प्राक्ततोऽदिति । अपि वोपसमस्तार्थमस्वाभावात्कृत भवेत । टिलोपटाबभावार्थ: कर्तव्य इति तत्स्मृतम् । अथवा शेषसप्तम्या शेषेलोपो विधीयते । लप्तशिष्ठे हि तस्याहुः कार्यसिद्धि मनीषिणः अदसः सोभवेदोत्त्वं कि सुलोपो विधीयते । ह्रस्वाल्लप्येत संबुद्धिः । न हल । प्रकृत हि तत् । आप एवं भवेत्तस्मिन् । न झलात्यनुवर्तनात् । प्रत्ययस्थाच कादित्वम् । शीभावश्च प्रसज्यत । ४ वै. बा. नि. सिचि प्रभाविटू सन्यचस्तास्वदातो जराया अष्टादश । Page #639 -------------------------------------------------------------------------- ________________ (अष्टाध्यायोमुत्राला सवानिकः) ६२५ ७ ३.२८ देविकाशिंशपादित्यवादीर्घसत्रश्रेय- १ नदिने वचन विद्धन्नास द्रिविप्रसामात् ॥१॥ तिषेधेन यातिकाद्यर्थन् । १ देविकादिषु तदादिग्रहणन् । अवयवाहतोः ॥ ११ ॥ २ अन्यत्र तद्ग्रहणात्तदन्तग्रहणाद्वा। सुसळधज्जिनपदस्य ।। १२ ॥ ३ आद्यज्यिशेपणत्वाद्वा सिद्धम् । दिशो ऽमद्राणाम् ॥ १३ ॥ ४ आन्तरतभ्यनिवर्तकत्वाद्वा। प्राचां जाननगगणाम् ॥ १४ ॥ ५ न्यग्रोधे च केवलग्रहणात् । संख्यायाः संवत्सरसंख्यस्य च ॥१५॥ ६ वहीनरस्येद्वचनम् । १ सवत्सरग्रहणमनर्थक परिगणन्तम्येति केकयमित्रयुप्रलयानां यादेरियः ॥२॥ कृतत्वात् । न यवाभ्यां पदान्ताभ्यां पूर्वी तु ताभ्या- २ ज्ञापकं तु कालपरिमाणानां वृद्धिप्रतिमैच् ॥ ३॥ षेधस्य । १ ऐचोर्विषयार्थ प्रतिषेधसंनियुक्तवचनम् । वर्षस्याभविष्यति ॥ १६ ॥ २ शाकलायाबादेशेषु चोक्तम् । परिमाणान्तस्यासंज्ञाशाणयोः ॥१७॥ द्वारादीनां च ॥४॥ जे प्रोष्ठपदानाम् ॥ १८॥ न्यग्रोधस्य च केवलस्य ॥५॥ हृद्भगसिन्ध्वन्ते पूर्वपदस्य च ॥ १९ ॥ न कर्मव्यतिहारे ॥६॥ अनुशतिकादीनां च ॥ २० ॥ स्वागतादीनां च ॥ ७॥ देवताद्वन्द्वे च ॥ २१॥ श्वादेरिजि ॥८॥ नेन्द्रस्य परस्य ॥ २२॥ १ प्रतिषेधे शादिद: ज्ञापकमन्यत्र दीर्घाच वरुणस्य ॥ २३ ॥ श्वन्ग्रहणे तदादिग्रहणस्य शौवहानग्ध- प्राचां नगरान्ते ॥ २४ ॥ र्थम् । जङ्गलधेनुवलजान्तस्य विभाषितमुत्तरम् २ इकारादिग्रहणं च श्वागणिकाद्यर्थम् । ॥२५॥ ३ तदन्तस्य चान्यत्र प्रतिषेधः । अर्धात्परिमाणस्य पूर्वस्य तु वा ॥२६॥ पदान्तस्यान्यतरस्याम् ॥ ९॥ नातः परस्य ॥ २७॥ उत्तरपदस्य ॥ १०॥ प्रवाहणस्य ढे ॥ २८॥ १ प. पुस्तके इतः परमधिकम् । स्वाभ्या परस्यावृद्धित्वम् । अपवादौ वृद्वेर्हि तौ । नित्यावैचा तयोर्बद्धिः। किमर्थ नेति शिष्यते। १ प. पुस्तके इतः परमधिकम् । यत्र यवाभ्या परावद्धिस्तत्राध्यश्वर्यथा न तौ। आचामादेर्वाभ्या हि तो। कथ घ्याशीतिक न तौ । यत्र वृद्धिग्चामादेस्तत्रैचावत्र भ्वोर्हि सा । अथ कस्मात पदान्ताभ्याम् । यथणो न भवेद्यणः । ३ प. पस्तके नास्ति । ४ प. पुस्तके 'हान्यभिति पाठ । ५प. पुस्तके परिमाणाग्रह्णस्य एतदधिकम् । Page #640 -------------------------------------------------------------------------- ________________ ( अष्टाय गीनबगरः। सवार्तिकः) ६२६ तत्प्रत्ययस्य च ॥ २९॥ ३ व मनमाना यति चेयरट्यादिबनिनञः शुचीश्वरक्षेत्रज्ञकुशलनिपुणानाम् प्रसङ्गः । ॥३०॥ ४ ममकनरकयोरुपसंख्यानमप्रत्ययस्थत्वात् । यथातथयथापुरयोः पर्यायेण ॥ ३१॥ ५ त्यक्त्यपोश्च प्रतिषिद्धत्वात् । हनस्तो ऽचिण्णलोः ॥ ३२॥ न यासयोः॥४५॥ १ हन्तेस्तकारे तद्विते प्रतिषेधः। १ प्रतिषेधे त्यकन उपसंख्यानम् । २ उक्तं वा। २ पावकादीनां छन्दस्युपसंख्यानम् । आतो युक् चिण्कृतोः ॥ ३३ ॥ ३ आशिपि च। नोदात्तोपदेशस्य मान्तस्यानाचमेः३४ ४ उत्तरपदलोपे च । जनिवध्योश्च ॥ ३५॥ ५ क्षिपकादीनां च। अर्तिहीलीरीक्नूयीक्ष्माय्यातां पुग्णौ ६ तारका ज्योतिषि । ॥३६॥ ७ वर्णका तान्तवे । शाछासाह्वाव्यावेपां युक् ॥ ३७॥ | ८ वर्तका शकुनौ प्राचाम् । .१ णिच्प्रकरणे धूनीगर्नुवचनम् । ९ अष्टका पितृदैवत्ये । २ पानेटुवचनम् । १० वा सूतकापुत्रकान्दारकागाद। यो विधूनने जुक् ॥ ३८॥ उदीचामातः स्थाने यकपूर्वायाः॥४६॥ | १ यकपूर्वे' धात्वन्तप्रतिषेधः ।। लीलोर्नुग्लुकावन्यतरस्यां स्नेहविपातने भस्तेषाजाज्ञाद्वास्वा नअपूर्वाणामपि ॥४७॥ मियो हेतुभये षुक् ॥ ४०॥ १ .... । स्फायो वः ४१॥ २ . . पूर्वत्र मान चोत्तरपदमात्रम्थे. शदेरगतौ तः॥४२॥ द्वचनात् । रुहः पोऽन्यतरस्याम् ॥ ४३॥ अभाषितपुंस्काञ्च ॥ ४८ ॥ प्रत्ययस्थात् कात् पूवेस्यात इदाप्यसुपः आदाचार्याणाम् ॥ ४९ ॥ ॥४४॥ ठस्येकः ॥ ५० ॥ १ इत्त्वे कग्रहणं संघातग्रहणं चेटेतिकास्व- १ठादेशे वर्णग्रहणं चेद्धात्वन्तस्य प्रतिषेधः। प्राप्तिः। २ संघानग्रहणं चेदुणादिनाथिनिकानां २ वर्णग्रहणं यान्त्रि बना। प्रतिषेधः। १ प. पुस्तके नास्ति । २ प. पुस्तके इतः परमधिकम् । नियनि -- वक्तव्यम् ।। प पुस्तके पर्वत्वे इति पाठः। Page #641 -------------------------------------------------------------------------- ________________ ( अष्टाध्यायास्त्रपाठः । सवानिकः) ३२७ ३ नम्वनिष्कन् । वञ्चेर्गतो ॥ ६३ ॥ इसुसुक्तान्तात् कः ॥५१॥ ओक उचः के ॥ ६४ ॥ चजोः कु घिण्ण्यतोः॥५२॥ ण्य आवश्यक ॥६५॥ न्यङ्कादीनां च ।। ५३ ॥ यजयाचरुचप्रवचचश्च ॥६६॥ हो हन्तेजिनेषु ॥ ५४ ॥ १ प्रवचिग्रहणमनर्थकं वचोऽशब्दसंज्ञाभा१ हन्तेस्तत्परस्येति चेन्नकारेऽप्रसिद्धिः। वात् । २ हकारस्येति चेरिणत्यप्राप्ति । २ वर्गनियनिति चेदविवाक्यस्य ३ स्थानिवद्भावाचाचो नकारेऽप्रसिद्धिः। विशेपवचनासिद्धम् । ४ वचनप्रामाण्यादिनि चेदलोपे प्रतिषेधः। ३ ण्यप्रतिषेधे त्यजेरुपसख्यानम् । ५ सिद्ध तूपधालोप इति वचनात् । वचो ऽशब्दसंज्ञायाम् ।। ६७ ॥ अभ्यासाच ॥ ५५ ॥ प्रयोज्यनियोज्यौ शक्यार्थे ॥ ६८ ॥ १ अभ्यागत्कुत्वननु । भोज्यं भक्ष्ये ॥ ६९ ॥ हेरचङि ॥ ५६ ॥ १ भोज्यनन्यवहार्वे। १ हेचडि प्रतिषेधानर्थक्यमझान्यत्वान् । घोर्लोपो लेटि वा ॥ ७० ॥ २ ज्ञापकं त्वन्यत्र ण्यधिकस्य कुत्वविज्ञाना- ओतः श्यनि ॥ ७१ ॥ र्थम् । | १ ओतः शिति । सन्लिटोजेः ॥ ५७ ॥ । २ उत्तरत्र विणाभावाय । १ जिग्रहणे ज्यः प्रतिषेधः । क्सस्याचि ॥ ७२॥ विभाषा चेः॥५८॥ लुग्वा दुहदिहलिहगुहामात्मनेपदे दन्त्ये व कादेः ॥ ५९ ॥ ॥७३॥ १ काजिजियचित्रीनन्जनिः नि- शमामष्टानां दीर्घः श्यनि ॥ ७४ ।। ठायाननिट कुत्ववचनात् । ष्टिवुक्लमुचमां शिति ॥ ७५ ॥ २ शुच्युब्ज्योर्घजि कुत्वम् । १ दीर्घत्वमाडि चमः। ३ अर्चेः कविधानासिद्धम् । क्रमः परस्मैपदेषु ॥ ७६ ॥ अजित्रज्योश्च ॥६॥ इपगमियमां छः ॥ ७७॥ भुजन्युजौ पान्युपतापयोः ॥ ६१ ॥ १ इपेश्छत्वमहलि । १ भुजः पाणौ। पाघ्राध्मास्थाम्नादाण्यार्निमर्निशद२ न्युब्जेः कर्तृत्वादप्रतिषेध । सदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्छप्रयाजानुयाजी यज्ञाङ्गे ॥ ६२॥ धौशीयसीदाः ॥ ७८॥ Page #642 -------------------------------------------------------------------------- ________________ मत्ररा। सवार्तिकः ) ६२८ १ पिबेर्गुणप्रतिषेधः। २ बहुलं छन्दः . . दर्शनात्। २ अदन्त इति चेदुक्तम् । भूसुवोस्तिङि ।। ८८॥ ज्ञाजनोर्जा ॥७९॥ १ भूसुवो. प्रतिषेध एकाग्रहणं बोभवीप्वादीनां ह्रस्वः ॥ ८॥ त्यर्थम् । मीनातेनिगमे ॥ ८१ ॥ उतो वृद्धि कि हलि ॥ ८९॥ मिदेर्गुणः ॥ ८२॥ ऊर्णोतेर्विभाषा ॥९०॥ जुसि च ॥ ८३॥ गुणो ऽपृक्ते ॥ ९१॥ १ जुसि गुणे यासुदप्रतिषेधः। . तृणह इम् ॥ ९२ ॥ सार्वधातुकार्धधातुकयोः ॥ ८४॥ १ तृणहिग्रहण भमिमोर्व्यवस्थार्थम् । जाग्रो ऽविचिण्णङित्सु ॥ ८५ ॥ | २ तृहिग्रहणे ह्रीम्विषये नमभावोऽनव१ चिण्णलोः प्रतिषेधसामर्थ्यादन्यत्र गुण काशत्वात् । भूतस्य वृद्धिप्रतिषेधः । ब्रुव ईट् ॥ ९३ ॥ २ प्रसज्यप्रतिषेधे जसिगुणप्रतिषेधप्रसङ्गः। यङो वा ॥ ९४ ॥ ३ उत्तमे च णलि। तुरुस्तुशम्यमः सार्वधातुके ॥ ९५ ॥ ४ न वानन्तरस्य प्रतिषेधात् । १ पुन' सार्वधातुकग्रहणमपिदर्थम् । ५ जुसि पूर्वेण गुणविधानन् । अस्तिसिचो ऽपृक्ते ॥ ९६॥ ६ णलि च । बहुलं छन्दसि ॥ ९७॥ ७ अतोऽन्यत्र विधाने वावगुणत्वम् । रुदश्च पञ्चभ्यः ॥९८॥ ८ न वा पर्युदाससामर्थ्यात् । अड्गार्यगालवयोः ॥ ९९ ॥ ९ वस्वर्थमिति चेन्न सार्वधातुकत्वात्सिद्धम् । अदः सर्वेषाम् ॥ १००॥ पुगन्तलघूपधस्य च ।। ८६ ॥ अतो दी| यजि ॥ १०१॥ नाभ्यस्तस्याचि पिति सार्वधातुके । ८७। सुपि च ॥ १०२ ।। १ अन्यम्तानागुप पाहम्वत्वाचि पस्पशाते बहुवचने झल्येत् ॥ १०३॥ चाकशीमि वावशतीरिति दर्शनात् ।। १ अतो दीर्घाबहुवचन एत्त्वं विप्रतिषेधेन। १ प. पुस्तके नास्ति । २ प पुस्तके इत परमधिकम् । सयोगे गुरुसज्ञायां गुणो भेत्तुन सिध्यति । विध्यपेक्ष लघोश्चासौ । कथं कण्डिन दृष्यति । धातोनमः । कथ रओ। .... । अनद्वापशिदीर्घत्व विध्यपक्षे न सिध्यतः । अभ्यस्तस्य यदाहाचि । लडथ तत्रुत भवेत् । Page #643 -------------------------------------------------------------------------- ________________ (अष्टाध्यायीत्रपाठः । सवार्तिकः ) ६२९ ओसि च ॥ १०४॥ १ औत्वे योगविभाग । आङि चापः॥ १०५॥ २ सखिपतिभ्यानौत्त्वार्थ. । संबुद्धौ च ॥ १०६ ॥ ३ एकयोगे हामित्वसंनियोगात् । अम्बार्थनद्योर्हस्वः १०७॥ ४ न बरम्यान्यान्यवनायथः क्यङि हवस्य गुणः ॥ १०८॥ सलोप । जसि च ॥ १०९॥ ५ अत्त्वे टाप्प्रतिषेधः । १ जसादिषु छन्दसि वावचनं प्राङ् णौ ६ न वा मंदिपातलक्ष्णस्यानिमित्तत्वात् । चड्युपधायाः। ७ डिस्करणाद्वा। २ अम्बे दर्वि शतक्रत्वः पश्वे नृभ्यः आङो नास्त्रियाम् ॥ १२० ॥ किक्दिीथा। ॥ इति सप्तमा यायस्य तृतीयः पादः ॥ ऋतो डिसर्वनामस्थानयोः ॥ ११० ॥ घेडिति ।। १११॥ १ घेर्डिति गुणविधाने डीसार्वधातुके प्रतिषेधः। णौ चङयुपधाया हवः ॥ १ ॥ २ सुबधिकारात्सिद्धम् । १ णौ चड्युपधाग्रहणनन्त्यप्रतिषेधार्थम् । आग्नद्या ॥ ११२ ॥ २ उपधाह्रस्वत्वे णे गच्नुपसंख्यान्न् । याडापः॥ ११३॥ नान्लोपिशास्वृदिनाम् ॥ २॥ १ याडिधानेऽतिवटायेत्यप्रनिषेनो हस्वा- १ अग्लोपिप्रतिषेधानर्थक्यं च स्थानिवदेशत्वात् । द्भावात् । सर्वनाम्नः स्याड्दस्वश्च ॥ ११४॥ श्राजभासमापदीपजीवीलपीडामन्यतविभाषा द्वितीयातृतीयाभ्याम् ॥११५॥ रस्याम् ॥३॥ राम् नद्यान्नीभ्यः ॥ ११६ ॥ लोपः पिवतेरीच्चाभ्यासस्य ॥४॥ १ इनुद्यानाम्विधानमौत्त्वस्य परत्वात् । तिष्ठतेरित् ॥ ५॥ २ योगविभागात्सिद्धन् । जिघ्रतेर्वा ॥ ६॥ इदुङ्माम् ॥ ११७॥ उऋत् ॥ ७॥ औत् ॥ ११८ ॥ नित्यं छन्दसि ॥ ८॥ अच्च घेः॥११९॥ दयतेर्दिगि लिटि॥९॥ १ प. पुस्तके इन. परमधिक र । ड ठकवतीना प्रतिषेधो वक्तव्य. । तल्डस्वत्व वा डिसंबढ्यो। अम्बार्थ द्यक्षर यदि । मातणा मातच पुत्रार्थमर्हते । २ प. पुस्तके इतः परमधिकम् । काण्यादीना चेति वक्तव्यम् । Page #644 -------------------------------------------------------------------------- ________________ ( अष्टाध्यायीसूत्रपाठः । सवार्तिकः ) ६३० ७.४.४६ १ दिग्यादेशस्य परत्वात्साभ्यासस्यादेश- | च्वौ च ॥ २६ ॥ वचनम् । रीन्तः॥ २७॥ ऋतश्च संयोगादेर्गुणः॥१०॥ रिङ् शयग्लिङ्घ ॥ २८ ॥ १ स्योगणनिगारे -- * । गुणो ऽतिसंयोगायोः ॥ २९ ॥ कृअर्थम् । यङि च ॥ ३० ॥ २ ऋतो लिटि गुणागिनि वृद्धिर्विप्रतिषे- १ यप्रकरणे ..... । धेन । ई घ्राध्मोः ॥ ३१॥ ३ पुनःप्रसङ्गविज्ञानाद्वा सिद्धम्। अस्य च्यौ ॥ ३२॥ ऋच्छत्यताम् ॥ ११॥ क्यचि च ॥ ३३॥ शुदृप्रां ह्रस्वो वा ॥ १२॥ अशनायोदन्यधनाया बुभुक्षापिपासा१ ऋतो ह्रस्वत्वमित्त्वप्रतिषेधार्थम् । गर्धेषु ॥ ३४ ॥ केऽणः ॥ १३॥ न च्छन्दस्यपुत्रस्य ॥३५॥ १ केऽणो हस्वत्वे तद्धितग्रहण कृन्निवृत्त्य- १ छन्दसि प्रतिषेधे दीर्घप्रतिषेधः। र्थम् । | २ न .. . . . . . . । न कपि ॥ १४॥ दुरस्युर्द्रविणस्युर्वृषण्यति रिषण्यति।३६। आपो ऽन्यतरस्याम् ॥ १५॥ अश्वाघस्यात् ॥ ३७॥ ऋदृशो ऽङि गुणः ॥ १६॥ देवसुम्नयोर्यजुषि काठके ॥ ३८ ॥ अस्यतेस्थुक् ॥ १७ ॥ कव्यध्वरपृतनस्यार्च लोपः ॥ ३९ ॥ श्वयतेरः ॥ १८॥ यतिस्यतिमास्थामित्ति किति ॥ ४० पतः पुम् ॥ १९॥ शाछोरन्यतरस्याम् ॥ ४१ ॥ वच उम् ॥ २०॥ १ श्यतेरित्त्वं व्रते नित्यम् । शीङः सार्वधातुके गुणः ॥ २१॥ दधातेर्हिः ॥ ४२ ॥ अयङ् यि क्ङिति ॥ २२ ॥ जहातेश्च वित्व ॥ ४३ ॥ उपसर्गाह्रस्व ऊहतेः ॥ २३॥ विभाषा छन्दसि ॥४४॥ एतेलिङि॥ २४॥ सुधित वसुधित नेमधित धिष्व धिषीय १ एतेर्लिंडयुपसर्गात् । च ॥ ४५॥ अकृत्सार्वधातुकयोर्दीर्घः ॥ २५॥ दो दरोः ॥ ४६॥ १ प. पुस्तके इतः परमधिकम् । अपुत्रादीनामिति वक्तव्यम् । २ प पुस्तके इतः परमधिकम् ताते दोषो दीर्घत्व स्यात् । तान्ने दोषो निष्ठानत्वम् । धान्ते दोषो धत्वप्राप्तिः। 4. RMER Page #645 -------------------------------------------------------------------------- ________________ ७.४४७ (अष्टाध्यायीसूत्रपाठ । सवातेक.)६३१ अच उपसर्गात्तः॥४७॥ ४ उक्तं वा। १ अच उपसर्गात्तत्व आकारग्रहणम् । शपूर्वाः खयः ॥ ६१ ॥ २ आदेहि परस्य । १ शपूर्वशेषे खपूर्वग्रहणम् । ३ अवर्णप्रकरणामिद्धन् । । २ आदिशेषप्रसङ्गस्तु । ४ द्यतेरित्त्वादचस्तः। - ३ शपूर्ववचनं किमर्थमिति चेत्खयां लोपप्रअपो भि ॥ ४८॥ सिपेयर्थन् । १ अपो भि मासश्छन्दसि । '४... न इन् । सः स्यार्धधातुके ॥४९॥ कुहोश्चः ॥ ६२॥ तासस्त्योर्लोपः ॥५०॥ न कवतेयति ॥ ६३॥ रि च ॥ ५१॥ कृषेश्छन्दसि ॥ ६४॥ ह एति ॥ ५२॥ दाधर्ति दर्धति दर्धर्षि बोभूतु तेतिक्ते यीवर्णयोदींधीवेव्योः ॥ ५३॥ ऽला पनीफणसं सनिष्यदत्करिक्रसनि मीमाधुरभलभशकपतपदामच इस् कनिक्रदद्भरिभ्रद्दविध्वतो दविद्युतत्त ॥५४॥ रित्रतः सरीसृपतं वरीवजन्ममृज्या गनी१ इस्त्वं सनि राधो हिंसायाम् ।। गन्तीति च ॥६५॥ आप्ज्ञप्यधामीत् ॥ ५५ ॥ उरत् ॥६६॥ १ ज्ञपेरीत्वमनन्त्यस्य । द्युतिस्वाप्योः संप्रसारणम् ॥ ६७ ।। दम्भ इच्च ॥ ५६ ॥ १ वापिग्रहणं व्यपेतार्थम् । मुचो ऽकर्मकस्य गुणो वा ॥ ५७॥ २ तत्र क्यजन्तेऽतिप्रसङ्गः । अत्र लोपो ऽभ्यासस्य ॥ ५८॥ | ३ सिद्ध तु णिग्रहणात् । १ अभ्यासस्थानचि। व्यथो लिाट ॥ ६८॥ हखः॥ ५९॥ दीर्घ इणः किति ॥ ६९॥ हलादिः शेषः ॥ ६०॥ अत आदेः॥ ७॥ १ हलादिशेषे षष्ठीसमास इति चेदजादिषु तसामुद्विहलः ॥ ७१ ॥ शेषप्रसङ्गः। अश्नोतेश्च ॥ ७२ ॥ २ कर्मधारय इति चेदादिशेषनिमित्तत्वाल्लो- भवतेरः ॥ ७३ ॥ पस्य तदभावे लोपवचनम् । ससूवेति निगमे ॥ ७४ ॥ ३ तस्मादनादिलोपः । निजां त्रयाणां गुणः श्लौ ॥७५ ॥ , प. पुस्तके इतः परमधिकम् । स्ववस्स्वतवसोर्मास उपसश्य त इष्यते । २ प. पुस्तके नास्ति । Page #646 -------------------------------------------------------------------------- ________________ ७४.७५ ( जाय । सवार्तिकः) ६३२ १ त्रिग्रहणानर्थक्यं तु गणान्तत्वात् । । ३ पदान्तवच्च । २ उत्तरार्थं तु । जपजभदहदशभञ्जपशां च ॥ ८६ भृञामित् ॥ ७६॥ चरफलोश्च ॥ ८७॥ अर्तिपिपोश्च ॥ ७७॥ उत्परस्यातः॥८८॥ बहुलं छन्दसि ॥ ७८ ॥ ति च ॥८९॥ सन्यतः ॥ ७९ ॥ रीगृदुपधस्य च ॥ ९॥ ओः पुयण्ज्य परे ॥ ८० ॥ १ रीगृत्वतः संयोगार्थम् । स्रवतिशृणोतिद्रवतिप्रवतिप्लवतिच्यव- रुग्रिकौ च लुकि ॥ ९१ ॥ तीनां वा ॥ ८१॥ १ मम॑ज्यते ....... इति चोपसंगुणो यङ्लुकोः ।। ८२ ॥ ख्यानम् । १ऐचोर्यङि दीर्घप्रसडो हस्वादि परं दीर्घ- ऋतश्च ॥ ९२ ॥ त्वम् । सन्वल्लघुनि चपरे ऽनग्लोपे ॥९३ ॥ २ न वा-या. मायानम्- १ सन्वद्भावदीर्घत्वे णिच्युपसंख्यानम् । धकत्वात् । २ मीमादीनां तु लोपप्रसस । ३ प्रयोजनं सन्वद्भावस्य दीर्घत्वम् । ३ सिद्धं तु रूपातिदेशात्। ४ नान्मृतीनां दीर्घत्वमित्त्वस्य । ४ अङ्गान्यत्वाद्वा सिद्धम् । ५ गणेरीत्वं हलादिशेषस्य । दी? लघोः ॥ ९४॥ दीर्घो ऽकितः ॥ ८३॥ अत् स्मृदृत्वरप्रथम्रदस्तृस्पशाम् ।। ९५॥ १ अकिद्वचनमन्यत्र किदन्तस्यालोऽन्त्यनि- विभाषा वेष्टिचेष्टयोः ॥ ९६ ।। वृत्त्य र्थम्। ई च गणः ॥१७॥ २ प्रयोजनं हखत्वात्त्वेत्त्वगुणेषु । ३ विप्रतिषेधात्सिद्धम् । ॥ इति सप्तमा बायन्य चतुर्थः पादः ॥ ४ तदन्ताग्रहणाद्वा । नीग्वञ्चुलंसुध्वंसुभ्रंशुकसपतपदस्क अष्टमोऽध्यायः। न्दाम् ॥ ८४॥ नुगतो ऽनुनासिकान्तस्य ॥ ८५॥ सर्वस्य द्वे ॥१॥ १ नुकि यंयम्यते रंरम्यत इति रूपासिद्धिः।। १ सधवन नगि अर्थन् । २ अनुस्वारागमवचनासिद्धम्। । २ षष्ठीनिर्देशार्थं च । । प. पुस्तके सर्वग्रहण। Page #647 -------------------------------------------------------------------------- ________________ (अष्टाध्यायीसूत्रपाठः । सवातिकः) ६३३ ३ अनिर्देशे हि षष्ठच प्रनिद्वि । २ न वा वी-साधिकारान् । ४ न वा पदाधिकारात् । ३ बहुव्रीहिवत्त्वे प्रयोजन सुब्लोपपुंवद्भावौ। ५ तच्च समान नदिन्न । ४ सर्वनामन्त्रस्नानान्तेयु दोषः । ६ सगतिग्रहणं च । आवाधे च ॥१०॥ तस्य परमानेडितम् ॥ २॥ कर्मधारयवदुत्तरेषु ॥११॥ अनुदात्तं च ॥३॥ १ कर्मधारयवत्त्वे प्रयोजन सुब्लोपबद्भानित्यवीप्सयोः॥४॥ वान्तोदात्तत्वानि । १ अनवयवाभिधानं वीप्सार्थ इति चेज्जा- प्रकारे गुणवचनस्य ॥१२॥ त्याख्यायां द्विवचनप्रसङ्गः । १ प्रकारे सर्वेषां गुणवचनत्वात्सर्वप्रसङ्गः। २ न वैकार्थत्वाजातेः। २ सिद्धं तु प्रकृत्यर्थविशेषणत्वात् । ३ अनेकार्थाश्रयत्वाच्च वीप्सायाः। [ ३ आनुपूर्थे । ] ४ निवर्तकत्वाद्वा। ४ खार्थेऽवधार्यमाणेऽनेकस्मिन् । ५ सर्वपदसगतिग्रहणानर्थक्यं चार्थाभिधाने [५ चापले ।। द्विवचनाविधानात् । ६ क्रियासमभिहारे। ६ वीप्सायां सर्वाभिधाने वचनाप्रासद्धिः। [७ आभीक्ष्ण्ये । ७ .... • वद्रव्यगतिः। । ८ डाचि च। ८ न वा पदार्थत्वात् । ९ पूर्वप्रथन्योरनिगविक्षयान् । परेर्वर्जने ॥५॥ १० डतरडतमयोः समसंप्रधारणायां स्त्रीनि१ परेरसमासे । गदे भावे । २ परेर्वर्जने वावचनम् । | ११ कर्मव्यतिहारे सर्वनाम्नः समासवच्च प्रसमुपोदः पादपूरणे ॥६॥ बहुलं यदा न समासवत् प्रथमैकवचनं उपर्यध्यधसः सामीप्ये ॥७॥ । तदा पूर्वपदस्य । वाक्यादेरामन्त्रितस्यास्यासंमतिकोप-१२ श्रीनसबायोरुत्तरपदस्य वाम्भावः । कुत्सनभर्त्सनेषु ॥८॥ अकृच्छ्रे प्रियसुखयोरन्यतरस्याम् ॥१३॥ १ असूयाकुत्सनयोःकोपभनियोश्चैकार्थ- यथास्वे यथायथम् ॥ १४॥ त्वात्पृथक्त्वनिर्देशानर्थक्यम् । द्वन्द्वं रहस्यमर्यादावचनव्युत्क्रमणयज्ञएक बहुव्रीहिवत् ॥ ९॥ पात्रप्रयोगाभिव्यक्तिषु ॥१५॥ १ एकस्य द्विवचनसंवन्धेनेति चेदर्थ- १ अत्यन्तमहचरिते लोकविज्ञाते द्वन्द्वमिनिर्देशः। त्युपसंख्यानम् । Page #648 -------------------------------------------------------------------------- ________________ ( अष्टाध्यायीमूत्रपाठ । सवार्तिक ) ६३४ ८.१.४१ २ द्वन्द्वमिति पूर्वपदस्य चाम्भाव उत्तर- सपूर्वायाः प्रथमाया विभाषा ॥२६॥ पदस्य चात्व नपुसकत्व च । १ युष्मदस्मदोरन्यतरस्यामनन्वादेशे। ३ उक्त वा। तिङो गोत्रादीनि कुत्सनाभीक्ष्ण्ययोः पदस्य ॥१६॥ ॥२७॥ पदात् ॥१७॥ १ तिडो गोत्रादिषु सलनानी:यग्रहण १ पदाधिकारः नागपदान्ताधिकारात् ।। पाठविशेषणम् । २ पदात्याक्सुपि कुत्सनात् । २ ह्यन्यत्र गोत्रादिग्रणे ३ यणेकादेशस्वरस्तूर्ध्व पदाधिकारात्। त्मनानी मणम् । ४ इह वचने --- --- । ३ अनुदात्तग्रहण वा । ५ न वा पदाधिकारस्य विशेषणत्वात् । तिङतिङः ॥ २८ ॥ ६ अन्तग्रहणाद्वा नलोपे । १ अनि बननन्नर्थ समानवाक्याधिकाअनुदात्तं सर्वमपादादौ ॥१८॥ रात् । १ सर्ववचनमनादेरनुदात्तार्थमिति चेल्लुटि न लुट् ॥ २९ ॥ प्रतिषेधात्सिद्धम् । निपातैयद्यदिहन्तकुविनेचेचण्कच्चिद्यत्र२ अलोऽन्त्यविधिप्रसङ्गस्तु । युक्तम् ॥३०॥ ३ लटि प्रतिषेधात्सिद्धम् । १ चण्णिविशिष्ट श्रेदर्थे । ४ उक्त वा। नह प्रत्यारम्भे ॥३१॥ ५ ... नालये निघातयुष्मदस्मदादेशाः । सत्यं प्रश्ने ॥ ३२ ॥ ६ पश्याथैश्च प्रतिषेधः । अङ्गाप्रातिलोम्ये ॥ ३३ ॥ आमन्त्रितस्य च ॥१९॥ हि च ॥ ३४॥ युष्मदसदोः षष्ठीचतुर्थीद्वितीयास्थयो- छन्दस्यनेकमपि साकासम् ॥ ३५ ॥ वांनाचौ ॥२०॥ यावद्यथाभ्याम् ॥ ३६॥ बहुवचनस्य वस्नसौ ॥ २१॥ | पूजायां नानन्तरम् ॥ ३७॥ तेमयावेकवचनस्य ।। २२ ॥ उपसर्गव्यवेतं च ॥ ३८ ॥ त्वामौ द्वितीयायाः ॥ २३ ॥ तुपश्यपश्यताहैः पूजायाम् ॥३९॥ न चवाहाहैवयुक्ते ॥ २४॥ अहो च ॥ ४०॥ पश्याथैश्वानालोचने ॥ २५॥ शेषे विभाषा ॥४१॥ १प पस्तके नास्ति । २ प पुस्तके इतः परमधिकम् । मननम्न देरन्दानार्थम् । ३ प. पुस्तके नास्ति । ४ प पुस्तके इत. परमधिकम् । सर्व एव वाम्नावादयोऽनन्वादेशे विभाषा वक्तव्याः। Page #649 -------------------------------------------------------------------------- ________________ (अष्टाध्यायीमवादः । सवार्तिकः) ६३५ १. ६८ ॥५७॥ पुरा च परीप्सायाम् ॥ ४२ ॥ २ निघातग्रसङ्गन्दु । न न्वित्यनुज्ञेषणायाम् ॥ ४३॥ ३ सिद्धं तु प्रतिषेधाधिकारे प्रतिषेधवचकिं क्रियाप्रश्ने ऽनुपसर्गमप्रतिषिद्धम् नात् । ॥४४॥ यद्धितुपरं छन्दसि ॥ ५६॥ लोपे विभाषा ॥४५॥ १ यद्धितुपरस्य च्छन्दस्यनिघातोऽन्यपरप्रएहि मन्ये प्रहासे लट् ॥ ४६॥ तिषेधार्थः । जात्वपूर्वम् ॥ ४७॥ चनचिदिवगोत्रादितद्धितामेडितेष्वगतेः किंवृत्तं च चिदुत्तरम् ॥४८॥ आहो उताहो चानन्तरम् ॥ ४९१ आमेडितेप्वगतेः सगतिरपि तिडित्यत्र शेषे विभाषा ॥ ५० ॥ ___ गतिग्रहण उपसर्गग्रहणम्।। गत्यर्थलोटा लण्न चेत्कारकं सर्वान्यत् चादिषु च ॥ ५८॥ ॥५१॥ चवायोगे प्रथमा ॥ ५९ ॥ १ लटः प्रकृतिभावे कर्तुरन्यत्व उपसं- हेति क्षियागम् ॥ ६० ॥ ख्यान कारकान्यत्वात् । अहेति विनियोगे च ॥ ६१ ॥ २ कर्तृनामान्यासिद्धनिति चेत्तद्भेदेऽन्य- चाहलोप एवेत्यवधारणम् ॥ ६२ ॥ सामान्ये प्रकृतिभावप्रसङ्ग। चादिलोपे विभाषा ॥ ६३ ॥ ३ न चेत्कर्ता सर्वान्य इति चेदन्याभि- वै वावेति च च्छन्दसि ॥ ६४ ॥ धाने प्रतिषेधमेके। एकान्याभ्यां समर्थाभ्याम् ॥ ६५॥ ४ सिद्धं तु तिडोरेकद्रव्याभिधानात् । यद्वृत्तान्नित्यम् ॥ ६६ ॥ लोट् च ॥५२॥ १ वा याथाकान्ये । विभाषितं सोपसर्गमनुत्तमम् ॥ ५३॥ पूजनात्पूजितमनुदात्तम् ॥ ६७॥ हन्त च ॥ ५४॥ १ पूजितस्यानुदात्तत्वे काष्ठादिग्रहणम् । आम एकान्तरमामन्त्रितमनन्निके २ मलोपवचन च । ॥ ५५ ॥ सगतिरपि तिङ् ॥ ६८॥ १ आम एकान्तर ऐकश्रुत्यप्रतिषेधः । । १ सगतिग्रहणनपदत्वात् । १ प. पुस्तके प्रसङ्ग इति नास्ति । २ प. पुस्तके इतः परमधिकम् । सर्वत्रैवाष्टमिके गतिग्रहण उपसर्गग्रहणम् ।। वे का प्र क बा नि. पुस्तकेप काष्ठादिभ्य इत्यधिकम् तत्कश्चित्प्रक्षिप्तामिति कैयदः । भाष्यविरोधात् । Page #650 -------------------------------------------------------------------------- ________________ ८. १. ६८ (ध्यायीसूत्रपाठः । सवार्तिकः) ६३६ २ उत्तरार्थ च । 'सामान्यवचनं विभाषितं विशेषवचने ३ निन्धिाताजनारजितमनुदात्तं विप्र ॥ ७४॥ तिषेधेन। ॥ इत्यष्टमाध्यायस्य प्रथमः पादः ॥ कुत्सने च सुप्यगोत्रादौ ॥ ६९ ॥ गतिर्गतौ ॥७॥ १ गतेरनुदात्तत्वे गतिग्रहणानर्थक्यं तिड्य- पूर्वत्रासिद्धम् ॥ १॥ वधारणात् । | १ पूर्वत्रासिद्धे नास्ति विप्रतिषेधोऽभावादु२ छन्दोऽर्थमिति चेन्नागतित्वात् । तरस्य। तिङि चोदात्तवति ॥ ७१ ॥ २ अपवादो वचनप्रामाण्यात् । १ तिड्ग्रहणमुद्रात्तवन परिणाम ।। ३ पूर्वत्रासिद्धमधिकारः । २ ग्रो. रति चेत्प्रत्ययोदात्तत्वेऽप्र ४ परस्य परस्य पूर्वत्र पूर्वत्रासिद्धविज्ञानासिद्धिः । र्थम् । आमन्त्रितं पूर्वमविद्यमानवत् ॥ ७२ ॥ ॥ ५ अनधिकारे हि समुदायस्य समुदायेऽ१ पूर्व प्रति विद्यमानवत्वादुत्तरत्रानन्नर्या | सिद्धविज्ञानम् । प्रसिद्धिः । ६ तत्रायथेष्टप्रसग । ७ तस्मादधिकारः। २ सिद्ध तु पदपूर्वस्येति वचनात् ।। ८ असिद्धवचन उक्तम् । ३ अविद्यमानवस्वे प्रयोजनमामन्त्रितयुप्म नलोपः सुस्वरसंज्ञातुग्विधिषु कृति ।२। द. पी।। १ मंत्राग्रहणानर्थक्यं च तन्निमित्तत्वाल्लो४ पूजायामनन्तरप्रतिषेधः । । पस्य । ५ जात्वपूर्वम् । । २ स्वरेऽवधारणाच । ६ आहो उताहो चानन्तरविधौ। ३ तुग्विधौ चोक्तम् । ७ आम एकान्तरवियों न मु ने ॥३॥ नामन्त्रिते समानाधिकरणे ॥ ७३ ॥ । १ न मु टादेशे । १ प. पुस्तक इतः परमधिकम् । सुपि कुत्सने क्रियायाः। मकारलोपोऽतिडि । पूतियानुबन्धः । विभाषेत चापि बह्वर्थम् । २ प पुस्तके इतः परमाधिकम् । यद्योगाढ़ति । ३ वे का प्र.नि. बा. सामान्यवचनामत्याधकम् । . व. का प्र. नि. बा पुस्तकषु सामान्यवचनमिति नास्ति । एष्वव पुस्तकेषु अन्ते बहुवचनमित्यधिकम् । ५-६ प. पुस्तके नास्ति । Page #651 -------------------------------------------------------------------------- ________________ (प्राध्य ये,त्राट. । सवार्तिकः) ६३७ उदात्तस्वरितोयणः स्वरितो ऽनुदा- १ नलोपेऽन्तग्रहणं पदाधिकारस्य विशेषत्तस्य ॥ ४ ॥ णत्वात । १ यण्स्वरो यणादेशे स्वरितयण स्वरिता- २ अह्रो नलोपप्रतिषेधः । र्थम् । । ३ अन्द्रहणादिति चेत्सवुद्धयर्थ वचनम् । २ आश्र्यागिद्धत्वनिति चेदुदात्तात्म्वरिते न डिसंबुद्ध्योः ॥ ८ ॥ दोषः । १ न डिसवुध्योरनुत्तरपदे । एकादेश उदात्तेनोदात्तः ॥ ५॥ २ वा नपुंसकानाम् । स्वरितो वानुदात्ते पदादौ ॥६॥ ३ भत्वात्तु डौ प्रतिषेधानर्थक्यम् । १ एकादेशस्वरोऽन्तरङ्गः। मादुपधायाश्च मतोवों ऽयवादिभ्यः।९। २ जयवायायकादेशशतम्बरेकाननुदत्त- १ अनन्त्ययोरपि निष्ठानतुपोगदेगः । गर्वानुदारार्थन् । | २ नामते प्रतिषेधः। ३ संयोगान्तलोपो रोरुत्त्वे हरिवो मेदिनं ३ उक्तं वा। स्वा। झयः॥१०॥ ४ प्लुतिश्च । संज्ञायाम् ॥ ११ ॥ ५ सिज्लोप एकादेशे । आसन्दीवदष्ठीवचक्रीवत्कंक्षीवद्रुमण्व६ संयोगादिलोप भयोगान्तलोपे। चर्मण्वती ॥ १२ ॥ ७ निष्ठादेशः षत्वस्वरप्रत्ययेड्डिधिषु । उदन्वानुदधौ ॥ १३ ॥ ८ वस्वादिषु दत्वं सौ दीर्घत्वे । राजन्वान्साराज्ये ॥ १४ ॥ ९ अदस ईत्त्वोत्वे स्वरे वहिप्पदलक्षणे । छन्दसीरः॥ १५॥ १० प्रगृह्यसंज्ञायां च । अनो नुट् ॥१६॥ ११ प्लुतिम्तुग्विधौ छ । १ अनो नुकि विनामरुविधिप्रतिषेधः । १२ श्चुत्वं धुट्वे । २ परादौ वत्वप्रतिषेधोऽवग्रहश्च । १३ अभ्यासज-त्वचर्चमत्वतुको। ३ भत्वात्सिद्धम् । १४ द्विवचने परसवर्णत्वम्। ४ अनस्तु प्रकृतिभावे मतुव्ग्रहणं छन्दसि। १५ दाधियानावन्यपत्र:- ५ घग्रहणं च । त्वानुनासिकछत्वानि । नाद्धस्य ॥१७॥ नलोपः प्रातिपदिकान्तस्य ॥ ७॥ १ ईद्रथिनः । १ प. पुस्तके नास्ति । २ 'न सप्रसारण' इति सुत्रभाष्ये 'कक्षायाः सज्ञायां मतौ सप्रसारण वक्तव्य इत्यारब्धम् । अताऽत्र सूत्र' क्षीवच्छब्दपाठः अनार्ष इत्याहुः Page #652 -------------------------------------------------------------------------- ________________ ८२ १८ (अष्टाध्यायीसूत्रपाठः। सवार्तिकः) ६३८ ८२.४२ २ भूरिदानस्तुट् । स्कोः संयोगाद्योरन्ते च ॥ २९ ॥ कृपो रो लेः ॥ १८॥ चोः कुः ॥ ३० ॥ उपसर्गस्यायतौ ॥ १९ ॥ हो ढः॥३१॥ १ रेफस्यायताविति चेत्परेरुपसंख्यानम् । दादेर्धातोर्घः ॥ ३२॥ २ उपसर्गस्येति देने परिद्धिः।। १ ग्रहोर्मश्छन्दमि हस्य । यो यङि ॥२०॥ वा दुहमुहष्णुहष्णिहाम् ॥ ३३ ॥ अचि विभाषा ॥ २१ ॥ नहो धः॥ ३४॥ १ गिरतेलत्वे' णावुक्तम् । आहस्थः ॥ ३५॥ परेश्च घाङ्कयोः ॥ २२ ॥ व्रश्चभ्रस्जसृजमृजयजराजभाजच्छशां पः १ सडि - -- --- र्घत्वानि । एकाचो बशो भए झपन्तस्य स्ध्यो। २ प्रयोजनं गिरौ गिरः पयो धावति द्विष्टरां दृषत्स्थानं काष्ठशक्स्थाता क्रुञ्चा धुर्य इति। दधस्तथोश्च ॥ ३८ ॥ संयोगान्तस्य लोपः ॥ २३॥ १ दधस्तथोरनुकर्षणानर्थक्यं स्थानिवदन १ संयोगान्तस्य लोपे यणः प्रतिषेधः । । तिषेधात् । २ न वा झलो लोपात् । २ इतरथा ह्यलोपे प्रतिषेधः । ३ बहिरङ्गलक्षणत्वाद्वा । झलां जशो ऽन्ते ॥ ३९॥ ४ सयोगान्तलोपे सग्रहणम् । झषस्तथो|ऽधः ॥ ४०॥ ५ रुविधानस्यानवकाशत्वात् । पढोः कः सि ॥४१॥ रदाभ्यां निष्ठातो नः पूर्वस्य च दः रात्सस्य ॥ २४॥ ॥४२॥ धि च ॥२५॥ १ निष्ठादेशे पूर्वग्रहणं परस्यादेशप्रतिषेधाझलो झलि ॥ २६ ॥ थम् । हस्वादङ्गात् ॥ २७॥ २ पञ्चमीनिर्दिष्टाद्धि परस्य । इट ईटि ॥ २८॥ ३ मिनिति मनिष। १ प पुस्तके इतः परमधिकम् । कपणादीना प्रतिषेधो वक्तव्य । वालमललध्वलमङ्गलीना वा लोरमापद्यत इति वक्तव्यम् । सज्ञाछन्दसोर्वा कपिलादीनामिति वक्तव्यम् । २५ पुस्तके 7 मापन। प पुस्तके इतः परमधिकम् । योगे च । ४ प पस्तके इतः परमधिकम् । धि सकारे सिचो लोप । चकादीति प्रयोजनम् । आशाध्व तु कथ ते स्यात् । जश्त्वं सस्य भविष्यति । सर्वत्रैव प्रसिद्धं स्यात् । श्रुतिश्यापि न भिद्यते । लुडश्चापि न मूर्धन्ये ग्रहणम् । सेटि दुष्यति । घसिभस्योर्न सिध्येत्त । तस्मासिज्ग्रहणं न तत् । छान्दसो वर्णलोपो वा यथेष्कारमध्वरे । ५ सुहानिहाम् इति बो पुस्तक । Page #653 -------------------------------------------------------------------------- ________________ ८.२. ४२ ( अष्टाध्य गोमूत्र गठ । मवार्निक ) ६३९ ८.२ ७२ --- ----- --- ---- ४ प्रयोजनं कार्तिक्षैतिफौल्लयः। न ध्याख्याप्रमूर्छिमदाम् ॥ ५७ ॥ ५ न वा बहिरगल्रणवान् । वित्तो भोगप्रत्यययोः ॥ ५८॥ संयोगादेरातो धातोर्यण्वतः ॥ ४३ ॥ भित्तं शकलम् ।। ५९ ।। ल्वादिभ्यः॥४४॥ ऋणमाधमर्ये ॥ ६ ॥ १ ऋकारल्वादिभ्यः क्तिनिष्ठावत् । २ दुग्वोदीर्घश्च । नसत्तनिषत्तानुत्तप्रतूर्तमूर्तगूर्तानि ३ पूजो विनाशे। छन्दसि ॥ ६१॥ ४ सिनोतीसकर्मकर्तृकस्य । किन्प्रत्ययस्य कुः ॥ ६२॥ नशेर्वा ॥ ६३ ॥ ओदितश्च ॥४५॥ मो नो धातोः ॥ ६४॥ क्षियो दीर्घात् ॥ ४६॥ म्वोश्च ॥६५॥ श्यो ऽस्पर्शे ॥ ४७ ॥ अञ्चो ऽनपादाने ॥४८॥ ससजुषो रुः॥६६॥ १ अञ्चेर्नत्वे व्यक्तप्रतिषेधः। 'अवयाः श्वेतवाः पुरोडाश्च ॥ ६७ ॥ २ अञ्जिविज्ञानासिद्धम् । अहन् ॥ ६८॥ ३ अञ्चत्यर्थ इति चेदओस्तदर्थत्वालिद्धम।। १ रुविधावह्नो रुपरात्रिरथंतरेपूपसंख्यानम् । दिवो ऽविजिगीषायाम् ॥ ४९ ॥ रो ऽसुपि ॥ ६९॥ निर्वाणो ऽवाते ॥ ५० ॥ १ असुपि रादेश उपसर्जनसमासे प्रति१ अवाताभिधाने । षधोऽलकि। शुषः कः ॥५१॥ २ सिद्धं तु सुपि प्रतिषेधात् । पचो वः ॥५२॥ ३ 'लुकि चोक्तम्। क्षायो मः॥ ५३॥ अम्नरूधरवरित्युभयथा छन्दसि ।।७० ॥ प्रस्त्यो ऽन्यतरस्याम् ।। ५४ ।। १ छन्दसि भाषायां च प्रचेतसो राजन्युअनुपसर्गात्फुल्लक्षीवकृशोल्लाघाः ॥५५॥ पसंख्यानम् । १ फलेर्लत्व उत्पूर्वस्योपसंख्यानम्। भुवश्च महाव्याहृतेः ॥७१ ॥ नुदविदोन्दत्राघ्राहीभ्यो ऽन्यतरस्याम् वसुस्रंसुध्वंस्वनडहां दः ॥ ७२ ॥ ॥५६॥ १ अनडुहो दत्वे नकारप्रतिषेध. । १ प. पुस्तके इतः परमाधिकम् । कशे. क एषः विहित इगुगधात् । स्वरे हि दोषो भवति परिकशे पदस्य लोपो विहित इति मतम् । जगत्यनना भवति हि रुचिरा । २ प पुस्तके इतः परमधिकम् । उत्फुल्ल. सफुल्लयोरिति वक्तव्यम् । ३ प. पुस्तके इतः परमधिक्म् । यस्य विदे: अशको तपरखे तनवचने तदु वामतिषेधौ । श्यन्विकरणान्नविधिश्छिदितुल्यः । लुग्वि करणो वल पर्यवपन्नः। प. पुस्तके नास्ति । Page #654 -------------------------------------------------------------------------- ________________ ८२७२ ( अष्टाध्यायीसूत्रपाठ । सवार्तिक ) ६४० २ सिद्ध तु:तिपदविमानातुन । दूरादूते च ॥ ८४ ॥ तिप्यनस्तेः ॥ ७३॥ हैहेप्रयोगे हैहयोः ८५ ॥ सिपि धातो हर्वा ।। ७४ ॥ १ हैहेप्रयोगे हैहेग्रहणं हैहयोः प्लुत्यर्थम् । दश्च ॥७५॥ २ प्रयोगग्रहणमा अहोऽनर्थकार्थम् । वोरुपधाया दीर्घ इकः ॥ ७६ ॥ | ३ मा मन्त्यार्थम् ।। हलि च ॥ ७७॥ गुरोरनृतोऽनन्त्यस्याप्येकैकस्य प्राचाम् उपधायां च ॥ ७८॥ १ उपधादीर्घत्वेऽ. यारानिनिचतुर्णा प्रति- १ गुरोः प्लुतविधाने लघोरन्त्यस्य प्लुतषेधः । प्रसङ्गोऽन्येन विहितत्वात् । २ -पानिप्रदिपे २ न वानन्त्यम्यापीति वचनमुभयनिर्देशान भकुर्छराम् ॥ ७९ ॥ र्थम् । अदसो ऽसेदु दो मः॥ ८॥ ३ प्राग्वचनं विभाषार्थम् । १ नमो नोस्रः। ४ प्राग्वचनानर्थक्य चैकैकस्येति वचनात् । २ तत्र पदाधिकारादपदान्तम्याप्राप्तिः । ओमभ्यादाने ॥ ८७ ॥ ३ सिद्धं तु सकारप्रतिषेधात् । ये यज्ञकर्मणि ॥ ८८॥ ४ दादग्रहणमन्त्यप्रतिषेधार्थम् । १ ये अकर्मणत्यनिप-1. । एत ईद्वहुवचने ॥ ८१ ॥ २ सिद्धं तु ये यजामह इति १ ईत्त्वं बहुवचनान्तस्य । वाक्यस्य टेः प्लत उदात्तः ॥ ८२॥ प्रणवष्टेः ॥ ८९॥ १ वाक्याधिकारः पदनिवृत्त्यर्थः । १ टिग्रहणं सर्वादेशार्थम् । २ मि .न्याय व्य उनान्तार्थम्। याज्यान्तः ॥ ९०॥ ३ सर्वादेशप्रसङ्गस्तु। ब्रूहिप्रेष्यश्रौषडौषडावहानामादेः ॥११॥ ४ उक्तं वा। अग्नीत्प्रेषणे परस्य च ॥ ९२ ॥ प्रत्यभिवादे ऽशूद्रे ॥ ८३ ॥ १ अग्नीत्प्रेषण इत्यतिप्रसङ्गः । १ अशूद्रस्त्रसूयकेषु । २ सिद्धं त्वोश्रावये परस्य चेति वचनात् । २ भोराजन्यविशां वा । विभाषा पृष्टप्रतिवचने हेः ॥ ९३ ॥ १ प.पुस्तके नास्ति । २ प पुस्तके इतः परमधिकम् । सर्वस्यव नाम्न प्रत्यभिवादे भो शब्द आदेशो वक्तव्यः । प. पुस्तके इतः परमधिकम् । ओश्रावयाश्रावयोरिति वक्तव्यम् । बहलमन्योति वाव्यम् । Page #655 -------------------------------------------------------------------------- ________________ ८.२. ९४ (अष्टाध्यायीसत्रपाठः । सवानिकः) ६४१ निगृह्यानुयोगे च ॥ ९४ ॥ तयायविचि संहितायाम् ॥ १०८ ॥ आमेडितं भर्त्सने ॥ ९५ ॥ ॥ इत्यष्टमाध्यायस्य द्वितीयः पादः॥ १ भर्त्सने पर्यायेण । अङ्गयुक्तं तिङाकानम् ।। ९६॥ मत्वसो रु संबुद्धौ छन्दसि ॥ १ ॥ विचार्यमाणानाम् ॥ ९७ ॥ १ मतुवसो रादेशे वन उपसंख्यानम् । पूर्व तु भाषायाम् ॥ ९८॥ । २ विभाषा भवनादन मे चावन्य । प्रतिश्रवणे च ॥ ९९ ॥ अत्रानुनासिकः पूर्वस्य तु वा ॥२॥ अनुदात्तं प्रश्नान्ताभिपजितयोः॥१००॥ आतो ऽटि नित्यम् ॥ ३॥ चिदिति चोपमार्थे प्रयुज्यमाने ॥१०१॥ अनुनासिकात्परो ऽनुस्वारः ॥ ४ ॥ "समः सुटिः ॥५॥ उपरि स्विदासीदिति च ॥ १०२ ॥ पुमः खय्यम्परे ॥ ६॥ स्वरितमानेडितेऽसूयासमतिकोपकृत्स- नश्छव्यप्रशान् ॥ ७ ॥ उभयथर्वा ॥ ८॥ १ असूयादिषु वावचनम् । दीर्घादटि समानपादे ॥९॥ क्षियाशीःश्रेषेषु तिनकाइम् ॥ १०४॥ नन्पे ॥ १० ॥ अनन्त्यस्यापि प्रश्नाख्यानयोः॥१०५॥ स्वतवान्पायौ ॥११॥ प्लतावैच इदुतौ ॥ १०६ ॥ कानानेडिते ॥ १२ ॥ १ ऐचोरुभयविवृद्धिप्रसङ्गादिदुतोः प्लुत | १ संपुंकानां सत्वम् । २ रुविधौ घनिष्टप्रसङ्गः । वचनम् । हो हे लोपः॥ १३ ॥ २ तत्रायथेष्टप्रसङ्गः। १ ढलोपेऽपदान्तग्रहणम् । ३ सिद्धं त्विदुतोर्दीर्घवचनात् । २ जश्भावादिति चेदुत्तरत्र ढस्याभावादपएचो ऽप्रगृह्यस्यादूराद्धृते पूर्वस्यार्धस्या- वादप्रसङ्गः । दुत्तरस्येदुतौ ॥ १०७॥ ३ तस्मात्सिद्धवचनम् । १ एचः प्लुतविकारे पदान्तग्रहणम् ।। ४ संग्रहणं वा। २ विषयपरिगणनं च। रोरि ॥१४॥ ३ आमन्त्रिते छन्दस्युपसंख्यानम् । खरवसानयोर्विसर्जनयिः ॥ १५ ॥ प. पुस्तके एच इति नास्ति । २५ पुस्तके इतः परमधिकम् । प्रश्नान्ताभिपूजितविचार्यमाणप्रत्य. भिवादयाज्यान्तेष्विति वक्तव्यम् । Page #656 -------------------------------------------------------------------------- ________________ (अष्टाध्यायीसूत्रपाठः । सवार्तिकः ) ६४२ १ विसर्जनीयोऽनुत्तरपदे। मय उओ वो वा ॥ ३३ ॥ २ न वाद। विसर्जनीयस्य सः ॥ ३४ ॥ रोः सुपि ॥ १६ ॥ शपरे विसर्जनीयः ॥ ३५॥ भोभगोअघोअपूर्वस्य योशि ॥ १७॥ वा शरि ॥ ३६॥ १ पान त्रागन्। १ बागकरणे खपरे लोपः। व्योलघुप्रयत्नतरः शाकटायनस्य ।१८। कुप्वोः कपौ च ॥ ३७॥ लोपः शाकल्यस्य ॥ १९॥ १ सस्या कुपोयिनीयजिदानलीयोपओतो गार्ग्यस्य ॥ २०॥ ___ध्मानीयाः । १ ओकाराल्लोपवचनं नित्यार्थम् ! १ विमर्जनीयादेशे हि शर्परयोरेवादेशउनि च पदे ॥ २१॥ प्रसङ्गः । हलि सर्वेषाम् ॥ २२॥ सो ऽपदादौ ॥ ३८॥ मोऽनुस्वारः ॥ २३ ॥ १ सोऽपदादावनव्ययस्य । नश्चापदान्तस्य झलि ॥ २४ ॥ २ रोः काम्ये नियमार्थम् । मो राजि समः कौ ॥ २५ ॥ इणः षः ॥ ३९॥ हे मपरे वा ॥ २६॥ नमस्पुरसोर्गत्योः ॥ ४० ॥ १ यवलपरे यवला वा। इदुदुपधस्य चाप्रत्ययस्य ॥४१॥ १ इदुदुपधस्य चाप्रत्ययस्येति चेत्पुम्मुनपरे नः २७॥ ___ हुसोः प्रतिषेधैः । णोः कुक्टुक् शरि ॥ २८॥ २ प्लुतानां तादौ च । डः सि धुत् ॥ २९ ॥ ३ न वा बहिरङ्गलक्षणत्वात् । नश्च ॥ ३०॥ ४ प्रातुप्पुत्रग्रहणं : कारगिशि तुक् ॥ ३१ ॥ ___तात्पत्वप्रतिषेधस्य । ङमो इस्वादचि ङमुनित्यम् ॥ ३२ ॥ तिरसो ऽन्यतरस्याम् ॥ ४२ ॥ १ धुगादिषु ष्टुत्वणत्वप्रतिषेधः । द्विस्त्रिश्चतुरिति कृत्वोऽर्थे ॥ ४३ ॥ २ परादौ छत्वषत्वविधिप्रतिषेधः। इसुसोः सामर्थ्य ॥४४॥ ३ डमुटि पदादिग्रहणम् । नित्यं समासे ऽनुत्तरपदस्थस्य ॥४५॥ १ प पुस्तके नास्ति । २ ए. पुस्तके इत परमधिकम् । वृद्धिभूताना षत्वं वक्तव्यम् । प. पुस्तके इत परमविरम् । नानापदार्थयोर्वर्तमानयोः ख्यायते यदा योग. । तस्मिन्षत्र कार्य तद्युक्त तच्च मे नेह । एकार्थे सामर्थ्य वाक्ये षत्व न मे प्रसज्येत । तस्मादिह व्यपेक्षा सामर्थ्य साध मन्यते । अर्थ चेत्स्दन्तमेतत्ततोऽधिक नैव मे भवेत्प्राप्तिः । वाक्ये च मे विभाषा प्रतिषेधो न प्रकल्प्येत । अथ चेत्सविज्ञानं नित्ये षत्वे ततो विभाषेयम् । सिद्धं च मे समासे प्रतिषेधार्थस्तु यत्नोऽयम् । Page #657 -------------------------------------------------------------------------- ________________ (अष्टाध्यायीसूत्रपाठ. सवार्तिक ) ६४३ अतः कृकमिकंसकुम्भपात्रकुशाकीय-' ४ सनानाधिकरण नां चाप्रातिः । नव्ययस्य ॥ ४६॥ । ५ नानाविनतीनां च समासानुपपत्तिः । अधःशिरसी पदे ॥४७॥ ६ योगविनागात्तिद्धम् । कस्कादिषु च ॥४८॥ ७ 'उक्तं वा। छन्दसि वाप्रामेडितयोः ॥ ४९॥ शासिवसिघसीनां च ।। ६० ॥ काकरत्करतिकृधिकृतेष्वनदितेः॥५०॥ स्तौतिण्योरेव षण्यभ्यासात् ।। ६१ ॥ पञ्चम्याः परावध्यर्थे ।। ५१॥ सः स्विदिस्खदिसहीनां च ॥ ६२ ॥ पातौ च बहुलम् ॥ ५२ ॥ प्राक्सितादड्व्यवाये ऽपि ॥ ६३ ॥ षष्ठयाः पतिपुत्रपृष्ठपारपदपयस्पोषेषु स्थादिष्वभ्यासेन चाभ्यासस्य ॥ ६४ ॥ ॥५३॥ १ स्थादिष्वभ्यासवचन नियमार्थम् । इडाया वा ॥५४॥ | २ तव्यवाये चारेनन्। अपदान्तस्य मूर्धन्यः ॥ ५५॥ ३ अवार्थ षणि प्रविषेधार्थं च । सहेः साडः सः॥५६॥ उपसर्गात् सुनोतिसुवतिस्पतिस्तौतिस्तो१ साडः पत्वे समानशब्दप्रतिषेधः।। भतिस्थासेनयसेधसिचसञ्जवञ्जाम् २ अर्थवद्ग्रहणात्सिद्धमिति चेत्तद्धितलोपेऽर्थवन्यात्प्रतिषेध । १ उपसर्गारषत्वे निस उपसंख्यानमनिणइण्कोः ॥ ५७॥ न्तत्वात् । नुम्विसर्जनीयशळवायेऽपि ॥ ५८ ॥ २ न वा पश्रिय यातायन्य तद्विशेषक १ नुम्विसर्जनीयशर्व्यवाये निसेः प्रतिषेधः। __उपसर्गो धातुश्च । २ योगविनागामिदम् । ३ सुनोत्यादीनां पत्वे ण्यन्तस्योपसंख्यानआदेशप्रत्यययोः ॥ ५९॥ मधिकत्वात् । १ आदेशप्रत्यययो षत्वे सरंकः प्रतिषेधः। ४ न वावयवन्यानन्यत्वात् । २ वहुलवचनासिद्धम् । ५ नामधातोस्तु प्रतिषेधः । ३ आदेशप्रत्ययोरित्यवयवषष्ठी चेद्विवचने ६ न वानुपसर्गत्वात् । प्रतिषेधः । सदिरपतेः ॥६६॥ - प. १ प. पुस्तके इतः परमधिकम् । अर्थवग्रहणात्सिद्धम् । . प. पुस्तके सरगादीनामिति । पुस्तके नास्ति । ५ प. पुस्तके भनिणस्तखादिति नास्ति । Page #658 -------------------------------------------------------------------------- ________________ ( अध्यायीसूत्रपाठः। सवार्तिकः ) ६४४ ८३.६७ 'स्तम्भेः ॥ ६७ ॥ अवाच्चालम्बनाविदूर्ययोः ॥ ६८ ॥ वेव स्वनो भोजने ॥ ६९ ॥ परिनिविभ्यः सेवसितसयसिवु सहसुद्स्तुस्वञ्जाम् ॥ ७० ॥ सिवादीनां वाड्व्यवाये ऽपि ॥ ७१ ॥ अनुविपर्यभिनिभ्यः स्यन्दतेरप्राणिषु ॥ ७२ ॥ वेः स्कन्देरनिष्ठायाम् ॥ ७३ ॥ परेश्व ॥ ७४ ॥ १ अर्दीर्घत्सोमस्य । २ इतरथा निष्टपगतः । | ज्योतिरायुषः स्तोमः ॥ ८३ ॥ मातृपितृभ्यां स्वसा ॥ ८४ ॥ मातुः पितुर्भ्यामन्यतरस्याम् ॥ ८५ ॥ ८ ३.९९ १ मातुः पितुरिति सान्तग्रहणानर्थक्यमेकदेशविकृतस्यानन्यत्वात् ! अभिनिसः स्तनः शब्दसंज्ञायाम् ॥८६॥ | उपसर्गप्रादुर्भ्यामस्तिर्यच्परः ॥ ८७ ॥ | सुविनिर्दुः सुपिसूतिसमाः ८८ ॥ निनदीभ्यां नातेः कौशले ।। ८९ ॥ सूत्रं प्रतिष्णातम् ॥ ९० ॥ परिस्कन्दः प्राच्यभरतेषु ॥ ७५ ॥ स्फुरतिस्फुलत्योर्निर्निविभ्यः ॥ ७६ ॥ वेः स्कनातेर्नित्यम् ॥ ७७ ॥ इणः षीध्वं लुलिटां घोऽङ्गात् ॥ ७८ ॥ कपिष्ठलो गोत्रे ॥ ९१ ॥ विभाषेटः ॥ ७९ ॥ १ कपिष्ठलो गोत्रप्रकृतौ । १ ग्रहणं त्वे निवृत्त्यर्थम् । २ तत्र प्रत्ययपरत्व इटो लिटि ढत्वं परादित्वात् । ३ धकारपरत्वे ध्वम्यननन्तरत्वादिटो विभाषाभावः । ४ इण्ग्रहणस्य चाविशेषत्वात्यादिनावे ढत्वप्रसङ्गः । समासे ऽङ्गुलेः सङ्गः ॥ ८० ॥ भीरोः स्थानम् ॥ ८१ ॥ अग्नेः स्तुत्स्तोमसोमाः ॥ ८२ ॥ प्रष्ठो ऽग्रगामिनि ॥ ९२ ॥ वृक्षासनयोर्विष्टरः ॥ ९३ ॥ | छन्दोनाम्नि च ॥ ९४ ॥ गवियुधिभ्यां स्थिरः ॥ ९५ ॥ | विकुशमिपरिभ्यः स्थलम् ॥ ९६ ॥ अम्बाम्बगो भूमिसव्यापद्वित्रिकुशेकुशङ्कङ्गमञ्जिपुञ्जिपरमे बर्हिर्दिष्यग्निभ्यः स्थैः ॥ ९७ ॥ |सुपामादिषु च ॥ ९८ ॥ स्वात्तादौ तद्धिते ॥ ९९ ॥ do १ का बा प्र. पुस्तकेषु स्नन्भेरिति । २प. पुस्तके इतः परमधिकम् । सान्नाभ्या चेति वक्तव्यम् । पुस्तके इतः परमधिकम् । सुपे षत्वं स्वपेर्मा भूत् । विसुष्वापेति केन न । हल दिशेषान्न सुपिः । इष्टं पूर्व प्रसारणम् । स्थादीना नियमो नात्र प्राक्सितादुत्तरः सुपि । अनर्थके त्रिषुषुपुः । सुपिभूतो द्विरुच्यते । प. पुस्तके इतः परमधिकम् । स्थस्थास्थिन्स्थूणामिति वक्तव्यम् । ५ इतः परम् एति सज्ञायामगात् नक्षत्राद्वा इति सूत्रद्वयं बहुषु पुस्तकेषु समुपलभ्यते । तथापि अनयोर्गणसूत्रन्त्रमेत्र न्याय्यम् । एतदुदाहरणानां गणे समुपलम्भात् । Page #659 -------------------------------------------------------------------------- ________________ ८३.१०० ( अष्टाध्यायीसूत्रपाठः । सवार्तिकः) ६४५ ८.४४ निसस्तपतावनासेवने ॥ १०॥ निव्यभिभ्यो ऽव्यवाये वा छन्दसि युष्मत्तत्ततक्षुःष्वन्तःपादम् ॥ १०१॥ १ ह्रस्वात्तादौ तिडि प्रतिषेधः । ॥ इत्यष्टमाध्यायस्य तृतीयः पादः ॥ यजुष्येकेषाम् ॥ १०२॥ स्तुतस्तोमयोश्छन्दसि ॥ १०३॥ १ स्तुतस्तोमयोश्छन्दस्यनर्थकं वचनं पूर्व रषाभ्यां नो णः समानपदे ॥ १ ॥ ___ पदादिति सिद्धत्वात् । १ रषाभ्यां णत्व ऋकारग्रहणम् । पूर्वपदात् ॥ १०४॥ २ एकदेशे नुडादिषु चोक्तम् । सुत्रः॥ १०५॥ सनोतेरनः ॥ १०६॥ अट्कुप्वानुम्व्यवाये ऽपि ॥२॥ १ सनोतरन इति च । १ अड्व्यवाये णत्वेऽन्यव्यवाये प्रतिषेधः । २ सनोतेरन इति नियमार्थमिति चेत्सव- २ न वान्येन व्यपेतत्वात् । नादिनन्दारिदम् । ३ तत्सनुदाये णत्वमिद्धिर्ययन्यत्र । ३ सनथे तु। ४ कुव्यवाये हादेशेषु प्रतिषेधः । सहेः पृतनर्तभ्यां च ॥ १०७ ॥ ५ प्रयोजनं वृत्रघ्नः त्रुघ्नः प्राधानीति । न रपरसृपिसृजिस्मृशिस्पृहिसवनादी ६ नुम्व्यवाये णत्वेऽनुस्वाराभावे प्रतिषेधः । नाम् ॥ १०८॥ ७ अनागमे च णस्वम् । सात्पदायोः ॥ १०९॥ ८ अनुस्वारव्यवायवचनात्तु सिद्धम् । सिचो यङि ॥ ११ ॥ पूर्वपदात्संज्ञायामगः ॥३॥ सेधतेर्गतौ ॥ १११ ॥ १ पूर्वपदान्त्र ,यानुत्तरपदग्रहणन् । प्रतिस्तब्धनिस्तब्धौ च ॥११२।। २. नद्धिनपूर्वग्दस्थाप्रतिषेधार्थम् । सोढः ॥ ११३॥ ३ संज्ञायां नियमवचने गप्रतिषेधान्नियमस्तम्भुसिवुसहां चङि ॥ ११४ ॥ प्रतिषेधः । १ स्तम्भुसिवुसहां चड्युपसर्गात् । ४ तत्र नित्यं गत्वप्रसङ्गः । सुनोतेः स्यसनोः ॥ ११५ ॥ । ५ योगविभागात्सिद्धम् ।। सदेः परस्य लिटि ॥ ११६॥ ६ अप्रतिषेधो वा यथा सर्वनामसंज्ञायाम्। १ सदो लिटि प्रतिषेधे स्व रुपसंख्या- वनं पुरगामिश्रकासिधकाशारिकाकोटनम् । राग्रेभ्यः ॥४॥ व. का. पुस्तकयोः सदेः स्थाने सदिष्वोरिति पाठः । २ प. पस्तके नास्ति । Page #660 -------------------------------------------------------------------------- ________________ (अष्टाध्यायीमत्रपाठः । मवार्तिकः ) ६४६ प्रनिरन्तःशरेक्षुप्लक्षाम्रकार्यखदिरपी- । १ आनि लोडग्रहणानर्थक्यमर्थवद्ग्रहणात् । यूक्षाभ्यो ऽसंज्ञायामपि ॥ ५॥ २ अनुतन: । विमापौरपानाम ॥६॥ नेर्गदनदपतपदघुमास्यतिहन्तियातिवाअहो ऽदन्तात् ॥ ७॥ तिद्रातिप्सातिवपतिवहतिशाम्यतिचिनो वाहनमाहितात् ॥ ८॥ तिदेग्धिषु च ॥ १७ ॥ पानं देशे ॥९॥ १ नेर्गदादिष्वड्व्यवाय उपसंख्यानम् । वा मावकरणयोः ॥१०॥ शेष विभाषाकखादावषान्त उपदेशे १ वाप्रकरणे गिरिनद्यादीनामुपसंख्यानम् । प्रातिपदिकान्तनुविभक्तिपु च ॥११॥ अनितेः ॥१९॥ १ प्रातिपदिकान्तम्य णत्वे . . : - अन्तः॥ २० ॥ १ अनितेरन्तग्रहणं संबुद्धयर्थम् । २ "लिङ्गविभिनणे चोक्तम् । उभौ साभ्यासस्य ॥ २१ ॥ ३ तत्र । हन्तेरत्पूर्वस्य ॥ २२ ॥ एकाजुत्तरपदे णः ॥ १२ ॥ । १ हन्तेरत्पूर्वस्य वचन उक्तम् । कुमति च ॥ १३॥ वमोर्वा ॥ २३ ॥ उपसर्गादसमासे ऽपि णोपदेशस्य॥१४॥ अन्तरदेशे ॥ २४ ॥ १ णोपदेशं प्रन्युः जनः। अयनं च ॥ २५ ॥ २ वचनप्रामाण्यादिति चेत्पदलोपे प्रति- छन्दस्य॒दवग्रहात् ॥ २६ ॥ नश्च धातुस्थोरुषुभ्यः॥ २७॥ ३ सिद्धं तु यं प्रत्युपसर्गस्तत्स्थस्येति वच-उपसर्गादनोत्परः ॥ २८ ॥ नात् । कृत्यचः ॥ २९॥ हिनु मीना ॥१५॥ | १ कृत्स्थस्य णत्वे निर्विणम्योपगंग्यानम् । १ हिनमिताटणे विकृतस्योपसंख्यानम् । णेर्विभाषा ॥३०॥ २ सिद्धमचः स्थानिबत्त्वात् । १ विभाषायां साधनव्यवाय उपसंख्याआनि लोट् ॥ १६ ॥ नम् । षेधः । १ प. पुस्तके इतः परमधिकम् । यक्षरध्यक्षरेभ्य इति वक्तव्यम् । रिकादिभ्यः प्रतिषेधो वक्तव्यः । २ अदन्ताददन्तस्येति वक्तव्यम् । : आहितोपस्थितयो रति वक्तव्यम् । वाहनं वाह्यादिति वक्तव्यम् । ४ प. पुस्तके नास्ति । ५५ पुस्तके इतः परमाधकम् । यो वा तस्मादनन्तर । ६प पुस्तके इत. परमधिकम् । साभ्यासस्य द्वयोरिष्टम् । ७ वै का. नि. प्र पुस्तकेषु एतत्सूत्रम् उपसर्गातुलमिति । ८ प. पुस्तके इतः परमाधिकम् । भाविन्यज्योति नेष्यते। Page #661 -------------------------------------------------------------------------- ________________ द. ४.३१ ( अष्टाध्याय सूत्रठ । स्वतिकः) ६४७ २ तद्विधानात्सिद्धम् । अचो रहाभ्यां द्वे ॥ ४६॥ ३ अडधिकाराद्वा। अनचि च ॥४७॥ हलश्चेजुपधात् ॥ ३१ ॥ १ द्विवचने यणो मयः। इजादेः सनुमः ॥ ३२ ॥ २ शरः खयः । १ सनुमो णत्वेऽवधारणाप्रसिद्धिविधेय- ३ अवसाने च। __ भावात् । नादिन्याक्रोशे पुत्रस्य ।। ४८।। २ सिद्धं तु प्रतिषेधाधिकारे सनुम्ग्रहणात्।। १ नादिन्याक्रोशे पुत्रस्येति तत्परे च । ३ कृत्स्थस्य च णस्वे इजादेः सनुमो २ वा हतजग्धपरे च । ग्रहणम् । । ३ चयो द्वितीयाः शरि पौष्करसादेः । वा निंसनिक्षनिन्दाम् ॥ ३३ ॥ शरो ऽचि ॥४९॥ न भाभूपूकमिगमिप्यायिवेपाम् ॥३४॥ त्रिप्रभृतिषु शाकटायनस्य ॥ ५० ॥ १ भादिषु पुञ्ग्रहणम् । सर्वत्र शाकल्यस्य ॥५१॥ २ ण्यन्तस्य चोपसंख्यानम् । दीर्घादाचार्याणाम् ॥ ५२॥ षात्पदान्तात् ॥ ३५॥ झलां जश् झशि ॥ ५३॥ १ पात्पदादिपरवचनम् । अभ्यासे चर्च ॥ ५४॥ नशेः षान्तस्य ॥ ३६॥ खरि च ॥ ५५ ॥ १ नशेरशः। वावसाने ॥ ५६॥ पदान्तस्य ॥ ३७॥ अणो प्रगृह्यस्यानुनासिकः ॥ ५७ ॥ पदव्यवाये ऽपि ॥ ३८॥ अनुस्वारस्य ययि परसवर्णः ॥ ५८ ॥ १ पदव्यवायेऽतद्धिते । वा पदान्तस्य ॥ ५९॥ क्षुश्नादिषु च ॥ ३९॥ तोलि ॥ ६०॥ स्तोः श्रुना श्रुः ॥ ४०॥ उदः स्थास्तम्भोः पूर्वस्य ॥६१ ॥ टुना ष्टुः॥४१॥ १ उदः पूर्वत्वे स्कन्देश्छन्दस्युपसंख्यानम् । न पदान्ताट्टोरनाम् ॥ ४२ ॥ झयो हो ऽन्यतरस्याम् ॥ ६२ ॥ तोषि ॥ ४३ ॥ शश्छो ऽटि ॥ ६३॥ शात् ॥ ४४॥ १ छत्वममि तच्छोकेन नच्छ्णे ति प्रयोयरोऽनुनासिके ऽनुनासिको वा॥४५॥ जनम् । १ यरोऽनुनासिके प्रत्यये भाषायां नित्य-हलो यमा यमि लोपः॥ ६४॥ वचनम् । झरो झरि सवर्णे ॥६५॥ १५. पुस्तके इतः परमधिकम् । अनाम्नवतिनगरीणामिति वक्तव्यम् । Page #662 -------------------------------------------------------------------------- ________________ ८.४.६४ ( अष्टाध्यायीसूत्रपाठः । सवार्तिक. ) ६४८ ८. ४. ५८ १ झरो झरि सवर्णग्रहणं समस्याति- अं अं॥ ६८ ॥ षेधार्थम् । १ अकारस्य प्रत्यापत्तौ दीर्घप्रतिषेध.। २ आदेशस्य चानण्त्वान्न सवर्णग्रहणम् । उदात्तादनुदात्तस्य खरितः॥६६॥ ३ सिद्ध तु तपरनिर्देशात् । नोदात्तस्वरितोदयमगार्यकाश्यपगाल- ४ एकोपनिर्देगारा स्वरभिन्नानां भगवतः वानाम् ॥ ६७॥ पाणिनेः सिद्धम् । ॥ समाप्तम् ॥ परिशिष्टवार्तिकानि कैयटायुक्तानि । अग्रग्रामाभ्यां नयते! वाच्यः । ३.२.६१. गम्यमानापि क्रिया कारकविभक्तीनां निमिअर्णसो लोपश्च । ५.२.१०९. तम् । १.४.३१. अवर्णान्ताद्वा । ६.३.९७. गुणकमणि वेष्यते । २.३.६५. अव्ययस्य च्वावीत्वं नेति वाच्यम् ।। झलादाविति वक्तव्यम् । ६.४.३२. ७.४.३२. तनिपनिदग्विातिभ्य सनो वा इड्डाच्यः । अशिष्टव्यवहारे दाणः प्रयोगे चतुर्थ्यर्थे ७.४.५६. तृतीया । २.३.२३. त्यदादीनां फिवा वाच्यः । ४.१.१५६. उशनसः संबुद्धौ वानङ् नलोपश्च वा वाच्यः। त्रिचतुभ्यां हायनस्य णत्वं वाच्यम् । ७.१.८९. ४.१.२७. ऋवर्णादपि । ५.३.८३. दोष उपसंख्यानम् । ७.३.५१. एकाचो नित्यम् । ४ ३.१४४. पागल्पककाम्येविति वाच्यम् । ८.३.३८ ओतो णिदिति वाच्यम् । ६.१.९३. मिथोऽनयोः समासे संख्या पूर्वे शब्दपरकारके छे च न निषेधः । ६.३.९९. विप्रतिपेयात् । २.२.३५. कृष्णोदक्पाण्डुसंख्यापूर्वाया भूमेरच् । रादेशात्पूर्वविप्रतिषेधेन नुम् । ६.४.४. ५.४.७५. वस्त्रात्ममाच्छादने । ३.१.२१. कित्यजादौ वा । ७२.११४. सादोजन्नान्निट यो ।३.१२१. गतिकारले नरपूर्वपदम्ब यण नेष्यते ।। शुनो नानक पुच्छपदेषु दीपों ६.४.८२. वाच्यः । ६.३.१३०. १ वै. का. प्र पुस्तकेषु सूत्रे इतीत्यधिकम् । २ प. पुस्तके इतः परमधिकम् । आदेशार्थं सवर्णार्थमकारो विवृतः स्मृत. । आकारस्य तथा हस्वस्तदर्थं पाणिनेर अ । Page #663 -------------------------------------------------------------------------- ________________ (यातपाठ ६४९ श्वगुरस्योकाराकारलोपश्च । ४.१.६८ सामान्ये नपुंसकम् । २.४.१७ संख्याया नीलोनावीन्यां च । '५ ४ ७५ सृज. श्रद्धोपपन्ने कर्तर्येव । ३.१.६३ सनिण्बुलि ल्युटि च न । ६.४.११२ संभ्रमेण प्रवृत्तौ यथेष्टमनेकधा प्रयोगः।। सोपसर्गस्य न । ६.१ २८ ८.१.१२ हल्यादिभ्यो ग्रहणे । ३.१.२१ ॥ समाप्तम् ॥ धातुपाठः। १ भू सत्तायाम् ॥ उदात्तः परस्मैभाषः।। ३३ विथू ३४ वेथ याचने । ३५ श्रथि २ एध वृद्धौ । ३ स्पर्ध सघर्षे । ४ गाध शेथिल्ये । ३६ प्रथि कौटिल्ये। ३७ कत्थ प्रतिष्ठालिप्सयोर्ग्रन्थे च । ५ बाथ लोडने । श्लाघायाम् ॥ एधादय उदात्ता अनुदात्तेत ६ नाथू । ७ नाधृ याच्ञोपतापैश्वर्याशीःषु । आन्मने भाषा ॥ ३८ अत सातत्यगमने । ३९ ८ दध धारणे । ९ स्कुदि आप्रवणे । १० चिती सज्ञाने । ४० च्युतिम् आसेचने । ४१ श्विदि श्वैत्ये । ११ वदि अभिवादनस्तुत्योः । श्च्युतिः क्षरणे । ४२ मन्थ विलोडन । ४३ १२ भदि कल्याणे सुखे च । १३ मदि कुथि ४४ पुथि ४५ लुथि ४६ मथि हिसास्तुतिमोदमदत्त्वप्नकान्तिगतिपु। १४ स्पदि सकेननयो । ४७ पिव गत्यान् । ४८ विध किंचिच्चलने । १५ क्लिदि परिदेवने । १६ शास्त्रे माङ्गल्ये च । ४९ खाद भक्षणे । ५० मुद हर्षे । १७ दद दाने । १८ ष्वद १९ खद स्थैर्ये हिसायां च । ५१ बद स्थैर्य । ५२ स्वर्द आस्वादने । २० उर्द माने क्रीडाया गद व्यक्ताया वाचि । ५३ रद विलेखने । च । २१ कुर्द २२ खुर्द २३ गुर्द २४ गुद ५४ णद अव्यक्ते शब्दे । ५५ अर्द गत। क्रीडायामेव । २५ घूद क्षरणे । २६ ह्राद याचने च । ५६ नर्द ५७ गर्द शब्द ५८ अव्यक्ते शब्दे । २७ ह्लादी सुखे च । २८ तर्द हिसायाम् । ५९ कर्द कत्सिते शब्दे । स्वाद आस्वादने । २९ पर्द कुत्सिते शब्दे । ६० खर्द दन्दर्के । ६१ अति ६२ अदि ३० यती प्रयत्ने । ३१ युत् ३२ जुतृ भासने। बन्धने । ६३ इदि परमैश्वर्ये । ६४ विदि Page #664 -------------------------------------------------------------------------- ________________ (धातुपाठः) ६५० अवयवे ॥ भिदि इत्येके ॥ ६५ गडि पदन- द्राख १२५ धाखू गोरमामयोः । १२६ कदेशे । ६६ णिदि कुत्सायाम् । ६७ टुनदि शाख १२७ श्लाख व्याप्तौ । १२८ उख समृद्धौ । ६८ चदि आह्लादे । ६९ त्रदि १२९ उखि १३० वख १३१ वखि १३२ चेष्टायाम् । ७० कदि ७१ ऋदि ७२ क्लदि मख १३३ मखि १३४ णख १३५ णखि आह्वाने रोदने च । ७३ क्लिदि परिवेदने । १३६ रख १३७ रखि १३८ लख १३९ ७४ शुन्ध शुद्धौ ॥ अतादय उदात्ता उदा- लखि १४० इख १४१ इखि १४२ इखि त्तेतः परस्मैभाषः ॥ ७५ शीक सेचने । ७६ १४३ वल्ग १४४ रगि १४५ लगि १४६ लोक दर्शने । ७७ श्लोक सघाते । ७८ देकृ अगि १४७ वगि १४८ मगि १४९ तगि ७९ धेकृ शब्दोत्साहयोः । ८० रेकृ शङ्का-११५० त्वगि १५१ श्रगि १५२ श्लगि १५३ याम् । ८१ सेकृ ८२ लेकृ ८३ स्रकि ८४ इगि १५४ रिगि १५५ लिगि गत्यर्थाः ॥ कि ८५ श्लकि गतौ ८६ शकि शङ्कायाम् । रिख त्रख त्रिखि शिखि इत्यपि केचित् । ८७ अकि लक्षणे। ८८ वकि कौटिल्ये। त्वगि कम्पने च ॥ १५६ युगि १५७ जुगि ८९ मकि मण्डने । ९० कक लौल्ये । ९१ १५८ वुगि वर्जने । १५९ घघ हसने । कुक ९२ वृक आदाने । ९३ चक तृप्तौ १६० मधि मण्डने । १६१ शिघि आघ्राणे ॥ प्रतिघाते च । ९४ ककि ९५ वकि ९६ | फक्कादय उदात्ता उदात्तेतः पररमैभाषा ॥ श्वकि ९७ त्रकि ९८ ढौक ९९ त्रौक १०० १६२ वर्च दीप्तौ । १६३ पच सेचने सेवने च । १६४ लोचू दर्शने । १६५ प्वष्क १०१ वस्क १०२ मस्क १०३ टिकृ शच व्यक्ताया वाचि । १६६ श्वच १६७ १०४ टीक १०५ तिकृ १०६ तीक १०७ ०७ श्वचि गतौ । १६८ कच बन्धने। १६९ रघि १०८ लघि गत्यर्थाः ॥ तृतीयो दन्त्या कचि १७० काचि दीप्तिबन्धनयोः । १७१ दिरित्येके । लघि . ना ॥१०९ मच १७२ मुचि कल्कने ॥ कथन इत्यन्ये । अघि ११० वधि १११ मघि गत्याक्षेपं । १७३ मचि धारणोच्छायपूजनेषु । १७४ मधि कैतवे च ॥ ११२ रा ११३ ला पचि व्यक्तीकरणे । १७५ ष्टुच प्रसादे । ११४ द्राघु सामर्थ्ये । ध्रा इत्यपि केचित्। १७६ ऋज.... १७७ द्राघु आयामे च ॥ ११५ श्लाघृ कत्थने ॥ ऋजि १७८ भृजी भर्जने । १७९ एजु शीक्रादय उदात्ता अनुदात्तेत आत्मने । १८२ भाषाः ॥ ११६ फक नीचैर्गतौ । ११७ ईज गतिकुत्सनयोः ॥ वर्चादय उदात्ता अनुतक हसने। ११८ तकि कृच्छ्रजीवने । दात्तेत आत्मनेभाषाः ।। १८३ शुच शोके। ११९ बुक्क भषणे । १२० कख हसने । १८४ कुच शब्दे तारे । १८५ कुन्च १८६ १२१ ओख १२२ राख १२३ लाख १२४ क्रुन्च कौटिल्याल्पीभावयोः । १८७ लुन्च Page #665 -------------------------------------------------------------------------- ________________ ( धातुपाठः ) ६५१ । २६६ हेठ अपनयने । १८८ अन्चु गतिपूजनयोः । शब्दार्थाः । गज मदने च । २५२ वज १८९ वन्चु १९० चन्चु १०१ तन्चु २९३ त्रज गतौ । शुचादय उदात्ता उदा१९२ त्वन्चु १९३ म्रुन्चु १९४ म्हन्चु तेत (क्षिवर्ज) परस्मैभापः ॥ २५४ १९५ म्रुचु १९६ म्लुचु गत्यर्थाः । १९७ अतिक्रमहिसयो । २५५ वेष्ट वेष्टने । २५६ म्रुचु १९८ ग्लुचु १९९ कुजु २०० खुजु चेष्ट चेष्टायाम् । २५७ गोष्ट २५८ लोष्ट स्तेयकरणे। २०१ ग्लुचु २०२ परज गतौ सघाते । २५९ घट्ट चलने । २६० स्फुट २०३ गुजि अव्यक्ते शब्दे । २०४ / अर्च विकसने । २६१ अठि गतौ । २६२ ठि पूजायाम् । २०५ म्लेछ अव्यक्ते शब्दे । एकचर्यायाम् । २६३ मठि २६४ कठि २०६ लछ २०७ लाछि लक्षणे । २०८ शोके । २६५ मुठि पालने । वाछि इच्छायाम् । २०९ आछि आयामे । विद्यावायाम् । २६७ एठ च । २६८ हिडि २१० हीछ लज्जायाम् । २११ दुर्छा कौटिल्ये । गत्यनादरयोः । २६९ हडि सघाते । २७० २१२ मुछी मोहसमुच्छ्राययोः । २१३ स्फुर्छा | कुडि दाहे । २७१ वडि विभाजने । २७२ विस्तृतौ । २१४ युछ प्रमादे । २१५ उछि मडि च । २७३ भडि परिभाषणे । २७४ उञ्छे । २१६ उछी विवासे । २१७ धज पिडि संघाते । २७५ मुडि मार्जने । २७६ २१८ धजि २१९ धृज २२० धृजि २२१ तुडि तोडने । २७७ हुडि वरणं ॥ हरण ध्वज २२२ ध्वजि गतौ । २२३ कूज इत्येके । २७८ चडि कोपे । २७० डि अव्यक्ते शब्दे । २२४ अर्ज २२५ पर्ज रुजायां संघाते च । २८० तडि ताडने । अर्जने । २२६ गर्ज शब्दे । २२७ तर्ज | २८२ पडि गतौ। २८२ कडि मदे। २८३ भर्त्सने । २२८ कर्ज व्यथने । २२९ खर्ज खडि मन्थे । २८४ हेड २८५ हो पूजने च । २३० अज | | अनादरे । २८६ बाढ आप्लाव्ये । २८७ २३१ तेज पालने । २३२ खज मन्थे | द्राडृ २८८ धाडू विशरणं । २८९ शाडू २३३ खजि गतिवैकल्ये। २३४ एजू कम्पने श्लाघायाम् ॥ अट्टादय उदात्ता अनुदात्तेत २३५ टुओस्फूर्जा वज्रनिर्घोषे । २३६ क्षि आत्मने भाषा. ॥ २९० शौट्ट गर्ने । २९१ क्षये । २३७ क्षीज अव्यक्ते शब्दे । २३८ यौ बन्धे । २९२ म्लेट २९३ म्रेड उन्मादे लज २३९ लजि भर्जने । २४० लाज २४१ २९४ कटे वर्षावरणयोः ॥ चटे इत्येके ॥ लाज भने च । २४२ जज २४३ जजि २९५ अट २९६ पट गतौ । २९७ रट युद्धे । २४४ तुज हिसायाम् | २४५ तुजि | परिभाषणे । २९८ लट बाल्ये । २९९ शट पालने । २४६ गज २४७ गजि २४८ गिगयसनेषु ३०० वट गुज २४९ गुजि २५० मुज २५१ मुजि वेष्टने । ३०१ किट ३०२ खिट त्रासे । । । Page #666 -------------------------------------------------------------------------- ________________ (धातुपाठः ) ६५२ ३०३ शिट ३०४ षिट अनादरे । ३०५ तूट्ट इत्येके ॥ ३५२ हुड ३५३ हूड ३५४ जट ३०६ झट सघाते। ३०७ भट भृतौ । होड गतौ । ३५५ रोड अनादरे। ३५६ ३०८ तट उच्छ्राये । ३०९ खट काङ्क्षा- रोड ३५७ लोट्ट उन्मादे । ३५८ अड याम् । ३१० णट नृतौ । ३११ पिट उद्यमे । ३५९ लड विलासे ॥ लल इत्येके॥ शब्दसघातयोः । ३१२ हट दीप्तौ । ३१३ ३६० कड मदे ॥ कडि इत्येके ॥ ३६१ पट अवयवे । ३१४ लुट विलोडने ॥ गडि वदनैकदेशे ॥ शौटादय उदात्ता उदा ॥ ३१५ चिट परप्रेष्ये । त्तेतः परस्मैभाषाः ॥ ३६२ तिपृ ३६३ तेपू ३१६ बिट शब्दे । ३१७ विट आक्रोशे ॥ ३६४ ष्टिपू ३६५ ष्टेपृ क्षरणार्थाः ॥ तेष हिट इत्येके ॥ ३१८ इट ३१९ किट ३२० कम्पने च ॥ ३६६ ग्लेपृ दैन्ये । ३६७ कटी गती । ३२१ मडि भूषायाम् । ३२२ टुवेपृ कम्पने । ३६८ केपृ ३६९ गेप कुडि वैकल्ये । ३२३ मुड ३२४ पुड मर्दने। ३७० ग्लेपृ च । ३७१ मेप ३७२ रेप ३२५ चुडि अल्पीभावे। ३२६ मुडि खण्डने। ३७३ लेप गतौ ॥ ३७४ पूप् लजायाम् । पुडि चेत्येके ॥ ३२७ रुटि ३२८ लुटि ३७५ कपि चलने । ३७६ रबि ३७७ लबि स्तये ॥ रुठि लुठि इत्येके ॥ रुडि लुडि इत्य-|३७८ अबि शब्दे । ३७९ लबि अवस्त्रसने परे॥३२९ स्फुटिर् विशरणे ॥ स्फुटि इत्यपि च । ३८० कबृ वर्णे । ३८१ क्लोबृ अधाष्टर्ये । केचित् ॥ ३३० पठ व्यक्ताया वाचि । ३३१ ३८२ क्षीबृ मदे । ३८३ शीभृ कत्थने । वट स्थौल्ये। ३३२ मठ मदनिवासयोः। ३३३ ३८४ चीभृ च । ३८५ रेभृ शब्दे ॥ कठ कृच्छ्रजीवने । ३३४ रट परिभाषणे ॥ अभिरभी क्वचित्पठ्यते ॥३८६ ष्टभि ३८७ रठ इत्येके ॥ ३३५ हठ प्लुतिशठत्वयोः ॥ स्कभि प्रतिबन्धे । ३८८ जभि ३८९ जुभि बलात्कार इत्यन्ये ॥ ३३६ रुठ ३३७ लुठ गात्रविनामे । ३९० शल्भ कत्थने । ३९१ ३३८ उठ उपघाते । ऊठ इत्येके॥ ३३९ वल्भ भोजने । ३९२ गल्भ धाष्टर्थे । ३९३ पिठ: ।। नये । ३४० शठ कैतवे श्रन्भु प्रमादे ॥ दन्त्यादिश्च ॥ ३९४ ष्टुभु च । ३४१ शुठ प्रतिघाते ॥ शुठि इति स्तम्भे ॥ तिप्यादय उदात्ता अनुदात्तेत स्वामी । ३४२ कुठि च । ३४३ लुठि आत्मनेभाषाः । तिपिस्त्वनुदात्तः ॥ ३९५ आलस्ये प्रतिघाते च । ३४४ शुठि शोषणे गुप् रक्षणे । ३९६ धूप संतापे । ३९७ ३४५ रुठि ३४६ लुठि गतौ । ३४७ चुड्ड जप ३९८ जल्प व्यक्तायां वाचि । जप भावकरणे । ३४८ अड्ड अभियोगे । ३४९ मानसे च । ३९९ चप सान्त्वने। ४०० कड्ड कार्कश्ये ॥ चुड्डादयस्त्रयो दोपधाः ॥ षप समवाये। ४०१ रप ४०२ लप व्यक्तायां ३५० क्रीड विहारे । ३५१ तुड़ तोडने ॥ वाचि । ४०३ चुप मन्दायां गतौ । ४०४ Page #667 -------------------------------------------------------------------------- ________________ (धातुपाठः) ६५३ तुप ४०५ तुन्प ४०६ त्रुप ४०७ त्रुन्प गतौ । ४६९ चमु ४७० छमु ४७१ जमु ४०८ तुफ ४०९ तुन्फ ४१० त्रुफ ४११ ४७२ अमु अदने । ४७३ क्रमु पादविक्षेपे । त्रुन्फ हिंसाः । ४१२ पर्प ४१३ रफ अणादन उदात्ता उदात्तेतः परस्मैभाषा ।। ४१४ रफि ४१५ अर्ब ४१६ पर्व ४१७ ४७४ अय् ४७५ वय ४७६ पय ४७७ लर्ब ४१८ वर्ब ४१९ मर्ब ४२० कर्ब | मय ४७८ चय ४७९ तय ४८० णय ४२१ खर्ब ४२२ गर्व ४२३ शर्व ४२४ गतौ । ४८१ दय दानगतिरक्षणहिसादानेषु । षर्ब ४२५ चर्ब गतौ । ४२६ कुवि आच्छा. ४८२ रथ गतौ । ४८३ ऊयी तन्तुसताने । दने । ४२७ लुबि ४२८ तुवि अर्दने । ४८४ पूयी विशरण दुर्गन्ध च। ४८५ ४२९ चुबि वक्त्रसंयोगे। ४३० पृभ ४३१ क्रूयी शब्द उन्दे च । ४८६ मायी विधूपृन्भु हिसाौँ । षिभु षिन्भु इत्येके ।। ४३२ नने । ४८७ स्फायी ४८८ ओप्यायी वृद्धौ । शुभ ४३३ शुभ भाषणे ॥ भासन इत्येके। ४८९ ताय सतानपालनयो । ४९० शल हिसायामित्यन् ॥ गुपादय उदात्ता उदात्तेतः चलनसवरणयो.। ४९१ वल ४९२ बल्ल परस्मैभाषाः ॥ ४३४ घिणि ४३५ घुणि सवरणे सचरणे च । ४९३ मल ४९४ मल्ल ४३६ घृणि ग्रहणे । ४३७ घुण ४३८ चूर्ण | धारणे । ४९५ भल ४९६ भल्ल परिभाषणभ्रमणे । ४३९ पण व्यवहारे स्तुतौ च । हिसादानेषु । ४९७ कल शब्दसख्यानयो । ४४० पन च । ४४१ भाम क्रोधे । ४४२ ४९८ कल्ल अव्यक्ते शब्दे ॥ अशब्द इति क्षमूषु सहने । ४४३ कमु कान्तौ ॥ घिण्या- स्वामी ॥ ४९९ तेवृ ५०० देव देवने । दय उदात्ता अनुदात्तेत .. मनेन । ४४४ ५०१ षे ५०२ गेवृ ५०३ ग्लेवे ५०४ अण ४४५ रण ४४६ वण ४४७ भण पेवृ ५०५ मेवृ ५०६ म्लेवृ सेवने ॥शं ४४८ मण ४४९ कण ४५० कण ४५१ खेव क्लेव इत्येके ।। ५०७ रेव प्लवगतौ ॥ व्रण ४५२ भ्रण ४५३ ध्वण शब्दार्थाः॥धण अयादय उदात्ता अनुदात्तत आत्मनेभापाः ॥ इत्यपि केचित् ॥ ४५४ ओणू अपनयने । ५०८ मव्य बन्धने । ५०९ सूर्य ५१० ४५५ शोण वर्णगत्योः । ४५६ श्रोणू सघात। ईय ५११ ईj ईर्ष्यार्था. । ५१२ हय ४५७ श्लोण च । ४५८ पैतृ गतिप्रेरण- गतौ।५१३ शुच्य अभिषवे ॥ चुच्य इत्येके। श्लेषणेषु । ४५९ धन शब्दे ॥ बण इत्यपि ५१४ हर्य गतिकात्यो । ५१५ अल कोचित् ॥ ४६० कनी कान्तिगतिपु । भूषणपर्याप्तिवारणेषु ॥ अय खरितेदित्येके । ४६१ टन ४६२ वन शव्द । ४६३ वन ५१६ त्रिफला विदारणे । ५१७ मील ५१८ ४६४ षण सभक्तौ । ४६५ अम गत्या- इमील ५१९ स्मील ५२० मील निमेषणे । दिषु । ४६६ द्रम ४६७ हम्म ४६८ भीम ५२१ पील प्रतिष्टम्भे । ५२२ नील वर्णे। Page #668 -------------------------------------------------------------------------- ________________ (धातुपाठः) ६५४ ५२३ शील समाधौ । ५२४ कील बन्धने । इवि व्याप्तौ । ५८८ पिवि ५८९ मिवि ५२५ कूल आवरणे । ५२६ शूल रुजायां ५९० णिवि सेचने ॥ सेवन इत्येके ॥ ५९१ सघोषे च । ५२७ तूल निष्कर्प । ५२८ हिवे ५९२ दिवि ५९३ धिवि ५९४ जिवि पूल सघाते । ५२९ मूल विप्र ।। ५३० प्रीणनार्थाः । ५९५ रिवि ५९६ रवि ५९७ फल निष्पत्तौ ॥ ५३१ चुल्ल भावकरणे । धनि गत्यर्थाः । ५९८ कृवि हिसाकरणयोश्च । ५३२ फुल्ल विकसने । ५३३ चिल्ल शैथिल्य ५९९ मव बन्धने । ६०० अव रक्षणगतिभावकरणे च । ५३४ तिल गतौ ॥ तिल्ल - । ... ..... इत्येके ॥ ५३५ वेल ५३६ चेल ५३७ चनक्रियेच्छादीप्त्यवाप्यालिङ्गनहिसादानभागकेल ५३८ खेल ५३९ श्वेल ५४० वल्ल वृद्धिपु ॥ भव्यादय उदात्ता उदात्तेतः परस्मैचलने । ५४१ पेल ५४२ फेल ५४३ भापाः । जिस्वनुदात्तः ॥ ६०१ धावु शेल गतौ ॥ षेल इत्येके ॥ ५४४ स्खल गतिशद्धयोः । उदात्तः बरिनेभपतोमार ॥ सचलने । ५४५ खल सचये । ५४६ गल ६०२ धुक्ष ६०३ धिक्ष सदीपनक्लेशनअदने । ५४७ पल गतौ । ५४८ दल विश- जीवनेषु । ६०४ वृक्ष वरणे । ६०५ शिक्ष रणे । ५४९ श्वल ५५० श्वल्ल आशुगमने । विद्योपादाने । ६०६ भिक्ष ... .' ५५१ खोल ५५२ खो गति निघाते । लाभे च । ६०७ क्लेश अव्यक्तायां वाचि ॥ ५५३ धोर्ज़ गतिचातुर्ये । '१५४त्सर छद्मगतौ। वाधन इति दुर्गः ॥ ६०८ दक्ष वृद्धौ शीघ्रार्थे ५५५ क्मर इर्छने । ५५६ अभ्र ५५७ वभ्र च । ६०९ दीक्ष मौण्डोयोलियन नियम५५८ मभ्र ५५९ चर गर्ग " चरति- व्रतादेशेप । ६१० ईक्ष दर्शने । ६११ ईप र्भक्षणेऽपि ॥ ५६० ष्ठिवु निरसने । ५६१ गतिहिनादर्शनेषु । ६१२ भाष व्यक्तायां जि जये । ५६२ जीव प्राणधारणे । ५६३ वाचि । ६१३ वर्प स्नेहने । ६१४ गेष पीव ५६४ मीव ५६५ तीव ५६६ णीव अन्विच्छायाम् ॥ ग्लेपृ इत्येके ॥ ६१५ पेष स्थौल्ये । ५६७ क्षीवु ५६८ क्षेवु निरसने। प्रयत्ने । ६१६ जेपृ ६१७ णेषु ६१८ एप ५६९ उर्वी ५७० तुर्वी ५७१ थुर्वी ५७२ ६१९ प्रेष गतौ । ६२० रेषे ६२१ हेपृ दुर्वी ५७३ धुर्वी हिसार्थाः । ५७४ गुर्वी | ६२२ हेपृ अव्यक्ते शब्दे । ६२३ कासृ उद्यमने । ५७५ मुर्वी बन्धने। ५७६ पुर्व शब्दकुत्सायाम् । ६२४ भासू दीप्तौ । ६२५ ५७७ पर्व ५७८ मर्व पूरणे । ५७९ चर्व णासु ६२६ रासृ शब्दे । ६२७ णस अदने । ५८० भर्व हिसायाम् । ५८१ कर्व कौटिल्ये । ६२८ भ्यस भये । ६२९ आडः ५८२ खर्व ५८३ गर्व दपै । ५८४ अर्व शसि इच्छायाम् । ६३० ग्रसु ६३१ ग्लसु ५८५ शर्व ५८६ पर्व हिसायाम् । ५८७ अदने । ६३२ ईह चेष्टायाम् । ६३३ वहि Page #669 -------------------------------------------------------------------------- ________________ (वातुपाठः) ६५५ ६३४ महि वृद्धौ। ६३५ अहि गती । रुप ६९४ रिप हिसा.. । ६९५ भप ६३६ गर्ह ६३७ गल्ह कुत्तायाम् । ६३८ भर्सने । ६९६ उप दाहे । ६९७ जिधु बर्ह ६३९ बल्ह प्राधान्ये । ६४० वह ६९८ विषु ६९९ नियु सेचने । ७०० पुष ६४१ वल्ह परिभाषणहि सान्छादनेनु। ६४२ पुष्टौ ! ७०१ त्रिपु ७०२ लिपु ७०३ ग्रुषु प्लिह गतौ । ६४३ वेह ६४४ जेह ६४५ ७०४ प्लुयु दाहे ! ७०५ पृषु ७०६ वृषु बाहृ प्रयत्ने ॥ जेह गतावपि ।। ६४६ दाह ७०७ मृयु सेचने । न्यु सहने च । इतरौं निद्राक्षये ॥ निक्षेप इत्येके ॥ ६४७ काश किये ॥ ७०८ धूप संघर्षे । दीप्तौ । ६४८ ऊह वितर्के । ६४९ गाहू ७०९ पु अलीके । ७१० तुस ७११हस विलोडने । ६५० गृहू ग्रहणे । ६५१ ग्लह ७१२ ह्रस ७१३ रस शब्दे । ७१४ लस च । ६५२ घुषि , मिले। घष इति श्लेपगनीटनयोः ७१५ घट्ट अदने । ७१६ केचित् ॥ धुक्षादय उदात्ता अनुदात्तेत जर्ज ७१७ चर्च ७१८ झझ परिभाषणआन्मने नापा ॥ ६५३ घुषिर अविशब्दने । हिसातर्जनेषु । ७१९ पिस ७२० पेस ६५४ अक्ष व्याप्तौ । ६५५ तथु ६५६ त्वष गतो। ७२१ हसे हसने । ७२२ णिश तनूकरणे । ६५७ उक्ष सेचने । ६५८ रक्ष समावौ । ७२३ मिश ७२४ मश शब्दे पालने । ६५९ णिक्ष चुम्बने । ६६० तृक्ष रोषकृते च । ७२५ शव गतः। ७२६ शश ६६१ स्तृक्ष ६६२ णक्ष गतौ । ६६३ वक्ष प्लुतगतो । ७२७ शसु हिसायाम् । ७२८ रोषे ॥ संघात इत्येके । ६६४ मृक्ष संघाते। गसु स्तुतौ ॥ दुर्गतावित्येके । ७२९ चह म्रक्ष इत्येके ॥ ६६५ तक्ष त्वचने । ६६६ परिकल्कने । ७३० मह पूजायाम् । ७३१ सूक्ष आदरे । ६६७ काक्षि ६६८ वाक्षि रह त्यागे । ७३२ रहि गतौ। ७३३ दृह ६६९ माक्षि कासायाम् । ६७० द्राक्षि ७३४ दृहि ७३५ बह ७३६ वृहि वृद्धौ । ६७१ ध्राक्षि ६७२ ध्वाक्षि घोरवासिने च। वृहि शब्दे च । वृहिर चेन्येके।। ७३७ तुहिर् ६७३ चूष पाने । ६७४ तूप तुष्टौ । ६७५ ७३८ दुहिर् ७३९ उहिर अर्दने । ७४० पूष वृद्धौ । ६७६ मूप स्तेये । ६७७ लूष अर्ह पूजायाम् ।। घुषिरादय उदात्ता उदात्तेतः ६७८ रूष भूषायाम् । ६७९ शूष प्रसवे । परस्मैपापा. । घसिस्त्वनुदात्तः । ७४१ द्युत ६८० यूष हिसायाम् । ६८१ जूष च । दीप्त। । ७४२ श्विता वणे । ७४३ जिमिदा ६८२ भूष अलकारे । ६८३ ऊष रुजा- स्नेहने । ७४४ निविदा स्नेहनमोचनयोः॥ याम् । ६८४ ईप उञ्छे । ६८५ कष ६८६ मोहनोरिन्येके । निश्विदा चेत्येके । ७४५ खष ६८७ शिष ६८८ जष ६८९ झष रुच दीसावभिप्रीती च । ७४६ घुट परि६९० शष ६९१ वष ६९२ मष ६९३ वर्तने ७४७ रुट ७४८ लुट ७४९ लुठ Page #670 -------------------------------------------------------------------------- ________________ ( धातुपाठः ) ६५६ प्रतिघाते । ७५० शुभ दीप्तौ । ७५१ क्षुभ | ७९४ कण ७९५ रण गतौ । ७९६ चण सचलने । ७५२ णभ ७५३ तुभ हिसा- ७९७ शण ७९८ श्रण दाने च ॥ शण याम् । आद्योऽभावेऽपि । ७५४ स्रन्सु ७५५ गतावित्यन्ये ॥ ७९९ श्रथ ८०० श्लथ ध्वन्सु ७५६ भृन्सु अवस्रसने ॥ ध्वन्सु गतौ ८०१ क्रथ ८०२ क्लथ हिसार्थाः । ८०३ च । नन्शु इत्यपि केचित् ॥ ७५७ स्रन्भु वन च । वनु च नोच्यते । ८०४ ज्वल विश्वासे । ७५८ वृतु वर्तने । ७५९ वृधु दीप्तौ । ८०५ ह्वल ८०६ हल चलने । वृद्धौ । ७६० शृधु शब्दकुत्सायाम् । ७६१ ८०७ स्मृ आध्याने । ८०८ दृ भये । स्यन्दू प्रस्रवणे । ७६२ कृपू सामर्थ्य ॥८०९ नू नये । ८१० श्रा पाके । मारणद्युतादय उदात्ता अनुदात्तेत आत्मनेभाषाः ॥ नोपगनिशामनेपु ८११ ज्ञा । कम्पने ८१२ वृत् ।। ७६३ घट चेष्टायाम् । ७६४ व्यथ चलिः । ८१३ छदिर् ऊर्जने । जिह्वोन्मथने भयसचलनयोः । ७६५ प्रथ प्रख्याने। ७६६ ८१४ लडिः । ८१५ मदी हर्षग्लेपनयोः । प्रस विस्तारे । ७६७ म्रद मर्दने । ७६८ ८१६ ध्वन शब्दे । दलि-बलि-खलि रणिस्खद स्खदने । ७६९ क्षजि नि । ध्वनि पि-अपय वेति भोजः। ८१७ स्वन ७७० दक्ष गतिहिसनयो । ७७१ क्रप अवतंसने ॥ घटादयो मितः ॥ जनी-जषकृपायां गतौ च । ७७२ कदि ७७३ क्रदि नसु-रन्जो-ऽमन्ताश्च । ज्वल ह्वल-ह्मल नमा७७४ क्लदि वैक्लव्ये ॥ वैकल्य इत्येके । मनुपसर्गाद्वा । रटा-सा वनु-यनां च । न प्रयोऽदित इति नन्दी । इदित इति अनि-अमि चमाम् । ८१८ शमो दर्शने । स्वामी । कदि ऋदि इदितौ कद क्लद इति |८१९ यमोऽपरिवेषणे । ८२० स्खदिर् चानिदितौ इति मैत्रेयः ॥ ७७५ जित्वरा अवपरिभ्या च । ८२१ फण गतौ ॥ घटासभ्रमे ॥ घटादयः षितः । उदात्ता अनुदा- दयः फणान्ता मितः । वृत् । ज्वरादय उदात्ता त्तेत आत्मनेभाषाः ॥ ७७६ ज्वर रोगे। उदात्तेतः परस्मैभाषाः ।। ८२२ राज दीप्तौ ॥ ७७७ गड सेचने । ७७८ हेड वेष्टने । उदात्तः स्वरितेदुभयतोभाषः ॥ ८२३ टुभ्राज़ ७७९ वट ७८० भट परिभाषणे । ७८१ ८२४ टुभ्राश ८२५ टुम्ला” दीप्तौ ॥ णट नृत्तौ ॥ गतावित्यन्ये ॥ ७८२ ष्टक उदात्ता अनुदात्तेत आत्मनेभाषाः ॥ ८२६ प्रतिघाते । ७८३ चक तृप्तौ । ७८४ कखे स्यमु ८२७ स्वन ८२८ ध्वन शब्दे । ८२९ हसने । ७८५ रगे शङ्कायाम् । ७८६ लगे षम ८३० ष्टम अवैकल्प्ये ॥ वृत् ॥ ८३१ सङ्गे । ७८७ हगे ७८८ हगे ७८९ षगे ज्वल दीप्तौ । ८३२ चल कम्पने । ८३३ ७९० ष्टगे सवरणे । ७९१ कगे नोच्यते । जल घातने । ८३४ टल ८३५ टूल वैक्लव्ये। ७९२ अक ७९३ अग कुटिलायां गतौ ।। ८३६ स्थल स्थाने । ८३७ हल विलेखने । Page #671 -------------------------------------------------------------------------- ________________ (धातुपाठः) ६५७ ८३८ णल गन्धे ॥ बन्धन इत्येके ।। ८३९ वेणा - : मनगदित्रग्रहणेषु ॥ पल गतौ । ८४० बल प्राणने धान्यावरोधने नान्तोऽप्ययम् ॥ ८७८ खनु अवदारणे । च। ८४१ पुल महत्त्वे । ८४२ कुल सस्त्याने ८७९ ची आदानसंबरपायो.। ८८० चाय बन्धुपु च । ८४३ शल ८४४ हुल ८४५ पूजानिनननयो.। ८८१ व्यय गतौ। ८८२ पत्ल गतौ । ८४६ कथे निप्पाके । ८४७- दाश दाने । ८८३ भेष भये॥ गतावित्येके । पथे गतौ । ८४८ मथे विलोडने । ८४९ ८८४ भ्रष ८८५ भ्लेषु गतौ । ८८६ अस टुवम् उद्दिरणे । ८५० भ्रमु चलने । ८५१ गतिदीप्त्यादानेषु ।। अष इत्येके ॥ ८८७ स्पेश क्षर संचलने ॥ स्यमादय उदात्ता उदात्तेतः बाधनस्पर्शनयोः। ८८८ लष कान्तौ । ८८९ परस्मैभाषाः।। ८५२ षह मर्षणे ।। उदात्तोऽ- चष भक्षणे । ८९० छष हिसायाम् । ८९१ नुदात्तेदात्मनेभाषः ॥ ८५३ रमु क्रीडायाम्। झष आदानसवरणयोः । ८९२ भ्रक्ष ८९३ अनुदात्तः उदात्तेदात्मनेमाप. ॥ ८५४ षट् लक्ष अदने । ८९४ दास दाने । ८९५ विशरणगल्यवसादनेषु । ८५५ शब्द शातने । माढे माने । ८९६ गुहू संवरणे ॥ हिक्का ८५६ क्रुश आह्वाने रोदने च ॥ पदादय- दय उदात्ताः खरितेत उभयतोनाषा. ॥ स्त्रयोऽनुदात्ता उदात्तेतः परस्मैभाषाः।। ८५७ ८९७श्रिञ् सेवायाम् ॥ उदात्त उभयतोभाषः॥ कुच · संपर्चनकौटिन्यप्रतिष्टम्भविलेखनेषु । ८९८ भृञ् भरणे । ८९९ हृञ् हरणे । ८५८ बुध अवगमने । ८५९ रुहं बीज- ९०० धृञ् धारणे । ९०१ णी प्रापणे ।। जन्मनि प्रादुर्भावे च । ८६० कस गतौ ॥ भृञादयश्चत्वारोऽनुदात्ता उभयतोभाषाः ।। वृत् ॥ कुचादय उदात्ता उदात्तेतः परस्मै- ९०२ धेटू पाने । ९०३ ग्लै ९०४ म्ल भाषाः । रुहिस्त्वनुदात्तः ॥ ८६१-हिक हर्षक्षये । ९०५ चै न्यक्करणे। ९०६ ट्रै अव्यक्ते शब्दे । ८६२ अन्च गती याचने स्वमे । ९०७ धै तृप्तौ । ९०८ ध्यै चिन्ताच ॥ अच इत्येके । अचि इत्यपरे ।। ८६३ याम् । ९०९ रै शब्दे । ९१० स्त्यै ९११ टुयाच याञायाम् । ८६४ रेट परिभाषणे। ष्ठयै शब्दसंघातयोः । ९१२ खै खदने । ८६५ चते ८६६ चदे याचने । ८६७ प्रोथ ९१३ : ९१४ जै९१५ पै क्षये । ९१६ पर्याप्तौ । ८६८ मिदृ ८६९ मेह मेधाहिंस- कै ९१७ गै शब्दे । ९१८ शै ९१९ श्रे नयोः ॥ थान्ताविमाविति खामी । धान्ता- पाके । ९२० पै ९२१ ओवै शोषणे । विति न्यासः ॥ ८७० मेध संगमे च । ८७१ ९२२ ष्टै वेष्टने । ९२३ प्ण वेष्टने ॥ शोभायां णिड ८७२ णेद कुत्सासनिकर्षयोः । ८७३ चेत्येके ।। ९२४ दैप् शोधने । ९२५ पा शुधु ८७४ मृधु उन्दने । ८७५ बुधिर पाने । ९२६ घा गन्वोपादाने । ९२७ ध्मा बोधने । ८७६ उवुन्दिर निशामने । ८७७ शब्दाग्निसयोगयोः । ९२८ ष्ठा गतिनिवृत्तौ । Page #672 -------------------------------------------------------------------------- ________________ ( धातुपाठः ) ६६० ढुङ् अपनयने ॥ अनुदात्ता आत्मनेभाषाः ॥ ११०७ दिवु क्रीडाविजिगीषाव्यवइति लुग्विकरणा अदादयः ॥ २॥ हारद्युतिस्तुतिमोदमदस्वामकान्तिगतिषु । १०८३ हु दानादानयोः ॥ आदाने ११०८ षिवु तन्तुसंताने । ११०९ त्रिव चेत्येके ॥ १०८४ त्रिभी भये । १०८५ गतिशोषणयोः । १११० ष्ठिवु निरसने । ही लज्जायाम् ॥ जुहोत्यादयोऽनुदात्ताः परस्मै- ११११ ष्णुसु अदने ॥ आदान इत्येके। भाषाः ॥ १०८६ पृ पालनपूरणयोः ॥ अदर्शन इत्यपरे ॥ १११२ ष्णसु निरसने। इत्येके ॥ उदात्तः परस्मैभाषः ॥ १०८७ १११ |१११३ तमु हरणदीप्त्योः । १११४ व्युष डुभृञ् चारगोषणयो । अनुदात्त उभयतो- दाह । १११५ प्लुष च । १११६ नृती भाषः॥१०८८.माड़ माने शब्दे च । । १११७ त्रसी उद्वेगे। १११८ -१०८९ ओहाड् गतौ ॥ अनुदात्तावात्मने- कुथ पूतीभावे । १११९ पुथ हिंसा पदिनौ ॥ १०९० ओहाक त्यागे ॥ अनु- ११२० गुध परिवेष्टने । ११२१ क्षिप दात्तः परस्मैपदी ॥ १०९१ डुदाञ दाने॥ प्रेरणे ११२२ पुष्प विकसने । ११२३ तिम १०९२ डुधाञ् धारणपोषणयोः ॥ दान ११२४ टिम ११२५ ष्टीम आर्दीभावे । इत्यप्येके ॥ अनुदानातु नयनोमानौ॥ १०९३ ११२६ ब्रीड चोदने लज्जायां च। ११२७ णिजिर् शौचपोषणयो । १०९४ विजिर् इष गतौ । ११२८ षह ११२९ षुह चक्यर्थे । पृथग्भावे । १०९५ विष्ल व्याप्तौ ॥ णिजि- ११३० जूप् ११३१ पृष् वयोहानौ ॥ रादयोऽनुदात्ताः स्वरितेत गे." ॥ दिवादय उदात्ता उदात्तेतः परस्मैभाषाः । १०९६ घृ क्षरणदीप्त्योः । १०९७ ह त्त॥ ११३२ घूड् प्राणिप्रसवे। प्रसह्यकरणे । १०९८ ऋ १०९९ सृ गतौ॥ ११३३ दूड् परितापे । उदात्तावात्मनेभाषौ । घृप्रभृतयोऽनुदात्ताः परम पा ॥ ११०० ११३४ दीङ क्षये । १२३५ डाड् विहाभस भर्सनदी-यो । उदात्त उदात्तेत् परस्मै- यसा गतौ । ११३६ धीड् आधारे । ११३७ पदी ॥ ११०१ कि ज्ञाने ॥ अनुदात्तः मीड् हिसायाम् । ११३८ रीड् श्रवणे । परस्मैपदी ॥ ११०२ तुर त्वरणे । ११०३ ११३९ लीड् श्लेषणे । ११४० ब्रोड् वृणोधिष शब्दे । ११०४ धन धान्ये । ११०५ त्यर्थे ॥ वृत् । स्वादय ओदितः ॥ ११४१ जन जनने ॥ तुरादय उदात्ता उदात्तेतः पीड् पाने । ११४२ माड् माने । ११४३ परस्मैगापा ॥ ११०६ गा स्तुतौ ॥ अनुदात्तः ईड् गतौ । ११४४ प्रीड् प्रीतौ ॥ दीडादय परस्मैभाषः । घृप्रभृतय एकादश च्छन्दसि । आत्मनेपदिनोऽनुदात्ताः । डीड तूदात्तः ॥ इयर्ति भाषा नामगि ॥ इति श्लुविकरणा जुहो- ११४५ शो तनूकरणे । ११४६ छो छेदने। त्यादयः ॥३॥ |११४७ षो अन्तकणि । ११४८ दो अव Page #673 -------------------------------------------------------------------------- ________________ ( धातुपाठ. ) १६९ खण्डने ॥ श्यतिप्रभृतयोऽनुदात्ताः परस्मै- ११८९ विदा गात्रप्रक्षरणे ॥ ११९० भाषाः ॥ ११४९ जनी प्रादुर्भावे । ११५० क्रुध क्रोधे । ११९१ क्षुध बुभुक्षायान् । दीपी दीप्तौ। ११५१ पूरी आप्यायने । ११९२ शुध शौचे। ११९३ पिधु सराद्धौ। ११५२ तूरी गतिन्वरणहिंसनयोः । ११५३ राधादयोऽनुदात्ता उदात्तेतः परस्मैभाषाः ।। धूरी ११५४ गूरी हिंसगयोः । ११५५ ११९४ रध हिसासराध्योः । ११९५ णश घुरी ११५६ जूरी हिंसावयोहान्णेः । ११५७ अदर्शने । ११९६ तृप प्रीणने । ११९७ शूरी हिंसास्तम्भनयो । ११५८ चूरी दाहे। इप हर्षमोहनयो। ११९८ दृह जिघां११५९ तप ऐश्वर्ये वा । ११६० वृतु वरणे। सायाम् । ११९९ मुह वैचित्ये । १२०० ११६१ क्लिश उपतापे । ११६२ काश ष्णुह उद्गिरणे । १२०१ णिह प्रीतौ ॥ दीप्तौ । ११६३ वा शब्दे ॥ जन्यादय वृत् । रधादय उदात्ता उदात्तेतः परस्मैभाषा.।। उदात्ता अनुदात्तेत आत्मने भाषाः । तपिस्त्व- १२०२ शमु उपशमे । १२०३ तमु कालानुदात्तः ॥ ११६४ मृष तितिक्षा- याम् । १२०४ दमु उपशमे । १२०५ याम् । ११६६ शुचिर् पूतीभावे । श्रम तपसि खेदे च । १२०६ भ्रम अनउदात्तौ स्वरितेतावुभयतोभाषौ ॥ ११६७ वस्थाने । १२०७ क्षमू सहने । १२०८ णह बन्धने । ११६८ रन्ज रागे । ११६९ क्लमु ग्लानौ । १२०९ मढी हर्षे ॥ वृत् ॥ रोऽनुदात्ताः स्वरि- १२१० असु क्षेपणे। १२११ यसु प्रयत्ने । ७० पद गतौ । १२१२ जसु मोक्षणे ।१२१३ तसु उपक्षये। १२ विद सत्ता- १२१४ दसु च । १२१५ वसु स्तम्भे । anामने । ११७४ १२१६ व्युष विभागे ॥ व्युस इत्यन्ये । युस अनोरुध कामे । इत्यपरे ॥ १२१७ प्लुष दाहे । १२१८ - अन इत्येके ॥ विस प्रेरणे । १२१९ कुस संश्लेषणे । ज्ञाने। ११७८ युज समाधो। १२२० वुस उत्सर्गे।। १२२१ मुस ज विसर्गे।११८० लिश अल्पी- खण्डने । १२२२ मसी परिणामे ॥ समी योऽनुदात्ता अनुदात्तेत आत्मने- इस्येके ॥ १२२३ लुठ विलोडने । १२२४ ८१ राधोऽकर्मकावृद्धावेव । उच समवाये।१२२५ भृशु १२२६ भ्रन्शु व्यध ताडने । ११८३ पुष पुष्टौ। अधःपतने । १२२७ वृश वरणे षोत्सग । ११८४ शुष शोषणे । ११८५ तुष प्रीतौ। कृश तनूकरणे । १२२९ . । इत्येके ॥ ११८६ दुष वैकृत्ये। ११८७ श्लिष आलि- याम् । १२३० हृष तुष्टौ ।। ङ्गने। ११८८ शक विभाषितो मर्षणे । १२३२ त मायाम दीर्घान्त इति १२६७ तिक १२५० स्तिषी उद च । १२६६५ Page #674 -------------------------------------------------------------------------- ________________ (धातुपाठः ) ६६४ कैयटादयः । हस्वान्त इति न्यासः ॥ वृत्॥ उदात्तेत्परस्मैपदी ॥ वृत् ॥ इति शविकरणा१४०३ पृड् व्यायामे । १४०४ मृङ् प्राण- स्तुदादयः ॥ ६॥ त्यागे ॥ अनुद गगने ॥ १४०५रि १४३९ रुधिर् आवरणे । १४४० १४०६ पि गतौ । १४०७ धि धारणे । भिदिर विदारणे । १४४१ छिदिर द्वैधीकरणे। १४०८ क्षि निवासगत्योः ॥ रियत्यादयोऽ- १४४२ रिचिर् विरेचने । १४४३ विचिर नुदात्ताः परस्मैभाषाः ॥ १४०९ पू प्रेरणे। पृथग्भावे। १४ ४ ४ क्षुदिर् सपेषणे। १४४५ १४१० क विक्षेपे । १४११ गृ निगरणे । युजिर् योगे ॥ रुधादयोऽनुदात्ताः खरितेत उदात्ताः ...।। १४१२ दृड् आदरे। उभयतोभापाः ॥ १४४६ उदिर् दीप्ति१४१३ धृङ् अवस्थाने ॥ अनुदात्तावात्मने- देवनयोः। १४४७ उतृदिर हिंसानादरयो॥ भाषौ ॥ १४१४ प्रच्छ ज्ञीप्सायाम् ॥ वृत्॥ उदाचौ स्वरितेतावुभयतोभाषौ ॥ १४४८ १४१५ सृज विसर्गे। १४१६ टुमस्जो कृती वेष्टने ॥ उदात्त उपरम्मैपटी ॥ शुद्धौ । १४१७ रुजो भङ्गे । १४१८ भुजो १४४९ जिइन्धी दीप्तौ ॥ उदात्तोऽनुदात्तेकौटिल्ये । १४१९ छुप स्पर्शे । १४२० दात्मनेपदी ॥ १४५० खिद दैन्ये। १४५१ रुश १४२१ रिश हिंसायाम् । १४२२ विद विचारणे ॥ अनुदान नुरेनको लिश गतौ । १४२३ स्पृश सस्पर्शने । पदिनौ ॥ १४५२ शिप्ल विशेषणे । १४२४ विच्छ गतौ । १४२५ विश प्रवे- १४५३ पिपल सचूर्णने । १४५४ भन्जो शने । १४२६ मृश आमर्शने । १४२७ आमर्दने । १४५५ भुज " - मग्ये । णुद प्रेरणे । १४२८ पद्ल विशरणगायव शिपादयोऽनुदात्ता उदात्तेतः परस्मैभाषा. ॥ सादनेषु । १४२९ शद्ल शातने ॥ पृच्छ- १४५६ तृह १४५७ हिसि हिंसायाम् । त्यादयोऽनुदात्ता उदात्तः परस्मैभापाः ॥ १४५८ उन्दी क्लेदने । १४५९ अञ्जू विठस्तूदात्तः ॥ १४३० मिल सगमे ॥ व्यक्तिमर्पणकान्तिगतिपु। १४६० तन्चु उदात्तः रवरितदुभयनोभापः॥ १४३१ मुन्ल सकोचने । १४६१ ओविजी भयचलनयोः। सोमणे । १४३२ लुप्ल छेदने । १४३३ १४६२ वृजी वर्जने । १४६३ पृची सपर्के। विट्ठ लोभे। १४३४ लिप उपदेहे । १४३५ तृहादय उदात्ता उदात्तेतः परस्मैपदिनः ॥ षिच क्षरणे ॥ मुचादयोऽनुदात्ताः स्वरितेत वृत् ॥ इति भधिकरणा रुधादयः ॥७॥ उभयतोभाषा । विन्दातस्तदात्त ॥ १४३६ १४६४ तनु विस्तारे । १४६५ षणु कृती छेदने । उदात्त उदात्त्परस्मैपदी ॥ दाने । १४६६ क्षणु हिसायाम्। १४६७ १४ - वि परिपाते ॥ अनुदात्त उदात्ते- क्षिणु च । १४६८ ऋणु गतौ । १४६९ पिश अवयवे ॥ उदात्त तृणु अदने । १४७० घृणु दीप्तौ ॥ तनादय त्पर Page #675 -------------------------------------------------------------------------- ________________ (धातुपाठः)६६५ उदात्ताः स्वरितेत उभयतोभाषाः ॥ १४७१ १५०९ बन्ध बन्धने ॥ ज्यादयोऽनुदात्ता वनु याचने। १४७२ मनु अवबोधने । उदात्तेतःपरस्मैभाषाः॥ १५१० वृ संभक्तौ।। उदात्तावेनुदात्तेतावात्मनेभाषौ ॥ १४७३ 'उदात्त आत्मनेपदी ॥ १५११ श्रन्थ विमोडुकृञ् करणे ॥ अनुदात्त उभयतोभाषः ॥ चनप्रतिहर्षयोः । १५१२ मन्थ विलोडने । इत्युविकरणास्तनादयः ॥ ८॥ १५१३ श्रन्थ १५१४ ग्रन्थ सदर्भ। १५१५ १४७४ डुक्रीञ् द्रव्यविनिमये । १४७५ कुन्थ संश्लेषणे ॥ संक्लेश इत्येके ॥ कुथ इति प्रीत्र तर्पणे कान्तौ च । १४७६ श्री दुर्गः ॥ १५१६ मृद क्षोदे । १५१७ मृड पाके । १४७७ मीञ् हिंसायाम् । १४७८ च ॥ अयं सुखेऽपि ॥ १५१८ गुध रोषे । षिञ् बन्धने । १४७९ स्कुञ् आप्रवणे । १५१९ कुष निष्कर्षे । १५२० क्षुभ संच. १४८० युञ् बन्धने ॥ ज्यादयोऽनुदात्ता लने । १५२१ णभ १५२२ तुभ हिंसाउभयतोनापा ॥ १४८१ क्नूञ् शब्दे । याम् । १५२३ क्विशू विवाधने । १५२४ १४८२ दू हिंसायाम् । १४८३ पृञ् पवने। अश भोजने । १५२५ उध्रस उञ्छे । १५२६ १४८४ लुञ् छेदने । १४८५ स्तृञ् आच्छा- इष आभक्षिण्ये । १५२७ विष विप्रयोगे । दने । १४८६ कृञ् हिंसायाम् । १४८७ १५२८ पुष १५२९ प्लुष स्नेहनसेवनपूरवृञ् वरणे। १४८८ धूञ् कम्पने ॥ प्रभृतय णेषु । १५३० पुष पुष्टौ । १५३१ मुष उदात्ता उभयतोभाषाः ॥ १४८९ श हिंसा- स्तेये । १५३२ खच भूतप्रादुर्भाये ॥ याम् । १४९० पृ पालनपूरणयोः । १४९१ वान्तोऽयमित्येके ॥१५३३ हेट च ॥ श्रन्थावृ वरणे ॥ भरण इत्येके ॥ १४९२ भदय उदात्ता उदात्तेतो विषिवर्ज परस्मैभाषाः।। भर्सने । १४९३ म हिंसायाम् । १४९४ १५३४ ग्रह उपादाने ॥ उदात्तः स्वरितेदृ विदारणे । १४९५ ज्ञ वयोहानौ ॥ झ दुभयतोभाषः ॥ इति श्नाविकरणाः क्रयाइत्येके । धृ इत्यन्ये । १४९६ नु नये । दयः ॥ ९॥ १४९७ कृ हिंसायाम् । १४९८ ऋ गतौ। १५३५ चुर स्तेये । १५३६ चिति १४९९ गृ शब्दे ॥ शृणातिप्रभृतय उदात्ता स्मृत्याम् । १५३७ यत्रि संकोचे । १५३८ उदात्ततः परस्मैपदिनः ॥ १५०० ज्या स्फुडि परिहासे ॥ स्फुटि इत्यपि ॥ १५३९ वयोहानौ। १५०१ री गतिरेषणयोः। १५०२ लक्ष दर्शनाङ्कनयोः । १५४० कुद्रि अनृतली श्लेषणे । १५०३ व्ली वरणे । १५०४ भाषणे । १५४१ लड उपसेवायाम् । प्ली गतौ ॥ वृत् ॥ १५०५ वी वरणे । १५४२ मिदि स्नेहने । १५४३ ओलडि १५०६ भ्री भये ।। भर इत्येके ॥ १५०७ उत्क्षपणे ॥ ओकारो धात्ववयव इत्येके । न क्षीष् हिंसायाम् । १५०८ ज्ञा अवबोधने । इल्यपरे । उलडि इत्यन्ये ॥ १५४४ जल Page #676 -------------------------------------------------------------------------- ________________ (धातुपाठः) ६६६ अपवारणे ॥ लज इत्येके ॥ १५४५ पीड | वटि विभाजने ॥ वडि इति केचित् । १५८८ अवगाहने । १५४६ नट अवस्यन्दने । मडि भूषायां हर्षे च । १५८९ भडि कल्याणे। १५४७ श्रथ प्रयत्ने ॥ प्रस्थान इत्येके ॥ १५९० छर्द वमने ।१५९१ पुस्त १५९२ १५४८ बध संयमने ॥बन्ध इति चान्द्रा'। बुस्त आदरानादरयोः । १५९३ चुद संचो१५४९ पृ पूरणे । १५५० ऊर्ज बल- | दने । १५९४ नक्क १५९५ धक्क नाशने। प्राणनयोः । १५५१ पक्ष परिग्रहे । १५५२ १५९६ चक्क १५९७ चुक्क व्यथने। १५९८ वर्ण १५५३ चूर्ण प्रेरणे ।। वर्ण वर्णन इत्यके। क्षल शौचकर्मणि । १५९९ तल प्रतिष्ठा१५५४ प्रथ प्रख्याने । १५५५ पृथ प्रक्षेपे। याम् । १६०० तुल उन्माने । १६०१ दुल पथ इत्येके ॥ १५५६ बम्ब संबन्धने । उत्क्षेपे । १६०२ पुल महत्त्वे । १६०३ १५५७ शम्ब च ॥ साम्ब इत्येके ॥१५५८ चुल समुच्छाये । १६०४ मूल रोहणे । भक्ष अदने । १५५९ कुट्ट छेदनभर्त्सनयोः॥ १६०५ कल १६०६ विल क्षेपे । १६०७ पूरण इत्येके ॥ १५६० पुट्ट १५६१ चुट्ट | बिल भेदने । १६०८ तिल स्नेहने । १६०९ अल्पीभावे । १५६२ अट्ट १५६३ षुट्ट चल भृतौ । १६१० पाल रक्षणे। १६११ अनादरे । १५६४ लुण्ठ स्तेये । १५६५ लूप हिंसायाम् । १६१२ शुल्ब माने । १६१३ शठ १५६६ श्वठ असंस्कारगत्यो ॥ श्वठि शूर्प च । १६१४ चुट छेदने । १६१५ इत्येके ॥ १५६७ तुजि १५६८ पिजि मुट संचूर्णने । १६१६ पडि १६१७ पसि ...... ॥ तुज पिज इति नाशने । १६१८ वज मार्गसंस्कारगत्योः । केचित् । लजि लुजि इत्येके ॥ १५६९ पिस १६१९ शुल्क अतिस्पर्शने । १६२० चपि गतौ । १५७० षान्त्व सामप्रयोगे ॥ १५७१ गत्याम् । १६२१ क्षपि क्षान्त्याम् । १६२२ श्वल्क १५७२ वल्क परिभाषणे । १६७३ छजि कृच्छ्जीवने । १६२३ श्वर्त गत्याम् । ष्णिह स्नेहने ॥ स्फिट इत्येके ॥ १५७४ १६२४ श्रभ्र च। १६२५ ज्ञप ज्ञानज्ञापनस्मिट अनादरे। मिड इत्येके ॥ १५७५ मारणतोपणनिशाननिगामनेषु ।। मिच्चेत्येके॥ श्लिष श्लेषणे । १५७६ पथि गतौ ।१५७७ | १६२६ यम च परिवेषणे । १६२७ चह पिछ कुटने । १५७८ छदि संवरणे । परिकल्कने ॥ चप इत्येके ॥ १६२८ रह १५७९ श्रण दाने। १५८० तड आघाते। त्यागे च । १६२९ बल प्राणने । १६३० १५८१ खड १५८२ खडि १५८३ कडि चिञ् चयने ॥ नान्ये मितोऽहेतौ ॥ १६३१ भेदने । १५८४ कुडि रक्षणे । १५८५ गुडि घट्ट चलने । १६३२ मुस्त सघाते। १६३३ वेष्टने । रक्षण इत्येके । कुठि इत्यन्ये । गुठि खट्ट सवरणे । १६३४ षट्ट १६३५ स्फिट्ट इत्यपरे । १५८६ खुडि खण्डने । १५८७ १६३६ चुबि हिंसायाम् । १६३७ पुल Page #677 -------------------------------------------------------------------------- ________________ (धातुपाठः) ६६७ संघाते ॥ पूर्ण इत्येके । पुण इत्यन्ये ॥ दसि दर्शनदशनयो ॥ दस इत्यप्येके ॥ १६३८ पुंस अभिवर्धने । १६३९ टकि १६७७ डप १६७८ डिप सघाते । १६७९ बन्धने । १६४० धूस कान्तिकरणे ॥ मूर्ध- तत्रि कुटुम्बबारणे । १६८० मत्रि गुप्तपरिन्यान्त इत्येके । तालव्यान्त इत्यन्ये ॥१६४१ भाषणे । १६८१ स्पश ग्रहणस लेपणयोः । कीट वर्णे । १६४२ चूर्ण संकोचने । १६८२ तर्ज १६८३ भर्त्स तर्जने ।१६८४ १६४३ पूज पूजायाम् । १६४४ अर्क वस्त १६८५ गन्ध अर्दने । १६८६ विष्क स्तवने ॥ तपन इत्येके ॥ १६४५ हिंसायाम् ॥ हिष्क इत्येके ॥ १६८७ निष्क शुठ आलस्ये । १६४६ शुठि शोषणे। परिमाणे। १६८८ लल ईप्सायाम् । १६८९ १६४७ जुड प्रेरणे । १६४८ गज १६४९ कण संकोचे । १६९० तूण पूरणे । १६९१ मार्ज शब्दार्थो । १६५० मर्च च । १६५१ भ्रूण आशाविशङ्कयोः। १६९२ शठ श्लाघाघृ प्रस्रवणे ॥ स्रावण इत्येके ॥ १६५२ याम् । १६९३ यक्ष पूजायाम् । १६९४ पचि विस्तारवचने। १६५३ तिज निशाने । स्यम वितर्के। १६९५ गूर उद्यमने । १६९६ १६५४ कृत संशब्दने । १६५५ वर्ध शम १६९७ लक्ष आलोचने । १६९८ छेदनपूरणयोः । १६५६ कुबि आच्छादने ॥ कुत्स अवक्षेपणे । १६९९ त्रुट छेदने ॥ कुट कुभि इत्येके ॥ १६५७ लुबि १६५८ तुबि इत्येके ॥ १७०० गल लवणे । १७०१ भल अदर्शने ॥ अर्दन इत्येके ॥ १६५९ हप आभण्डने । १७०२ कूट आप्रदाने ॥ अवसाव्यक्तायां वाचि ॥ क्लप इत्येके ॥ १६६० दन इत्येके॥१७०३ कुट्ट प्रतापने। १७०४ चुटि छेदने । १६६१ इल प्रेरणे। १६६२ वन्चु प्रलम्भने । १७०५ वृष शक्तिबन्धने । म्रक्ष म्लेच्छने । १६६३ म्लेच्छ अव्यक्तायां १७०६ मद तृप्तियोगे। १७०७ दिवु परिवाचि ॥ १६६४ ब्रूस १६६५ बर्ह हिसा- कूजने । १७०८ गृ विज्ञाने । १७०९ विद याम् ॥ केचिदिह गर्ज गर्द शब्दे गर्ध अभि- चेतनख्यानविवासेषु । १७१० मान स्तम्भे। कालायाम् इति पठन्ति ॥ १६६६ गुर्द १७११ यु जुगुप्सायाम् । १७१२ कुस्म पूर्वनिकेतने । १६६७ जसि रक्षणे ॥ मोक्षण नाम्नो वा कुत्सितस्मयने ॥ इत्याकुस्मीयाः ॥ इति केचित् ॥ १६६८ ईड स्तुतौ । १६६९ १७१३ चर्च अध्ययने । १७१४ बुक जसु हिंसायाम् । १६७० पिडि संघाते । भाषणे । १७१५ शब्द उपसर्गादाविष्कारे १६७१ रुष रोषे ॥ रुट इत्येके ।। १६७२ च ॥ १७१६ कण निमलिने । १७१७ डिप क्षेपे । १६७३ ष्टुप समुच्छाये ॥ जभि नाशने । १७१८ षूद क्षरणे। १७१९ आकुस्मादात्मनेपदिनः ॥ १६७४ चित जसु ताडने। १७२० पश बन्धने । १७२१ संचेतने । १६७५ दाश दंशने । १६७६ अम रोगे। १७२२ चट १७२३ स्फूट Page #678 -------------------------------------------------------------------------- ________________ (धातुपाठः) ६६८ भेदने । १७२४ घट संघाते । हन्त्यर्थाश्च । १७७७ लोक १७७८ लोच १७७९ णद १७२५ दिवु मर्दने । १७२६ अर्ज प्रति- १७८० कुप १७८१ तर्क १७८२ वृतु थत्ने । १७२७ घुषिर् विशब्दने । १७२८ | १७८३ वृधु भाषार्थाः । १७८४ रुट १७८५ आडः क्रन्द सातत्ये । १७२९ लस शिल्प- लजि १७८६ अजि १७८७ दसि १७८८ योगे। १७३० तसि १७३१ भूष अल- | भृशि १७८९ रुशि १७९० शांक १७९१ करणे । १७३२ अर्ह पूजायाम् । १७३३ रुसि १७९२ नट १७९३ पुटि १७९४ ज्ञा नियोगे । १७३४ भज विश्राणने । जि १७९५ चि १७९६ रघि १७९७ लघि १७३५ शृधु प्रहसने । १७३६ यत निका- १७९८ अहि १७९९ रहि १८०० महि रोपस्कारयोः । १७३७ रक १७३८ लग च । १८०१ लडि १८०२ तड १८०३ आखादने ॥ रघ इत्येके । रग इत्यन्ये ॥ नल च । १८०४ पूरी आप्यायने । १८०५ १७३९ अन्चु विशेषणे । १७४० लिगि रुज हिंसायाम् । १८०६ ष्वद आस्वादने । चित्रीकरणे। १७४१ मुद संसर्गे । १७४२ स्वाद इत्यके ॥ आ धृषाद्वा ॥ १८०७ युज त्रस धारणे ॥ ग्रहण इत्येके । वारण इत्यन्ये॥ १८०८ पृच संयमने । १८०९ अर्च पूजा१७४३ उध्रस उञ्छे ॥ उकारो धात्ववयव याम् । १८१० षह १८११ ईर क्षेपे । इत्येके । न इत्यन्ये । १७४४ मुच प्रमोचने । १८१२ ली द्रवीकरणे । १८१३ वृजी मोदने च । १७४५ वस स्नेहच्छेदापहरणेषु। वर्जने। १८१४ वृञ् आवरणे मर्षणे । १७४६ चर संशये । १७४७ च्यु सहने ॥ १८१५ ज़ वयोहानौ । १८१६ नि च । हसने चेत्येके । च्युस इत्येके ॥ १७४८ १८१७ रिच वियोजनसंपर्चनयोः । १८१८ भुवोऽवकल्कने। १७४९ कृपेश्च ॥ आ स्वदः शिष असर्वोपयोगे। १८१९ तप दाहे । सकर्मकात् ॥ १७५० ग्रस ग्रहणे । १७५१ १८२० तृप तृप्तौ ॥ संदीपन इत्येके ॥ पुष धारणे । १७५२ दल विदारणे । १८२१ छुदी संदीपने ॥ चुप छुप दृप १७५३ पट १७५४ पुट १७५५ लुट संदीपन इत्येके ॥ १८२२ दृभी भये । १७५६ तुजि १७५७ मिजि १७५८ पिजि १८२३ दृभ संदर्भ। १८२४ श्रथ मोक्षणे।। १७५९ लुजि १७६० भाज १७६१ लघि हिंसायाम् इत्यन्ये ॥ १८२५ मी गतौ । १७६२ त्रसि १७६३ पिसि १७६४ कुसि १८२६ ग्रन्थ बन्धने । १८२७ शीक १७६५ दशि १७६६ कुशि १७६७ घट आमर्षणे । १८२८ चीक च । १८२९ १७६८ घटि १७६९ बृहि १७७० बर्ह अर्द हिंसायाम् ॥ खरितेत् ॥ १८३० हिंसि १७७१ बल्ह १७७२ गुप १७७३ धूप हिंसायाम् । १८३१ अर्ह पूजायाम् । १८३२ १७७४ विच्छ १७७५ चीव १७७६ पुथ | आङ:-षद पद्यर्थे । १८३३ शुन्ध शौच Page #679 -------------------------------------------------------------------------- ________________ (धातुपाठः ) ६६९ कर्मणि । १८३४ छद अपवारणे ॥ खरि- यान्त इत्येके । खोट इत्यन्ये । १८७६ क्षोट तेत् ॥ १८३५ जुष परितर्कणे ।। परितर्पण क्षेपे । १८७७ गोम उपलेपने । १८७८ इत्यन्ये ॥ १८३६ धूञ् कम्पने । १८३७ कुमार क्रीडायाम् । १८७९ शील उपधारणे। प्रीञ् तर्पणे । १८३८ श्रन्थ १८३९ ग्रन्थ १८८० साम सान्बप्रयोगे । १८८१ वेल संदर्भे । १८४० आप्ल लम्भने ॥ स्वरिते- कालोपदेशे । काल इति पृथग्धातुरित्येके ।। दयमित्येके ॥ १८४१ तनु श्रद्धोपकरणयोः।।। १८८२ पल्यूल लवनपवनयोः। १८८३ उपसर्गाच्च दैर्ये ॥चन श्रद्धोपहननयोरिन्के॥ वात सुखसेवनयोः ॥ गति सुखसेवनयोरि१८४२ वद संदेशवचने॥ स्वरितत् । अनु- त्येके ॥ १८८४ गवेष मार्गणे । १८८५ दात्तेदित्येके ॥ १८४३ वच परिभाषणे । वास उपसेवायाम् । १८८६ निवास आच्छा. १८४४ मान पूजायाम् । १८४५ भू प्राप्ता- दने । १८८७ भाज पृथक्कर्मणि । १८८८ वात्मनेपदी ॥ १८४६ गई बिनिन्दने । सभाज प्रीतिदर्शनयोः।। प्रीतिसेवनयोरिन्येले ॥ १८४७ मार्ग अन्वेषणे। १८४८ कठि १८८९ ऊन परिहाणे । १८९० ध्वन शाके । १८४९ मृजू शौचालंकारयोः । शब्दे । १८९१ कूट परितापे । परिदाह १८५० मृष तितिक्षायाम् ॥ स्वरितेत् ॥ इत्यन्ये ।। १८९२ सङ्केत १८९३ ग्राम १८५१ धृष प्रसहने ॥ इत्याधृषीयाः ॥ १८९४ कुण १८९५ गुण चामन्त्रणे । अथादन्ताः ॥ १८५२ कथ वाक्यप्रबन्धे । १८९६ केत श्रावणे निमन्त्रणे च । १८९७ १८५३ वर ईप्सायाम् । १८५४ गण कुण संकोचनेऽपि । १८९८ स्तेन चौर्य । संख्याने । १८५५ शठ १८५६ श्वठ आगर्वादात्मनेपदिनः ॥ १८९९ पद गतौ । सम्यगवभाषणे । १८५७ पट १८५८ वट १९०० गृह ग्रहणे । १९०१ मृग अन्वेग्रन्थे । १८५९ रह त्यागे । १८६० स्तन षणे । १९०२ कुह विस्मापने । १९०३ १८६१ गदी देवशब्दे । १८६२ पत गतौ शूर १९०४ वीर विक्रान्तौ । १९०५ स्थूल वा ॥ वा अदन्त इत्येके ॥ १८६३ पष परिबृहणे । १९०६ अर्थ उपयाच्ञायाम् । अनुपसर्गात् । १८६४ स्वर आक्षेपे । १८६५ १९०७ सत्र संतानक्रियायाम् । १९०८ गर्व रच प्रतियत्ने । १८६६ कल गतौ संख्याने माने ॥ इत्यागीयाः ॥ १९०९ सूत्र वेष्टने । च । १८६७ चह परिकल्कने । १८६८ १९१० मूत्र प्रस्रवणे । १९११ रूक्ष पारुप्ये। मह पूजायाम् । १८६९ सार १८७० कृप १९१२ पार १९१३ तीर कर्मसमाप्तौ । १८७१ श्रथ दौर्बल्ये । १८७२ स्पृह १९१४ पुट ससर्गे । १९१५ धेक दर्शन ईप्सायाम् । १८७३ भाम क्रोधे । १८७४ इत्येके । १९१६ कत्र शैथिल्ये ॥ कर्त इत्यसूच पैशुन्ये । १८७५ खेट भक्षणे ॥ तृती- प्येके ॥ 'प्रतिपदिकाद्धान्वर्ये बहुलमिष्ठवच्च' । Page #680 -------------------------------------------------------------------------- ________________ (धातुपाठः ) ६७० 'तत्करोति तदाचष्टे'' तेनातिकामति' । १९२८ अङ्क पदे लक्षणे च । १९२९ 'धातुरूपं च'। 'आख्यानात्कृतस्तदाचष्टेकल्लु. अङ्ग च । १९३० सुख १९३१ दुःख तिः प्रकृतिवञ्च कारकम्' | ' । १९३२ रस आस्वादनस्नेह(वार्तिक ३.१.२६.६) 'कर्तृकरणाद्धात्वर्थे । नयो। १९३३ व्यय वित्तसमुत्सर्गे। १९३४ १९१७ वल्क दर्शने । १९१८ चित्र रूप । १९३५ छेद द्वैधीचित्रीकरणे ॥ कदाचिदर्शने ॥ १९१९ करणे । १९३६ छद अपवारणे । १९३७ अस समाघाते । १९२० वट विभाजने । लाभ प्रेरणे । १९३८ व्रण गात्रविचूर्णने । १९२१ लज प्रकाशने ॥ वटि लजि इत्येके १९३९ वर्ण जाति विरकार मचन्॥ १९२२ मिश्र सपर्के । १९२३ सग्राम बहुलमेतन्निदर्शनम् ॥ १९४० पर्ण हारतयुद्धे ॥ अनुदात्तेत् ॥ १९२४ स्तोम श्लाघा | भावे । १९४१ विष्क दर्शने । १९४२ क्षप प्रेरण १९४३ वस निवासे । १९४४ याम् । १९२५ छिद्र कर्णभेदने ॥ करण- तत्थ आवरणे ॥ णिडङ्गान्निरसने । श्वेताश्वाभेदन इत्येके । कर्ण इति धात्वन्तरमित्यपरे॥ श्वतरगालोडिताबरकाणामश्वतरेतकलोपश्च । १९२६ अन्ध दृष्टयुपघाते ॥ उपसहार पुच्छादिषु च इत्येव सिद्धम् ॥ इत्यन्ये ॥ १९२७ दण्ड द :निपातने । इति स्वार्थणिजन्ताश्चुरादयः ॥ १०॥ इति नि. नवनि धातुपाठः समाप्तः । गणपाठः॥ १. अंश्वादयः ६, २, १९३. ३जधाप्रहृत (प्रहूत का.), ४जयाप्रहत*, ५ पादस्वेदन, ६ कण्टकमर्दन, ७ गतानु१ अंशु, २ जन, ३ राजन् , ४ उद, ५ गत*, ८ गतागत, ९ यातोपयात, १० अनुखेटक (रोटक का ),६ आंजर, ७ आद्रो, ८ गत । मानयताटि। श्रवण, ९ कृत्तिका, १० अर्ध, ११ पुर ३. अङ्गल्यादयः ५, ३, १०८. (आर्धपुर, 'पुरः) इत्यश्वादिः।। | १ अङ्गुलि (अङ्गुली), २ भरुज, ३ बभ्रु, २. अक्षवृतादयः४,४, १९. वल्ग, ५मण्डर, ६ मण्डल, ७शष्कुली १ अक्षयूत, २ जानुप्रहृत (प्रहूत का), (शष्कुल का ), ८ हरि, ९ कपि, ११ Page #681 -------------------------------------------------------------------------- ________________ (गणपाठः ) ६७१ मुनि ,११ रुह', १२ खल , १३ उत्,ि म्भण, १३ आरोहण, १४ अनुवेशन, १५ १४ गोण, १५ उरसू, १६ कुलिश, १७ अनुवादन, १६ प्ररोहण । इत्यनुप्रवचनादि। शिखा । इत्यङगुल्यादि। ८ अनुशातकादयः ७, ३. २०. ४ अजादयः ४, १, ४. १ अनुशतिक, २ अनुहोड, ३ अनुसव रण (अनुसचरण), ४ अनुसंवत्सर, ५ १ अजा, २एडका,३ कोकिला (जातिः अद्वारवेज, ६ असिहत्य (अस्यहत्य). ७ का),४ चटका, ५ अश्वा,६ मूषिका (भूषि- अत्यहेति, ८ वध्योग, ९ पुष्करसद, १० केति जाति का), ७ बाला,८ होडा (हांढा अनहरत, ११ कुरुकत. १२ कुरुपश्चाल, का ), ९ पाका, १० वत्सा, ११ मन्दा, १३ उदाढ १४ इइलोक, १५ परलोक, १२ विलाता, ( विलातेति वयः का), १६ सर्वलोक १७ सर्वपरुष, १८ सवभूमि, १३ पूर्वापहाणा (पूर्वापहरणा का ), १४ १९ प्रयोग, २० परस्त्री, २१ राजा रुपात् अपरापहाणा (अपरापहारणा का ), १५ प्यारी. २२ सत्रनड, । आ गाम, तेन । संभस्त्राजिनशणपिण्डेभ्य फलात् (संफला, असा फलात् (सफला, २३ अभिगान २४ आधिभूत, २५ अधिदेव, त्रिफला द्विगौ । बहुवीही त्रिफली २६ चतुर्विद्या, २७ मुखशन (का) २८ संहतिः का), १६ सदचकाण्डप्रान्तगत शतकुम्भ (का), २९ परदर (का) इत्यनुः केभ्यः पुष्पात् (सत्याकाण्ड का), १७शूद्रा । शतिकादिः। चामहत्पूर्वा जातिः,१८ क्रुश्चा, १९ उष्णिहा, । ९ अपूपादयः ५, १, ४. २० देवविशा (हलन्ता. कुचु, उष्णिह १ अपूप, २ तण्डल, ३ अन्यूष, (अभ्युष), देवविश्), २१ ज्येष्ठा, २२ कनिष्ठा, २३ ४ अभ्योप, ५ अवोष, ६ अभ्येष, ७ पृथुक, मध्यमा पुंयोगेऽपि (मध्यमा। योग.) ८ ओदन, ९ सूप, १० पूप, ११ किण्व, १२ २४ मूलान्नत्र. (अमूला), २५ दंष्ट्रा इत्य- प्रदीप, १३ मुसल, १४ कटक, १५ कणेजादिः। वेष्टक, १६ इर्गल , १७ अर्गल, १८ अन्नवि कारेभ्यश्च, १९ यूप, २० स्थूणा, २१ १ अजिर, २ खदिर, ३ पलिन, ४ हंस दीप, (पीप का ), २२ अश्व, २३ पत्र, २४ (हंसक त वि), ५कारण्डव (कारण्ड कट, २५ अय स्थूण । इत्यपूपादिः । त वि हंसकारण्डव का ), ६ चक्रवाक १० अयस्मयादीनि १, ४, २०. इत्यजिरादिः। (अत्र शब्दा न पठिताः) ६ आदिप्रभृतयः २, ४, ७२. ११ अरीहणादयः ४, २, ८०, धातुपाठे (१०११-१०८२) दृष्टव्याः १ अरीहण (अहीरण) २ दुघण, ३ ब्रहण , ४ भगल (भलग), ५ उलन्द, ६ ७ अनुप्रवचनादयः ५, १,१११. किरण, ७ सांपरायण, ८ कौष्ट्रायण (कोष्टा१ अनुप्रवचन, २ उत्थापन, ३ उपस्था- यन), ९ ओष्ट्रायण , १० त्रैगायन, ११ पन, ४ संवेशन, ५प्रवेशन, ६ अनुप्रवेशन, मैत्रायण, १२ भास्त्रयण, १३ वैमतायन ७ अनुवासन, ८ अनुवचन, ९ अनुवाचन, (वैमत्तायन), १४ गौमतायन (गोका), १० अन्वारोहण, ११ प्रारम्भण, १२ आर सौमतायन, १६ सौसायन, १७ धौमता Page #682 -------------------------------------------------------------------------- ________________ (गणपाठः) ६७२ यन*, १८ सौमायन', १९ ऐन्द्रायण", २० निर्यास, ७७ जुम्भ, ७८ वृत्त, ७९ पुस्त, ८० कौन्द्रायण* ( कौद्रायण), २१ खाडायन, बुस्त, ८१ वेडित, ८२ शृङ्ग, ८३ निगड, २२ शाण्डिल्यायान, २३ रायस्पोष, २४ ८४ खल, ८५ मधु, ८६ मूल, ८७ मूलक, विपथ, २५ विपाश, २६ उद्दण्ड,२७ उदञ्चन, ८८ स्थूल,८९शराव,९० नाल (शाल का), २८ खाण्डवीरण (खाण्ड का ), २९ वरिण, ९१ वप्र, ९२ विमान, ९३ मुख, ९४ प्रग्रीव, ३० काशकृत्स्न (कश°), ३१ जाम्बवत ९५ शूल, ९६ वज्र, ९७ कटक, ९८कण्टक. (वन्त का ), ३२ शिंशपा, ३३ रैवत ९९ कपेट, १०० शिखर, १०१ कलक (रेवत), ३४ बिल्व (बैल्व का), ३५ सुयज्ञ, (वल्कल), १०२नाट, १०३ मस्तक(नटमक), ३६ शिरीष, ३७ बधिर, ३८ जम्बु, ३९ १०४ वलय, १०५ कुसुम, १०६ तृण, १०७ खदिर, ४० सुशर्मन् (सशर्मन् सुशर्म का.), पङ्क, १०८ कुण्डल, १०९ किरीट, ११० ४१ दलत*, ४२ भलन्दन*, ४३ खण्डु, ४४ कुमुद, १११ अर्बुद, ११२ अकुश, ११३ कनल' (कलन), ४५ यज्ञदत्त, ४६ सार तिमिर, ११४ आश्रम, ११५ भूषण, ११६ ( का ), ४७ वैगर्तायण (का ), ४८ इष्वास (इल्कस, इक्कस का), ११७ मुकुल, खाण्डायन ( का ) इत्यरीहणादिः ।। ११८ वसन्त, ११९ तडाग (तटाक), १२० १२ अर्धर्चाः २, ४, ३१. पिटक, १२१ विटङ्क, १२२ विडङ्ग, १२३ पिण्याक, १२४ माष, १२५ कोश, १२६ १ अर्धर्च, २ गोमय, ३ कषाय, ४ कार्षा फलक, १२७ दिन, १२८ दैवत, १२९ पण, ५ कुतप, ६ कुणप, ७कपाट, ८ शव, पिनाक, १३० समर, १३१ स्थाणु, १३२ ९ गूथ, १० यूथ, ११ ध्वज, १२ कवन्ध,१३ | अनीक, १३३ उपवास, १३४ शाक, १३५ पद्म, १४ गृह, १५ सरक, १६ कंस, १७ कास. १३६ विशाल, १३७ चषाल दिवस, १८ यूष, १९ अन्धकार, २० दण्ड, (चखाल), १३८ खण्ड, १३९ दर, १४० २१ कमण्डलु, २२ मण्ड, २३ भूत, २४ विटप, १४१ रण, १४२ बल, १४३ मक द्वीप, २५ द्यूत, २६ चक, २७ धर्म, २८ (मल का), १४४ मृणाल,१४५ हस्त, १४६ कर्मन, २९ मोदक, ३० शतमान, ३१ यान, आर्द्र, १४७ हल, १४८ सूत्र, १४९ ताण्डव, ३२ नख, ३३ नखर, ३४ चरण, ३५ पुच्छ, | १५० गाण्डीव, १५१ मण्डप, १५२ पटह, ३६ दाडिम, ३७ हिम, ३८ रजत, ३९ सक्त, १५३ सौध, १५४ योध, १५५ पाश्वे, १५६ ४० पिधान, ४१ सार, ४२ पात्र, ४३ घृत, शरीर, १५७ फल, १५८ छल, १५९ पुर, ४४ सैन्धव, ४५ औषध, ४६ आढक, ४७ १६० राष्ट, १६१ बिम्ब, १६२ अम्बर, १६३ चषक, ४८ द्रोण, ४९ खलीन, ५० पात्रीव, कुदिम, १६४ कुक्कुट, १६५ कुडप, १६६ ५१ षष्टिक, ५२ वारवाण (वार, बाण का.), ककद,१६७ खण्डल, १६८ तोमर, १६९ ५३प्रोथ, ५४ कपित्थ, ५५ शुष्क,५६शाल*, तोरण, १७० मञ्चक, १७१ पञ्चक, १७२ ५७ शील, ५८ शुल्क (शुल्ब, शुक्ल का.),५९ पड़, १७३ मध्य, १७४ वाल, १७५ छाल, सीधु (शीधु), ६० कवच, ६१ रेणु, ६२ १४६ वल्मीक (वाल्मीक का),१७७वर्ष,१७८ ऋण, ६३ कपट,६४ शीकर (सी का.),६५ वस्त्र, १७९ वसु, १८० देह, १८१ उद्यान, मुसल,६६ सुवर्ण, ६७ वर्ण, ६८ पूर्व(यूपका), १८२ उद्योग, १८३ स्नेह, १८४ स्तन, १८५ ६९चमस, ७.क्षीर, ७१ कर्ष, ७२ आकाश, स्तन, १८६ स्वर, १८७ संगम, १८८ निष्क, ७३ अष्टापद, ७४ मङ्गल, ७५ निधन, ७६ १८९ क्षेम, १९० शूक, १९१ क्षत्र, १९२ Page #683 -------------------------------------------------------------------------- ________________ (गणपाठः)६७३ पवित्र, १९३ यौवन, १९४ कलह, १९५ १८ गुड, १९ कुण्डल, २० पान, २१ पालक (मालक), १९६ मूषिक, १९७ गुह । इत्यमादिः। मण्डल, १९८ वल्कल, १९९ कुञ्ज, २०० विहार, २०१ लोहेत, २०२ विषाण, २०३ १५ अश्वादयः (१) ४, १, ११०. भवन, २०४ अरण्य, २०५ पुलिन, २०६ दृढ, २०७ आसन, २०८ ऐरावत, २०९ १ अश्व, २ अश्मन्, ३ शङ्ख, ४ शूद्रक, ५ शूर्प, २१० तीर्थ, २११ लोमश, २१२ विद, ६ पुट (विदापुट का), रोहिणी ८ तमाल, २१३ लोह, २१४ दण्डक, २१५ खजूर (खजूर), ९ खार (खजूल का ), शपथ, २१६ प्रतिसर, २१७ दारु, २१८ १० वस्त*, ११ पिजूल (पिञ्जूर का.), १२ धनुस, २१९ मान, २२० वर्चस्क, २२१ भडिल, १३ भाण्डिल, १४ भडित, १५ कूर्च,२२२ तण्डक, २२३ मठ (मव का), भाण्डित १६ प्रकृत ,१७ रामोद, १८क्षान्त २२४ सहस्त्र, २२५ ओदन, २२६ प्रवाल, (क्षत्र का ), १९ काश, २० तीक्ष्ण", २१ २२७ शकट, २२८ अपराह्न, २२९ नीड, गोलाङ्क, २२ अर्क, २३ स्वर (स्वन का),२४ २३०शकल, २३१ तण्डुल, २३२ तङ्क, २३३ स्फुट*, २५ चक्र, २६श्रविष्ठ (श्रविष्ठा का), वितङ्क, २३४ विश्व, २३५ छत्र, २३६ पानक, २७ पविन्द (पविन्दा का), २८ पवित्र, २३७ शुङ्खल, २३८ मुण्ड, २३९ पूत, २४० २९ गोमिन्, ३० श्याम, ३१ धूम, ३२ धूम्र, मरु, २४१ लोमन, २४२ लिङ्क, २४३ सीर, ३३ वाग्मिन्, ३४ विश्वानर, ३५ कुट, ३६ २४४ क्षत, २४५ कडार, २४६ पूर्ण, २४७ शप आत्रेये (वेश, आत्रेय का.) ३७ जन, पणव, २४८ पुस्तक, २४९ पल्लव, २५० ३८ जड, ३९ खड, ४० ग्रीष्म, ४१ अर्ह, ४२ शार, २५१ नाल, २५२ प्रवर, २५३ पुराग, कित, ४३ विशप, ४४ विशाल (विशाला, २५४ जाल, २५५ स्कन्ध, २५६ ललाट, का) ४५ गिरि, ४६ चपल ४.चुप (चुम्प २५७ कुड्कुम, २५८ कुशल, २५९ कटक, का.), ४८ दासक, ४९ वैल्व (वैल्य का ), २६० उद्याम इति अर्धादिः। ५० प्राच्य, ५१ धर्म्य (मन), ५२ आनुय, ५३ पुंसि जाते, ५४ अर्जुन, ५५ प्रहृत, ५६ १३ अर्शआदयः ५, २, १२७. मनस, ५७ दुर्मनस. ५८ मनस् , ५९ प्रान्त १ अर्शस्, २ उरल,३ तुन्द, ४ चतुर, ५ (क्षान्त का ), ६. ध्वन, ६१ आत्रेय भरपलित, ६ जटा, ७ घटा, ८ घाटा*, ९ अघ द्वाजे (भार का), ६२ भरद्वाज, ६३ उत्स (अभ्र का),१०कर्दम,११ अम्ल (आम का), (कुत्स का ), ६४ आतव, ६५ कितव, ६६ १२ लवण, १३ स्वाङ्गाद्धीनात्, १४ वर्णात् वदन, ६७ धन्य, ६८ पाद, ६९ शिव, ७० आकृतिगणा इत्यर्शआदिः। खदिर ७१ भण्डिक, ७२ ग्रीवा, ७३ कुल,७४ काण, ५ नड,७६ वीक्ष्य, ७७ वह, ७८ खेड, १४ अश्मादयः ४, २,८०. ७९ नत्त, ८० ओजस्, ८१ नम इत्यश्वादि। १ अश्मन , २ यूथ (यूष का ), ३ ऊष १६ अश्वादिः (२)५, १, ३९. (रूष, रुष का), ४ मीन,५ नद, ६ दर्भ, ७ वृन्द,८ गुद",९ खण्ड,१० नग, ५१ शिखा, १ अश्व, २ अश्मन, ३ गण, ४ ऊर्णा १२ कोट (काट का), १३ पाम (पांम का), (उर्म), ५ उमा, ६ गङ्गा (भङ्ग, भङ्गा), ७ १४ कन्द,१५ कान्द, १६ कुल ,१७ गह्न , वर्षा (वर्ष का), ८ वसु । इत्यश्वादिः। ८५ Page #684 -------------------------------------------------------------------------- ________________ (गणपाठः) ६७४ १७ अश्वपत्यादयः ४, १, ८४. २१ इन्द्रजननादयः ४, ३, ८८. १ अश्वपति, २ ज्ञानपति', ३ शतपात, (भनिगमोऽयं प्रयोगतोऽनुसतव्य ।का) ४धनपति ५ गणपति, ६ स्थानपति', ७ यज्ञपति , ८ राष्ट्रपति, ९ कुलपति, १० | २२ इष्टादयः ५, २, ८८. गृहपति, ११ धान्यपति, १२ धन्वपति', १ इष्ट, २ पूर्त, ३ मानिन (उपसा१३ बन्धुपति , १४ धर्मपति, १५ सभा- दित), ४ निगदित, ५ परिगदित, ६ परिपति, १६ प्राणपति, १७ क्षेत्रपति । इत्य - वादित ७ निकथित, ८ निषादित', ९ पत्यादिः। निपठित, १० संकलित, ११ परिकलित.१२ संरक्षित, १३ परिरक्षित, १४ अर्चित, १५ १८ आकर्षादयः गणित, १६ अवकीर्ण, १७ आयुक्त, १८ (आकषादयः) ५, २, ४. गृहीत , १९ आम्नात, २० श्रुत (आम्नात१ आकर्ष (आकष), २ त्सरु, ३ पिशाच श्रुत), २१ अधीत, २२ [ अवधान ]*, २३ आसेवित, २४ अवधारित, २५ अवकल्पित, (पिणसा का ),४ पिचण्ड, ५ अशनि, ६ अश्मन्, ७ निचय (विचय का),८चय, ९ २६ निराकृत, २७ उपकृत, २८ उपाकृत,२९ विजय, १० जय, ११ आचय, १२ नय, १३ अनुयुक्त, ३० अनुगणित, ३१ अनुपठित, पाद (निपाद का), १४ दीप, १५ हृद, १६ ३२ व्याकुलित, ३३ परिकथित, ३४ संकहाद, १७ ह्लाद, १८ गद्गद, १९ शकुनि, २० |ल्पित, ३५ विकलित, ३६ निपतित, ३७ अय । इत्याकर्षादि । पठित, ३८ पूजित, ३९ परिगणित, ४० उप गणित, ४१ परित (1), ४२ अपवारित, ४३ १९ आचितादयः ६, २, १४६. उपनत, ४४ निगृहीत, ४५ अपचित । इती. १ आचित, २पर्याचित, ३आस्थापित,४ धादिः। परिगृहीत, ५ निरुक्त (निरक्त), ६ प्रतिपन्न, | २३ उक्थादयः ४, २, ६०. ७अपश्लिष्ट', ८ प्रश्लिष्ट,९ उपहित(उपहत), १ उक्थ, २ लोकायत, ३ न्याय, ४ १० उपस्थित, ११ संहितागवि (साह- न्यास ५ पुनरुक्त, ६निरुक्त, ७निमित्त, ताशब्दो यदा गोरन्यस्य संज्ञातदान्तोदात्तो न भवति । यदा तु गोः संज्ञा तदान्तोदात्त ८द्विपदा, ९ ज्योतिष (द्विपदी, ज्योतिषि एव॥). इत्याचितादिः।। का.), १० अनुपद, ११ अनुकल्प, १२ यज्ञ, १३धर्म, १४ चर्चा, १५ कमेतर, १६ श्लक्ष्ण २० आहिताग्न्यादयः २, २, ३७. (श्लक्ष), १७संहिता, १८ पदक्रम (पद । क्रम १ आनिाग्नि २ जातपुत्र, ३ जातदन्त, वत्ति. २१ परिषद , २२ संग्रह, २३ गण, का),१९ सघट्ट (संघात, संघट का), २० ४ जातश्मश्रु, ५ तैलपीत, ६ घृतपीत, ७ मद्यपति*, ८ ऊढभार्य, ९ गतार्थ। आकृति २४ गुण (गुणागुण का ), २५ आयुर्वेद गणोयम् । तेन गडगण्ड, अस्युद्यत (अरमु (आयुर्देव), २६ अनुगुण इत्युक्थादिः। द्यत, दण्डपाणिप्रभृतयोऽपि ।त.वि.) इत्या. २४ उच्छादयः ६, १, १५६. हिताग्निः। १उञ्छ,२ म्लेच्छ, ३ जज, ४ जल्प Page #685 -------------------------------------------------------------------------- ________________ (गणपाठः) ६७५ (नल्प), ५ जप, ६ वध (व्यध का),७ युग-' असे (असमासे), ११ पृथिवी.१२ धेनु, १३ कालविशेषे रथाबुपकरणे च, ८ गरो दृष्ये, पहेि. १४ जगती १५ त्रिष्टुभ्, १६अनुप्दुभ् ९ वेदवेगवेटबन्धाः (चेष्ट, वेष्ट का) करणे, १७ जनपढ़, १८ भरत. १९ उशीनर, २० १० स्तुयुदस्छन्दसि (परिष्ठत्, संयुत्, परि- ग्रीष्म, २१ पीलुकुण (पीलु । कुल का ), द्रुत), ११ वतीनः स्तोत्रे, १२ श्वभ्रे दरः,१३ २२ उदस्थान देशे. २३ पृषदंश ( पृष देशे साम्वतापौ भावगह थाम् १४ उत्तमशश्व- का), २४ भल्लकीय, २५ रथंतर, २६ त्तमौ (शश्वत्तमशब्दो का)सर्वत्र,१५ भक्ष- मध्यंदिन, २७ बृहत, २८ महत्, २९ सत्त्वत् मन्थभोगमन्थाः (भोगदेहाः का)। (सत्त्वन्तु । सदशब्दो मतुबन्त आगतनुको गृह्यते सत्त्वन्त्यिति का ), ३० कुरु, ३१ २५ उत्करादयः ४, २, ९०. पञ्चाल. ३२ इन्द्रावसान, ३३ उष्णिह्, ३४ १ उत्कर, २ संफल, ३शफर, ४ ककुभू, ३५ सुवर्ण (सुपर्ण), ३६ देव, ३७ पिप्पल, ५पिप्पलीमूल, ६ अश्मन्,७ सुवर्ण ग्राष्मादच्छन्दति । इत्युत्सादिः। (सुपर्ण का ), ८खलाजिन, ९ तिक, १० २७ उत्सङ्गादयः४,४, १५. कितव,११ अणक',१२ त्रैवण ,१३पिचुक, १४ अश्वत्थ,१५ काश, १६ क्षुद्र (शकाक्षुद्र, ' १ उत्सङ्ग, २ उडुप, ३ उत्पुत (उत्पत काश, क्षुद्र का), १७ भस्वा, १८ शाल, १९ का), ४ उत्पन्न ('), ५ उत्पुट ६ पिटक, जन्या, २० अजिर (अजिन का), २१चर्मन्, ७ पिटाक, ८ उडप । इत्युत्सङ्गादिः । २२ उत्कोश, २३क्षान्त (शान्त का), २४ २८ उद्गालादयः ५, १.१२९. खदिर, २५ ार्पणाय. २६ श्यावनाय, २७, नेवाकव (नैव, बक का ), २८ तण', २९ १ उद्भातृ, २ उन्नत, ३ प्रतिहत, ४ वृक्ष, ३० शाक, ३१ पलाश, ३२ विजि- प्रशस्तृ, ५ होतृ, ६ पोतृ, ७ हर्तृ (कर्तृ का), गीषा, ३३ अनेक, ३४ आतप, ३५ फल , *८ रथगणक, ९ पत्तिगणक (पक्षिगणक, ३६ संपर*, ३७ अर्क, ३८ गते, ३९ आग्नि,। पत्रिगणक का ), १० सुष्टु, ११ दुष्टु, १२ ४० वराणक', ४१ इडा, ४२ अरण्य', ४३ अध्ययु, १३ वधू, १४ सुभग मन्त्रे । इत्युनिशान्त', ४४ पर्ण, ४५ नीचायक, ४६ गात्रादिः। शंकर', ४७ अवरोहित, ४८ क्षार, ४९ २९ उपकादयः २, ४, ६९. विशाल, ५० वेत्र , ५१ अरीहण", ५२ १ उपक, २ लमक, ३ भ्रष्टक, ४ कपिखण्ड, ५३ वातागर, ५४ मन्त्रणाह, ५५ इन्द्रवृक्ष, ५६ नितान्तवृक्ष (नितान्तावृक्ष. ष्ठल, कृष्णाजिन, ६कृष्णसुन्दर,७ चूडानितान्त, वृक्ष का), ५७आईवृक्ष, ५८ तृणव, : रक,८ आडरक (अण्डारक), ९ गडुक, १० ५९ अन्य, ६० मज, ६१ अर्जुनवक्ष। उदक, ११ सुधायुक ( सुपर्यक), १२ अबन्धक, १३ पिङ्गलक', १४ पिष्ट', इत्युत्करादिः। १५ सुपिष्ट (सपिष्ट त वि), १६ मयूर२६ उत्सादयः ४, १,८६. कर्ण, १७ खर्राजदय ( खारि' का ), १८ १ उत्स, २ उदपान, ३ विकर, ४ विनद शलाथल (शलाबल का), १९ पतञ्जल, (विनोद का ), ५ महानद, ६ महानस,७/२० पदञ्जल, २१ कठेराण, २२ कुषीतक, महाप्राण, ८ तरुण, ९ तलुन, १० वष्कय २३ काशकृत्स्न, २४ निदाघ, २५ कलशी Page #686 -------------------------------------------------------------------------- ________________ ( गणपाठः) ६७७ ३५ कच्छादयः ४, २, १३३. ३८ कण्वादयः ४, १, १०५. १ कच्छ, २ सिन्धु, ३ वर्ण ४ गन्धार ५ (गर्गाद्यन्तर्गणः ) मधुमत्, ६ कम्बोज, ७ कश्मीर, ८ साल्व. ९ ३९ कत्र्यादयः ४, २, ९५. कुरु,१० अनुषण्ड (अणु, अण्ड. खण्ड का). ११द्वीप, १२ अनूप. १३ अजवाह, १४ । १कत्रि. २ उम्भि ३ पुष्कर, ४ पुष्कल. विजापक, १५ कलतर (कुलन का ),१६ ५ मोदन, ६ कुम्भी. ७ कुण्डिन. ८ नगरी रकु । इति कच्छादिः। (नगर का ), ९ माहिष्मती, १० वर्मती (चर्मण्वती का ) ११ उख्या. १२ ग्राम, ३६ कडारा: २, २, ३८. १३ कुड्याया ( कुल्याया का ), यलोपश्च १कडार,२ गइल, ३ खञ्ज (खञ्जर का.),४ | १४ वजी. १५ भक्ति । इति कन्यादिः। खोड", ५ काण, ६ कुण्ठ,७ खलति,८गौर ९ वृद्ध, १० भिक्षुक, ११ पिङ्ग, १२ पिङ्गल' ४० कथादयः ४, ४, १०२. (पिङ्गल , १३ तनु (तनुतड त वि).१५। १ कथा, २ विकथा, ३ विश्वकथा". ४ जठर, १५ बधिर*, १६ मठर*, १७ कञ्ज सकथा , ५ वितण्डा, ६ऋष्ठविद् ( कुष्ट', १८ बर्बर, १९ वटर । इति कडारादिः। कुष्टचित् का ),७ जनवाद, ८ जनेवाद,९ जनोवाद. १०वृत्ति. ११ संग्रह (सद्ग्रह ३७ कण्ड्वादयः ३, १, २७. का.), १२ गुण, १३ गण, १४ आयुर्वेद । १ कण्डू, २ मन्तु (मन्तु), ३ हूणी. | इति कथादि । ४ वल्गु, ५ असु (असुञ का),६ मनस्, ७ (कम्बोजाः ४, १, १७३. महीद, ८ लाद,९ लेट (लेट का ), १० इरस,११ इरज, १२ इरज्ञ, १३ दुवस्.१४ १ कम्बोज २ चोल ३ केरल ४ डाक. उषस्, १५ घेदौं, १६ मेधा १७ कृषभ,१८ ५ यवन इति कम्बोजादि ।) नमस*, १९ मगध, २० तन्तस्, २१ पम्पस् ४१ कादयः ६, २, ८७. (पपस), २२ सुख, २३ दुःख २४ भिक्ष', २५ कर्की (कवि) २ मनी (मनी मधी का). चरण, २६ चरम, २७ अवर', २८ सपर .. पर ३ मकरी. ४ कर्कन्धु (कर्कन्धू का.) ५ २९ अरर' (अरर् ), ३० भिषज्. ३१, शमी ६ करीर (करीरि),७ कन्दुक (कटुक भिष्णज, ३२ अपर. ३३ आर, ३४ इषुध का ) ८कवल (कुबल, कुरल का ), ९ ३५ वरण, ३६ चुरण, ३७ तुरण.३८ भुरण', :: बदरी (बदर का ) इति कादिः। ३९ गद्गद, ४० एला, ४१ केला, ४२ खेला ४३ वेला, ४४ शेला, ४५ लिट्, ४६ लोद, ४२ कर्णादयः (१)४, २, ८०. ४७ लेखा , ४८ लेख", ४९ रेखा', ५० १ कर्ण २ वसिष्ठ, ३ अर्क. ४ अर्कलूष(लूष द्रवस, ५१ तिरसू*, ५२ अगद, ५३ का) ५ द्रुपद (डुपद का), ६ आनड्डह्य(अन' उरस, ५४ तरण* (तरिण), ५५ पयस् , का ), ७ पाञ्चजन्य,८स्फिज् (स्फिग), ९ ५६ संभूयस्, ५७ संवर", ५८ अस्त्र, ५९ कुम्भी,१० कुन्ती,११ जित्वन (जित्व का.). रुषय, ६० पुरण, आकृतिगण इति १२ जीवन्त (जीवन्ती का.), १३ कुलिश, कण्डवादिः। |१४ आर्डावत (आण्डीवत् का.), १५ जव', Page #687 -------------------------------------------------------------------------- ________________ १६ जैत्र , १७ आनक (आकन का), १८ अविमनकामविद्धाः, १६ बाभ्रवशालड्डाअलुश, १९ शल, २० रिथरा । इति कर्णादिः। यना , १७ बाभ्रवदानच्युताः, १८ कठका४३ कर्णादयः (२) ५, २, २४.. लापा, १९ कठकौथुमाः, २० कोशमलौ काक्षाः, २१ स्त्रीकुमारम्, २२ मौदपैप्प१ कर्ण, २ अक्षि, ३ नख, ४ मुख, ५ लादाः, २३ वत्सजरन्त (°जरत् का), २४ फश, ६ पार, ७ गुल्फ, ८८, ९ शृङ्ग सौश्रुतपार्थवाः, २५ जरामृत्यू (भृत्यू का.), (भ्रभङ्ग। भ्र, शृङ्ग का.), १० दन्त, ११ ओष्ठ, २६ याज्चानुवाक्ये, २७ शुनकधात्रेयाः, २८ १२ पृष्ठ, १३ मख, १४ अशष्ठ । इति गर्गवत्साः । इति कातेकौजपादिः । कर्णादिः। ४७ काशादयः ४, २, ८०. ४४ कल्याण्यादयः ४, १, १२६० १ काश, २ पाश (वाश का), ३ अश्वत्थ, १ कल्याणी, २ सुभगा, ३ दुर्भगा, ४ ४ पलाश, ५ पीयूक्षा (पीयूष का), ६ चरण, बन्धकी, ५ अनुदृष्टि, ६ अनुसृष्टि ( अनु- ७ वास, ८ नड, ९ वन, १० कर्दम, ११ मृति), ७ जरती, ८बलीवदी (बलीवर्दी का), कच्छूल , १२ कङ्कट, (कण्टक का) १३ ९ ज्येष्ठा, १० कनिष्ठा, ११ मध्यमा, १२ गुहा, १४ बिस (विश, विस का), १५ तृण, परस्त्री, इति कल्याण्यादि । | १६ कर्पूर, १७ बर्बर , १८ मधुर, १९ ग्रह ४५ कस्कादयः ८, ३, ४८. (राह का), २० कपित्थ , २१ जतु, २२ शीपाल, (सीपाल) २३ नर, २४ १ कस्कः, २ कौतस्कुतः, ३ भ्रातुष्पुत्रः, - कण्टक । इति काशादिः।। ४ शुनस्कर्णः, ५ सद्यस्काल , ६ सद्यस्क्रीः ७ साद्यस्क्रः, ८ कांस्कान , ९ सर्पिष्कु ४८ काश्यादयः ४, २, ११६. ण्डिका, १० धनुष्कपालम् , ११ बर्हिष्पलम् १ काशि, २ चेदि ( वेदि, बैदी का ), ३ (बर्हिप्पूलम् का.), १२ यजुष्पात्रम् , १३ सांयाति , ४ संवाह, ५ अच्युत, ६ मोदमान अयस्कान्त.',१४ ममम - , १५ अय- (मोहमान का ), ७ शकुलाद, ८ हस्तिक', स्काण्ड, १६ मेदस्पिण्ड., १७ भास्कर', ९ कुनामन् (कुदामन्), १० हिरण्य, ११ १८ अहस्करः, आकृनिगण.। इति कस्कादिः। करण, १२ गोवासन (गोधाशन का), १३ ४६ कातकोजपादयः ६, २, ३७. भारगी, १४ अरिंदम, १५ अरित्र", १६ १ कार्तकौजपौ, २ सावर्णिमाण्डौ देवदत्त, १७ दशग्राम (दासग्राम का.),१८ (सावर्णिमाण्डकेयौ ), ३ अवन्त्यमकाः शीवावतान (सौधावतान का).१९ युवराज, (आ का), ४ पैलश्यापर्णेया , ५ कपिश्याप- २० उपराज, २१ देवराज, २२ मोदन", २३ र्णेयाः.६ शैतिकाक्षपाञ्चालेयाः, ७ कटुकवा- सिन्धुमित्र, २४ दासमित्र, २५ सुधामित्र', धूलेया. (कटुकवाचंलेयाः का.),८ शाकल- २६ सोममित्र, २७ छागमित्र, २८ सध शुनकाः (शाकलसणकाः का), ९ शाकल- मित्र (साधुमित्र), २९ अपदादिपूर्वपदान् शणकाः*,१०शणकबाभ्रवाः (सणक का.), (आपद्, ऊर्ध्व, तद्,) कालान ११ आर्चाभिमौगला १२ कुन्तिसुराष्ट्रा , संज्ञा, ३१ भौरिकि, ३२ भौलिनि, ३३ सर्व १३ चिन्तिसुराष्ट्राः, १४ तण्डवतण्डाः, १५ मित्र, ३४ साधुमित्र । इति काश्यादिः । Page #688 -------------------------------------------------------------------------- ________________ ( गणपाठः)६७९ ४९ काष्ठादयः ८, १,६७. (इकट, उत्कट का) ५ सइट ६ कङ्कट,७ गत, ८वीज, ९ परिवाप १० निर्यास , ११ १ काष्ठ, २ दारुण, ३ अमानापुत्र ४वेश, शकट ,१२ कच , १३ मधु १४ शिरीष, ५ अनाज्ञात ६ अनुज्ञात, ७ अपुत्र , ८ १५ अन्व, १६ अश्वत्थ, १७ बल्बज, १८ अयुत, ९ अद्भुत, १० अनुक्त, ११ भृश. यवाष. १९ कृप, २० विकङ्कत (विकट), १२ घोर, १३ सुख", १४ परम, १५ सु १६ २१ दशग्राम, २२ कण्टक, २३ पलाश, २४ अति, १७ कल्याण इति काष्ठादिः। त्रिक, २५ कत: इति कुमुदादिः । ५० (किंशुलकादयः) ५६ कुमुदादयः (२)४, २,८०. किंशुलुकादयः ६, ३, ११६. । कुमुद, २ गोमय (गोमथ),३ रथकार, १ किंशुलुक (किंशुलक का ),२ शाल्व ४ दशग्राम.५ अश्वत्थ ६ शाल्माले ( "ली (साल्वक), ३ नड (नभ्र), ४ अञ्जन, . का),७ शिरीप, ८ मुनिस्थल (स्थूल का), भजन, ६ लोहित, ७ कुक्कुट । इति ९ कुण्डल,१० कूट, ११ मधुकर्ण, १२ घासकिंशुलुकादिः। कुन्द ,१३ शुचिकर्ण, १४ मुचकर्ण, १५ ५१ किरादयः ७, २, ७५. कुन्द । इति कुमुदादिः। (धातुपाठे १४१०-१४१४ दृष्टव्याः) ५७ कुम्भपद्यः ५, ४, १३९. १ कुम्भपदी, २ एकपटी, ३ जालपदी, ४ ५२ किसरादयः शूलपदी ,५ मुनिपढ़ी, ६ गुणपदी',७ शत(किशरादय): ४, ४, ५३. पदी, ८ सूत्रपदी, ९ गोधापड़ी, १: कलशी१ किसर (किशर का),२ नरद, ३ नलद, पदी, ११ विपदी , १२ तृणापदी , १३ ४ स्थागल*,५ तगर, ६ गुग्गुल, ७ उशीर. द्विपदी, १४ त्रिपड़ी . १५ षट्पदी, १६ ८ हरिद्रा, ९ हरिद ,१० पर्णी (पर्गी), ११ दासीपदी, १७ गितिण्डी , १८ विष्णपदी. सुमङ्गल, १२ हरिद्रायणी इति किसरादिः। १९ सुपदी, २० निष्पदी, २१ आईपढी, २२ कुणिपदी (कुणपदी का),२३ कृपणापढी,२४ ५३ कुञ्जादयः ४,१, ९८. शचिपदी, २५ द्रोणापी (द्रोणीपदी), २६ १ कुञ्ज, २ ब्रन्न, ३ शङ्ख, ४ भस्मन्, ५ द्रुपदी, २७ सूकरपदी, २८ शकृत्पदी, २९ गण, ६ लोमन्, ७ शठ, ८ शाक, ९ शुण्डा, अष्टापदी, ३० स्थूणापर्द। (स्थूलपदी का),३१ १० शुभ, ११ विपाशु (विपाश का ),१२ अपदी", ३२ सूचीपदी, ३३ मालापदी, ३४ स्कन्द, १३ स्कम्भ, १४ शाकट,१५ शुम्भा, गोपी, ३५ घृतपदी, ३६ सूपपी, ३७ पञ्च१६ शिव, १७ शुभंया । इति कुजादिः। पदी, ३८ अर्वपदी, ३९ स्तनपढ़ी, ४० कल. हंसपदी, ४१ विषपदी । इति कुम्भपद्यादिः। ५४ कुटादयः १,२, १. (धातुपाठे १३६७-१४०२ द्रष्टव्या ) ५८ कुर्वादयः ४, १, १५१. ५५ कुमुदादयः (१) ४, २, ८०. १ कुरु, २ गर्गर (गर्ग का), ३मगष ४ अज १ कुमुद, २ शर्करा, ३ न्यग्रोध, ४ इक्कट मार (अजमारक का ), ५ रथकार, ६ Page #689 -------------------------------------------------------------------------- ________________ ( गणपाठः) ६८० वावदूक, ७ सभ्राजः क्षत्रिये, ८ कवि, ६१ कृशाश्वादयः ४, २, ८०. ९ विमति (मति का ), १० कापिञ्जलादि, ११ वाक् (वाच् ) १२ वामरथ, १३ १ कृशाश्व, २ अरिष्ट, ३ अरिम पितृमत्, १४ इन्द्रलाजी ( इन्द्रजालि (अरिश्व का ),४ वेश्मन्, ५ विशाल,६ का ), १५ एजि*, १६ वाता*, १७ लामश*, ७ रोमश, ८ रोमक, ९ लोमक, दामोष्णीषि, १८ गणकारि, १९ कैशोरि, २० १० शबल, ११ कूट, १२ वर्चल', १३ सुवकुट, २१ शलाका (शालाका का), २२ मुर, र्चल', १४ सुकर, १५ सूकर, १६ प्रतर २३ पुर, २४ एरका (एरक का), २५ शुभ्र*, (प्रार (प्रातर), १७ सदृश, १८ पुरग, १९ पुराग', २६ अभ्र, २७दर्भ, २८ केशिनी, २९ वेना २० सुख, २१ धूम, २२ अजिन, २३ विनत च्छन्दसि, ३० शूर्पणाय, ३१ च्यावनाय, ३२ (विनता, वनिता का),२४ अवनत,२५ विकुश्यावरथ, ३३ श्यावपुत्र, ३४ सत्यंकार, ३५ व्यास (कुविद्यास, विकुघास का),२६ परावडभीकार.३६ पथिकार', ३७ मढ, ३८ शर*, २७ अरुस्, २८ अयस्*,२९ मौदल्य. शकन्धु, ३९ शइकु, ४० शाक, ४१ शाकिन २० यूकर* (मौद्गल्याकर), ३१ रोमन, (शालिन्),४२ शालीन",४३ कर्त, ४४ हर्त, ३२ बबेर, ३३ अवयास, अयावस् । इति ४५ इन, ४६ पिण्डी (इनपिण्डी का ), ४७ कृशाश्वादि । वामरथस्य कण्वादिवत्स्वरवर्जम्,४८ विस्फो, ६२ कोटरादयः ६, ३, ११६. टक, ४९ काक, ५० स्फाण्टक, ५१ घातकि. ५२ धेनुजि, ५३ बुद्धिकार । इति कुर्वादिः। १ कोटर, २ मिश्रक, ३ सिधक, ४ पुरग (पुरक का ), ५शारिक (सारिक का.)। ५९ कुलालादयः ४, ३, ११८. इति कोटरादिः। १ कुलाल, २ वरुड, ३ चण्डाल, ४ ६३ क्रत्वादयः ६, २, ११८. निषाद, ५ किार, ६ सेना, ७ सिरिध | (सिरिन्ध्र), ८ सैरिन्ध ( सेन्द्रिय का.), ९ । १ ऋतु, २ दृशीक, ३ प्रतीक, ४ प्रतूर्ति देवराज, १० परिषद् (पर्षद्), ११ वधू, १२ | । (प्रपूर्तिका),५ हव्य,६ भग। इति क्रत्वादि । मधु, १३ रुरु, १४ रुद्र, १५ अनडुह (अन- ६४ क्रमादयः ४, २, ६१. डुह), १६ ब्रह्मन्, १७ कुम्भकार, १८ श्वपाक, १९ ध्रुव । इति कुलालादिः। १ क्रम, २ पद, ३ शिक्षा, ४ मीमांसा, ५ | सामन् । इति क्रमादिः। ६० कृतादयः २, १, ५९. ६५ क्यादयः ३, १, ८१. १कृत, २ मित, ३ मत, ४ भूत, ५ उक्त, ६ युक्त*, ७ समाज्ञात, ८ समाम्नात,९ (धातुपाठे १४७४-१५३४ द्रष्टव्याः ।) समाख्यात, १० संभावित, ११ संसेवित", १२ अवधारित, १३ अवकल्पित, १४ निरा ६६ क्रोडादयः ४, १, ५६. कृत, १५ उपकृत, १६ उपाकृत, १७ दृष्ट*, १ कोड, २ नख, ३ खुर, ४ गोखा*, ५ १८ कलित*, १९ दलित, २० उदाहूत*, उखा, ६ शिखा*, ७ वाल, ८ शफ, ९ गुद २१ विश्रुत, २२ उदित*, आकृतिगणः । आकृतिगण, १० भग, ११ गल, १२ घोणा, इति कृतादिः। १३ गुल्फ. इति कोडादिः। Page #690 -------------------------------------------------------------------------- ________________ ( गणपाठः) ६८१ ६७ क्रोड्यादयः ४, ५, ८०. ७० गम्यादयः ३, ३, ३. १कौडि, २ लाडि, ३ व्याडि, ४ आपि- १गमी, २ आगी (आगामी का )३ शलि, ५ आपक्षिति, ६ चौपयत, ७ चट- भावी प्रस्थायी, ५प्रतिरोधी, ६ प्रतियत (वैटयत),८ सैकयत (शैकयत का) ९ योधी,७ प्रतिबोधी, ८ प्रतिया- ९ प्रति बैल्वयत (वैकल्पयत का), १० सौधातकि. ' योगी, १० आया । इति गम्यादि । ११ सूत युयत्वाम् , १२ भोज क्षत्रिये, १३ यौताके , १४ कोटि , १५ भौरिकि, १६ ७१ गर्गादयः ४, १, १०५. भोलिक, १७ शाल्मलि, १८ शालास्थाल , , . १ गर्ग, २ वत्स, ३ वाज असं । अस. १९ कापिष्ठलि, २० गौकश्य (गोलक्ष्य मासे), ४ संकृति ५ अज, ६ व्याघ्रपाद, का)। इति क्रौड्यादि.।। । ७ विदभृत् , ८प्रार्चानयोग,९ अगस्ति, १० ६८ क्षुम्नादयः८,४,३९. पुलस्ति, ११ चमस १२ रेभ १३ अग्निवेश, १ क्षुम्ना (क्षुम्नाति), २ नृनमन, ३, १४ शङ्क, १५ शट (शठ का ). १६ शक', नन्दिन, ४ नन्दन, ५ नगर, एतान्युत्तर- १७ एक १८ धूम, १९ अवट, २० मनस् पदानि संज्ञायां प्रयोजयन्ति, ६हरिनन्दी, (मनस का )२१ धनंजय. २२ वृक्ष, २३ ७ हरिनन्दनः, ८ गिरिनगरम, ९ नृतियडि विश्वावसु, २४ जरमाण (जनमान का ) प्रयोजयति, नरीनृत्यते, १० नर्तन, ११ (लोहिताय. ४, १, १८) गहन, १२ नन्दन, १३ निवेश, १४ निवास, १५ अग्नि, १६ अनूप, एतान्युत्तरपदानि प्र २५ लोहित, २६ संशित, २७ बभ्र, २८ योजयन्ति, १७ परिनर्तनम्, १८ परिगहनम्, वल्गु, २९ मण्डु, ३० गण्डु, ३१ शकु १९ परिनन्दनम्, २० शरनिवेशः, २१ शर- (शङ्कका), ३२लिगु, ३३ गुहलु (गुलु निवासः, २२ शराग्निः, २३ दर्भानूपा, २४ का ), ३४ मन्तु, ३५ मटु (मक्षु का ). आचार्यादणत्वंच आचार्यभोगीन (आचा- ३६ अलिगु, ३७ जिगीषु, ३८ मनु, ३९ र्यानी का) आकृतिगणोऽयम् । पाठान्तरम्। तन्तु, ४० मनायी, ४१ सनु, ४२ कथक, त. वि) क्षुभ्ना, २५ तृप्नु, नृनमन, २६ नर- ४३ कन्थक, ४४ ऋक्ष, ४५ वृक्ष (तृक्ष), नगर, नन्दन, यद नृती, २७ गिरिनदी, २८ ४६ तनु, ४७ तरुक्ष, ४८ तलुस, ४९ तण्ड, गृहनमन, निवेश, निवास, अग्नि, अनूप, ५० वतण्ड, ५१ कपि, ५२ कत ( कपिकत आचार्यभोगीन, २९ चतुर्हायन, ३० हार का.), ५३ कष, ५४ भूत, ५५ कुरुकत, ५६ कादीनि वनोत्तरपदानि सज्ञायाम् । इरिका अनुडुह, ५. कवि, ५८ पुरुकुत्स, तिमिर, समीर, कुबेर, हरि, कार । आकृ- ५९ शक्ति, तिगणः । इति क्षुम्नादिः। (कण्वादयः ४,२,१११) ६९ खण्डिकादयः ४, २, ४५. ६० कण्व, ६१ शकल, ६२ गांका, १ खण्डिक (खण्डिका का), २ वडवा, ३ ६३ अगस्य, ६४ कुण्डिनी । कण्डिनी क्षुद्रकमालवात्सेनासंज्ञायाम्, ४ भिक्षुक, ५ कुण्डिन का ), ६५ यज्ञवल्क, ६६ पर्णशुक, ६ उलूक, ७ श्वन, ८ अहन्, ९ युग- वल्क, ६७ अभयजात (उभय, जात का), वरत्र (वरत्रा.युग, वरत्राका.),१०हलवन्ध ६८ विरोहित, ६९ वृषगण, ७० रहूगण, ७१ (बन्धा)। इति खण्डिकादि । शण्डिल, ७२ चणक (वर्णक वण का.), Page #691 -------------------------------------------------------------------------- ________________ (गणपाठः) ६८२ ७३ चुलुक ( कचुलुक का ), ७४ मुद्गल, १० स्त्रीकुमारम् , ११ दासीमागवकम् , १२ ७५ मुसल, ७६ जमदग्नि, ७७ पराशर, ७८ शाटीपटीरम्', १३ शाटीप्रच्छडा , २४ जातूकर्ण (जत' का ), ७९ माहित , ८० शाटीपहिकम् , १५ उष्ट्रखरम , १६ उपशमन्त्रित, ८१ अम्मरथ, ८२ शर्कराक्ष, ८३ शम्, २७ मूत्रशकृत् , १८ भूत्रपुरीयम् , १९ पूतिमाष, ८४ स्थूरा (स्थूण का ), ८५ यकृन्मेदः, २० मांसशोणितम् , २१ दर्भअररक ( अदरक ), ८६ एलाक', ८७ शरम् , २२ दर्भपूतीकम् , २३ अर्जुनशिरी पिडल, ८८ कृष्ण. ८९ गोलन्द (गोलुन्द षम, २४ अर्जुनपुरुषम्', २५ तृणोलपम् का ), ९० उलूक, ९१ तितिक्ष, ९२ भिषज (तृणापलम् ), २६ दासीदासम्, २७ कुटी. (भिषज), ९३ भिष्णज, ९४ भडित, ९५ कुटम् , २८ सागवतीभागवतम्, २९ भण्डित, ९६ दलभ, ९७ चकित (चिकित), शाटीपिकडकन । इति गयाश्वप्रभृतय । ९८ चिकित्सित', ९९ देवह, १०० इन्द्रहू, १०१ एकल, १०२ पिप्पल, १०३ बृहदाग्नि ७४ गहादयः४, २,१३८. (वृदग्नि का ), १०४ सुलोहिन, १०५ १ गह, २ अन्तस्थ, ३ सम, ४ विषम, ५ सुलाभिन (सलोभिन का ), १०६ उक्थ मध्य मध्यमं चाणू चरणे, ६ उत्तम, ७ अङ्क, (उकत्थ का, उचथ), १०७ कुटीगु, १०८ ८ वड़, ९ मगध, १० पूर्वपक्ष, ११ अपरसंहित, १०९ पथ, ११० कन्थु, १११ श्रुव, पक्ष, १२ अधमशाख, १३ उत्तमशाख, १४ ११२ कर्कटक, ११३ रुक्ष, १२४ प्रचुल, एकशाख, १५ समानशाख, १६ समान११५ विलम्ब, ११६ विष्णुज । इति गगादिः। ग्राम', १७ एकग्राम, १८ एकवृक्ष, १९एक पलाश, २० इष्वन, २१ इध्वनीक (इध्वनी ७२ गवादयः ५, १, २. का ), २२ अवस्यन्दन (अवस्यन्दी अव१ गो, २ हविस, ३ अक्षर, ४ विष, ५ स्कन्द का ), २३ कामप्रस्थ, २४ खाडायन बर्हिस् , ६ अष्टका, ७ स्खदा (स्खद का.), (शाडिकाडायनि, खाडायनि, खाण्डायनी ८ युग, ९ मेधा, १० स्रच (स्त्रकका ), ११ का ), २५ काठेराणे (कावेरणि कामवेनाभि नभं च, १२ शुनः संप्रसारणवारणि का ), २६ लावेराण', २७ सौमित्रि. दीर्घत्वं तत्संनियोगेन चान्तोदात्तत्वम्, १३, २८ शैशिरि, २९ आसुत्, ३० दैवशर्मि उधसो ऽनद च, १४ कूप*, १५ खद ,१६ ( देवशर्मन का ), ३१ श्रोति, ३२ आर्हिसि, १३३ आमित्रि, ३४ व्याडि, ३५ बजि (वैदजि दर (उदर का ), १७ खर, १८ असुर ,१९ का ), ३६ आध्यश्वि, ३७ आनृशंसि, ३८ अध्यन् (अध्वन् , अध्वा का.), २०क्षर', २१ वेद, २२ बीज*, २३ दीप्त' (दसि), शौङ्गि, ३९ आग्निशाम ( अग्निशमन् का.), ४० भौजि, ४१ वाराटकि ( आराटकि २४ स्कन्द । इति गवादिः । का ), ४२ वाल्मीकि (वाल्मिकि), ४३ ७३ गवाघप्रमृतीदि २, ४.११. क्षमवृद्धि (क्षेमवृद्विन् का), ४४ आश्वस्थि, | ४५ ..ना मा. (औद्गाहमानि), ४६ १ गवाश्वम् , २ गवाविकम् , ३ गवैड ऐक',४७ बिन्दवि, ४८ दन्ताय , ४९ हंस कम् , ४ अजाविकम् , ५ अजैडकम् , ६ ५० तत्त्वग्र (तत्त्वग्र), ५१ उत्तर, ५२ अनकुजवामनम् , ७ कुब्जकिरातम् ( कैरा- स्तर ( अन्तर का ), ५३ मुग्वपार्वतमो तम् का.), ८ पुत्रपौत्रम्, ९ स्वचण्डालम् लोपः (मुखतीय, पार्वतीय), ५४ जनप Page #692 -------------------------------------------------------------------------- ________________ (गणपाठः) ६८३ रयोः कुक च (जनीय, परकीय ), ५५, ८० गोषदादयः ५, २, ६२. देवस्य च, ५६ जागिरग, ५७ आसुरि, ५८ सौवि, ५९ पारकि, आकति १ गाषद् (गोषद का ), २ इषे त्वा गणः । इति गहादि । (त्व का )३ मातरिश्चन् , ४ देवस्य त्वा, ५ देवीराप., ६ कृष्णो ऽस्याखरेष्ठ , ७ देवीं ७५ गुडादयः ४,४,१०३. (दैवीं का ) धिय धिया (धियम् का ), १ गुड, २ कुल्माष, ३ सक्त, ४ अप्रप, ५८ रक्षाहण, ९ युञ्जान, १. अञ्जन, ११ मासादन, ६ इक्ष. ७वेण, ८ संग्राम.९ प्रभूत, १२ प्रतूत, १३ कृशानु (कृशाक, संघात, १० संक्राम , ११ संवाह, १२ दृशान का),१४ सहनशीर्षा, १५ वातस्य प्रवास, १३ निवास, १४ उपवास । इति त, १५ ते, १६ कृशाश्व, १७ स्वाहाप्राण, १८ गुडादिः। प्रसुप्त । इति गोषदादि । ७६ गुणाढयः ६, २, १७६. ८१ गौरादयः ४,१, ४१. १ गुण, २ अक्षर ३ अध्याय ४ मुक्त, गौर, २ मत्स्य,३ मनुष्य, ४ शृङ्ग, ५ ५छन्दोमान, आकृतिगण । इति गणादि। पिङ्गल, ६ हय, ७ गयय,८मुकय,९ऋभ्य, १० पुट, ११ तूण , १२ द्रुण, १३ द्रोण, १४ ७७ गृष्टयादयः ४, १, १३६. हरिण, १५ काकण ( कोकण, कण का ), १ गृष्टि, २ दृष्टि, ३ बलि, ४ हलि, ५ १६ पटर, १७ उणक ( उकण का ), १८ विधि (कुद्रि), ६ अजवस्ति, ७मित्रय, आमलक (आमल, आमलक), १९ कुवल, ८ फाले, ९ अलि, १० दृष्टि । इति २० विस्व. २१ बदर, २२ कर्कर (फर्क रक), २३ तर्कार, २४ शकार २५ पुष्कर, गृष्टयादि । २६ शिखण्ड, ०७ सलद , २८ शष्कण्ड , ७८ गोत्रादीनि ८, १, २७, ६९. २९ सनन्द (सलन्द का ), ३० सुषम, ३१ सुषव', ३२ अलिन्द , ३३ गडुल (गडुज १ गोत्र, २ बुव, ३ प्रवचन, ४ प्रहसन, का), ३४ पाण्डश , ३५ आढक, ३६ ५प्रकथन, ६ प्रत्ययन, ७ प्रपञ्च, ८प्राय, आनन्द, ३७ पाश्वत्थ, ३८ सृपाट, ३९ ९न्याय, १० प्रचक्षण, ११ विचक्षगा.१२ आपच्चिक (आखक, आपिच्छक का ), अवचक्षण, १३ स्वाध्याय, १४ भूयिष्ठ, १५ ४० शकल,४१ सृर्म, ४२ शूर्प, ४३ सूच', वा नाम (नाम वा का ), १६ प्रदशन, १७ ४४ यष ( पूष), ४५ यूथ , ४६ सुप, ४७ प्रयजन । इति गोत्रादिः। मेथ , ४८ वल्लक, ४९ धातक (घातक ७९ गोपवनादयः २.४.६७. का ), ५. सल्लक, ५१ मालक, ५२ मालत, ५३ साल्वक, ५४ वेतस, ५५ वृस (वृक्ष, १ गोपवन, २ शेयु (शिय), ३ बिन्दु, पृस का ), ५६ अतस, ५७ उभय , ५८ ४ भाजन, ५ अश्वावतान ( अश्व, अव- भृक्ष, ५९ मह, ६० मठ, ६१ छेद, ६२ तान का ), ६ श्यामाक ( श्योमाक), ७ पेश , ६३ मेद , ६४ श्वन , ६५ तक्षन्,६६ श्यामक',८ श्यापर्ण । बिदाद्यन्तर्गणोऽयं अनही, ६७ अनडाही, ६८ एषणः गोपवनादिः। करणे, ६९ देह, ७० देहल, ७१ काकादन, Page #693 -------------------------------------------------------------------------- ________________ ( गणपाठः)६०४ ७२ गवादन, ७३ तेजन, ७४ रजन, ७५ विटक, १५८ भट्ट, १५९ दहन, १६० कन्द, लवण, ७६ औदगाहमानि (आद्गाहमानि), १६१ काकण । इति गोरादिः । ७७ गोतम (गौतम का ), ७८ पारक*, ७९ अयःस्थूण (आप, स्थूण का ), ८० ८२ गारादयः ६, २,१९४. भौरिकि ( भौरि का ), ८१ भौलिकि, ८२ १ गौर, २ तैष ( नैष का ), ३ तैल, ४ भोलिडि ८३ यान (पान का), ८४ मेध', लेट, ५ लोट, ६ जिह्वा, ७ कृष्ण (कृष्णा ८५ आलम्बि', ८६ आलजि', ८७ का ),८ कन्या , ९ गुध (गुड का.), १० आलब्धि, ८८ आलाक्ष, ८९ केवाल', ९० कल ११ पाद । इति गौरादिः। आपक, ९१ आरट, ९२ नट, ९३ टोट, ९४ नोट (नाट का ), ९५ मूलाट, ९६ ८३ ग्रहादयः ३, १, १३४. शातन, ९७ पोतन', ९८ पातन, ९९ पानठ १ ग्राही, २ उत्साही, ३ उद्दासी, ४ (पाठन ), १०० आस्तरण, १०१ आधि उद्भासी, ५ स्थायी, ६ मन्त्री, ७ संमर्दी, करण, १०२ अधिकार, १०३ आग्रहायणी (अग्रहायणी), १०४ प्रत्यवरोहिणी, १०५ ।। " रक्षश्रु (वस का ) वपशां नौ, ८ निरक्षी, ९ निश्रावी, ( १० निवासी का ), सचन, १०६ सुमङ्गलात् सज्ञायाम्, १०७ ' ११ निवायी, १२ निशायी, याचव्याहृव्रजअण्डर*, १०८ सुन्दर, १०९ मण्डल, ११० . मन्थर*, १११ मङ्गल*, ११२ पट, ११३ । वदवसा नागिम (याचिच्याहसं. पिण्ड, ११४ षण्डौं, ११५ ऊर्द (कुर्द का ), , व्याहृव्रज' का ), १३ अयाची, १४ ११६ गुर्द ( गूर्द का ), ११७ शम , ११८, अव्याहारी, १५ असन्याहारी, १६ अवाजी, सद*, ११९ आर्द (औड), १२० हद १७ अवादी, १८ अवासी, अचामचित्तक र्तृकाणाम् (प्रतिषिद्धानामित्येव का ), १९ (हृद), १२१ पाण्ड (पाण्ट का ), १२२ भाण्ड (भाण्डल, भाण्ड), १२३ लोहाण्ड अकारिन् , २० अहारिन् , २१ अविनायी, ( लोफाण्ट का ), १२४ कदर* १२५.२२ विशायी ( अवि का ), २३ विषायी* कन्दर, १२६ कदल (कन्दल का ), १२७ ( वि° ), विशयी विषयी देश, २४ तरुण, १२८ तलुन, १२९ कल्माष, १३० विशया , २५ विषयी देश, २६ अभिभावी बृहत् , १३१ महत्, १३२ सोम*, १३३ भूते, २७ अपराधी २८ उपरोधी, २९ परिसौधर्म, १३ रोहिणी नक्षत्रे, १३५ रेवती भवी, ३० परिभावी । इति ग्रहादि। नक्षत्रे, १३६ विकल, १३७ निष्कल, १३८ ८४ घोषादयः ६, २, ८५. पुष्कल, १३९ कटाच्छोणिवचने, पिप्पल्यादयश्च, १४० पिप्पली, १४१ हरीतकी १ घोष, २ कट (घट), ३ वल्लभ (हरितकी), १४२ कोशातकी, १४३ शमी, ( पल्वल का ), ४ हृद, ५ बदरी (बदर १४४ वरी, १४५ शरी ( शमीकरीरी का ), का ), ६ पिड्डल ( पिगली), ७ पिशङ्ग, ८ १४६ पृथिवी, १४७ क्रोष्टु (क्रोधी का ), (शाल का ), ११ कूट (वृत्), १२ माला , ९ रक्षा ( रक्षः का.) १० शाला १४८ मातामह, १४९ पितामह, १५० सृगेठ, शाल्मली, १३ अश्वत्थ, १४ तृण, १५ १५१ सुब, १५२ सूर्य, १५३ सकलूक, १५४ शिल्पी, १६ मुनि, १७ प्रेक्षा ( प्रेक्षाकू, आलिङ्गि, १५५ पावन, १५६ एत, १५७ पुसा का ) इति घोषादिः । Page #694 -------------------------------------------------------------------------- ________________ ( गणपाठः) ६८५ ८५ चादयः १.४,५७. आहास्विन्, १२३ शम्, १२४ कम् . । १०५ दिष्ट्या , १२६ पशु १२७ व १२८ १ च, २ वा, ३ ह. ४ अह, ५ एव, सह.१९ अनुषद १३० आनुषक. १३१ ६ एवम् , ७ नूनम्, ८ शश्वत्, ९ अङ्ग १३२ फट १३३ ताजा (माजक), युगपत् , १० भूयस्-, ११ सपत्, १३४ अये १३५ अरे १३६ चाटु १२ कूपत्, १३ कुवित्, १४ नेत्, १५ (चटु का). १३७ कुम् १३८ खुम् १३९ चेत्, १६ चण, १७ कच्चित् . १८ यत्र, १९ घुम् १४० अम् १४१ ईम् ( आईम् , अम् तत्र,२० नह, २१ हन्त, २२ माकिम् . २३ ईम् का ), १४२ सीम् , १४३ सिम् . माकीम् *, २४ माकिर*, २५ नकिम् , २६ १४४ सि १४५ वै १४६ उपसर्गविभक्तिनकीम्*, २७ नकिर, २८ आकीम् . २९ स्वरप्रतिरूपकाश्च निपाता । आकृतिमाद (मा), ३० नञ् (न) ३२ तावत् गणोऽयम् । इति चादयः। (१४७ तथा, ३२ यावत् , ३३ त्वा, ३४ त्वे (स्दै, दै), १४८ अस्मि १४९ तक १५० यम् . १५१ ३५, ३६ रे*, ३७ श्रौषट्, ३८ वौषट्, थान. १५२ तुम् . १५३ आम् १५४ इह. ३९ वषट्, ४० स्वाहा, ४१ स्वधा, ४२ १५५ अनुकम् . १५६ सुकम् १५७ सुधा ओम् , ४३ तथा (तथाहि), ४४ खल ४५ १५८ हाहौ १५९ हैहा १६० ईहा १६१ किल, ४६ अथ, ४७ सु, ४८ सुष्टु, ४९ स्म, ताजा, १६२ बाट १६३ वाद. १६४ ५० अ, ५१ इ, ५२ उ, ५३ ऋ, ५४ ल, ५५ हुम् १६५ शीम् १६६ वाकिर. १६७ ए, ५६ ऐ, ५७ ओ, ५८ औ, ५९ दह, ६० आद(आ), १६८ अ. १६९ मा (माइ) उज, ६१ उकल, ६२ वेलायाम् , ६३ मात्रा- १७० नो. १७१ ना प्रतिषेधे १७२ उत. याम्, ६४ यथा, ६५ यत, ६६ तत् ६७किम्, १७३ तुवै १७४ न्वै. १७५ नुवै, १७६ अध ६८ पुरा, ६९ वधा, (वध्या*) ७० धिक, १७७ अधस्. १७८ स्मि. १७९ अच्छ, ७१ हाहा, ७२ हेहै (हहे ), ७३ पाइ, ७४ १८० अदल, १८१ हेहे. १८२ हैहै १८३ प्याद्, ७१ आहो, ७६ उताहो. ७७ हो, ७८ म. १८४ आस्. १८५ शस् १८६ वव अहो, ७९ नो (नौ), ८० अथो. ८१ ननु, १८७ डिकम् . १८८ हिनुक. १८९ श्वकम् . ८२ मन्ये, ८३ मिथ्या. ८४ असि. ८५ बहि, १९० नुकम् , १९१ अन्त. १९२ द्यौ १९३ ८६ तु, ८७ नु, ८८ इति ८९ इव, ९० वत्, सुक् १९४ अले. १९५ कीम् ) १४७-१९५ ९१ वात्, ९२ वन (चन का ), ९३ वत, एते बोथलिंगसगृहीते गणपाठे दृश्यन्ते ९४ सम् , ९५ वशम्, ९६ शिकम, ९७ ८६ चावादयः ६.२,१६०. दिकम् (हिकमू का ), ९८ सनुकम्, ९९ १चारु २ साधु, ३ यौधकि (योधिक छम्बटू (छंवट, छंवट),१०० शङ्के , १०१ का ), ४ अनङ्गमेजय, ५ वदान्य. ६ अकशुकम्, १०२ खम्, १०३ सनात. १०४ स्मात्, ७ वर्तमानवर्धमानन्वरमाणत्रियसनुतर, १०५ नहिकम्। १०६ सत्यम् माणक्रीयमाणरोचमानगोभमानाः (क्रिय१०७ ऋतम्, १०८ अद्धा, १०९ इद्धा, माणकीयमाण का) संज्ञायाम् . ८ विका११० नोचेत्, १११ नचेत्, ११२ नहि, रसदृशे व्यस्ते समस्ते (अविकार, अस११३ जातु, ११४ कम् , ११५ कुत , ११६ दृश, अविकारसदृश) ९ गृहपति. १० कुत्र, ११७ अव. ११८ अनु, ११९ हा*. गृहपतिक, ११ राजाह्नोग्छन्दसि । इति १२० हे १२१ है (हे है का ), १२२ चार्वादिः। Page #695 -------------------------------------------------------------------------- ________________ (गणपाठः) ६८६ ८७ चिहणादयः ६, २,१२५. विप्रकर्ष, १२ प्रेषण, १३ संप्रश्न. १४ विपन. १५ विकर्ष. १६ प्रकर्ष, १७ १ चिहण, २ मडर ( मदुर, मन्दर ), ३ विराग विरद च । इति छदादि । मद्रुमर (मडुर का ) ४ वैतुल, ५ पटक, ६ बैडालिकर्णक (कर्ण का ), ७ बैडा. ९३ जक्षादयः ६, १, ६. लिकर्णि (वैतालिका), ८ कुक्कुट, ९ चिक्कण १० चित्कण । इति चिहणादिः। (धातुपाठ १०७१-१०७७ द्रष्टव्याः ) ८८ चुरादयः ३, १, २५. ९४ जुहोत्यादयः २, ४, ७५. (धातुपाठे १५३५-१९४४ द्रष्टव्या ) (धातुपाठे १०८३-११०६ द्रष्टव्याः ) ८९ चूर्णादीनि ६, २, १३४. ९५ ज्वलादयः ३, १, १४०. १ चूर्ग, २ करिव. ३ करिप, ४ शाकिन, (धातुपाठे ८३२-८६० द्रव्याः ) ५ शाकट, ६ द्राक्षा. ७ तूस्त, ८ कुन्दुम __ ९६ डतरादयः ७, १, २५. (कुदम का ), ९ दलप, १०चससी, ११ चक्कन ( चकन, चक्वन का ),१२ चौडा ( २४१ ५-९ द्रष्टव्याः ) इति चूर्णादिः । ९७ तक्षशिलादयः ४, ३, ९३. ९० छत्रादीनि ४, ४, ६२. १ तक्षशिला, २ वत्मोद्धरण, ३ कैर्मदुर १ छत्र, २ शिक्षा, ३ प्ररोह ( पुरोह ( कौमेदुर ), ४ ग्रामणी, ५ छगल', ६ का ), ४ स्था (आस्था. संस्था, अवस्था काष्टुका (कर्णकोष्ट का ), ७ सिंहकर्ण का ), ५ बुभुक्षा, ६ चुरा, ७ (सिहकोष्ठ का ), ८ सकुचित, ९ किनर, तितिक्षा , ८ उपस्थान, ९ कृषि (ऋषि १० काण्डधार (काण्डवारण का ), ११ का ), १० कमन् ११ विश्वधा, १२ तपस् पर्वत', १२ अवसान, १३ बर्बर, १४ कंस, १३ सत्य, १४ अनृत, १५ विशिखा, १६ १५ सरालक । इति तक्षशिलादि। विशिका (शिविका का ), १७ भक्षा, ९८ उदस्थान १९ पुरोडा(१)*, २० विक्षा* २१ ९८ तनादयः २, ४, ७९; ३, १, ७९. चक्षा*, २२ मन्द्र। इति च्छत्रादिः। (धातुपाठे १४६४-१४७३ द्रष्टव्या.) ९१ छाव्यादयः ६, २, ८६. ९९ तनोत्यादयः ६, ४, ३७. १ छात्रि, २ पेलि (ऐलि का ), ३ (धातुपाठे १४६४-१४७३ द्रष्टव्याः ) भाण्डि, ४ व्याडि, ५ आखाण्ड, ६ आदि, ७ गामि (गौमि का ) इति छाब्यादिः। १०० तसिलादयः ६, ३, ३४. ९२ छेदादयः ५, १, ६४. १ तमिल, २त्र, ३तरप, ४ तमप् ५चरट्र, ६ जातीयर, ७ कल्पपू ,८ देशी१ छेद, २ भेद, ३ द्रोह, ४ दोह, ५ नर्त यर्, ९ रूपप्, १० पाशा, ११ थम् , १२ (नर्ति, वर्त का ), ६ कर्ष, ७ तीर्थ', ८ थाल, १३ दा, १४ हिल, १५ तिल, १६ संप्रयोग, ९विप्रयोग, १० प्रयोग', ११ थ्यन् । इति तसिलादिः। Page #696 -------------------------------------------------------------------------- ________________ ( गणपाठः) ६८७ १०१ तारकादयः ५, २, ३६. युध. ६ चय ( चार चग का ) ७ श्यामाक ८पयूक्षा । इति तालादि.. १ तारका, २ पुष्प, ३ कोक , ४ मन्जरी , ५ ऋजीष, ६ क्षण*, ७च्च (सूचक का) १०३ तिकादयः ४, १, १५४. ८ मूत्र, ९ निष्क्रमण, १० पुरीप, ११ १निक. २ कितवर कितक),३ सज्ञा. उच्चार, १२ प्रचार, १३ विचार, १४ ४ बाला वालका , शिखा (संज्ञावाकुड्मल ( कड्मल ), १५ कण्टक. १६ लशिख) ६ उरन्न् ( उरश ), ७ शाट्य मुसल', १७ सुकुल, १८ कुसुम, १९ कुत- (शाध्य का) ८ सन्धय ९ यमुन्द १० हल, २० स्तबक (स्तवक), २१ किस- रूप्य, ११ ग्राम्य १२ नील १३ अमित्र, लय, २२ पल्लव, २३ खण्ड, २४ वेग, २५ १४ गौकक्ष्य (गोकुश्य), १५ कुरु (करु निद्रा, २६ मुद्रा, २७ बुभुक्षा, २८ धनुष्या, का), १६ देवरथ, १७ तैतल (तैतिल २९ पिपासा, ३० श्रद्धा, ३१ अभ्र, ३२ का ), १८ औरस (और), २९ कौरव्य. पुलक, ३३ अङ्गारक, ३४ वर्णक, ३५ द्रोह २० भौरिकि २१ भोलिकि २२ चौपयत. ३६ दोह, ३७ सुख, ३८ दुःख, ३९ उत्कण्ठा २३ चैटयत २४ शीकयत (शकयतका), (उत्कण्ठका),४०भर, ४१ व्याधि, ४२ २५ सेतयल ०६ वाजवत ( वाजवत वर्मन्", ४३ व्रण, ४४ गौरव, ४५ शास्त्र, का ), २७ चन्द्रमस, २८ शुभ. २९ गा. ४६ तरंग, ४७ तिलक, ४८ चन्द्रक (चन्द्र ३० वरेण्य, ३१ सुपामन, ३२ आरद्ध का ), ४९ अन्धकार, ५० गर्व, ५१ मुकुर (आरटव), ३३ वद्यका ३४ खल्यका (कुमुर), ५२ हर्ष, ५३ उत्कर्ष, ५४ रण . ( खल्या, खल्य का ), ३५ वृष, ३६ ५५ कुवलय, ५६ गधे, ५७ क्षुध् (क्षुधा लोमक ३७ उदज्ञ (उदन्य का ),३८यक्ष. का ), ५८ सीमन्त, ५९ ज्वर, ६० गर', ३९ सुयामन् . ४० ऋश्य (ऋाय) ४१ ६१ रोग, ६२ रोमाञ्च, ६३ पण्डा, ६४ भीत, ४२ जाजल. ४३ रस ४४ लावक कजल, ६५ तृष, ६६ कोरक, ६७ कल्लाल ४५ ध्वजवद, ४६ वरु, ४७ बन्धु ४८ आव६८ स्थपुट', ६९ फल, ७० कञ्चुक , ७१ ज्धका (आव° )। झते तिकादिः। शकार, ७२ अदाकुर, ७३ शवल, ७४ १०४ तिककितवादयः २,४,६८. बकुल', ७५ श्वभ्र, ७६ आराल , ७७ ।। कलङ्क, ७८ कर्दम, ७९ कन्दल. ८० मूर्जा, १तिककितवाः, २ बङ्गुरभण्डीरथा. ३ ८१ अङ्गार, ८२ हस्तक ( हस्त का ), ८३ उपकलमका , ४ पफकनरकाः, ५ बकनप्रतिबिम्ब',८४ विघ्नतन्त्र (विघ्न. तन्त्र), खगुदपरिणद्धाः (बकनखश्वगुद का.), ८५ प्रत्यय, ८६ दीक्षा , ८७ गर्ज, ८८६ उब्जककुभाः. ७ लइशान्तमुखाः, ८ गर्भादप्राणिनि, ८९ तन्द्रा, ९० स्रवक । उत्तरशलङ्कटा (उरसलङ्कटाः का ) ९ ९१ कर, ९२ आन्दोल. ९३ गोर, ९४ राग कृष्णाजिनकृष्णसुन्दराः, १० म्रष्टककपिआकृतिगणः । इति तारकादिः। 'ला, ११ अग्निवेशदशरुका. ( दासेरका 'का)। इति तिककितवादिः। १०२ तालादयः ४, ३, १५०. । १०५ तिष्ठद्गुप्रभृतीनि २, १, १७. १ तालाद्धनुषि, २ बाहिण, ३ इन्द्रालिश (इन्द्रासिष), ४ इन्दादश, ५ इन्द्रा- १ तिष्ठद्गु, २ वहद्गु, ३ आयर्तागवम्, ४ Page #697 -------------------------------------------------------------------------- ________________ कि का ), १४ अनुराहति १२२ द्विदण्ड्यादयः ५, ४, १२८. । रति का ), १५ पौष्करसादि, १६ १ द्विदण्डि, २ द्विमुसलि, ३ उभाञ्जलि, "ते, १७ आनुति ( आनुमति ४ उभयाञ्जलि, ५ उभादन्ति, ६ उभया- " भादोहनि , १९ नैमिश्रि*, २० दन्ति, ७ उभाहस्ति, ८ उभयाहस्ति, ९ ", (प्राणादाति का ), २१ बान्धकि उभाकर्णि, १० उभयाकर्णि, ११ उभापाणि, का ), २२ वैशीति', २३ १२ उभयापाणि, १३ उभाबाहु, १४ उभया- , २४ आहिसि, २५ आसरि, बाहु, १५ एकपदि, १६ प्रोहपदि, १७६ " , २७ आसिबन्धाक, २८ पौष्पि आढ्यपदि (आच्यपदि), १८ सपदि, १४ ), २९ कारणुपालि, ३० निकुच्यकर्णि, २० संहतपुच्छि, २१ अन्ते , वैरकि, ३२ वैहति का, ३३ वासि । इति द्विदण्ड्यादि । ३४ मान्धाताक.३५वाफल्कि, . ', ३० वैलकि, ३८ कामलि, ३९ १२३ द्यादयः ५,३, २. , ४० कामी , ४२ दौषकगति, ( सर्वादिगणे २४१ २५-२९ द्रव्याः ) अति । इति तोल्बल्यादिः। १२४ धूमादयः ४, २, १२७. यः १ १.७४, २.७२, १ धूम, २ षडण्ड (खडण्ड, खण्ड का ६०; ७. २.१०२. ३ शशादन, ४ अर्जुनाव ( अर्जुनाद का X II. १८-२४ द्रष्टव्याः ) ५ माहकस्थली, ६ आनकस्थी, IT दयः ५, १, ६६. माहिषस्थली', ८ मानस्थली (माषस्थलं. न ३ गधुपर्क, ४ कशा, का), ९ अट्टस्थली, १० मद्रकस्थली ।। था, ८ सुवर्ण*, ९ ११ समुद्रस्थली , १२ दाण्डायनरथली, १ ११ युग, १२ गुहा, १३ राजस्थली, १४ विदेह, १५ राजगृह, १ मग । इति दण्डादि । सात्रासाह, १७ शष्य (शिष्य का ), मित्रवर्ध (मित्रवर्ध, मित्र, वल का ), F AK वादीनि २, ४,१४. भक्षाली', २० मद्रकूल, २१ आजीकृत ५ सर्पिर्मधुनी, ३ मधु(आधीकूल का ), २२ द्याहाव ( याहया' ती, ५ शिववैश्रवणौ, २३ व्याहाव ( व्यहव ), २४ संस्फ ७ परिवादकौशको (संहीय का), २५ बर्बर, २६ वर्ण्य, , १८ प्रवग्योपसदौ, ९ गर्त (वर्चगर्त का ), २८ आनर्त (आनता सुवर्हिषी, ११ दीक्षा२९ माठर, ३० पाथेय, ३१ घोष, ३२ पा 1, १३ मेधातपसी, ( वल्ली का.), ३३ आराज्ञी, ३४ धार्त . २५ उलूखल मुसले, ३५ आवय (अवयात का ), ३३ श्रद्धामधे, १० ३७ कूलात्सौवीरेषु, ३८ समुद्राचा से । इति दधिपयमनुष्ये च, ३९ कुचि, ४० अन्तरीय ( रीप का ), ४१ द्वीप, ४२ अरुण, ४३:31 ईयः :, ३, ११६. यनी, ( उज्जयिनी का ), ४४ पटार : मौलपि, ३ बैजवापि , ४ दक्षिणापथ, ४६ साकेत, ४७ Page #698 -------------------------------------------------------------------------- ________________ (गणपाठः ) ६८९ औदकि ( औतकी, औतकि का.), ५ ११७ दिवादयः ३, १, ६९. औदाङ्क , ६ आच्युतन्ति ( अच्युतन्ति का), ७ आच्युतदन्ति* (अच्युत) ८ (धातुपाठे ११०७-१२४७ वव्या.) शाकुन्ताक , ९ आकिदान्त, १० औडवि* ११८ दृढादयः ५, १, १२३. ११ काकदन्ताक (काकदन्ति का ), १२ शातपि, १३ सार्वरोनि, १४ बिन्दु १५ १ हद, २ वृढ, ३ परिवृद्ध ४ भृश ५ बैन्दवि*, १६ तुलभ, १७ मौजायन, १८ कृश, ६ वक्र (चक्र का ), ७ शुक्र*, ८ काकन्दि, १९ सावित्रीपुत्र, २० काकरन्ति, चुक , ९ आम्र, १० कृष्ट (आकृष्ट का ), २१ देववापि, २२ अपच्युतकी, २३ कर्की, ११ लवण, १२ तार, १३ शीत, १४ उष्ण, २४ पिण्ड । इति दामन्यादिः। १५ जड, १६ बधिर १७ पण्डित, १८ मधुर, १९ मूर्ख, २० मूक, २१ वेर्यातलात (लाभ का ) मतिमन शारदानाम् २२ ११५ दासीभाराः ६, २, ४२. समो मतिमनसोः, २३ जवन, २४ अम्ल, १दासीभारः,२ देवहूतिः, ३ देवभीतिः २५ गल २६ तरुण, २७ मन्द, २८ स्थिर, ४ देवलाति*, ५वसुनीतिः (वसूनितिः), २४ बहुल, ३० दोघे । इति दृढादिः।। ६ ओषधिः, ७ चन्द्रमा, ८ देवजूतिः, ९ ११९ देवपथादयः ५, ३,१००. देवसूतिः, १० देवनीतिः । आकृतिगणः। १देवपथ, २ हंसपथ, ३ वारिपथ, ४ इति दासीभारादिः। रथपथ, ५ स्थलपथ , ६ करिपथ', ७ ११६ दिगादयः ४, ३, ५४. अजपथ', ८ राजपथ, ९ शतपथ, १० शङ्कपथ ( शकुपथ ), ११ सिन्धुपथ १ दिश, (सिंहपथ का ), १२ सिद्धगति (सिंहवादयः ६, २,१३१ गति का ), १३ उष्ट्रग्रीव ( ग्रीवा का.), १४ वायरज्जु (चामरज्जु का.), १५ हस्त, (वादयः प्रातिपादिकेषु न पठ्यन्ते। १६ इन्द्र, १७ दण्ड, १८ पुष्प, १९ मत्स्य, दिगादिषु (११६) तु वर्ग, पूग, गण, पक्ष २० जलपथ, २१ रज्जु । आऋतिगणः। इति इत्येवमदियो ये पठितास्त एव यत्प्रत्य- देवपथादिः। यान्ता वादय इह प्रतिपत्तव्या.।) १२० द्युतादयः १, ३, ९१; २ वर्ग, ३ पूग, ४ गण, ५ पक्ष, ६ धाय्य (धाय्या का ),७मित्र, ८ मेधा, ९ अन्तर, १० पथिन् , ११ रहस्, १२ अलीक, १३ (धातुपाठे ७४१-७६२ द्रष्टव्याः ) उखा, १४ साक्षिन्, १५ देश*, १६ आदि, १२१ द्वारादयः ७, ३, ४. १७ अन्त, १८ मुख, १९ जघन, २० मेघ, २१ यूथ, २२ उदकात्संज्ञायाम् , २३ न्याय १ द्वार, २ स्वर, ३ स्वाध्याय, ४ (ज्ञाय), २४ वंश, २५ वेश (विश का ), व्यल्कश, ५ स्वस्ति, ६ स्वर (स्वर का ), २६ काल, २७ आकाश, २८ अनुवंश। ७ स्फ्यकृत, ८ स्वादुमृटु, ९ श्वस्, १० इति दिगादिः। स्वन्, ११ स्व । इति द्वारादि । Page #699 -------------------------------------------------------------------------- ________________ (गणपाठः) ६९० १२२ द्विदण्ड्यादयः ५, ४, १२८. स्थली, ४८ भक्षास्थली, ४९ गर्तकूल, ५० १ द्विदण्डि, २ द्विमुसलि, ३ उभाञ्जलि, मानवल्ली, ५१ सुराज्ञी। इति धूमादिः । ४ उभयाञ्जलि, ५ उभादन्ति, ६ उभया- १२५ नडादयः (१) ४, १, ९९. दन्ति, ७ उभाहस्नि, ८ उभयाहस्ति, ९ १नड, २ चर (वर), ३ बक, ४ मुञ्ज, उभाकर्णि, १० उभयाकर्णि, ११ उभापाणि, ५ उतिक.६ इतिश, ७ उपक, एक, ९ १२ उभयापाणि, १३ उभाबाहु, १४ उभया-लमक. १० शलङ्कालईच (शालकायन), बाहु, १५ एकपदि, १६ प्रोडपदि, १७ २१ सप्तल, १२ वाजप्य, १३ तिक, १४ आढ्यपदि (आच्यपदि), १८ सपदि, १९ अग्निशर्मन् वृषगणे, १५ प्राण, १६ नर, निकुच्यकर्णि, २० संहतपुच्छि, २१ अन्ते १७ सायक, १८ दास, १९ मित्र, २० द्वीप, वासि* । इति द्विदण्ड्यादिः। २१ पिङ्गर, २२ पिङ्गल, २३ किंकर, २४ १२३ यादयः ५, ३, २. किंकल, २५ कातर, २६ कातल, २७ ( मादिगणे २४१ २५-२९ प्रत्याः) काश्यप (कुश्यप), २८ काश्य, २९ काव्य (काल्प), ३० अज, ३१ अमुष्य (अमुष्म), १२४ धूमादयः ४, २, १२७.. ३२ कृष्णरणौ ब्राह्मणवासिष्ठे ( वासि१ धम, २ षडण्ड (खडण्ड, खण्ड का), प्रयो का ), ३३ अमित्र, ३४ लिगु, ३५ २ शशादन, ४ अजुनाव ( अजुनाद का.), चित्र.३६ कमार, ७ कोष्ट का च ५ माहकस्थली, ६ आनकस्था , ७ौप्रायन), ३८ लोह,३९ दुर्ग, ४० स्तम्भ, माहिषस्थली*, ८ मानस्थली (माषस्थली ४१ शिंशपा, ४२ अग्र, ४३ तृण, ४४ शकट, का.), ९ अट्टस्थली', १० मद्रकस्थली, ४५ सुमनत्, ४६ सुमत, ४७ मिमत, ४८ ११ समुद्रस्थली, १२ दाण्डायनस्थली, १३ ऋच, ४९ जलंधर, ५० अध्वर (अध्वरा. राजस्थली, १४ विदेह, १५ राजगृह, १६ सात्रासाह, १७ शष्प (शिष्य का ), १८ दण्डय का ), ५१ युगंधर, ५२ हंसक, ५३ मित्रवर्ध (मित्रवर्ध, मित्र, वल का), १९ दण्डिन् , ५४ हस्तिन, ५५ पिण्ड', ५६ भक्षाली, २० मद्रफूल, २१ आजीकूल पश्चाल, ५७ चमासन् , ५८ सुकृत्य, ५९ (आजीकूल का.), २२ द्याहाव (शाहव), स्थिरक, ६० ब्राह्मण, ६१ चटक, ६२ बदर, २३ व्याहाव ( व्यहव ), २४ संस्फीय ६३ अश्वल (अश्वला का ), ६४ खरप, (संहीय का.), २५ बर्बर, २६ वर्ण्य, २७ ६५ लङ्क, ६६ इन्ध*, ६७ अस्त्र , ६८ गर्त (वर्चगर्त का ),२८ आनत (आनत), कामुक, ६९ ब्रह्मदत्त, ७० उदुम्बर, ७१ २९ माठर, ३० पाथेय, ३१ घोष, ३२ पल्ली शोण, ७२ अलोह, ७३ दण्डप (दण्ड, अध्व(वल्ली का ), ३३ आराज्ञी, ३४ धार्तराज्ञी, रादण्डय का ), ७४ जत् (१), ७५ अश्वका ३५ आवय (अवयात का ), ३६ तीर्थ, । (अवयात का ), २९ ताथ, | ७६ वानव्य, ७७ नाव्य, ७८ अन्वजत्, ७९ ३७ कूलात्सौवीरेषु, ३८ समुद्रान्नावि अन्तजन, ८० इत्वरा, ८१ अंशक, ८२ याम, मनुष्ये च, ३९ कुक्षि, ४० अन्तरीय ( अन्त-1८३ काम, ८४ वात । इति नडादि। रीप का ), ४१ द्वीप, ४२ अरुण, ४३ उज्जयनी, ( उज्जयिनी का ), ४४ पटार , ४५ १२६ नडादयः (२) ४, २, ९१. दक्षिणापथ, ४६ साकेत, ४७ घोष- १ नड, २ प्लक्ष Page #700 -------------------------------------------------------------------------- ________________ ( गणपाठः) ६९१ बिल्वकादयः ६, ४, १५३ निस्तरीप. १०निस्तरीक, ११ निरजिन, ३ बिल्व, ४ वेणु, ५ वेत्र ६ वेतस, ७ इक्षु, १२ उदाजिन, १३ उपाजिन, १४ परहस्त८ काष्ठ, ९ कपोत, १० तृण, ११ कुना पादकेशकर्षाः । आकृतिगगः' इति निरु(ऋचाया का ) ह्रस्वत्वं च, १२ तक्षन दकादिः! नलोपश्च । इति नडादिः। १३० निष्कादयः ५, १, २०. १२७ नद्यादयः ४, २, ९७. १ निष्क, २ पण, ३ पाद, ४ माष, ५ १ नदी, २ मही, ३ वाराणसी, ४ वाह, ६ द्रोण (वाहद्रोण का ), ७ पटि। श्रावस्ती, ५ कौशाम्बी, ६ वनकौशाम्बी २ इति निष्कादिः। (वनको' ), ७ काशपरो, ८ काशफरी १३१ न्यवादयः ७, ३, ५३. ( फारी), ९ खादिरी, १० पूर्वनगरी, १: । १ न्यङ्, २ मद्, ३ भृगु, ४ दूरेपाक, ५ पाठा (पावा का ), १२ माया (मावा का ), १३ शाल्वा (साल्वा का ), १४ फलेपाक ६क्षणपाक, ७ दूरेपाका, ८ दा*, १५ सेतकी (वासेनकी का ), १६ : फलेपाका, दूरेपाकु, १० फलेपाकु, ११ तक (तत्र ) १२ वक्र (चक्र ), १३ वडवाया वृषे, १७ दाल्या । इति नद्यादि । । व्यतिषड, १४ अनुषङ्ग, १५ अवसर्ग, १६ १२८ नन्द्यादयः३, १, १३४. उपसर्ग, १७ श्वपाक, १८ मांसपाक | (मारुपाक), १२ मूलपक', २० कपोतनन्दिवाशि(सि)मादिद् ( भू )षिसाधिवर्धिशोभिरोचिभ्यो (वासि वाशि का , पाक, २१ उलकपाक, २२ संज्ञायां मेघनिभूषि दूषि का) ण्यन्तेभ्य संज्ञायाम्, १ दाघावदाघार्घा. (मेघ का ) २३ न्यग्रोध, | २४ वीरुध् । इति न्यग्वादिः। नन्दन ,२ वाशन. (वासनः का),३ मदनः, ४दूषणः (भूषणःका), ५ साधन., ६ वधना, १३२ पक्षादयः ४,२,८०. ७ शोभनः, ८ रोचनः, सहितपिदम (दमेः का ) संज्ञायाम् , ९ सहनः,१. तपन ,११ १ पक्ष, २ तुक्ष , ३ तुष, ४ कुण्ड , ५ अण्ड, ६ कम्बलिका (कम्बलिक का ),७ दमनः, १२ जल्पनः, १३ रमण, १४ दर्पण, अ १५ संक्रन्दन, १६ संकर्षणः, १७ संहर्षणः, वालंक, ८ चित्र, ९ आस्ति, १० पथिन् १८ जनार्दन, १९ यवनः (पवनः का), पन्य च (पान्यायन), ११ कुम्भ, १२ सीरक (सीरज का ), १३ सरक, १४ २० मधुसूदन ,२१ विभीषण , २२ लवणः (निपातनाणत्वन का ), २३ चित्तविन. सकळ (रुलक का ), २५ सरस १६ समठ, १७ अतिश्वन (स्वन् का ), १८ शनः, २४ कुलदमनः, २५ शत्रदमनः। इति । रोमन् , १९ लोमन् , २० हस्तिन् , २१ नन्द्यादि। मकर", २२ लोमक, २३ शीर्ष, २४ १२९ निरुदकादीनि ६, २, १८४. निवात , २५ पाक , २६ सिहक (सहक), १ निरुदक, २ निरुपल (निरुलप का), २७ अङ्कुश", २८ सुवर्णक, २९ हंसक ३ निर्मक्षिक, ४ निर्मशक, ५ निष्कालक, (हंसका का), ३०हिं तक', ३१ कुत्स',३२ ६ निष्कालिक, ७ निष्पेष, ८ दुस्तरीप, ९ बिल", ३३ खिल , ३४ यमल, ३५ हस्त, Page #701 -------------------------------------------------------------------------- ________________ ( गणपाठः) ६९२ ३३ कला, ३७ सकर्णक (सकण्डक का), कमलाभिना, ११ गोष्ठी, १२ नैकती, १३ ३८ अश्मन् , ३९ अस्तिबल । इति पक्षादि। परिखा, १४ शूरसेन, १५ गोमती, १६ पट१३३ पचादयः ३.१.१३४. च्चर, १७ उदपान, १८ यकृल्लोम । इति पलद्यादिः। १ पच, २ वच', ३ वप, ४ वद, ५ चल, ६ पत, ७ नदद, ८ भषत, ९ प्रवद्र, १० १३७ पलाशादयः ४.३.१३९. चरट्', ११ गरद, १२ तर, १३ चारद, १ पलाश, २ खदिर, ३ शिंशपा, ४ १४ गाहाट् (ग्राहट का ), १५ सूरट स्पन्दन (स्यन्दन का ), ५ पलाक.६ (सूद का ),१६ देवद, १७ दोपद', १८ करीर, ७शिरीष, ८ यवास, ९ विकङ्कत। रज ( जर का ) १९ मद (मर का ), २० क्षप (क्षम का ), २१ सेव, २२ मेष, २३ हात पलाशादिः । कोष (कोप, क्रोध का ), २४ मेध, २५ १३८ पात्रेसमितादयः २, १,४८. नर्त ( मेधानर्त का ), २६ व्रण, २७ दर्श, १पात्रेसमिताः ( °संमिताः का ), २ २८ सर्प', २९ दम्भ, ३० दर्प , ३१ जार- पात्रेबहुलाः, ३ उदुम्बरमशककाः ४ उदु भर, ३२ श्यपच, ३३ तप, ३४ वस, ३५ |म्बरकमि (उदरकिमि. का ), ५ कूपक / क्षर, ३६ मार, ३७ दंश । आकृति च्छप, ६ अवटकच्छपः, ७ कूपमण्डूका, गणः। इति पचादि । ८ कुम्भमाइय, ९ उदपानमण्डूक, १० नगरकाकः, ११ नगरवायसः, १२ (पन्नोमार (६ १ ६२) इत्येवमादयो पितरिशर*, १५ गेहेशूर', १६ गेहनी, मान रघुरूप, १३ पिण्डीशूरः, १४ निश्पर्यन्ता इह गृह्यन्ते) १७ गेहेक्ष्वेडी, १८ गेहेविजिती, १९ गेहे१३५ पादयः ४, ४, १०. व्याड, २० गेहेमेही, २१ (गेहेदाही" ), २२ ... गेहेहप्त ( तृप्त का ), २३ गेहेधृष्टः, २४ १ पर्प, २ अश्व, ३ अश्वत्थ, ४ रथ, ५ गर्भेतृप्तः, २५ आखनिकबकः, ०६ गोष्ठेशूरः, जाल, ६ न्यास, ७ व्याल, ८ पादः पच्च २७ गोष्ठेविजिती, २८ गोष्ठेश्वेडी, २९ गोष्ठे (पदिक)। इति पादिः। पटु, ३० गोष्ठेपण्डित , ३१ गोष्ठेप्रगल्भः, १३६ पादयः ५,३,११७. ३२ कर्णेटिरिटिरा ( कर्णेटिट्टिमः का.), १ पशु, २ असुर, ३ रक्षस, ४ बाह्रीक, _ ३३ कर्णेचुरुचुरा ( चुरचुरा का ), ३४ (बाल्हीक का ), ५ क्यस् , ६ वसु, ७ . कूपचूर्णक (का) आकृतिगणोऽयम् । मरुत्, ८ सत्वत्, ९ दशाह, १० पिशाच, इति पात्रेसामतादिः । ११ अशानि, १२ कार्षापण । इति पर्खादिः। १३९ पामादयः ५, २, १००. १पासन्, २ वामन्, ३ वेमन, ४ हेमन्, ५ श्लेष्मन्, ६ कद्दू (कट्ठ), ७ वलि, ८ १ पलदी, २ परिषद, ३ रामेक, ४ सामन्, ९ ऊष्मन*, १० कृमि*, ११ अङ्गात् वाहीक, ५ कलकीट, ६ बहुकीट, ७ जाल- कल्याणे, १२ शाकीपलालीदद्रूणां ( °दवां कीट, ८ कमलकीट, ९ कमलकीकर, १० का.) ह्रस्वत्वं च, १३ विष्वगित्युत्तरपदः Page #702 -------------------------------------------------------------------------- ________________ (गणपाठः ) ६९३ लोपश्चाकृतसंधे. (विषुण), १४ लक्ष्म्या (शीलिक का) १४ सूतिक. १५ मुलिक. अच्च (लक्ष्मणः) १५ श्रेष्ठ, १६ पलल १६ तिलक ( तिलिका का.) १७ अज. इति पामादि । लिक. १८ अजनिक (अङ्गतिका का), १४० पारस्करप्रभृतीनि ६, १.१५३. १९ ऋषिक ( रूपिक ), २० पुत्रिक १ पारस्करो देश, २ कारस्करो वृक्ष. २३ पर्दिक*.२४ पथिक ( पाथिका का ), (पुत्रक का ), २१ अविक, २२ उत्रिका. ३ रथस्या नदी, ४ किष्कु प्रमाणम्, ५ २५ चर्मिक २६ प्रतिक. २७ सारथि किष्किन्धा गुहा, ६ तबृहतो करपत्या- (सारयिक का ). २८ आस्तिक, २९ श्चोरदेवतयाः सुट् तलोपश्च ( तस्कर सूचिक. ३० सरक्ष , ३१ सूचक (संरक्षचोरः, बृहस्पतिः%3D देवता),७प्रात् तुम्पतो सूचक ), ३२ नास्तिक ३३ अजानिक, गवि कर्तरि (प्रस्तुम्पति गौ'), अकृति- ३४ शाक्वर (राक्वर का ). ३५ नागर*. गण । इति पाररकरादिः। ३६ डिक, ३७ एषिक, ३८ मिलिक, १४१ पाशादयः ४, २, ४९. ३९ स्तनिक. ४० चाडितिक, ४१ कृषिक, १ पाश, २ तृण, ३ धूम, ४ वात, ५ ४२ पूर्तिक, ४३ पत्रिक, ४४ सलानिक, ४५ अमार, ६ पाटल (पाटलका का ), ७ पक्षिक, ४६ जलिक. ४७ शर्मिक, ४८ पोत, ८ गल, ९पिटक, १०पिटाक, ११ तिथ्विक, ४९ प्रचिक ५० प्रविक, ५१ परिक्षक, ५२ पूजनिक, ५३ मूचिक, ५४ शकट, १२ हल, १३ नट (नड का ), १४ स्वरिक । इति पुरोहितादिः । वन, १५ बालक । इति पाशादि। १४२ पिच्छादयः ५, २, १००. । । १४५ पुषादयः ३, १,५५. १ पिच्छा (पिच्छ का ), २ उरस ३ (धातुपाट ११८३-१२४७ द्रष्टव्या ) धुवक (क्षुवक का ), ४ ध्रुवक (धवका १४६ पुष्करादय. ५, २, १३५. का ), ५ जटाघटाकालाः ( कालात १ पुष्कर, २ ण्म, ३ उत्पल, ४ तमाल, का ) क्षेपे, ६ वर्ण, ७ उदक, ८ पङ्क, ९ ५ कुमुद, ६ नड, ७ कपित्थ, ८ विस, ९ प्रज्ञा। इति पिच्छादिः । मृणाल, १० कर्दम. ११ शालूक, १२ विगर्ह, १४३ पल्विादयः ५.२.२४. १३ करीष, १४ शिरीष, १५ यवास, १६ प्रवाह (प्रवास का ). १७ हिरण्य, १८ १ पीलु, २ कर्कन्धु (न्धू),३क्षमी, ४ कैरव, १९ कल्लोल, २० तट*, २१ तरंग, करीर, ५ कुवल (बल), ६ बदर, ७ २२ पडूज*, २३ सरोज*, २४ राजीव, अश्वत्थ, ८ खदिर । इति पीत्वादिः। २५ नालीक, २६ सरोरुह, २७ पुटक*, १४४ पुरोहितादयः ५, १, १२८. २८ अरविन्द , २९ अम्भोज", ३० अब्ज', ३१ कमल', ३२ पयर, ३३ बयस । इति १ पुरोहित, २ राजासे,३ग्रामिक (सग्रा पुष्करादिः। मिक का), ४ पिण्डिक, ५ सुहित', ६ बाल, ७ मन्द ( बालमन्द), ८ खण्डिक, ९ १४७ पृथ्वादयः ५, १,१२२. दण्डिक, १० वर्मिक (वर्मित का.), ११ १ पृथु, २ मृदु, ३ महत्, ४ पटु, ५ तनु, कर्मिक, १२ धार्मिक, १३ शिलिक ६ लघु, ७ बहु, ८ साधु, ९ आशु (आसु Page #703 -------------------------------------------------------------------------- ________________ (गणपाठः)६९४ का ), १० उरु (ऊरु का ), ९१ गुरु, १२ उष्णिज (उष्णिक, महू का ), ५ बहल, १३ खण्ड, १४ दण्ड, १५ चण्ड, १६ प्रत्यक्ष, ६ विद्वस्, ७ विदन्, ८ षोडन, ९ अकिंचन, १७ बाल* १८ होड, १९ पाक, विद्या, १० मनस्, ११ श्रोत्र शरीरे, १२ २० वत्स, २१ मन्द, २२ स्वादु, २३ ह्रस्व, जुह्वत् , १३ कृष्णा मृगे, १४ चिकीर्षत, १५ २४दीर्घ, २५ प्रिय, २६ वृष, २७ जु, २८ चोर, १६ शत्रु ( शक का ), १७ योध, १८ क्षिप, २९ क्षुद्र, ३० अण*, ३१ वेणु (१)। चक्षुस् (वक्षस् का ), १९ वसु (वस् इति पृथ्वादि। का ), २० एनस् (एत् । का ), २१ १४८ पृषोदरादीनि ६, ३, १०८, मरुत्, २२ कुञ्च (कुद का ), २३ सत्वत् (सत्वन्तु, सत्वन्त् ), २४ दशाह, १ पृषोदर, २ पृषोत्थान (पृषाद्वान २५ वयस, २६ व्याकृत*, २७ असुर का ), ३ बलाहक, ४ जीमूत, ५ श्मशान, (आतुर । का ), २८ रक्षस् , २९ पिशाच, आ ६ उल्लखल, ७पिशाच, ८ वृता, ९ मयूर, ३० अगानि, ३१ कर्षापण (काका ) आकृतिगण । इति पृपादताइ . ३२ देवता, ३३ बन्धु, ३४ षोडश, ३५ धूर्त, १४९ पैलादयः २, ४, ५९. ३६ राजा । इति प्रज्ञादिः। १पैल, २ शालवि,३सात्यकि, ४ सात्यं- १५२ प्रतिजनादयः ४, ४, ९९. कामि (सात्यकामि का), ५ राहयि', ६ १ १ प्रतिजन, २ इदंयुग, ३ संयुग, ४ रावणि*, ७ औदठिचौं, ८ औदवजि (औद- . समयुग, ५ परयुग, ६ परकुल, ७ परस्यव्याघ्र), ९औदमधि, १०औदमन्जि, ११ औद- | कुल, ८ अमुरकुट ९ सर्वजन, १० भृज्जि*, १२ देवस्थान, १३ पैडलौदायान | विश्वजन, ११ महाजन, १२ पञ्चजन । इति (पैगलायानि का ), १४ राहक्षति (रोह- | प्रतिजनादिः। क्षिति, रागक्षति का ), १५ भौलिङ्गि, १६ राणि, १७ औदन्यि*, १८ औद्वाहमानि, १५३ प्रवृद्धादयः ६, २, १४७. १९ औजिहानि, २० औदशुद्धि ( औद " १ प्रवृद्धं यानम् , २ प्रवृद्धो वृषलः, ३ बुद्धि का ), २१ तद्राजाच्चाणः, २२ देवि प्रयुता सूष्णवः (प्रयुक्ताः सक्तव. का ),४ (1), २३ सौमनि, २४ उहमानि (?) २५ | आकर्षेऽवहितः, ५ अवहितो भोगेषु, ६ राणायनि । आकृतिगणः । इति पैलादिः ।। 'खट्वारूढः, ७ कविशरतः। अतिगणः । इति १५० प्रगद्यादयः४, २,८०. प्रवद्धादिः। १ प्रगदिन, २ मगदिन, ३ मददिन (शरदिन का ), ४ कविल (कलिव का), १५४ प्रादयः १, ४, ५८. ५ खण्डित (खडिव का ), ६ गदित १प्र, २ परा, ३ अप, ४ सम् , ५ अनु, (गदिव का ), ७ चूडार, ८ मडार (माजार ६ अव, ७ निस्, ८निर*, ९ दुस, १० का ), ९ मन्दार*, १० कोविदार । इति दुर्*, ११ वि, १२ आङ् (आ), १३ नि, प्रगद्यादिः। १४ अधि, १५ अपि, १६ अति, १७ सु, १८ १५१ प्रज्ञादयः ५, ४,३८. उद, १९ अभि, २० प्रति, २१ परि, २२ १ प्रज्ञ, २ बणिज्, ३ उशिज्, ४ उप । इति प्रादिः। Page #704 -------------------------------------------------------------------------- ________________ (गणपाठः) ६९५ १५५ प्रियादयः ६, ३, ३३. ( उलड्डल ). १२ वन १३ कुल. १४ तुल, १ पिया, २ मनोज्ञा, ३ कल्याणी. १५ कवल । इति वलादिः। सुभगा, ५ दुर्भगा, ६ भक्तिः, ७ सचिबा, ८ १६१ बलादयः (२)५.२.१३६. स्वा* ( स्वसा), ९ कान्ता, १० क्षान्ता, १वल,२ उत्साह ३ उद्भास (उद्भाव ११समा, १२ चपला, १३ दुहिता, १४ का ४ उमाम.५उहास. ६शिखा. वामना (वामा का ), १५ तनया, १६ ७ कुल, ८ चूडा, ९ सुल.१० कल ११ अम्बा । इति प्रियादिः। आयाम, १२ व्यायाम. १३ उपयाम, १४ १५६ प्रेक्षादयः ४,२,८०. आरोह, १५ अवरोह. १६परिणाह, १७ युद्ध, १८ उद्वाम. १९ शिखावल, २० वूग१ प्रेक्षा, २ हलका (फलका , ३ मल. २१ दंश । इति बलादि । बन्धुका, ४ धुवका, ५ क्षिपका, ६ न्यग्रोध, । ७ इक्कट (इर्कुट का ), ८ कङ्कट (कर्कटा १६२ बहादयः ४,१, ४५. का ), ९ संकट, १० कट*, ११ कूप*, १२ १ वह, २ पद्धति, ३ अञ्चति ४ अङ्कति, बुक*, १३ पुक", १४ पुट', १५ मह ( महा ५ अहति, ६ शकटि (शकति), ७ शक्तिः का ), १६ परिवापौं, १७ श्वाष' (यवास), शस्त्रे, ८ शारि. ९ वारि. १० राति ११ १८ धुवका*, १९ गत, २० कूपक राधि. १२ शाधि'. १३ अहि. १४ कपि, (कूपका का ), २१ हिरण्य , २२ बुधका, १५ यष्टि, १६ मुनि, १७ इत. प्राण्यङ्गात्, २३ सुकटा, २४ मङ्कट, २५ सुक । इति १८ कृादेकारादाक्तनः, १९ सर्वतोऽक्तिन्नप्रेक्षादिः। र्थादित्येके. २० चण्ड, २१ अराल, २२ १५७ प्लक्षादयः ४, ३, १६२. कृपण (कृपाण का ), २३ कमल, २४ विकट, २५ विशाल, २६ विशङ्कट, २७ १ प्लक्ष, २ न्यग्रोध, ३ अश्वत्थ, ४ भरुज, २८ ध्वज, २९ चन्द्रभागान्नद्याम् इङ्गडी, ५ शिन, ६ रुरु", ७ कक्षतु. (चन्द्रभागा नद्याम् ), ३० कल्याण, ३१ (कर्कन्धु, कर्कन्तु, ऋतु का), ८ बृहती। उदार, ३२ पुराण, ३३ अहन् , ३४ कोड, इति प्लक्षादिः। ३५ नख, ३६ खुर*. ३७ शिखा, ३८ १५८ प्वादयः ७, ३. ८०. वाल, ३९ शफ, ४० गुद , ४१ वहात, ४२ गति । आजतिगण तेन । ४३ भग, ४४ ( धातुपाठे १४८३-१५०३ द्रष्टव्याः । गल, ४५ राग । इति बह्लादिः । आगणान्तातत्र प्वादय इत्यपरे) १५९ फणादयः ६, ४, १२५. १६३ बाह्वादयः ४, १, ९६. (धातुपाठे ८२१-८२८ द्रष्टव्या.) १ बाहु, २ उपबाहु, ३ उपवाक (उप चाकु ), ४ निवाकु (विवाकु का ), ५ १६० बलादयः (१) ४, २,८०. शिवाकु, ६ वटाकु, ७ उपविन्दु (उप१ बल, २ चुल (वुल का ), ३ नल, निन्दु ), ८ वृषली. ९ वृकला, १० चूडा, ४ दल", ५ वट', ६ लकुल*, ७ उरल, ८ ११ बलाका, १२ मूषिका, १३ कुशला, पुल* (पुख), ९ मूल*, १० उल, ११ डुल १४ छगला (भगला), १५ धुवका, १६ Page #705 -------------------------------------------------------------------------- ________________ ( गणपाठः) ६९६ धुवका, १७ सुमित्रा, १८ दुर्सित्रा, १९ ( वध्योष का ), ३५ विष्णु, ३६ वर पुष्करसद, २० अनुहरत्, २१ देवशमन्, (विष्णुवृद्ध का ), ३७ प्रतिबोध, ३८ रथी२२ आग्निशमन, २३ भद्रशर्मन, २४ सुश- तर, ३९ रथंतर, ४० गविष्ठिर, ४१ निषाद, मन्, २५ कुनामन्, २६ सुनामन्, २७ ४२ शबर, ४३ अलस, ४४ मठर, ४५ पश्चन्, २८ सप्तन्, २९ अष्टन, ३० आम- मृडाकु, ४६ सृपाकु, ४७ मृदु (मृद का), तौजसः सलोपश्च, ३१ सुधावत् (सुधावत, ४८ पुनर्भू, ४९ पुत्र, ५० दुहित, ५१ सुधावन का ), ३२ उदञ्चु, ३३ शिरस् , ननान्द, ५२ परस्त्री परशुं च, ५३ किला३४ माष, ३५ शराविन, ३६ मरीची', ३७ लप, ५४ सम्बक, ५५ श्यायक । इति क्षेमवृद्धिन, ३८ लो दर ३९ खरना- बिदादि ।। दिन, ४० नगरमर्दिन्, ४१ प्राकारमार्दन्, १६५ विल्वकादयः६,४,१५३. ४२ लोमन्, ४३ अजीगत, ४४ कृष्ण, ४५ युधिष्ठिर, ४६ अर्जुन, ४७ साम्ब, ४८ गद, __(नडादिगणे १२६ ३-१२ द्रष्टव्याः ) ४९ प्रद्युम्न, ५० राम, ५१ उदक (उदकः (छावधानाथ च नडादयस्ते यदा छसंसंज्ञायाम् का ), ५२ उदकः संज्ञायाम्*, नियाग कृततुगागमारतका बिल्बकादयः।) ५३ सभूयोऽम्भसोः सलोपश्च, ५४ वृक, ५५ १६६ बिल्वादयः ४,३, १३४. चूडाला, ५६ भगला, ५७ सलक । आकृ. १ बिल्य, २ व्रीहि, ३ काण्ड, ४ मुद्र, ५ तिगणस्तेन, ५८ सात्वाक, ५९ जाक, ६० मसूर, ६ गोधम, ७ इक्षु, ८ वेणु, ९ गवऐन्द्रशार्म, ६१ आजधेनवि, ६२ औडुलामि। | धुका, १० कर्पासी, ११ पाटली, १२ इति बाह्वादिः। कर्कन्धू, १३ कुटीर । इति बिल्वादिः । १६४ बिदादयः ४, १, १०४. १६७ ब्राह्मणादयः ५, १, १२४. १ बिद, २ उर्व, ३ कश्यप, ४ कुशिक, १ ब्राह्मण, २ वाडव, ३ माणव, ४ ५ भरद्वाज, ६ उपमन्यु, ७ किलात, ८ अर्हतो नुम् च, ५ चोर, ६ धूर्त, ७ आराकिंदर्भ ( कन्दर्प, किदर्भ का ), ९ विश्वा- धय, ८ विराधय, ९ अपराधय, १० उपरानर, १० ऋष्टिषेण (ऋषिषण), ११ ऋत- धय, ११ एकभाव, १२ द्विभाव, १३ भाग, १२ हर्यश्व, १३ प्रियक. १४ आप- त्रिभाव, १४ अन्यभाव, १५ अक्षेत्रज्ञ, १६ स्तम्ब, १५ कूचवार, १६ शरद्वत, १७ संवादिन, १७ सवाशन, १८ संभाषिन्, १९ शुनक (शुनक), १८ धेनु, १९ गोपवन, बहुभाषिन्, २० शीर्षघातिन् ( शीर्षपा२० शिग्र, २१ बिन्दु (विन्दु का.), २२ तिन् का ), २१ विधातिन्, २२ समस्थ, भागक, २३ भाजन, २४ शमिक. २५ २३ विपमस्थ, २४ परमस्थ, २५ मध्यमस्थ २६ अनीश्वर, २७ कुशल, २८ चपल, २९ अश्वावतान, २६ श्यामाक, २७ श्यामक (श्यमाक का ), २८श्यावलि (शाबलि | निपुण, ३० पिशुन, ३१ कुतूहल, ३२ का.) २९ श्यापर्ण क्षेत्रज्ञ", ३३ निश्न', ३४ बालिश, ३५ हरितादयः ४, १, १०० अलस, ३६ दुष्पुरुष, ३७ कापुरुष, ३८ राजन्, ३९ गणपति, ४० अधिपति, ४१ ३० हारत, ३१ किंदास, ३२ वयस्क, ३३ गडल, ४२ दायाद, ४३ विशस्ति, ४४ अर्कलूष ( अर्कजूष ), ३४ वध्योग विषम', ४५ विपात', ४६निपात*, ४७ सर्व Page #706 -------------------------------------------------------------------------- ________________ (गणपाठः) ६९७ वेदादिभ्यः स्वार्थे, ४८ चतुर्वेदस्योभयपद- का ), ७ सहस्र.८ युवति. ९पदाति. १० वृद्धिश्च, ४९ शौटीर', ५० मूक, ५१ कपि, पद्धति ११ अथर्वन् (अर्वन् का ), १२ ५२ विशासि, ५३ पिशाच, ५४ विशाल, दक्षिणा, १३ भूत, १४ विषय, १५ श्रोत्र, ५५ धनपति, ५६ नरपति, ५७ निव. ५८.१६ धामन् (धर्मन)। इति भिक्षादिः। निधान, ५९ विष, ६० स्वभाव, ६१ निघा- ।। पा. १७१ भिदादयः ३, ३, १०४. तिन्, ६२ राजपुरुष, ६३ विशाय, ६४ विशात. ६५ विजात. ६६ नयात.६७ १ भिदा, विदारणे, २ छिडा. द्वैधीकरणे. सुहित, ६८ दीन, ६९ विदग्ध ७० उचित, ३ विड़ा. ४ क्षिपा, ५ गुहा गिर्योषध्योः, ७१ समग्र, ७२ शील, ७३ तत्पर. ७४ ६ श्रद्धा. ७ मेधा, ८ गोधा, ९ आरा इदंपर, ७५ यथा तथा, ७६ पुरस् , ७७ पुनः शस्त्र्याम् , १० हारा. ११ कारा बन्धन पुनः, ७८ अभीक्षण, ७९ तरतम, ८० १२ क्षिया १३ तारा ज्योतिषि, १४ प्रकाम, ८१ यथाकाम, ८२ निष्कुल. ८३ धारा प्रपातने, १५ रेखा, १६ चडा, १७ स्वराज, ८४ महाराज, ८५ युवराज, ८६ पीडा, १८ वपा, १९ वसा. २० मृजा सम्राजू, ८७ अविदूर, ८८ अपिशुन, ८९ (सृजा का ), २१ कृपा ऋपेः संप्रसारणं अनृशंस, ९० अयथातथ, ९१ अयथापुर च, २२ भारा, २३ लेखा। इति भिदादिः । ९२ स्वधर्म, ९३ अनुकूल, ९४ परिमण्डल, १७२ भीमादयः ३, ४, ७४. ९५ विश्वरूप, ९६ ऋत्विज्, ९७ उदासीन.। ९८ ईश्वर, ९९ प्रतिभू, १०० साक्षि(न्), १ भीम, २ भीष्म, ३ भयानक, ४ वह (वरु का ), ५ चरु (वहचरु, वह. चरु), १०१ मानुष, १०२ आस्तिक, १०३ नास्तिक, १०४ युगपद, १०५ पूर्वाधर. ६ प्रस्कन्दन , ७ प्रपतन (प्रतपन), ८ १०६ उत्तराघर । आकृतिगणः । इति समुद्र, ९ स्रुव (मुच का ), १० स्रुच्, ११ ब्राह्मणादि। दृष्टि', १२ रक्षस् (रज.का),१३ शकु* १४ सुक (संकसुक शङ्क. सुक), १५ १६८ भादयः ४, १, १७६. मूर्ख , १६ खलति. १७ भूमि. १८ संस्कार, १ भर्ग, २ करूश (करूष का ), ३ १९ संक्रन्दन । आकृतिगणः । इति केकय, ४ कश्मीर, ५ साल्व, ६ सुस्थाल, भीमादिः। ७ उरस् ( उरश, उरस का ),८ कौरव्य। १७३ भूवादयः १,३,१. इति भर्गादि । (धातुपाठे १-१०१० द्रष्टव्याः ) १६९ भस्त्रादयः ४, ४, १६. । १७४ भृशादयः ३, १, १२. १ भस्वा, २ भरट, ३ भरण (भारण), ४ शीर्षभार, ५ शीर्षेभार, ६ अंसभार, ७ १ भृश, २ शीघ्र, ३ चपल, ४ मन्द, ५ अंसेभार । इति भस्त्रादि । पण्डित, ६ उत्सुक, ७ सुमनस्, ८ दुर्मनस् , ९ अभिमनस्, १० उन्मनस, ११ रहस्, १७० भिक्षादयः ४, २, ३८. १२ रोहत, १३ रेहत् (रेहसू का ), १४ १ भिक्षा, २ गर्भिणी, ३ क्षेत्र, ४ करीष, संश्चत् , १५ तृपत्, १६ शश्वत्. १७ ५ अङ्कार (अङ्कार), ६ चर्मन् (चर्मिन भ्रमत्, १८ वेहत्, १९ शुचिस्, २० ८८ Page #707 -------------------------------------------------------------------------- ________________ ( गणपाठः )६९० शचिवर्चस्, २१ अण्डर, २२ वर्चस्, २३ | पुत्र, २४ अमुप्यकुल, २५ सारपत्र, २६ ओजस, २४ सुरजस्, २५ अरजस, २६ शतपुत्र, २७ कुशल, २८ अहोपुरुष । इति बृहत्, २७ नृषत्, २८ शुधि, २९ अधर । मनोज्ञादि। इति भृशादिः। १७८ मयूरव्यंसकादयः २, १, ७२. १७५ भौरिक्यादयः ४, २, ५४. १ मयूरव्यंसक, २ छात्रव्यंसक, ३ १भौरिकि, २ भौलिकि, ३ चौपयत', कम्बोजमुण्ट ( काम्बोज का.), ४ यवन४ चैटयत (चौटयत ), ५ काणेय, ६ मुण्ड, ५ छन्दसि हस्तेगृह्य (हस्त° ), ६ वाणिजक, ७ वालिकाज्य (वाणिकाज्य, पादेगृह्य (पाद), ७ लालगृह्य (लाङ्गले ; वालिज, वालिज्यक का.), ८ सैकयत लाइले° का.), ८ पुनय, ९ एहीड़ा(शैकयत का ), ९ वैकयत, १० वैपेय । दयो ऽन्यपदार्थे, १० एहीडं वर्तते, ११ इति भौरिक्यादि। एहियवं वर्तते, १२ पहिवाणिजा किया, १३ अपेहिवाणिजा, १४ प्रेहिवाणिजा, १५ १७६ मध्वादयः ४, २, ८६. पहिस्वागता, १६ अपेहिस्वागता, १७ १ मधु, २ बिस, ३ स्थाणु, ४ वेणु, ५ एहिद्वितीया, १८ अपेहिद्वितीया, १९ ककेन्धु, ६ शमी, ७ करीर (किरीर का ), प्रेहिद्वितीया*, २० एहिकदा, २१ अपहि८ हिम, ९ किशरा, १० शर्याण (शर्पणा कटा ( अपोहकदा का ), २२ प्रेहिकटा का.), ११ मरुत्, १२ वादाली*, १३ शर, (प्रोहकदा का.), २३ आहरकरदा, २४ १४ इष्टका, १५ आसुति, १६ शक्ति, १७ प्रेहिकर्दमा, २५ प्रोहकर्दमा, २६ विधमआसन्दी, १८ शकल", १९ शलाका, २० चूडा, २७ उद्धरचूडा ( उद्धमचूडा ), आमिषी (आमिधी का ), २१ इक्ष. २२ २८ आहरचला, २९ अहरवासना, ३० रोमन्, २३ रुष्टि (मुष्टि, हृष्टि का.), २४ आहरसेना, ३१ आहरविनता (आहररुष्य, २५ तक्षशिला, २६ खड (खडा वनिता का ), ३२ कृतविचक्षणा, ३३ का.), २७ वट*, २८ वेट (वेटा का ), उद्धरोत्सृजा, ३४ उद्धरावसृजा, ३५ २९ रम्य, ३० ऋक्ष, ३१ मरुव, ३२ दा- उद्धमविधमा, ३६ उत्पचनिपचा (विघाटा । इति मध्वादिः । पचा का.), ३७ उत्पतनिपता, ३८ उच्चा वचम्, ३९ उच्चनीचम्, ४० आचोपचम्, १७७ मनोज्ञादयः ५, १, १३३. ४१ आचपराचम् , ४२ नखप्रचम्, ४३ १ मनोज्ञ, २ प्रियरूप, ३ अभिरूप, ४ निश्चप्रचम्, ४४ अकिंचन, ४५ स्नात्वाकल्याण, ५ मेधाविन, ६ आढ्य, ७ कालक, ४६ पीत्वास्थिरक, ४७ भुक्त्वाकुलपुत्र, ८ छान्दस, ९ छात्र, १० श्रोत्रिय, सुहित, ४८ प्रोष्यपापीयान, ४९ उत्पत्य११ चोर, १२ धूर्त, १३ विश्वदेव (वैश्वदेव पाकला (उत्पत्यव्याकुला का ), ५० का ), १४ युवन्, १५ कुपुत्र*, १६ ग्राम- निपत्यराहिणी, ५१ निपग्ण(ण)श्यामा ५२ पुत्र, १७ ग्रामकुलाल, १८ ग्रामपण्ड अपेहिप्रघसा, ५३ एहिविघसा, ५४ इह(ग्रामड, ग्रामखण्ड का ), १९ ग्राम- पञ्चमी, ५५ इहद्वितीया, ५६ जहि कर्मणा कुमार, २० सुकुमार*, २१ बहुल, २२ बहुलमाभीक्ष्ण्ये कर्तारं चाभ दधाति, अवश्यपुत्र ( अवश्य का.), २३ अमुष्य- ५७ जहिजोडम् ( जोड़ः का. ), ५५ Page #708 -------------------------------------------------------------------------- ________________ (गणपाठ) ६९९ जहिस्तम्बम् ( °स्तम्बः का ), ५९ उज्ज- १८३ यवादयः८,२, ९. हिस्तम्बम् ( स्तम्बः का ), ६० आख्यातमाख्यातेन क्रियासातत्ये, ६१ अपनीत- १ यव, २ दल्मि. ३ ऊर्मि (राम), ४ पिबता, ६२ पचतभृज्जता, ६३ खादत- भूमि, ५ कृमि, ६ कञ्चा, ७ वशा, ८ मोदता, ६४ खादताचमता (खादतवमता), द्राक्षा, ९ ध्राक्षा', १० धजि. ११ ध्वजि, ६५ आहरनिवपा, ६६ आवपनिष्किरा १२ निजि , १३ सिजि (सिञ्जि का ), १४ ( आहरनिष्किरा ), ६७ उत्पचविपचा, सब्जि, १५ हारत् . १६ ककुद . १७ मरुत्, ६८ भिन्द्धिलवणा, ६९ कृन्द्धिविचक्षणा १८ गरुत १९ इक्षु, २० दु, २१ मधु, २२ (छिन्द्धि का ), ७० पचलवणा, ७१ दुम, २३ मण्ड, २४ धूम, २५ वृक्षा, २६ पचप्रकूटा, ७२ प्रेहिस्वागता, ७३ अपोह- वेशा. २७ वाज, २८ शनि । आकृतिगणः। कर्दमा, ७४ अचितोपचितम्, ७५ अवचित- इति यवादि। पराचितम, ७६ उज्जहिजोडः । आकृति- १८४ यस्कादयः २, ४, ६३. गणः तेन । ७७ अकुतोभयः, ७८ कांदिशीक., ७९ आहोपुरुषिका, ८० अहमहमिका, ८१ १ यस्क, २ लह्य (लभ्य का ), ३ दुह्य यहच्छा, ८२ एहिरयाहिरा, ८३ उन्मुजाव- (दुह्य का ), ४ अय स्थूण ५ तृणकर्ण, ६ मृजा, ८४ व्यान्तरम्, ८५ अवश्यकार्यम् । सदामत्त, ७ कम्बलहार ( कम्बलभार इति मयूरव्यंसकादिः। का), ८ बहिर्याग (अहिर्याग का.), ९ कर्णाढक (कर्णाटक का ), १० पर्णाढक', १७९ महिष्यादयः ४, ४, ४८. ११ पिण्डीजध, १२ बकसक्थ, १३ विधि, १ महिषी, २ मजापति,३प्रजावती, ४, १४ कुद्रि, १५ अजबस्ति, १६ मित्रयु, १७ प्रलंपिका, ५ विलपिका, ६ अनुलेपिका, ७ रक्षोमुख (रक्षामुख का ), १८ जघारथ, पुरोहित, ८ माणिपाली, ९ अनुच रक १९ उत्कास, २० कटुक (कटुकमन्थक (अनुवारक), १० होतृ, ११ यजमान । का.), २१ मथक (मन्थक ), २२ पुष्कर सद्, २३ विषपुट, २४ उपरिमेखल, २५ इति माहष्यादि। कोष्टुमान, २६ कोष्दुपाद, २७ कोष्टुमायो, १८० मालादयः ६, २, ८८. २८ शीर्षमाय, २९ खरप, ३० पदक, ३१ वर्षक (वर्मक का ), ३२ भलन्दन, ३३ १ माला, २ शाला, ३ शोणा (शोण), भडिल, ३४ भण्डिल, ३५ भडित, ३६ ४ द्राक्षा, ५ स्नाक्षा, ६क्षामा, ७ काञ्ची, भण्डित, ३७ बस्ति, ३८ कटु । इति ८ एक, ९ काम, १० क्षीमा । इति यस्कादिः। मालादिः। १८५ याजकादयः २, २, ९; १८१ मुचादयः ७, १, ५९. ६,२,१५१. ( गणपाठे १४३१-१४३८ द्रष्टव्या ) १ याजक, २ पूजक, ३ परिचारक, ४ परिषेचक (परिवेषक का.), ५ स्नापक १८२ यजादयः ६,१, १५. (स्नातक का.), ६ अध्यापक, ७ उत्सा(गणपाठे १००२-१०१० द्रष्टव्याः ) । हक (उत्सादक का.), ८ उद्वर्तक, ९ Page #709 -------------------------------------------------------------------------- ________________ (गणपाठः) ७०० होत, १० भर्तृ, ११ रथगणक, १ . 'मासे), २५ कुशल, २६ चपल, २७ निपुण, गणक । इति याजकादिः। २८ पिशुन, २९ कुतूहल, ३० क्षेत्रज्ञ, ३१ श्रोत्रियस्य यलोपश्च, ३२ यातृ, ३३ कृतक. १८६ यावादयः ५, ४, २९. ३४ कुचुक, ३५ कन्दुक, ३६ मिथुन, ३७ १ याव, २ मणि, ३ अस्थि, ४ तालु, कुलली, ३८ महसू , ३९ कितव, ४० पोत। ५ जानु", ६ लान्द्र', ७ पीत, ८ स्तम्व इति युवादि । (पीतस्तम्ब, पीत, स्तम्ब का ), ९ऋता । १८९ यौधेयादयः ४, १, १७६. बुष्णशीते, १० पशौ लूनविपाते ( वियाते १० का ), ११ अणु ( अण्ड) निपुणे, १२ १ यौधेय, २ शौक्रेय, ३ शौभ्रेय, ४ पुत्र कृत्रिमे, १३ स्नात वेदसमाप्ती, १४ ज्यावाणेय (ग्रावाणेय का ), ५ धौर्तेय शन्य रिक्त, १५ दान कुत्सिते, १६ तनु (धातेय, धातेय का ),त्रिगर्त, ७ भरत. सूत्रे, १७ ईयसश्च (श्रेयस्क का ), १८ ८ उशीनर, ९ वार्तेय । इति यौधेयादिः । ज्ञात, १९ अज्ञात', २० कुमारीकीडनकानि न १९० यौधेयादयः ५, ३, ११७. च, २१ चण्ड । इति यावादिः। १८७ युक्तारोह्यादयः ६, २. ८१. १ यौधेय, २ कौशय, ३ शोय. ४ .. शौभ्रेय, ५ घार्तेय, ६ धार्तेय (धौर्तेय ), १ युक्तारोही, २ आगतरोही, ३ आग- ७ ज्यावाणेय (जावालय का ), ८ त्रिगत, तयोधी, ४ आगतवञ्ची, ५ आगतनन्दा ९ भरत, १० उशीनर, ११ कौशेय, १२ (आगतनर्दी का ), ६ आगतप्रहारी, ७, वार्त्तय । इति यौधेयादिः । आगतमत्स्यः ( °मत्स्या का ), ८ क्षीरहोता, ९ भगिनीभर्ता, १० ग्रामगोधुक १९१ रजतादयः ४, ३, १५२. १२ अश्वत्रिरात्रः, १२ गर्गत्रिरात्रः, १३, १ रजत, २ सीस. ३ लोह, ४ उदुम्बर, व्युष्टित्रिरात्र, १४ गणपाद (शणपाद ५ नीप (नीच, नील का ), ६ दारु, ७ का.), १५ एकशितिपात्, १६ पात्रेसमि- रोहीतक (रोहितक का ), ८ विभीतक, तादयश्च (पात्रेसमि), १७ समपादः। ९ पीतदारु (कपीत, दारु का), १० इति युक्तारोह्यादि। तीवदारु ११ त्रिकण्टक, १२ कण्टकार । १८८ युवादयः ५, १, १३०. इति रजतादिः । १ युवन्, २ स्थविर, ३ होतृ, ४ यज- १९२ रधादयः ७, २, ४५. मान, ५ पुरुषासे (पुरुष असमासे), ६ (धातुपाठे ११९४ १२०१ द्रष्टव्याः ) भ्रातृ (भातृ का ), ७ कुतुक (कतक १९३ रसादयः ५, २, ९५. का.), ८ श्रमण (श्रणम), ९ कटुक', १० कमण्डलु, ११ कुस्त्री, १२ सुस्त्री, १३ १ रल, २ रूप, ३ वर्ण, ४ गन्ध, ५ दुःस्त्री, १४ सुहृदय, १५ दुहृदय, १६ सुहृद्, स्पर्श, ६ शब्द, ७ स्नेह, ८ भाव*, ९ १७ दुहृद्, १८ सुभ्रातृ, १९ दुर्घात, २० गुणात् (गुणग्रहणं रसादीनां विशेषणम् वृषल, २१ परिव्राजक, २२ सब्रह्मचारिन्, का ), १० एकाच. (स्ववत् का )। इति २३ अनुशंस, २४ हृदयासे (हृदय अस- रसादिः। Page #710 -------------------------------------------------------------------------- ________________ (गणपाठः)७०१ , ८ कर्णावर वृकवा १९४ राजदन्तादयः २, २, ३१. का), १९ आर्जुनायन, २० संप्रिय, २१ १राजदन्त, २ अग्रवणम्, ३ लिप्तवा- वैतिल, २५ वात्रक। आकृतिगण । इति दाक्षि २२ ऊर्णनाभ, २३ आप्रीत, २४ सितम्, ४ नग्नमुषितम्, ५ सिक्तसंसृष्टम् . ६ मृष्टलुश्चितम्, ७ अवक्लिन्नपक्वम्, ८ अर्पितोप्तम् ( अर्पितोतम् ), ९ उप्तगाढम्, १९६ रुदादयः ७, २, ७६; १० उलूखलमुसलम्, ११ तण्डुलकिण्वम्, १२ दृषदुपलम्, १३ आरग्वायनबन्धकी. ७, ३, ९८. १४ चित्ररथवालीकम् ( °बालीकम् का.), (धातुपाठे १०६७-१०७१ द्रष्टव्या ) १५ अवन्त्यश्मकम् ( आ° का.), १६ शूद्रार्यभ्, १७ स्नातकराजानौ, १८ विष्ध १९७ रुधादयः ३, १, ७८. क्सेनाजुनी, १९ अक्षिध्रुवम् २० दारगवम् (धातुपाठे १४३९-१४६३ द्रष्टव्याः ) २१ शब्दार्थों, २२ कामों (धर्माथी), २३ अर्थशब्दौ, २४ अर्थधमौं, २५ अर्थ- १९८ रेवत्यादयः ४, १, १४६. कामौ, २६ वैकारिमतम्, २७ गोजवाजन र रेवती, २ अश्वपाली, ३ मणिपाली. ( गाजवाजम्, गजवानम् का ), २८ गापा- ४ द्वारपाली, ५ वृकवञ्चिन् ६ वृकबन्धु, ७ लधानीपूलासम्, २९ पूलासककुरण्डम् - " वृकग्राह, ८ कर्णग्राह ९ दण्डग्राह, १० (पूलासकारण्डम्, ककरण्डम् का ), ३० ककुदाक्ष ११ चामरग्राह. १२ कुक्कटाक्ष । स्थूलासम् (स्थूलपूलासम् ), ३१ उशीर इति रेवत्यदिः। बीजम्, ३२ जिज्ञास्थि, ३३ सिञ्जाबस्थम् (सिजास्थम् का. ), ३४ चित्रा- १९९ रैवतिकादयः ४,३, १३१. स्वाती, ३५ भार्यापती, ३६ दंपती, ३७ जंपती, ३८ जायापती, ३९ पुत्रपती, ४०. । १ रैवतिक, २ स्वापिशि, ३ क्षमवृद्धि, 1४ गौरग्रीवि (गौरग्रीव), ५ औदमधि पुत्रपशू ( पशु का. ), ४१ केशश्मश्रु, (औदमयि का.), ६ औदवापि (औद( श्मश्रुकेशौ ), ४२ शिरोवीजम्, ४३ शिरो वाहि का ), ७ वैजवापि । इति रैवतिजानु, ४४ सर्पिर्मधुनी, ४५ मधुसर्पिषी, " कादिः । ४६ आद्यन्तौ, ४७ अन्तीदा, ४८ गुणवृद्धी, ४९ वृद्धिगुणौ । इति राजदन्तादिः। २०० लोमादयः ५, २, १००. १९५ राजन्यादयः ४,२, ५३. १ लोमन्, २ रोमन्, ३ बभ्र, ४ हरि, ५ १ राजन्य, २ आनृत* ३ बाभ्रव्य, ४ गिरि,६ कर्क, ७ कपि, ८ मुनि, ९ तरु। शालङ्कायन, ५ देवयात ( दैववातव, देव हात लामादिः। यान का ), ६ अब्रीड, ७ वरत्रा*, ८ २०१ लोहितादयः ३, १, १३. जालंधरायण, ९राजायन*, १० तेल, ११ आत्मकामय, १२ अम्बरीषपुत्र १३ १ लोहित, २ चरित*, ३ नील, ४ फेन, वसाति, १४ बैल्ववन, १५ शैलूष, १६५ मद्र, ६ हरित, ७ दास*, ८ मन्द, ९ उदुम्बर, १७ तीव्र, १८ बैल्वज (बैल्वल पीत । आकृतिगण । इति लोहितादिः। म), ३१ Page #711 -------------------------------------------------------------------------- ________________ (गणपाठः) ७०२ २०२ लोहितादयः ४,१,१८. |६ बलाह', ७ स्थूल (स्थूण का.), ८ विदग्ध, ९ विजग्ध, १० विभग्न, ११ (गादिगणे २५-५९ द्रष्टव्याः) निमग्न , १२ बाहु, १३ खदिर, १४ शर्करा, २०३ ल्वादयः ८, २, ४४. १५ विनद्ध, १६ विरुद्ध, १७ मूल । इति वराहादिः। (धातुपाठे १४८४-१४९१ द्रष्टव्याः ) २०८ वादयः ६, २, १३१. २०४ वंशादयः ५, १, ५०. १ दिगादिषु (११६) वर्गादयस्त एव १ वंश, २ कुटज, ३ बल्वज, ४ मूल, ५ कृतयदन्ता वग्योदयः। इति वग्योदिः। स्थूणा (स्थूण ), ६ अक्ष,७ अश्मन्, ८ अश्व, ९ श्लक्ष्ण',१० इक्षु, ११ खट्टा । इति २०९ वसन्तादयः ४, २, ६३. वंशादि। १ वसन्त, २ ग्रीष्म', ३ वर्षा, ४ शरद २०५ वनस्पत्यादयः ६, २, १४०. (शरद ), ५ हेमन्त, ६ शिशिर, ७ प्रथम, ८ गुण, ९ चरम, १० अनुगुण, ११ । १ वनस्पतिः, २ बृहस्पतिः,३ शचीपतिः ४ तनूनपात्, ५ नराशंसः, ६ शुनःशेपः " अथर्वन्, १२ आथर्वण', १३ अपर्वन् । इति (शेफ ),७ शण्डामौं, ८ तृष्णावरूत्री, वसन्तादिः। ९ लम्बाविश्ववयसौ (बम्बा' का,), १० २१० वाकिनादयः ४, १, १५८. मर्मृत्युः । इति वनस्पत्यादिः। १ वाकिन, २ गौधेर (गारेध का.), ३ २०६ वरणादयः ४, २, ८२. कार्कष (कार्कट्य का ), ४ काक, ५ लङ्का, १ वरणा ( बरण का ), २ शृङ्गी, ३ ६ चर्मिवर्मिणोर्नलोपश्च । इति वाकिशाल्मलि, ४ शुण्डी , ५ शयाण्डी', ६ नादिः । पर्णी, ७ ताम्रपर्णी, ८ गोद ( पूर्वो गोदौ, पूर्वेण गोदौ, अपरेण गोदौ का ), ९ २११ विनयादयः ५, ४, ३४. आलिङ्ग्यायन, १० जानपदी ( जालपदी १ विनय, २ समय, ३ उपायो (उपाजालपद का.), ११ जम्बू', १२ पुष्कर', याद् का.) ह्रस्वत्वं च (औपयिक), ४ १३ चम्पा, १४ पम्पा, १५ वल्गु*, १६ संप्रति , ५ संगति, ६ कथंचित्, ७ अकउज्जयनी ( उज्जयिनी का ), १७ गया, स्मात्, ८ समाचार, ९ उपचार, १० १८ मथुरा, १९ तक्षशिला, २० उरसा समयाचार ( समाय), ११ व्यवहार, १२ (उरशा का.), २१ गोमती*, २२ वलभी*, संप्रदान, १३ समुत्कर्ष, १४ समूह, १५ २३ कटकबदरी (कन्दुक ), २४ शिरीषाः, विशेष, १६ अत्यय, १७ आस्थि, १८ कण्ड। २५ काञ्ची, २६ सदाण्वी, २७ वणिकि इति विनयादिः। २८ वाणिक । आकृतिगणः । इति वराणादिः। २०७ वराहादयः ४, २.८०. २१२ विमुक्तादयः ५, २,६१. १ वराह, २ पलाश (पलाशा), ३ १ विमुक्त, २ देवासुर, ३ रक्षोऽसुर, ४ शिरीष (शेरिष), ४ पिनद्ध, ५ निबद्ध, उपसद्, ५ सुवर्ण (सुपर्ण का.), ६ परि Page #712 -------------------------------------------------------------------------- ________________ (गणपाठः)७०३ १५ दशार्ण, १६ ॥ ia (उपवेष, उप १० सुख, ११ सारक ( परिषादक का.), ७ सदसत, ८ २१६ वेतनादयः ४, ४, १२ वसु, ९ मरुत् ( मरुत्वत् का ), १० पत्नीवत्, ११ वसुमत, १२ महीयत्व १ वेतन. २ बाहम (वाह का.), ३ ( महीयल का ), १३ सत्वत् , १४ अर्धवाहन (अर्धवाह का.), ४ धनुर्दण्ड, बर्हवत्, १५ दशार्ण, १६ दशाह, १७.५ जाल, ६ वेश (वेस ! का.), ७ उपवेश वयस (दशाहपयस् का ), १८ हविर्धान (उपवेष, उपवेस (') का.), ८प्रेषण, ९ १९ पतत्रिन (पतत्रि का ), २० महिनी, उपवस्ति (उपस्ति का), १० सुख, ११ २१ अस्यहत्य, २२ सोमापूषन्, २३ इडा, शय्या, १२ शक्ति, १३ उपनिषद्, १४ २४ अग्नाविष्णु ( विष्णू का.), २५ उर्वशी, उपदेश, १५ स्फि* (स्फिज ), १६ पाद, २६ वृत्रहन् (वृत्रहति का.), २७ मित्री, १७ उपस्था, १८ उपस्थान, १९ उपहस्त, २८ सोम, २९ हेतु । इति विमुक्तादिः। २० नज् । इति वेतनादिः। २१३ विस्पष्टादीनि ६, २, २४. २१७ व्याघ्रादयः २, १, ५६. १ विस्पष्ट, २ विचित्र, ३ विचित्तौं, ४ १ व्याघ्र, २ सिंह ३ ऋक्ष, ४ ऋषभ, ५ व्यक्त, ५ संपन्न, ६ पटु (कट का ), ७ चन्दन, ६ वृक (वृक्ष का ), ७ वृष, ८ पाण्डत, ८कुशल, ९चपल.१० निवण. वराह, ९हास्तन्, १० तरु ११ कुम्जर, इति विस्पष्टादिः। १२ रुरु, १३ पृषत् (पृषत का ), १४ पुण्डरीक, १५ पलाश, १६ कितव, १७ २१४ वृत् (वृतादयः) १, ३, ९२, बलाहक ( का. )। आकृतिगणोऽयम् । तेन मुखपद्मम्, १९ मुखकमलम्, २० ७, २, ५९. करकिसलयम्, २१ पार्थिवचन्द्रः । इति (धातुपाठे ७५८-७६२ द्रष्टव्याः) व्याघ्रादिः। २१५ वृषादयः ६, १, १९९. २१८ व्युष्टादयः ५, १, ९७. १वृषः, २ जनः, ३ ज्वरः, ४ ग्रहः, ५ १ व्युष्ट, २ नित्य, ३ निष्क्रमण, ४ प्रवेशन, ५ उपसंक्रमण, ६ तीर्थ, ७ अस्तहयः, ६ गया, ७ नयः, ८ ताय*, ९ तया, ' रण (आस्तरण का ), ८ संग्राम, ९ १० चयः*, ११ अमः*, १२ वेदः, १३ संघात, १० अग्निपद, ११ पीलुमूल, १२ सूदः", १४ अंशः, १५ गुहा, १६ शमरणौ प्रवास, १३ उपवास, १४ संभ्रम, १५ संज्ञायां संमती भावकर्मणो', १७ मन्त्र, दीर्घ । इति व्युष्टादिः। १८ शान्तिः, १९ कामः, २० यामः, २१ २१९ ब्रीह्यादयः ५, २, ११६. आरा, २२ धारा, २३ कारा, २४ वहः, २५/ १ व्रीहि, २ माया, ३ शाला (शालि कल्पः, २६ पादः, २७ पयः, २८ दव। का ), ४ शिखा, ५ माला, ६ मेखला, ७ आकृतिगण । तेन अविहितलक्षणमायुदा- केका, ८ अष्टका, ९ पताका, १० चर्मन्, त्तत्वं वृषादिषु ज्ञेयम् । इति वृषादिः। ११ कर्मन्, १२ वर्मन*, १३ दंष्ट्रा, १४ Page #713 -------------------------------------------------------------------------- ________________ (गणपाठः) ७०४ संज्ञा, १५ वडबा, १६ कुमारी, १७ नौ, २२५ शर्करादयः ५, ३, १०७. १८ वीणा, १९ बलाका, २० यवखद ( यवखदनी), २१ शीर्षान्नञः, २२ हंसा (1) । १ शर्करा, २ कपालिका, ३ कपाटिका, इति ब्रीद्यादि। ४ कनिष्ठिका', (कपिष्टिका, पिष्टिका, कनिष्ठिक), ५ पुण्डरीक, ६शतपत्त्र, ७ २२ गोलोमन्, ८ लोमन, ९ गोपुच्छ, १० नराची ( नरालि का ), ११ नकुल १ शण्डिक, २ सर्वसेन, ३ सर्वकेश, ४ ( नकुला का ), १२ सिकता । इति शक, ५ शट ( सट का.), ६ रक, ७ शङ्ख, शर्करादिः।। ८ बोध । इति शण्डिकादिः। २२६ शाखादयः ५, ३, १०३. २२१ शमादयः ३, २, १४१; १ शाखा, २ मुख, ३ जघन, ४ शृङ्ग, ५ मेघ, ६ अभ्र*,७चरण, ८ स्कन्ध (स्कद), ९ स्कन्द*, १० उरस्, ११ शिरस, १२ (धातुपाठे १२०२-१२०९ द्रष्टव्याः) अग्र, १३ शरण (शाण) । इति शाखादि। २२२ शरत्प्रभृतयः ५, ४, १०७. २२७ शार्बरवादयः ४, १, ७३. १ शरद्, २ विपाश् , ३ अनस्, ४ १ शारिव, २ कापटव, ३ गौग्गुलव, मनस् , ५ उपानहू, ६ अनडुह, ७ दिव्, ८ ४ ब्राह्मण, ५ बैद' ( का ), ६ गौतम, ७ हिमवत् , ९ हिरुक, १० विद्, ११ सद, कामण्डलेय, ८ ब्राह्मणकृतेय (ब्राह्मकृतेय १२ दिश, १३ दृश, १४ विश*, १५ चतर, का ), ९ आनिचेय, १० आनिधेय. ११ १६ त्यद, १७ तद्,१८ यद् , १९ कियत्, २० जराया जरस च, २१ प्रनिपग्न । | यन, १४ कैकस (कैकसेय का.), १५ मनुभ्योऽक्ष्णः, २२ पथिन, २३ सद्दश् । काप्प ( काव्य ), १६ शैव्य, १७ एहि, १८ पर्यहि, १९ आश्मरथ्य, २० औदपान, २१ इति शरदादिः। अराल, २२ चण्डाल, २३ वतण्ड, २४ भोगवद्गौरिमतोः संज्ञायां घादिषु निन्यं २२३ शरादयः (१) ४, ३, १४२.. ह्रस्वार्थम्, २५ नृनरयोर्वृद्धिश्च । इति १ शर, २ दर्भ, ३ मृदू ( मृत् ), ४ कुटी, शारिबादि । ५ तृण, ६ सोम, ७ बल्वज (बल्बज का.)। २२८ शिवादयः ४, १, ११२. इति शरादिः। १ शिव, २ प्रोष्ठ ( प्रौष्ठ का), ३ २२४ शरादयः (२) ६, ३, ११९. प्राष्टिक , ४ चण्ड, ५ जम्भ ( भण्ड का ), ६ भूरि, ७ दण्ड*, ८ कुठार, ९ ककुभ १ शर, २ वंश, ३ धूम, ४ आहि, ५ (ककुभा), १० अनभिम्लान (अनभिकपि, ६ माणि, ७ मुनि, ८ शुचि, ९ हनु : ग्लान का ), ११ कोहित*, १२ सुख, इति शरा १३ संधि, १४ मुनि, (ककुत्स्थ ) १५ Page #714 -------------------------------------------------------------------------- ________________ ( गणपाठः) ०५ कहोड, १६ कोहड, १७ कहूय (कहुष २३० शुभ्रादयः ४, १, १२३. का ), १८ कहय', १९ रोध, २० कपि १ शुभ्र. २ विधपुर (विष्ट. पुर) ३ जल ( कुपि ), २१ खजन, २२ ब्रह्मकृत. ४ शतद्वार ५शलाथल ( शलावतण्ड, २३ तृणकर्ण ( तूणकर्ण का ), २४ चल का ), क्षीरहद, २५ जलहद, २६ परिल, २७ , शलाकाभ्र. ७ लेखाभ्र पषिक', (पथिक), २८ पित्र, २९ हैहय (लखाभ्र). ८ विकास । विकंसा). ९ (हेहय का ), ३० पार्षिका ( परिषिक रोहिणी. १० रुक्मिणी, ११ धर्मिणी*. १२ का ), ३१ गोपिका*, ३२ कपिलिका ,३३ दश दिशा का ). १३ गालूक. १४ अजजटिलिका (जटिलिक का ), ३४ बधि वास्त. १५ शकन्धि, १६ विमातृ १७ रिका, ३५ मजीरक, ३६ मजिरक', ३७ विधवा. १८ शुक: १९ विश", २० देववृष्णिक, ३८ खजार, ३९ खजाल, ४० तर . २१ शकुनि :. २२ शुक्र २३ उग्र. कर्मार', ४१ रेख ४२ लेख, ४३ आलेखन, २४ शतल (ज्ञातल) २५ बन्धकी. २६ ४४ विश्रवण, ४५ रवण (खण का ), ४६ सृकण्डु ( कृकण्डू सृकण्ड का ) २७ वर्तनाक्ष, ४७ ग्रीवाक्ष, ४८ विटप, ४९ विस्त्रि, २८ अतिथि', २९ गोदन्त*, ३० पिटक, ५० पिटाक, ५१ तृक्षाक, ५२ कुशाम्ब, ३१ मकष्टु, ३२ शाताहर, ३३ नभाक, ५३ ऊर्णनाभ, ५४ जरत्कारु, ५५ पवष्टुरिक, ३४ सुनामन्, ३५ लक्ष्मणपृथा, ५६ उत्क्षेप (उत्क्षिपा का.), ५७ च्यामयोवासिष्टे । लक्षण का ), ३६ गोधा. पुरोहितिका", ५८ सुरोहितिका , ५९ ३७ कलास, ३८ अणीव, ३९ प्रवाहण, सुरोहिका, ६० आर्यश्वेत (अर्य'), ६१ ४० भारत (भरत), ११ भरम (भारम सुपिष्ट, ६२ मसुरकर्ण ( मसूर का ), ६३ का ). ४२ मृकण्ड, ४३ कपूर. ४४ इतर, मयूरकर्ण, ६४ खर्जुरकणे (खजूर का ), ४५ अन्यतर ४६ आलीढ, ४७ सुदन्त ६५ खदूरक (खडरक का ) ६६ तक्षन्, ।। ' (सुदत्त का ), ४८ सुदक्ष, ४९ सुवक्षस ६७ ऋष्टिषेण, ६८ गङ्गा, ६९ विपाश (सुचक्षस् का.). ५० सुदामन्*. ५१ कद्र, (विपाश, विपाशा का.), ७० यस्क, ७१ . ५२ तुद, ५३ अकशाय (अकशाप का) लह्य, ७२ द्रुह्य (द्रुघ का ), ७३ अय स्थूण, ५४ समझिा ५५ कुठारिका', ५६ ७४ तृण, ७५ कर्ण (तृणकर्ण), ७६ पर्ण.' किशोरिका ५७ अम्बिका, ५८ जिह्माशिन् ७७ भलन्दन, ७८ विरूपाक्ष, ७९ भूमि, ८० इला, ८१ सपत्नी, ८२ यचो नद्या, ८३ । (जिह्माशिन का ) ५९ परिधि, ६० वायुत्रिवेणी त्रिवणं च, ८४ गोफिलिक. दत्त. ६१ शकल, ६२ गलाका, ६३ खडूर ८५ राहितिक, ८६ कबोध, ८७ गोभिलिक. (खट्वर का ), ६४ कुवेरिका ( कुवे८८ राजल, ८९ तडाक, ९० वडाक, ९१ णिका का ), ६५ अशोका, ६६ गन्धपरल । आकृतिगण । इति शिवादिः। पिङ्गला (शुद्धपिङ्गला का ) ६७ खडो२२९ शुण्डिकादयः ४, ३, ७६.. न्मत्ता, ६८ अनुदृष्टि (अनुदृष्टिन् ), ६९ १. । जरतिन्, ७० बलीवर्दिन् (बाल का.), १ शुण्डिक, २ कृकण, ३ स्थाण्डिल. ४ ७१ विग्र (विग्रज का ), ७२ बीज, ७३ उदपान, ५ उपल, ६ तीर्थ, ७ भूमि, ८ तृण, जीव', ७४ श्वन, ७५ अश्मन्, ७६ अश्व, ९ पर्ण । इति शुण्डिकादिः। ७७ अजिर, ७८ शतावर, ७९ शलाका, ८० ६९ विधान (सुनन श, विपाशा का Page #715 -------------------------------------------------------------------------- ________________ पाउ०) ७०६ शुभ्रादि कृकसा, ८१ भरत, ८२ मघष्ट, ८३ ककल, २३४ श्रेण्यादयः २, १, ५९. ८४ स्थूल, ८५ मकथु, ८६ यमष्टु ८७ कष्टु, ८८ मृकण्ड, ८९ गुद, ९० रूद, ९१ १श्रीण, २ ऊक (एक का ), पग. कुशेरिका, ९२ शवल, ९३ अजिन । आक-४ कुन्दुम (मुकुन्द सुन्द का ), ५ (राशि). ६ निचय. ७ (विशेष ), ८ निधन तिगण तेन । ९४ गड्ना, ९५पाण्ड। इति । । (निधान का ) ९ (पर ), १० इन्द्र, । ११ देव, १२ मुण्ड, १३ भूत, १४ २३१ शौण्डाः २, १,४०, श्रवण, १५ वदान्य, १६ अध्यापक, १७ १ गौण्ड २ धूर्त, ३ कितव ४ व्याड, । आभेरूपक, १८ ब्राह्मण, १९ क्षत्रिय, २० ५प्रवीण, ६ संवीत ७ अन्तर. ८ अधि.९ विशिष्ट (विशिख का ), २१ पटु, २२ पटु (आधिपटु का), १० पण्डित. ११ पण्डित, २३ कुशल, २४ चपल, २५ कुशल, १२ चपल, १३ निपण. ( १७ निपुण, २६ कृपण । इति श्रेण्यादि । सव्याड, १५ मन्थ, १६ समीर ) एते २३५ सख्यादयः ४, २,८०, शब्दा. पुस्तकान्तरे न दृश्यन्ते । इति १ सरिख, २ अग्निदत्त, ३ वायुदत्त, ४ शौण्डादयः। सखिदत्त, ५ गोपिल ( गोहित, गोहिल । का ), ६ भल्ल, ७ पाल (भल्लपाल ), २३२ शौनकादयः ४, ३, १०६. ८ चक ( चर्क का ), ९ चक्र | वाक*, १० छगल, ११ अशोक, १२ कर१ शौनक, २ वाजसनेय, ३ शारिव, ४ । चीर, १३ वासव', १४ वीर , १५ पूर', १६ शापेय ( सांपेय का ), ५ शाष्पेय | वज्र',१७ कुशीरक , १८ सीहर ( शाहर, (शाखय का ), ६ खाडायन, ७ स्तम्भ सांकर का ), १९ सरक (सकर का.), (स्कम्भ का ), ८ स्कन्ध, ९देवदर्शन, । २० सरस, २१ समर , २२ समल, २३ १० रज्जुभार, ११ रज्जुकण्ठ, १२ कठ- सुरस, २४ रोह, २५ तमाल, २६ कदल, शाठ, १३ कषाय (कशाय का ), १४ ' २७ सप्तल, २८ चक्रपाल, २९ चक्रवाल, तल*, १५ दण्ड, १६ पुरुषांसक ( पुरुषा- ३० वक्रपाल, ३१ उशीर । इति सख्यादिः। सक का ), १७ अश्वपेज (अश्वपेय का ), १८ सागरव, १९ स्कन्द, २० देवदत्तशठ, । २३६ संकलादयः ४, २, ७५. २१ तलवकर । इति शौनकादि । १ संकल, २ पुष्कल, ३ उत्तम, ४ २३३ श्रमणादयः २.१.७०. । उडुप, ५ उद्वेप (उद्वप का ), ६ उत्पुट, ७ कुम्भ, ८ निधान (विधान का ), ९ १ श्रमणा, २ प्रव्रजिता, ३ कुलटा, ४, सुदक्ष, १० सुदत्त, ११ सुभूत, १२ सुपूत*, १३ सुनेत्र, १४ सुमङ्गल , १५ सुपिङ्गल, गर्भिणी, ५ तापसी, ६ दासी, ७ बन्धकी, १६ सत', १७ सिकत (सिकता का.), ८ अध्यापक, ९ अभिरूपक, १० पटु, ११ १८ प्रतिक (पूतिका, पूतीकी का ), १९ मृदु, १२ पण्डित, १३ कुशल, १४ चपल, पूलास, २० कूलास, २१ पलाश, २२ १५ निपुण । इति श्रमणादिः । निवेश २३ गवेष (गवेश), २४ गम्भीर, Page #716 -------------------------------------------------------------------------- ________________ { गणपाठः)७०७ २५ इतर, २६ आन्, २७ अहन् . २८ ४ त्रयोदशी. ५चतुर्दशी ६ पञ्चदशी. ७ लोमन्, २९ वेमन् , ३० वरुण (चरण), पौर्णमासी ८प्रतिपदा, ९ संवसरात्फल३१ बहल, ३२ सद्योज, ३३ अभिषिक्त, ३४ पर्वणोः । इति संधिवेलादि । गोभृत् , ३५ राजभृत् , ३६ भल्ल, ३७ मल्ल , ३८ माल, ३९ शर्मन् , ४० गृह, ४१ भूत। २४० सपत्न्यादयः ४,१,३५. इति संकलादि । १ समान, २ एक, ३ वीर. पिण्ड, ५ स्व' (शिरी). ६ भ्रातृ. ७ भद्र .८ पुत्र. २३७ संकाशादयः ४, २, ८०. - ९ दासाच्छन्दसि । इति सपत्न्यादि। १ संकाश, २ कम्पिल (कपिल ),३ २४१ सवादीनि १.१. २७. कश्मीर (कश्मर का ), ४ समीर, ५ सुरसेन (शूर' का ), ६ सरक", ७ सूर", ८ १ सर्व २ विश्व. ३ उभ.४ उभय, सुपन्थिन् (सुपथिन का ) पन्थ (सक्थ ड तरादयः ७, १.२५ का ) च, ९ यूप (यूथ), १० अंश, ११ ५डतर, ६ डतम ७ अन्य.८ अन्यतर, अङ्क, १२ नासा ,१३ णलित, १४ अनु- ९ इतर. नाश',१५ अश्मन , १६ कूट, १७ मलिन, १० त्वत्, ११ व १२ नेम १३ सम, १८ दश*, १९ कुम्भ*, २० शीर्ष , २१ १४ सिम, १५ पूर्वपरावरदक्षिणोत्तरापराधविरत ( चिरन्त, विरत । का ), २२ राणि व्यवस्थायामसंज्ञायाम् , १६ स्वमज्ञा समल, २३ सीर*. २४ पजर, २५ तिधनाख्यायाम, १७ अन्तरं वाहियोगोपमन्थ' (पन्थ), २६ नल', २७ रोमन्', संन्यानयो २८ लोमन् ,२९ पुलिन, ३० सुपरि*,३१ त्यदादयः १,१,७४, २, ७२, कटिप, ३२ सकर्णक , ३३ वृष्टि*, ३४ तीर्थ, ३५ अगस्ति. ३६ विकर. ३७ १८ त्यद, १६ तद, २० यद्, २१ एतद, नासिका, ३८ एग, ३९ चिकार. ४० विरह २२ अदस्, २३ इदम् , २४ एक, इति संकाशादि। द्यादयः ५,३,२ २५ द्वि, २६ युष्मद्, २७ अस्मद्, २८ २३८ संतापादयः ५, १, १०१. भवतु ( भवत् ), २९ किम् । इति सर्वादिः। १ संताप, २ संनाह, ३ संग्राम, ४ संयोग, ५ संपराय, ६ संवेशन, ७संपेष. २४२ सवनादयः ८, ३, १०८. ८ निष्पेष, ९ सर्ग, १० निसर्ग, ११ विसर्ग,, १ सवने सवन, २ सूते सूते, ३ सोमे १२ उपसर्ग, १३ प्रवास, १४ उपवास, १५ सोमे, ४ सवनमुखे सवनमुखे, ५ किंस. संघात, १६ संवेष', १७ संवास', १८ किंसः ( किंस्यताति किंस' का.), ६ अनुसंमोदन, १९ सक्तु, २० मांसौनगाद्विगृही सवनमनुसवनम्, ७ गोसनि गोसनिम् , ८ तादपि, २१ असर्ग। इति संतापादिः । अध्यसनिमश्वसनिन्, ९ सवने सवने, १० २३९ संधिवेलादयः ४, ३, १६. सवनमुखे सवनमुखे, ११ अनुसवनमनुस. सवनम् (अनुसवने२ का.), १२ संज्ञायां १ सांधवेला, २ संध्या, ३ अमावास्या, बृहस्पतिसव, १३ शकुनिसवनम्, १४ Page #717 -------------------------------------------------------------------------- ________________ ( गणपाठः)७०८ सोमे सामे, १५ सुते सुते (सूते२ का.), ३३ पत्र, ३४ चटु, ३५ कपि, ३६ गण्ड १६ संवत्सरे संवत्सरे, १७ विसं बिसम्, (कण्ड का ), ३७ प्रन्थि, ३८ श्री', ३९ १८ किंसं किंसम् (किसं किसम् ), १९ कुश', ४० धारा', ४१ वर्मन्, ४२ मसलं मुसलम् , २० गोसनिम्, २१ अध्व- पक्ष्मन् , ४३ श्लेष्मन् , ४४ पेश', ४५ सनिम् । इति सवनादि । निष्पादू , ४६ कुण्डौं, ४७ क्षुद्रजन्तूपता पोश्च (तापाच्चेष्यते, यूकालः, मक्षि२४३ साक्षात्प्रभृतीनि १,४,७४. कालः, उपतापाच, विचचिकालः, विपादि १ साक्षात्, २ मिथ्या, ३ चिन्ता, ४ काल, मूछोलः का.), ४८ गण्ड, ४९ भद्रा, ५ रोचना ( लोचना का ६ संज्ञा । इति सिध्मादि । आस्था, ७ अमा, ८ अद्धा (श्रद्धा का ), २४५ सिन्ध्वादयः४,३,९३. ९ प्राजर्या, १० प्राजरुहा, ११ वीजा, १२ बीजरुहा (बीज का ), १३ संसयों, १४ १ सिन्धु, २ वर्ण, ३ मधुमत्, ४ अर्थ, १५ लवणम् , १६ उष्णम् , १७ कम्बोज, ५ साल्व, ६ कश्मीर, ७ गन्धार, शीतम् , १८ उदकम् , १९ आद्रम् , २० ८किष्किन्धा, ९ उरसा (उरस का ), १० अग्नौ, २१ वशे, २२ विकसने (विकम्पन दरद (दरद), ११ गन्दिका (गब्दिका का ), २३ प्रसहन (प्रहसने का ), २४ का ), १२ कुलुन, १३ दिरसा । इति प्रतपने, २५ प्रादुस्, २६ नमस् , (२७ सिन्ध्वादिः । विभाषा, २८ संपत्का, २९ विहसने, ३० आविस् )। । निमाणे । इति साक्षा- २४६ सुखार्दानि (१) ३, १, १८; ६, २, १७०. २४४ सिध्मादयः ५, २, ९७. १ सुख, २ दुःख, ३ तृप्त ( तृप्र, तीव्र १ सिध्म, २ गड, ३ मणि, ४ नाभि, ५ का ), ४ कृच्छ, ५ अस्त्र, ६ आत्र, ७ बीज ( जीव का ), ६ वीणा, ७ कृष्ण, , अलीक, ८प्रतीप, ९ करुण, १० कृपण, ८निष्पाव, ९ पांसु, १० पार्श्व, ११ पश् । । ११ सोढ, १२ गहन । इति सुखादि । ( परशु का ), १२ हनु, १३ सक्तु, १४ २४७ सुखादीनि (२)५, २, १३१. मांस, १५ पाणिधमन्योर्दीर्घश्च (पाटील, धमनील का.), १६ वातदन्तबलललाटा- १ सुख, २ दुख, ३ तृप्त, ४ कृच्छ्र, ५ नामूङ च ( ललाटगलानामूर च का, आश्र (आत्र, आम का.), ६ अस्र', ७ वातूल, दन्तूल, बलूल, ललाटूल, गलूल, अलीक, ८ करुण ( करुणा का ), ९ का.), १७ जटाघटाकटाकाला (कटा सोढ, १० प्रतीप ( प्रमीप । का ), ११ का ) क्षेप, १८ पर्ण, १९ उदक, २० प्रज्ञा, २१ सष्कि (सर्कि सक्थि का.), २२ (शील, १२ हल, १३ माला क्षेपे, १४ कृपण, कर्ण, २३ स्नेह, २४ शीत, २५ श्याम, २६ १५ प्रयाण ( प्रणय ), १६ दल", १७ पिङ्ग, २७ पित्त, २८ पुष्क (शुष्क का ), कक्ष*)१ अतःपरं त. वि. पुस्तके नास्ति । २९ पृथु, ३० मृदु, ३१ मज्जु, ३२ मण्ड, इति सुखादिः। प्रभृतिः । Page #718 -------------------------------------------------------------------------- ________________ ( गणपाठः) ७०९ २४८ सुतंगमादयः ४, २, ८०. तिलेपु, ६ यव बाहेवु. ७ इनुतिल ( का.) १ सुतंगम, २ मनिचित ( चित्त का ), पाद्यकालावदाता सुरायाम्, ८ गोमुत्र ३ विप्रचित ( चित्त का ), ४ महा- आच्छादने ९ सुरा अहौ १० जीर्ण चित्त , ५ महापुत्र, ६ स्वन, ७ श्वेत, ८ शालिषु, २१ पत्रमूले समस्तव्यस्ते (का), खडिक (गडिक का ), ९ शुक्र. १०विग्र १२ कुमारीपुत्र १३ कुमारीश्वशुर ११ बीजवापिन् ( बीज वापिन् ), १२ (कुमार, श्वशुर का ). १४ माणि । इति अर्जुन, १३ श्वन, १४ अजिर, १५ जीव. स्थूलादिः। १६ खण्डिन, १७ कर्ण, १८ विग्रह । २५२ स्नात्व्यादयः ७, १,४९. इति सुतंगमादिः। १ स्नावा. • पीवी । आकृतिगणः । २४९ सुवास्त्वादयः ४, २,७७. इति स्नात्व्यादि । १ सुवास्तु (सुवस्तु), २ वर्ण, ३ भण्ड ४ खण्डु ( कण्डु का ), ५ संवालिन २५३ स्वपादयः ६.१,१८४. (सेचालिन का ), ६ कर्पूरिन्, ७ शिख- (धातुपाठे १०६८-१०७१ द्रष्टव्या' ) ण्डिन्, ८ गर्त, ९ कर्कश, १० शकटीकर्ण २५४ स्वरादीनि १, १, ३७. (शटीकर्ण का ), ११ कृष्णकर्ण (कृष्ण का), १२ कर्क, १३ कर्कन्धुभती (कर्कन्धू २ स्वर. २ अन्तर ३ प्रातर. एतंऽम्तीका ), १४ गोह (गोह्य गाहि का), १५ डात्ताः, ४ पुनर् (आधुदात्तः का.), ५ अहिसक्थ । इति सुवास्त्वादि । सनुतर ६ उच्चैम् ७ नीचैस्. ८शनस् ९ऋधक्, १० आराद, ११ अन्तिका. २५० सुषामादयः ८, ३, ९८. १२ ऋते. १३ युगपद, १४ पृथक्, एत १ सुषामा, २ निषामा, ३ दुःषामा ,४ आयुदात्ताः ( एतेऽपि सनुतप्रभृतयोऽन्तोसुषेध., ५ निषेध. ( निषेध.).६ आत्ताः पठ्यन्ते का).१५ बसू. १६ श्वस, दु.षेधः, ७ सुषंधिः, ८ निःषधिः (निषधिः १७ दिवा, १८ रात्री, १९ सायम्, २० का ), ९ दुःषधि, १० सुष्टु (सुष्टु का), चिरम्, २१ मनाक्. २२ ईषत्, २३ ११ दुष्टु (दुष्टु का ), १२ गौरिषक्थ. शश्वत्", २४ जोपम्, २५ तूष्णीम्, २६ संज्ञायाम, १३ प्रतिष्णिका, १४ जलाषा- बहिम् (आविस् का ), २७ अवस् (अधस् हम् (जलाषाढम् ), १५ नौषेचनम् (नौषे- का ), २८ समया, २९ निकषा, ३० वनम् । का), १६ दुन्दुभिषेवणम् ( दुन्दु- स्वयम्, ३१ नक्तम् , ३२ न. ३३ मृषा, भिषेचनम्, षेवनम् । का ), १७ एति ३४ हेती, ३५ हे', ३६ है', ३७ अद्धा, ३८ संज्ञायामगात*, १८ हरिषेणः*, १९ नक्ष इद्धा, ३९ सामि, एते ऽन्तोदात्ताः( ह्यस्पत्राद्वा २० रोहिणीषेण । आकृतिगण । भृतयो ऽन्तोदात्ता. पठायन्ते का ), ४० इति सुषामादिः। वत् ( वदन्तमव्ययसंज्ञं भवति, ब्राह्मणवत्, क्षत्रियवत् का ) ४१ बत, ४२ सनत् , २५१ स्थूलादयः ५, ४, ३. ४३ सनात्, ४४ तिरन्, एत आयुदात्ता , १ स्थूल, २ अणु (अण्ड), ३ माष ४५ अन्तरा, अयमन्तोदात्तः, ४६ अन्तरेण, (स्थूल अणु माषेषु), ४ इषु. ५ कृष्ण ४७ मक', ४८ ज्योक्, ४९ योक, ५० Page #719 -------------------------------------------------------------------------- ________________ (गणपाठः) ७१० नक्*, ५१ कम्, ५२ ३५, ५२ जना, ५४ बलार, १४७ शु, १४८ अवाक, १४९ सहसा, ५५ श्रद्धा', ५६ अलम्, ५७ शुदि, १५० वदि इत्यादयः ।) स्वधा, ५८ वषट्र, ५९ विना, ६० नाना, १५१ तसिलादय प्राक्पाशप । १५२ ६१ स्वात, ६२ अन्यदू, ६३ आस्त, ६४ शस्त्रभृतयः प्राक्समासान्तेभ्य । १५३ उपांशु, ६५ क्षमा, ६६ विहायसा, ६७ मान्तः कृत्वोर्थाः। १५४ तसिवती। १५५ दोषा, ६८ मधा, ६९ दिष्ट्या', ७० वृथा , नानाजाविति । इति स्वरादिः। ७१ मिथ्या, ७२ क्त्वातोसुन्कसुनः, ७३ कृन्मकारसंध्यक्षरान्तो ( कृन्मकारान्तः २५५ स्वस्रादयः ४, १, १०. संध्यक्षरान्तो का ) ऽव्ययीभावश्च, ७४ १ स्वस, २ दुहित, ३ ननान्ह, ४ यातृ, पुरा, ७५ मिथो, ७६ मिथस, ७७ प्रायस्', | ५ मातृ, ६ तिसृ, ७ चतसृ । इति ७८ मुहुस*, ७९ प्रबाहुकम्, ८० प्रबा-, । स्वस्त्रादि। हिका*, ८१ आर्यहलम्, ८२ अभीक्ष्णम्, ८३ साकम्, ८४ सार्धम्, ८५ सत्रम्', ८६ २५६ स्वागतादीनि ७, ३, ७. समम्, ८७ ममस, ८८ हिरुक, ८९ तसि १ स्वागत, २ स्वध्वर, ३ स्वङ्ग, ४ व्यङ्ग, लादयस्तद्धिता एधाचपर्यन्ताः-- शस्ती । ५ व्यड, ६ व्यवहार, ७ स्वपति । इति , ५ कृत्वसुच्, सुच्, आस्थालौ (आचथालौ स्वागतादिः। का ), च्च्याश्च, ९० अथ', ९१ अम्, ९२ आम्, ९३ प्रताम् , ९४ प्रशान्, ९५ २५७ स्वादयः १, ४, १७. प्रतान् ( निगो ऽयम् । तेनान्ये अशा चाची मरें। १२-५३७०द्रष्टव्या) ऽपि । तथाहि), ९६ माङ, ९७ श्रम्, ९८ कामम्, ९९ प्रकामम्, १०० भूयसू, १०१ २५८ स्वादयः३, १, ७३. परम्, १०२ साक्षात्, १०३ साचि (सावि), (धातुपाठे १२४८-१२८१ द्रष्टव्या ) १०४ सत्यम्, १०५ मङ्क्षु, १०६ संवत्, १०७ अवश्यम्, १०८ सपदि, १०९प्रादुस्, २५९ हरितादयः ४, १,१००. ११० आविस्, १११ अनिशम, ११२ नित्यम्, ११३ नित्यदा, ११४ सदा, ११५ (बिदादिषु ३०-५५ द्रष्टव्या ) अजस्त्रम्, ११६ संततम्, ११७ उषा, ११८ २६० हरीतक्यादयः ४, ३, १६५. ओम्, ११९ भूर, १२० भुवर, १२१ झटिति, १२२ तरसा, १२३ सुष्टु, १२४ १ हरीतकी, २ कोशातकी, ३ नखरकु, १२५ अजसा, १२६ अ, १२७ मिथु, जनी (नखररजनी का ), ४ शष्कण्डी १२८ विथक्, १२९ भाजक्, १३० अन्वक, (शाकण्डी का ), ५ दाडी, ६ दोडी, ७ १३१ चिराय, १३२ चिरम्, १३३ चिररा- श्वेतपाकी, ८ अर्जुनपाकी, ९ द्राक्षा, १० त्राय, १३४ चिरस्य, १३५ चिरण, १३६ काला, ११ ध्वाक्षा (ध्वाक्षा का ), १२ चिरात, १३७ अस्तम्, १३८ आनुषक, गभीका (गर्गरिका का ), १३ कण्टका१३९ आनुषा, १४० अनुषट्, १४१ अम्नस् रिका, १४ पिप्पली*. १५ चिश्चा (अम्भस् ),१४२ अम्रर (अन्नर), १४३ (चिम्पा), १६ शेफालिका, १७ दडी । स्थाने, १४४ वरम्, १४५ दुष्टु, १४६ इति हरीतक्यादि । Page #720 -------------------------------------------------------------------------- ________________ ( वार्तिकस्थ-गणपाठः) ७११ २६१ हस्त्यादयः ५, ४, १३८. कण्डोल, ११ कण्डोलक*, १२ अज", १२ १ हस्तिन्, २ कुदाल , ३ अस्व . ४ कपोत १४ जाल , १५ गण्ड*, १६ काशक', ५ फुरुत ६ कटोल, ७ कटो- नहेला ( महिला का.). १७ दासी. १८ लक*, ८ गण्डोल, ९ गण्डोलक. १० गणिका, १९ कुल । इति हम्त्यादिः । वार्तिकस्थ-गणपाठः॥ १ अग्निपदादयः ५, १, ९७, १. ६ इरिकाढयः ८, ४, ६ १ अग्निपद, २ पीलुमूल (पीलु, मूल ). ३ प्रवास, ४ उपवास । इत्यग्निपदादिः । (टिप्पण्याम्). अण्डादयः ६.३४१.२. , १ इरिका. २ मिरिका, ३ तिमिरा । इति इरिकादिः । आकृतिगण। (कुक्कुट्यादिषु प्रन्या ) २ अध्यात्मादयः ४, ३, ६० ७ उपवस्त्रादयः ५, १, १९७ (भाष्ये). (टिप्पणीस्थे वार्तिके). १ उपवस्तृ २ प्रारीत ३ चूडा, ४ १ अध्यात्म, २ अधिदेव, ३ आधिभूत। श्रद्धा । इत्युपवस्त्रादि । इत्याध्यात्मादिः। ८ काण्यादयः ७, ४, ३. (भाप्ये). ३ अवान्तरदीक्षादयः ५, १, ९४, ३. १ कण, २ रण, ३ भण ४ श्रण, ५ लुप, १ अवान्तरदीक्षा २ तिलवत. ३ देव-६ हेठ. इति भाप्ये । ७ हायि. ८ वाणि व्रत । इत्यवान्तरदीक्षादि । (चाणि ).९ लोटि (लाटि) १० लोपि। ४ अहरादयः ८, २, ७० (भाष्ये.) इति त वि पुस्तके । इति कणादि । १ अहरू, २ गीर, ३ धूर । इत्यहरादिः। ९ कुक्कुट्यादयः ६, ३, ४१, २. ५ आद्यादयः ५, ४, ४४, १. १ कुक्कुटी, २ मृगी. ३ काकी, ४ अण्ड, १ आदि.,२ मध्य, ३ अन्त, ४ पृष्ठ, ५ ५ पद ६ शाव, ७ भ्रकुंस, ८ भृकुटा। पार्श्व । इत्याद्यादिः। आऋतिगण । इति कक्कुट्याद्यण्डादी। य शब्दः काशिकाया न दृश्यते स एव चिह्न दर्शित । काशिकास्थः पाठभेद का इति निदिष्ट । तत्रतत्रोपलब्धाः पाठा. ( ) एव चिह्नान्तर्गताः रुता । Page #721 -------------------------------------------------------------------------- ________________ (पातिकस्थ-गणपाठः) ७१२ १० क्षिपकादयः ७, ३, ४५, ५. १६ पत्यादयः ८, २, ७० १ क्षिपका, २ अवका, ३ चरका, ४ (भाष्ये). सेवका, ५ करका, ६ चटका, ७ अवका, ८, १ पति, २ गण, ३ पुत्र । इति पत्यादिः । लहका, ९ अलका, १० कन्यका, ११ १७ परदारादयः ४,४, १, ४. एडका । इति क्षिपकादिः । आकृतिगण । १ परदार. २ गुरुतल्प । इति पर. ११ खलादयः ४, २, ५१, १. दारादिः । १ खलिनी, २ इकिनी ( डाकिनी ), ३ १८ परिमुखादयः ४, ३, ५८, १. उदुबिनी ( कुटुम्बिनी), ४ झुमिणी, ५, १ परिमुख, २ परिहनु, ३ पर्योष्ठ, ४ अडिनी, ६ गविनी, ७ रथिती, ८ कुण्ड- 'पर्युलूखल, ५ परिसीर, ६ उपसीर, ७ लिनी । खलादिः। उपस्थूण, ८ उपकलाप, ९ अनुपथ, १० अनुपद, ११ अनुगङ्ग, १२ अनुतिल, १३ १२ गिरिनद्यादयः ८, ४, १०, १. १२ गारनधादया ,, ९, १• अनुसीत, १४ अनुसाय, १५ अनुसीर, १६ अनुमाष, १७ अनुयव, १८ अनुयूप, १गिरिनदी, २ गिरिनख, ३ गिरिाद्ध ४ गिरिनितम्ब, ५ चकनदी, ६ चकनि- १९ अनुवश, २० प्रतिशाक । इति परितम्ब, ७ तर्यमान, ८ माषोन, ९ आर्गयन । मुखादिः। इति गिरिनद्यादिः। १९ पार्थादयः ३, २, १५, १. १३ चातुर्वादयः ५, १, १२४, १. १ पार्श्व, २ उदर, ३ पृष्ठ, ४ उत्तान, ५ 'अवमूर्थन् । इति पाादि। १ चतुर्वर्ण, २ चतुर्वेद, ३ चतुराश्रम, ४ . सर्वविद्य, ५ त्रिलोक, ६ त्रिखर, ७ षड्गुण, २० पील्वादयः ६,३,१२१ ८ सेना, ९ अनन्तर, १० सनिधि, ११ (टिप्पण्याम्). समीप, १२ उपमा, १३ सुख, १४ तदर्थ, १५ इतिह, १६ मणिक । इति चतर्व १ पालु, २ दारु, ३ रुचि, ४ चारु, ५ णादिः। 'गम, ६ कम । इति पील्वादिः । . २१ पुण्याहवाचनादयः १४ ज्योत्स्नादयः ५, २, १०३, २. ' १ ज्योत्स्ना, २ तमिस्र, ३ कुण्डल, ४ । १ पुण्याहवाचन, २ स्वतिवाचन, ३ १ कुतप, ५ विसर्प, ६ विपादिका । इति शान्तिवाचन । इति पगवायाचना। ज्योत्स्नादि । २२ प्रकृत्यादयः २, ३, १८, १. १५ त्रिचक्रादयः ६, २, १९९, १. | १ प्रकृति, २ प्राय, ३ गोत्र, ४ सम, ५ १ त्रिचक्र, २ त्रिवृत्, ३ त्रिवङ्कर । इति विषम, ६ द्विद्रोण, ७ पञ्चक, ८ साहस्त्र । त्रिचकादिः। आऋनिगणः। इति प्रकृत्यादिः। Page #722 -------------------------------------------------------------------------- ________________ (वार्तिकस्थ गणपाठः ) ७१३ २३ प्रभूतादयः ४, ४, १, २. ३० संपादादयः ३, ३, १०८, ९. १ प्रभूत, पर्याप्त । इति प्रभूतादिः। १ संपद. २ विपद ३ आपद. ४ प्रति२४ भवदादयः ५, ३, १४ पद. ५ परिषद् । इति संपदादिः । (टिप्पणीस्थे वार्तिके) ३१ सुनातादयः ४, ४, १.३. १ भवान् , (२) दीर्घायुः.३ देवानां प्रिय सुस्नात. २ सुखरात्रि ३ सुग्वशयन । ४ आयुष्मान् । इति भवदादिः। इति सुस्नातादि । २५ महानाम्न्यादयः ५, १, ९४, १. ३२ स्वर्गादयः ५, १, १११, २. १महानाम्नी,२ आदित्यव्रत,३ गोटान। १ स्वग.२ यशस्. ३ आयुस . ४ काम. इति महानाम्यादि । ५ धन । इति स्वर्गादि।* २६ माशब्दादयः ४, ४, १, १. - १ माशब्दः, २ नित्यशब्द', ३ कार्य- *अन्येऽप्येवविधा. केचन गणा वनप्पल-चन्ने। शब्द । इति माशब्दादिः। भाष्यकारेणापि तेपा विवेचन व्यधाथि । तादृशाः केचनाबस्तात् निर्दिश्यन्ने । तथाहि२७ मूलविभुजादयः ३, १, ५, २. १ मूलविभुज, २ नखमुच ३ काकगुह १ अश्वघासादयः २.१.३६.३. ४ कुमुद, ५ महीध, ६ कुन, ७ गिध ।। आकृतिगणोयम् । इति मूलविभुजादिः। । १ अश्वघास. २ श्वश्रूसुर, ३ हस्तिविध २८ शकन्ध्वादयः ६, १. ९३, ४. २ उपकूलादयः ४.३.५८.२ १ शकन्धु, २ कर्कन्धु, ३ कुलटा, ४ १ उपकूल, २ उपशाल । सीमन्तः ५ केशवंशषु, ६ हलाषा, ७ ३ कम्योजादयः ४.१.१७५.११. मनीषा, ८ लाङ्गलीषा, ९ पतञ्जलिः, १० । सारङ्गः पशुपक्षिणी. । इति कन्भ्वादि। कम्बोज,२ चोल ३ केरल, ४ शक २९ गाकपार्थिवादयः ५ यवन इति काशिका ६ कडेर इति 'भाष्यम्। २, १, ६९, ८. ४ खलतिकादयः १.२.५२.४. १ शाकपार्थिव, २ कुतपसौधत ३ अजातौल्वलि । आकृतिगणोऽयम् तेन । ५ खलादयः ४.२.५१.२. ४ कृत्वापकृत, ५ भुक्तविभुक्त, ६ पीत १ खल, २ ऊक, ३ कुन्दुम । विपीत, ७ गतप्रत्यागत, ८चातानुयात ९ कयाक्रयिका, १० पुटापुटिका ११ फला- ।। दयः २.१.१७.२. फलिका, १२ मानोन्मानिका । इति शाक तषु ४-११ ध्याः ) पार्थवादिः। Page #723 -------------------------------------------------------------------------- ________________ ( वार्लेिक्स्थ गणपाठः) ७१४ ७ देवासुरादयः ४.३.८८.१, १२५ १. १७ रथकट्यादयः ७.३.४४.३. १ देव, २ रक्षस् । १ रथकट्या, गर्गकाम्या। ८पादहारकादयः २.१.३३ २. १८ रौढ्यादयः ४.१.७९.४. १ पादहारक, २ गलेचोपक। ( के पुनः रौढ्यादयः । ये कौड्यादयः ६७) ९ पावकादयः ७.३.४५.२.। १९ वतण्ड्यादयः ६.३.३४.४. १ पावकाः, २ अलोमकाः २० विश्वजनादयः ६.१.७६.१. १० पैङ्गाक्षीपुत्रादयः ४ २ २८ १. १ विश्वजन, २ नछाया । १ पैङ्गक्षीपुत्र, २ तृणबिन्दु । २१ वृषलादयः ५.३.६६.३. ११ प्रतिवेशादयः ६३.१२२.२. १ वृषल, २ दस्यु, ३ चोर। १ प्रतिवेश, २ प्रतिरोध। २२ वेदाध्यायादयः ३.२ १.१. १२ ब्रह्मप्रजापत्यादयः ६.३.२.२६. । १ वेदाध्याय, २ चर्चापार, ३ शमनी(दधिपयआदिषु ११३ ४-६ द्रष्टव्याः) पार। १३ भुज्यवादयः ७.१.१.२. २३ व्यतीक्षादयः ३.३.४३.४. ( सूत्रे ५२ १३८ द्रष्टव्याः ) १ व्यतीक्षा, २ व्यतीहा । १४ मरुद्धादयः ६२.१०६.२. २४ शिखादयः ५.२.११६.१. १५ यवखदादयः ५२.११६.१. (ब्रीह्यादिषु द्रष्टव्याः) (ब्रीह्यादिषु द्रष्टव्याः) २५ स्नात्वाकालकादयः ७.१.३४.४. १६ याज्ञवल्क्यादयः ४.२६६४. (मयूरव्यंसकादिषु १७८-४५-४७ दृष्टव्याः) ( याज्ञवल्क्यानि, सौलभानि ) चातकरयगणा: समाप्तः । Page #724 -------------------------------------------------------------------------- ________________ अन्तर्गण-मूत्राणि। ( वर्णानुक्रमेण संगहीतानि । प्रथम. गणस्यानकमाइ द्वितीयो - ) -- अग्निशमन्वृषगणे १२५ १४ इच्प्रत्यय समासान्त १०५३२. साकल्याणे १३९.११. (पा ५४.१२७ १२८ , अचामचित्तकर्तृकाणाम् ८३.१८. इतः प्राण्यङ्गात् १६२७ अणु(अण्ड)निपुणे १८६.११. इरिकादीनि वनोत्तरपदानि सज्ञायाम् अन्तरं लिया २४१.१७. अन्नविकारेभ्यश्च ९.१८. ईयसश्च १८६.१७. अभिभावी भूते ८३.२६, उननगश्चत्तमौ सर्वत्र २४ १४. अमितौजसः सलोपश्च १६३.३०, उदकः संज्ञायाम् १६३ ५२. अर्थान्नञः ३०.१२. उदकः संज्ञायाम् १६३.५१. अर्हतो नुम् च १६७.४. उदकात्संज्ञायाम् ११६.२२. अवहितो भोगेषु १५३.५. उदस्थान देशे २६२२ अवहितलक्षणमायुदात्तत्वं उपतापाश्च २४४२७ वृषादिषु ज्ञेयम् ( इद सर्वत्र सूत्रत्वेन उपसर्गविभक्तिस्वरप्रतिरूपकाश्च निपाताः विद्यते । ) २१५.२८. ८५.१४६. आकर्षे अवहितः १५३.४. उपायो हस्वत्वं च २११.३ आख्याननाख्यातेन क्रियासातत्ये ऊधसोऽनड् च ७२ १३. १७८.६०. ममतावुप्णशीते १८६.९. आचार्यादणत्वं च ६८.२४. एकाचः १९३.१०. आत्रेय भरद्वाजे १५.६१. (एतान्युत्तरपदानि संज्ञायां प्रयोजयन्ति) आपदादिपूर्वकाकालान्तात् ४८.२९ ६८.१६. आरा शस्त्र्याम् १७१.९. एति संज्ञायाम्गात् २५०.१७. ( इक्षुतिल ) पाद्यकालावदाताः सुरायाम् एषणः करणे ८१.६८. २५१.७. पहीचादयोऽन्यपदार्ये १७८.९. Page #725 -------------------------------------------------------------------------- ________________ (अन्तगणसूत्राणि । )७१६ कटाच्छोणिवचने ८१ १३९. चन्द्रभागानगर कारस्करो वृश्चः १४० २. ( चन्द्रभागा नद्याम् ) १६२.२९. कारा बन्धने १७१.११. सर्मिन गो २१०.६. किष्किन्धा गुहा १४०५. छन्दसि १७८.५. किष्कुः प्रमाणम् १४०.४. छिदा द्वैधीकरणे १७१.२. कुड्याया यलोपश्च ३९.१३. जटाघटाकटाकालाः क्षेपे १४२.५. कुमारीक्रीडनकानि च २४४.१७. (कुमारक्रीडनकानि च ) १८६.२० । जनपरयोः कुक्च ७४.५४. कूलात्सौवीरेषु १२४.३७. जराया जरस् च २२२ २०. कृनिकारक्तिनः १६२ १८. जहि कर्मणा बहुलामी कर्तारं चाभिमारसन जगन्नोऽव्ययीभावश्च दधाति १७८.५६. २५४.७३ जीर्ण शालिषु २५१.१० कृपेः संप्रसारणं च १७१.२१. | तान्नलोपश्च १२६.१२. कृष्ण तिलेषु २५१.५. तबृहतोः कम्पत्याबोरदेतो. कृष्ण मृगे १५१.१३. __ सुट् तलोपश्च १४०.६. कृष्णरणौ ब्राह्मवासिष्ठे १२५.३२. नानदान १४९.२१. क्वानोमुन्कसुन. २५४ ७२. तनु सूत्रे १८६.१६. क्रुञ्चा ह्रस्वत्वं च १२६.११. तसिलादयः प्रापाशपः २५४.१५१. क्षुद्रकमालवात् सेनासंगापार ६९.३. तसिलादयस्तद्धिता एधापर्यन्ता शस्तसी अद्रजन्नृपत पयो २४४.४७. कृत्वसुच् सुच् आस्थालौ च्व्यर्थाश्च क्रोष्टु क्रोष्टं च १२५.३७. २५४.८९. गरो दूष्ये २४.८. तसिवती २५४.१५४. गर्भादप्राणिनि १०१.८८. तारा ज्योतिषि १७१.१३, गुणात् १९३.९. तालाद्धनुपि १०२ १. गुहा गियोपथ्यो. १७१.५. त्रिवेणी त्रिवणं च २२८.८३. गोमूत्र आच्छादने २५१.८. दण्डपाणिप्रभृतयोऽपि २००९. गौरिषक्थः संज्ञायाम् २५०.१२. दान कुत्सिते १८६.१५. ग्रीष्मादच्छन्दसि २६.३७. दासाच्छन्दसि २४०.९. नतुर्वेद सोममपट्टिा १६७.४८. देवस्य च ७४.५५. Page #726 -------------------------------------------------------------------------- ________________ (अन्नगणसूत्राणि । ) ७१७ द्वयचो नद्याः २२८.८२. भनन्थग मन्था २४.१५. धारा प्रपातने १७१.१४. भिदा विदारणे १७१.१. नक्षत्राद्वा २५०.१९. भोगवद्गौरिमतोः सज्ञाया पादिष्ट नित्य नन्दिवागिमदिदृपिसाविधिको चिन्य ' ह्रस्वार्थम् २२७.२४. ण्यन्तेभ्यः सज्ञायाम् १२८.१. भोज क्षत्रिये ६७१२. नानाौ २५४ १५५. मध्य मध्यम चाण चरणे ७४.१. नाभि नभं च ७२.११. मध्यमा पुयोगेऽपि ४.२३. नृतिर्यडि प्रयोजयन्ति ६८.९. ( मध्यमा । पुयोग । इति पाठ । नृनरयोईद्विश्च २२७.२५. मांमौदनाद्विगीतादपि २३८२० पत्रमूले समस्तव्यस्ते २५१.११. मान्त' कृत्वोऽर्थ २५४.१५३. पथिन् पन्थ(पन्य) च १३२ १०. माला क्षेपे २४७.१३. परस्त्री परशुं च १६४.५२. मुखपार्थतसोर्लोप' ७४.५३. परेम्पादनेगः १२९१४. मूलान्नत्र. ४.२४. पशौ लूनविपाते १८६.१०. यड्नृती ६८२६. पात्रे सनितादयश्च १८७.१६ यव व्रीहिषु २५१.६ पादः पच १३५.८. यावृव्यावजवइवना प्रतिषिद्वानाम् पारस्करो देशः १४०१. ८३ १२. पाणिधमन्योदीर्घश्व २४४१५. युगकालविशेषे स्थायरको च २४ ७. पिप्पलादयश्च ८१.१३९. पक्षश्रुपमा नौ ८३ ७ पुत्र कृत्रिमे १८६.१२. रथस्या नदी १४०.३. पुंसि जाते १५.५३. राजपुरुषात्प्यनि ८.२१. पुरुषासे १८८.५. राजासे १४४.२. पूर्वपगवरदक्षिणेत्तापरधणि व्यवस्थायान- राजाह्रोश्छन्दसि ८६.११. संज्ञायाम् २४११५. रेवती नक्षले ८१.१३५. प्रतिपरसमनुभ्योऽक्ष्ण २२२.२१. रोहिणी नक्षत्रे ८१.१३४. प्रयुता सूप्णवः १५३.३. लक्ष्मण (लक्षण का.) श्यामयाप्रवृद्धं यानम् १५३.१. र्वासिष्ठे २३०.३५ प्रवृद्धो वृषलः १५४.२. लक्ष्म्या अच्च १३९१४. प्रात्तुम्पती गवि कर्तरि १४०.७. वडवाया वृषे १२७.१६. बष्कयासे(बष्कय असे) २६.१०. वर्णात् १३.१४. Page #727 -------------------------------------------------------------------------- ________________ । नगणमूत्राणि । ) ७१८ वर्तनि स्तोत्रे २४.११. श्वभ्रे दरः २४.१२. . ...... FAIRT- संवत्सगत्फलपर्वणोः २३९.९. गेचनानशोभनानाः सज्ञायाम् ८६ ७. रानावार गिन्य १०३.५.। वाज असे ७१.३. संज्ञाया ग ... . १३१.२२. वातदन्तबलललाटानामूड् च २४४.१६. संज्ञायां बृहस्पतिसव २४२.१२. वाम रथस्य कण्वादियम्बन्धम् ५८.४७ सदच्काण्डप्रान्तशतैकेभ्यः पुष्पात् ४.१६. विकारसदृशे व्यस्तसमस्ते ८६.८. (१ सत्याकाण्ड० इति काशिका ). विराग विरङ्गं च ९२.१७. समुद्रान्नावि मनुष्य च १२४.३८. विशयी विषयी देशे ८३.२३. समो मतिमनसोः १८८.२२ विष्वगित्युत्तरपदलोपश्चाकृतसंधे. सनस्त्राजिनशाणापण्डेभ्यः फलातू ४.१५ १३९.१३. संभूयोम्भसो. सलोपश्च १६३.५३. वेणुकादिभ्यश्छण् ७४.५६ सम्राजः क्षत्रिये ५८.७. वेदवेगवेष्टबन्धाः करणे २४ ९. - निलय निन्य १६२.१९. वेनाच्छन्दसि ५८.२९. . .... स्वार्थे १६७.४७. अनलातानि. .. .ini.) ११८.२१. सहितपिदमः संज्ञायाम् १२८.८. शक्तिः शस्त्रे १६२.७. साम्बतापौ भावगर्हायाम् २४.१३. शप आत्रेये १५.३६. सारङ्गः पशुपक्षिणोः (वा.) २८.१०. शमरणौ संज्ञायां संमतो मानना सीमन्तः केशवेशे (वा.) २८.४. सुपन्थिन् पन्थ च २३७.८. २१५.१६. सुभग मन्त्रे २८.१४. शलङ्कु शलकं च १६५.१०. . . . ८१.१०६. शस्त्रभृतयः प्राक्समासान्तेभ्यः सुरा अहौ २५१.९ २५४ १५२. सूत युक्त्याम् ६७.११. शाकीदलालीदद्रणा ह्रस्वत्वं च १३९.१२. स्नात वेदसमाप्तौ १८६.१३. शीर्षान्ना २१९.२१. स्तुयुद्भुवश्छन्दसि २४.१०. शुनः संप्रसारणं वा च दीर्घत्वं तत्मनियो स्थूल अणु माषेषु २५१.३. गेन चान्तोदात्तत्वम् ७२.१२. स्त्रमज्ञानिधनान्यायाम् २४१.१६. शूद्रा चाम्हत्पूर्वा जातिः ४.१७. स्वागाद्धीनात् १३.१३. शून्ये रिक्ते १८६.१४. स्वाङ्गाद्विवृद्धौ च ११८.६. श्रोत्र शरीरे १५१.११. हृदयासे १८८.२४. श्रोत्रियस्य यलोपश्च १८८.३१. अन्तर्गणसूत्राणि समाप्तानि ॥ Page #728 -------------------------------------------------------------------------- ________________ लिङ्गानुशासनम् । १ लिङ्गम् । २२ गृहशशाभ्यां क्लीवे। २ स्त्री। २३ प्रावृष्टिविटिष.। ३ ऋकारान्ता मातृदुहितम्बन्पोनृनन्ग २४ दर्विविदिवेदिखनिगाण्यभ्रिवेशिकन्दरः । प्योषधिकट्यालय । ४ अन्यूप्रत्ययान्तो धातुः। २५ तिथिनाडिरुचिवीचिनालिलिकिकि५ अशनिभरण्यरणयः पुसि च । केलिच्छविराज्यादयः । ६ मिन्यन्तः । २६ गप्कुलिराजिकुब्बगनिवर्तित्रुकुटित्रु७ वह्निवृष्णमयः पुंसि । टिवलिपड़यः। ८ श्रोणियोन्यूर्मयः पुंसि च । २७ प्रतिपदापद्विपमच्छरत्नं परिषदु९क्तिन्नन्तः । पसंविक्षुद्युन्नुत्सनिधः । १० ईकारान्तश्च । २८ गर्धिनीरः । ११ ऊडयाबन्तश्च । २९ अप्सुननम्नमासिकतावर्षाणा बहुत्वं १२ खन्तमेकाक्षरम् । १३ विंशत्यादिरा नवतेः । ३० का योग्य न्यौन्तितः । १४ दुन्दुभिरक्षेषु । ३१ तटिसीनानव-सा । १५ नाभिरक्षत्रिये । ३२ चूलिवेणिवार्यश्च । १६ उभावन्यत्र पुंसि । ३३ तारधारान्योत्स्नादयश्व । १७ तलन्तः । ३४ शलाका स्त्रियां नित्यम् । १८ भूमिविद्युत्सरिल्लतावनिताभिधानानि ।। ३५ पुमान् । १९ यादो नपुंसकम् । । ३६ घञवन्तः । २० ना लुक्नन्दिन्द्वगुणिगुपान ।। ३७ घाजन्तश्च । २१ स्थूणोणे नपुंसके च। ३८ रयलिशनापनानि नपुंसके। १ न्यथि० Page #729 -------------------------------------------------------------------------- ________________ ( T TERA ) ७२० ३९ नडन्तः । । ६३ कण्टकानीकसरकमोदकचषकमस्तक४० याच्या स्त्रियाम् । रकताकनिष्कम कवर्चम्कपि ४१ क्यन्तो घुः । नाराकका कपिरकताल४२ इषुधिः स्त्री च । - नामानि नपुंसके च । ४३ देशमा निग्गिग्दाग ६४ टोपधः । न ग रपाभि- । ६५ किरीटमुकुटललाटवटवीटशृङ्गाटकरधानानि । टलोष्ठानि नपुसके । ४४ त्रिविष्टपत्रिभुवने नपुंसके। ६६ -कूट : १२६.५/2+न-निकटकी ४५ द्यौः स्त्रियाम् । टकटानि नपुंसके च। ४६ इषुबाहू स्त्रियां च । । ६७ णोपधः । ४७ II II नपुंसके च । ६८ लवणपर्णतोग्णरणोष्णानि नपु४८ नन्त। सके च ४९ ऋतुपुरम मोलेगम ने गिधानानि ।। ६९ .. मनुविचरणवृषणवि५० अभं नपुंसकम् । IPL नपुंसके च । ५१ उकारान्तः। । ७० थोपधः । ५२ अनुर 1: .... ७१ काठपृष्ठग्क्यिोक्थानि नपुंसके । स्त्रियाम् । ५३ समासे रज्जुः पुंसि च । । ७२ काष्ठा दिगा स्त्रियाम् । । ७३ पोवानि नपुंसके च। ५४ इनबनानुम्बासमतुत्र ॥ नि नपुं । ७४ नोपधः। सके। ५५ वसु चार्थवाचि। ५६ मद्रुम' मानुकम"टपनि नपुंसके तिनजागनसोपानमियनम्न्या नरत्ननिन्नचितानि नपुंसके। ५७ रुत्वन्तः । ५८ दारुकोजवम्तन्नूनि नपुंसके । भवनाननमा चन्मनासानपान५९ सक्टुर्नपुंसके च। ६० ५ अमेरकारन्न । नपुंसके च। ६१ कोपधः। ७७ पोपधः । ६२ चिबुकमाल कप्रातिपदिकांगकोल्गु- ७८ पापणेदपनल्पमियप ५. 17कानि । पान्तरीपाणि नपुंसके। च । Page #730 -------------------------------------------------------------------------- ________________ (लिङ्गानुशासनम् ) ७२१ ७९ सूर्यकतालाप किपानि नपुसके ९३ षोपध । च। ८० भोपधः । कल्माषाणि नपुसके। ८१ तलमं नपुंसकम् । ९५ यूय पनिपविषवाणि नपुंसके च। ८२ जृम्भं नपुंसके च । ९६ सापधः । ८३ मोपधः। ९७ पनसबिलबुससाहसानि नपुसके। ८४ रन क - ९८ चमसमरसनिर्यासोपवासकार्पासवासमानि नपुंसके। मासकासकासमांसानि नपुसके च । ८५ संग्रानदाडिमकुसुनाश्रन क्षेनीमहो- ९९ कस च.प्राणिनि । नोद्दामानि नपुंसके च। १०० रश्मिदिवसाभिधानानि । ८६ योपधः । १०१ दीधिति स्त्रियाम् । ८७ किसलयहृदयेन्द्रियोत्तरीयाणि नपु-१०२ दिनाहनी नपुंसके । सके। १०३ मानाभिधानानि । ८८ गोनयकपायमलयान्वयाध्ययानि नपु-१०४ द्रोणाढको नपुंसके च । सके च । १०५ खारीमानिके स्त्रियाम् । ८९ रोपधः। १०६ दाराक्षतलाजासूनां बहुत्वं च । ९० द्वाराग्रम्फ रतक्रवप्रलिप्रक्षुद्रच्छि प्रश्नाच्छ- १०७ नाच्छाजने पदानि ...। द्रनानीकाश्रधनीरगभीरक्रूरविचित्रकेयूरकेदारोदरश- । १०८ १०८ मरुद्रुदुत्तरदृत्विज.। रीरकन्दरमन्दारपञ्जराजरजठराजिर |१०९ ऋषिरशिदृतिग्रन्थिक्रिनि वनिवलिघरचारक मल अन्य कौलिनौनिगविक्रप्रिमुनयः ।। काश्मीरनीराम्वरगिशिरतन्त्रयन्त्र ११० ध्वजगजमुञ्जपुञ्जा। क्षेत्रक्षत्रमित्रकलत्रच्छत्रसूत्रवक्रनेत्र १११ हस्तकुन्तान्तवातव्रातदूतधूर्तसूतचूतगोलाउगुलित्रमात्रा मनमान- : मुहूर्ताः । वस्त्रपत्रपात्रन-तत्राणि नपुसके। ११२ पण्डमण्डकण्डमगण्डवग्डतुण्डाण्ड९१ शुक्रमदेवतायाम् । मुडपापडगिरण्चा । ९२ चक्रवज्रान्धकारसारावारपारक्षीरतो- ११३ वंशांशपुरोडाशा । मरशृङ्गारभृङ्गारमन्दारोशीरतिमिर- ११४ हृदकन्दकुन्दवुद्रुदगब्दाः । शिशिराणि नपुसके च । ११५ अर्धपथिमथ्यभुक्षितम्बनितम्बपूगाः । Page #731 -------------------------------------------------------------------------- ________________ शाकटायनप्रणीतः उणादिसूत्रपाठः १ : . ..... 1 . 1 उण् । २० शः क्रिसन्नश्च । २ छन्दसीगः। २१ यो द्वे च । ३ टननि मिचचिनिभ्यो अण् । २२ कुर्धश्च । ४ किजरयोः श्रिणः । २३ पृभिदिव्यधिगृधिधृषिभ्यः । ५ त्रो रश्च लः। २४ कृग्रोरुच्च । ६ कृके वचः कश्च । २५ अपदु'सुषु स्थः । ७ भृमृशीत .. . . . २६ । २७ .......... ... ८ अणश्च । ९ धान्ये नित् । (कपिटिन्ना च) २८ प्रथिम्रदिभ्रस्जां संप्रसारण सलोपश्च । १० . . . २९ लाञ्चिबह्योनलोपश्च । मनिभ्यश्च । ३० ऊोतेर्नुलोपश्च । ११ स्यन्देः सप्रसारण धश्च । ३१ महति ह्रस्वश्च । १२ उन्देरिच्चादेः । १३ ईषेः किच्च। ३२ श्लिषेः कश्च । १४ स्कन्देः सलोपश्च । ३३ आड्परयो. खनिशृभ्यां डिच्च । ३४ हरिमितयोवः । १५ सृजेरसुम्च। १६ कृतेराद्यन्तविपर्ययश्च । ३५ शते च। १७ नावञ्चेः । ३६ खरु शङ्कु पीयु नीलङ्ग लिगु । १८ 'फलिप.नि.मि.नि.नां गक्पटिनाकि- ३७ मृगय्वादयश्च । धतश्च । ३८ मन्दिवाशिमयिचतिचटयाङ्कभ्य उरच् । १९ वलेगुक्च । ३९ व्यथेः सप्रसारणं किच्च । 3 अ रहीत्यधिकम् । ९ अ क नास्ति । २३ अ उ धृषिशिभ्य । २७ अ तम्बग्दी । क °पंसि °। उ. पशि° २९ अ लघि । क रड्डिलबिहिभ्यो नलोपश्च । ३६ क 2, पण हिदुगवः । ३९ अ व्यथेः सप्रसारण धः किच्च । Page #732 -------------------------------------------------------------------------- ________________ ( उणादिसूत्रपाठः) ७२५ ४० मुकुरदर्दुरौ । ५८ पनिकटिकुठिगडिगुडिशिन्य एरक् । ४१ मद्गुरादयश्च । ५९ कुम्बेर्नलोपश्च । ४२ असेरुरन् । ६० शदेस्त च । ४३ मसेश्च । ६१ मुलेरादयः । ४४ शावशेराप्तौ । ६२ करोत-नश्च। ४५ अविनवोष्टिपन् । ६३ भातेर्डवतु.। ४६ अमेर्दीर्घश्च । ६४ कठिचनियमोन्। ४७ रुहेवृद्धिश्च । ६५ किगोरादयश्च । ४८ तवेर्णिद्वा । ६६ कविगतिण्टिक टिमटिन्न ओलचू । ४९ नञि व्यथेः । ६७ मीनातेरूरन् । ५० किलेढुंक्च । ६८ स्यन्देः संप्रसारण च । ५१ पिमदिमदिखिदिन्छितिमिदिमन्दिच- ६९ सि-निनिनिसन्पत्रिगशिभ्य दितिनिनिति विकिन्धि- स्तुन् । शुषिभ्यः किरच् । ७० पः किच । ५२ अशेर्णित् । ७१ अर्तेश्च तुः । ५४ अजि. ७२ कमिमनिजनिगाभायाहिभ्यश्च । ___खदिराः । |७३ चाय किः। ५४ नि...: .७४ आप्नोतेह्रस्वश्च । ___ तुण्डिकुकिभूभ्य इलच् । ७५ वसेस्तुन् । ५५ कमेः पश्च। ७६ अगारे णिच्च । ५६ गुपादिभ्यः कित् । ७७ कृञः कतुः। ५७ मिथिलादयश्च । | ७८ एधिवह्योश्च तुः । ४० अ उ मकुर° क मकरदुर्दुरी च । ४१ अ क नास्ति । ५१ अ क महीत्यधिकम् । ५२ अ क अशेर्निच्च । ५४ क भडि° इत्यस्य स्थाने भटि इति, चण्डि° इत्यधिकम् । ५५ अ कबेःपश्य। क कपश्च । ५६-६३ गुप दिबदरपैनलूत्र यावत्सप्तसूत्रानि केपाचिदनमतानीति उज्वलदत्तः॥ ५८ क पथिकथि° इति वर्णान्तरम् । ५९ उ कुन्वे । ६१ क यश्च । ६२-६३ अ क न स्त। ६३ उ. तुप ६४ अ क मारच् । ६६ अ गण्डि इत्यस्य स्थाने कडि इति । क 'गडि° इत्यस्य स्थाने °कडि" इति । चकारो न विद्यते। ६७-६८ अ क सूत्रद्वय न विद्यते । इतपर 'हुलमन्यत्रापि । इत्यधिक सूत्रम् । ७० अ क इत. परं 'मीनातेस्रन्' इति सूत्रमधिकम् । ७१ क चकारो न विद्यते । ७२ क पा. इत्यधिकम् । ७३ अ अस्मिन् सूत्रे चकारोऽधिकः । ७५ अ वसस्तुन् । Page #733 -------------------------------------------------------------------------- ________________ (पासत्रातः । ) ७२६ ७९ जीवेरातुः । १०३ कणेष्ठः । ८. आतृकन्वृद्धिश्च । १०४ कलस्तृपश्च । ८१ रुपिचनिनिनिजि जि. ऊः। १०५ शपेर्बश्च । ८२ मृजेर्गुणश्च । १०६ वृषादिभ्यश्चित् । ८३ वहो धश्च । | १०७ मृजेष्टिलोपश्च । ८४ कषेश्छश्च । १०८ उपे.... । ८५ णिकमिपद्यर्थे । १०९ जकिाम्योर्नित् । ८६ अणो डश्च । ११० छो गुक् ह्रस्वश्च । ८७ नजि लम्बेर्नलोपश्च । १११ अमन्ताड.। ८८ के श्र एरड् चास्य । ११२ कादिभ्यः कित् । ८९ त्रो दुट् च । ११३ स्थाचतिमृजेरालज्वालालीयचः । ९० दरिद्रातेर्यालोपश्च । ११४ . . . . । ९१ नृतिशृध्योः कूः । ११५ तमिविशिबिडिमृ , -7. ९२ ऋतेरम्च । ञ्चिभ्यः कालन् । ९३ अन्दूदृग्भुजम्कटमर्कन्धूदिधिषू.। | ११६ ने... लिणि । ९४ मुग्रोरुतिः । ११७ तरत्यादिभ्यश्च । ९५ ग्रो मुट् च । ११८ विडादिभ्यः कित् । ९६ हृषेरुलच् । | ११९ सृवृञोवृद्धिश्च । ९७ हृसूरुहियुषिभ्य इतिः। १२० गन्गम्यद्योः । ९८ ताडेर्णिलुक् च । १२१ छापूखडिभ्यः कित् । ९९ शमेढः । |१२२ भृञः किन्नुट् च । १०० कमेरठः। १२३ - भाग्य च। १०१ रमेर्वृद्धिश्च । १२४ गण्शकुनौ । १०२ शमेः खः। १२५ मुदिनोर्गग्गौ। ८२ अ क इतः परमधिक सूत्रम् खडेश्य । उ खडेडड्डा । इद सूत्र न समत सर्वत्रेति उज्वलदत्तः। ८३ अ उ. वहेर्धश्च । ९१ अ वृतिशृध्योः कू । ९३ उ हन्क° °जम्बूकम्बू ° दिविषु । ९५ अ क गमुट च । ९८ अ तारेणिलुक् च । ९९ अ शणेढं । क पणेडः । १०१-१०३ अ न सन्ति । १०९ अ इत.. परमाधिके सूत्रे भ्रमिमस्थोरुच्चोपधाया। कणेष्ठः। क एतस्मात् सूत्रद्वयात् 'कम्बलादयश्च' इसधिकम् । ११. क नास्ति । ११३ अ °लीयरः । क °लया° ११५ अ क नास्ति । ११६ अ इतः पर सतेणित् । गन्गम्यदेः। इति सूत्रद्वयमधिकम् । ११७-१२१ अ न सन्ति । १२१ क नास्ति । १२५ अ मुदिनोगद्गौ। Page #734 -------------------------------------------------------------------------- ________________ ( उण दिमूत्रपाटः) ७२७ १२६ अण्डन्कृसृभृवृञः। १४७ ग्रीष्म। १२७ शुभसोऽदिः । १४८ प्रथे. पिवन्सप्रसारणं च । १२८ दृणातेः बुक् ह्रस्वश्च । १४९ अशूग्रुषिलटिकणिखटिविशिभ्यः क्वन् । १२९ बजिननिभ्यो डित् । । १५० इण्शीभ्यां वण । १३० एतेस्तुट् च । १५१ सर्वन वरिल विपाहेबा १३१ सर्तेरटिः। अस्वतन्त्रे । १३२ लङ्घनलोपश्च । १५२ शेवयहजिह्वाग्रीवाप्वामीवाः । १३३ पारयतेरजिः । १५३ कृगृशदृभ्यो वः । १३४ प्रथः कित्संप्रसारण च । १५४ कानिन् युवृषितक्षिराजिधन्विद्युप्रति१३५ भियः षुक् ह्रस्वश्च । दिवः । १३६ युष्यसिभ्या मदिक् । ११५५ सप्यशूभ्यां तुट् च । १३७ अर्तिस्तुसुहुन्द्रक्षिक्षुनायात्रापदिय- १५६ नजि जहातेः । क्षिनीभ्यो मन् । १५७ बन्नुभन्यूपन्नीहन्दन्न्नेहन्मज१३८ जहातेः सन्वदालोपश्च । नन्दिप्सन्गरिनन्मातरिश्चन्मय१३९ अवष्टिलोपश्च । वन्निति ॥ १४० ग्रसेरा च । इन्युगादिनु प्रथमः पादः॥ १४१ अविसिविसिशुपिभ्य कित् । १४२ इषियुधीन्धिदासिश्याधूसूभ्यो मक् । १५८ कृहृभ्यामेणुः । १४३ युजिरुचितिजा कुश्च । १५९ हनिकुषिनीरमिकाशिभ्यः क्थन् । १४४ हन्तेहि च । १६० अवे भृञः । १४५ भियः पुग्वा। १६१ उपिनिगनि-वस्थन् । १४६ धर्मः । १६२ सर्तेणित् । १२८ अ इतः परमधिक सूत्रद्वयम् । तथाहि- एतेस्तुट् च । विपिमिषिभ्या च । १३. अ अत्र-यमपरि वर्तते । १३३ अ क उ पारेरजिः। १३४-१३६ न सन्ति । १३६ क नास्ति । १३७ अक °वा इति न विद्यते । १३८ क नास्ति । १४० ग्रमतेरा च । उ रात् । १११० सिन विद्यते । १४३ अ क कुत्व चेति । १४ उ हनेहि च । १४६-१४७ क सूत्रद्वयोरेक्यम् । १५० उ वन् । १५१ अ सर्वनिघवीलध्वशिवपद्प्रहेष्वा अतन्त्रे इंति पाठ ।क- लवप्रहेष्वा अतन्त्रे । उ अतन्त्र । १५२ अ क शेवायव्हा । १५४ इत पर 'पञ्चेश्य' इत्यधिक सूत्रम् । १५५ उ नास्ति । १५६ अ नास्ति । इतःपरमाधिक सूत्रद्वयम्-नुदंशेगुणश्च । महेःषष् लक् च । १६१ क गार्तिकनिभ्य° । १६२ अ अत्रत्यमणिग(१६५) त्यस्याग्रे दृश्यते । उ णिच्च । Page #735 -------------------------------------------------------------------------- ________________ ( उमादिसूत्रपाठः ) ७२८ १६३ वृभ्यामूथन् । १८३ शुसिचिमीनां दीर्घश्च । १६४ पातृतुदिवचिरिचिसिचिभ्यस्थक् । १८४ वा विन्धे । १६५ अर्तेनिरि। | १८५ वृविवपिभ्या रन् । १६६ निशीथगोपीथावगयाः । १८६ ऋजेन्. .. ... भद्रो१६७ गश्चोदि । २.१० अभेरभेलशुक्रशुक्लगौरवन्रेरामालाः । १६८ समीणः। १८७ समि कसे उकन् । २.३० १६९ तिथपृष्ठगूथयूथप्रोथाः ।। १८८ - चिननु च। १७० स्फायितञ्चिवञ्चिशकिलिपिशुदिमृपि- १८९ भियः क्रुकन् । तृपिपिचन्द्रन्दिविनितिन पति- १९० स. पूर्व.पि । मदिमुदिखिदिछिदिभिदिमन्दिचन्दि- १९१ रमे रश्च लो वा । दहिदसिदम्भिवासवाशिशीहाससि- १९२ जहातेढ़े च । धिशुभिभ्यो रक् । १९३ ध्मो धम च । १७१ चकिरग्योम चोपधाया । १९४ हनो वध च । १७२ वौ कसेः। १९५ । १७३ अमितम्योदर्घश्च । १९६ कृपेवृद्धिश्चोदीचाम् । १७४ निन्देनलोपश्च । १९७ उदक च । २.४० १७५ अर्दीर्घश्च । १९८ वृश्चिकृषो. किकन् । १७६ शुचेर्दश्च । १९९ प्राडि पणिकषः। १७७ दुरीणो लोपश्च । २.२० २०० :. । १७८ कृतेच्छः क्रू च । २०१ स्यमेः संप्रसारण च । १७९ रोदेर्णिलुक् च । २०२ क्रिय इकन् । १८० बालभन्यत्रापि संज्ञाछन्दसोः । २०३ आडि रनभ्यः । १८१ जोरी च । २०४ श्यात्याहृअविभ्य इनच् । १८२ सुसूधागृधिभ्यः क्रन् । २०५ वृजेः किच्च । १६९ क कुथ° इत्याधिकम् । १७० क 'वसि° इत्यस्य स्थाने °वासि अ क इत. परं निन्देनलोपश्य, तमर्दुकूच, चक्रिम्योरुच्चोपधायाः, वो कसेः, शदेरु च, स्थश्य, अम्निम्योड़ीघश्य, शुचेर्दश्य, इति व्युत्क्रमेण सूत्राणि सन्ति । तत्र तमे१क् च । शदेरू च । स्थश्य इति सूत्राणि अधिकानि । १७१ अ क न विद्यते । १८० उ. नास्ति । १८२ उ धागृ°। १८६ अ क कुप्रचुप्र° वर्णेरामालाः । १८७ अ क सामि कस उकन् । १८८ अ पचिनश्याण । १९१ अ क नास्ति । १९७नक 'च' न विद्यते । १९८ अ क कुषीत्यधिकम् । Page #736 -------------------------------------------------------------------------- ________________ (दिसूत्रपाठः)७३० २४८ हुर्छः सनो लुक् छलोपश्च । २७० सहो धश्च । २४९ श्वितेर्दश्च । २७१ पिबतेस्थुक् । २५० तृन्तृचौ शसिक्षदादिभ्यः सज्ञाया २७२ जनेरुसिः । चानिटौ। २७३ मनेर्धश्छन्दसि । २५१ बहुलमन्यत्रापि। २७४ .. .. : २५२ -- - -- नित् । मापिहिन्। २७५ एतर्णिच्च । २५३ सावसेन् । २७६ चक्षेः शिच्च । २५४ यतेवृद्धिश्च। २७७ मुहेः किच्च । २.१२० २५५ नजि च नन्देः । २७८ बहुलमन्यत्रापि । २५६ दिवेक्रः । २७९ गाईचनिभ्यः ष्वरच् । २५७ नयतेर्डिच्च। २.१०० २८० नौ सदेः । २५८ सव्ये स्थश्छन्दसि । इत्युणादिषु द्वितीयः पादः ॥ २५९ अर्तिसृधृधम्यम्यश्यवितृभ्योऽनिः । २६० आडि शुषेः सनश्छन्दसि ।। २८१ .... ......:-: " २६१ कृषेरादेश्च दः। वरनीवरगह्वरकटरसयद्वराः । २६२ अदेर्मुट् च । २८२ . बयो नक् । २६३ वृतेश्च । २८३ फेनमीनौ २६४ क्षिपेः किच्च । २८४ कृषेर्वर्णे। २६५ अर्थिगुचिहरी पन्छादिवर्दि-य इसिः। २८५ वन्येधिवधी च । २६६ बुंहेर्नलोपश्च । २८६ ध'पृवर ययातिभ्यो नः । २६७ धुतेरितिन्नादेश्च जः। २.११० २८७ लक्षेरट् च । २६८ वसौ रुचेः संज्ञायाम् । २८८ वनेरिच्चोपधायाः । २६९ भुवः कित् । २८९ सिवेष्टेयू च । २५० क शसिशसिशासिदसिक्षदादिभ्यः। २५२ क क्षत्त' इत्यधिकम् । २५३ क उ. सुत्र्यसेः ऋन् । २५९ अ °धम्यश्यवतभ्योऽनिः । २६१ अ को. 'श्य चः। २६५ क 'छदिछादिभ्य- । २७० क सहेर्ध च । उ. सहेर्घश्य । २७१ अ उ. °स्थक् च । २७४ अ क तपिभ्य इत्यस्य स्थाने त्रपिभ्य । इतः परमधिक सूत्रम् । प्रेऽद । २७९ क वृ स्थाने °° इति । २८८ अ क पणे । Page #737 -------------------------------------------------------------------------- ________________ 290 कृवृजपियन्यनिस्वनिभ्यो नित् / 315 सुवः कित् / 291 धेट इच्च / 3.11.316 जहाते ऽन्तलेपश्च / 292 तृपिशुपिरसिन्यः कित् / . 317 स्थो णुः / 293 सुञो दीर्घश्च / 318 अजिरीन्यो निच्च / 294 रमेस्त च। 319 विषेः किच्च / 295 रास्नासास्नास्थूणावीणा / 320 कृदाधाराचिकालिन्यः क.। 3.40 296 गादाभ्यामिष्णुच् / 321 सुवृभूमिमुपभ्य. कक / 297 कृत्यशूभ्यां नः / '322 शुकवल्कोल्काः / 298 तिजेर्दीर्घश्च / 323 : नि-चि., कन् / 299 श्लिषेरच्चोपधायाः। 324 नौ ह / 300 यजिननि:न्धिदनिजनिभ्यो यच / / 325 नौ सदडिच्च / / 301 भुजिमृड्भ्यां युक्त्युकौ / 3.21 326 स्यमेरीट् च / 302 सर्तेरयुः / 327 अजियुधूनीभ्यो दीर्घश्च / 303 पानीविषिभ्यः पः। 328 ह्रियो रश्च लो वा। 304 च्युवः किच्च। 329 शकेरुनोन्तोन्त्युनयः / 330 भुवो झिच् / 3.50 305 स्तुवो दीर्घश्च / 306 षुभ्यां निच्च / 331 कन्युच्क्षिपश्च / 307 कुयुभ्यां च / 332 अनुड् नदेश्च / 308 खप्पशिल्पापया पल्यार्पतम्या / / 333 वृदारिन्य उनन् / 309 स्तनिधि पिगदिमदिभ्यो हेरिनुच / 334 त्रो रश्च लो वा / 310 कृहनिभ्यां क्नुः। 3.30335 क्षुधिपिशिमिथिभ्यः कित् / 311 गमेः सन्वच्च। 336 फलेगुंक्च / 312 दाभाभ्यां नुः / 337 अशेर्लशश्च / 313 वर्गश्च / | 338 अर्जेर्णिलुक्च / 314 धेट इच्च / 339 तृणाख्यायां चित् / 300 अ युच् इत्यस्य स्थाने यु / 304 अ क च्यव किद्दीपश्य / अ इतःपरमधिक्म्-स्त्यस्मप्रसारणमुश्चक मुश्च / 305 एतत्सत्र सनीवृत्तो न दृश्यते / सबमे तु स्त्येधातो स्त्पमिति साधितम् / अत इदमनापेमिति लक्ष्-यते / इति उज्वलदत्तः। 308 अ°शिल्प' इत्यस्य °शिष्प' इति / 316 अ जहाते_च लोपश्य। 317 अ स्थाणुः। 318 अक-नित् / 321 अक-कित् / 325 अ क नास्ति। 326 अ क स्यम ईट् च / ३१अक्षिपेः / 332 अ क चतुड नुदेश्य / 333 अ कदारिभ्यः-13३५ उ. मिथः। 336 अ क नास्ति / m mm