________________
(अनः । सवार्निकः) ६२१
यस्य विभाषा ॥ १५॥
१ दान्तशान्तयोरुपधादीर्घत्वं च । १ यस्य विभाषाविदेः ।
२ स्पष्टच्छन्नयोरुपधाहस्वत्वं च । आदितश्च ॥ १६॥
रुष्यमत्वरसंघुषास्वनाम् ।। २८ ।। विभाषा भावादिकर्मणोः ॥ १७ ॥ १ अविन्यन्नविचनन्टिप्रतिषेधाद्विप्रतिक्षुब्धस्वान्तध्वान्तलग्नम्लिष्टविरिब्धफा-। धेन । ण्टवाढानि मन्थमनस्तमासक्ताविस्पष्ट- होमसु ॥ २९ ॥ स्वरानायासभृशेषु ॥ १८ ॥
अपचितश्च ॥ ३० ॥ १ क्षुब्धं मन्थाभिधाने।
हु हरेश्छन्दसि ॥ ३१॥ २ खान्त मनोभधाने।
अपरिहताश्च ॥ ३२ ।। ३ ध्वान्तं तमोऽभिधाने । धृषिशसी वैयात्ये ॥ १९॥
सोमे हरितः ॥ ३३ ॥ दृढः स्थूलबलयोः २० ॥
ग्रसितम्कभिनस्तभितोत्तभितचत्तवि१ दृढनिपातन नकारहकारलोपार्थ परस्य कस्ता विशस्तृशंस्तुशास्तृतरुतृतरूत्वच ढत्वार्थम् ।
रुतृवरूतृवरूनीरुज्ज्वलिति क्षरिति २ अनिड्वचने हि रभावाप्रसिद्धिरलघुत्वात्।
क्षमिति वमित्यमितीति च ॥ ३४ ॥
आर्धधातुकस्येलादेः ॥ ३५ ॥ ३ नलोपवचनं च ।
स्नुक्रमोरनात्मनेपदनिमित्ते ॥ ३६ ॥ प्रभौ परिवृढः ॥ २१ ॥ १ परिवृढनिपातनं च।
१ स्नुक्रमोरनात्मनेपदनिमित्ते चेत्कृत्युपकृच्छ्रगहनयोः कषः ॥ २२ ॥
सख्यानम्। घुषिरविशब्दने ॥ २३ ॥
२ आत्मनेपदपरप्रतिषेधे तत्परपरसीयुडेकाअर्दैः संनिविभ्यः ॥ २४ ॥
देशेषु प्रतिषेध । अभेश्वाविदूर्ये ॥ २५॥
३ सिद्धं तु स्नोरात्मनेपदेन समानपदस्थणेरध्ययने वृत्तम् ॥ २६॥
न्येप्रतिषेधात् । १ वृत्तनिपातने णिग्रनाम्यावधार___णप्रतिषेधार्थम् ।
५ कर्तरि चात्मनेपदविषयात्कृति । २ निपातनं -: । ग्रहोलिटि दीर्घः ॥ ३७॥ वा दान्तशान्तपूर्णदस्तस्पष्टच्छन्नज्ञप्ताः १ ग्रहेदर्दीर्घत्व इड्ग्रहणम् ।
॥२७॥ २ अग्रहणे ह्यसप्रत्ययः षष्ठयभावात् । १ प. पुस्तके इत परमधिकम् । हुषेोमकेशकर्तृकस्पेनि वक्तव्यम् । विस्मिन्नोरन वक्तव्यम् । क्तिनि नित्यमिति वक्तव्यम् ।