________________
( अ
। सवार्तिकः ) ६२२
७.२.६२
३ चिण्वदिट प्रतिषेधः ।
वसतिक्षुधोरिट् ॥ ५२ ॥ ४ यड्लोपे च ।
१ पुनरिग्रहणं नित्यार्थम् । ५ इदीर्घ इति नेविगनिविद्धम् । अञ्चेः पूजायाम् ॥ ५३॥ ६ प्रतिषिम्य च पुनर्विधाने दीर्घत्वाभावः। लुभो विमोहने ॥ ५४॥ ७ यडलोपे 'चोक्तम् ।
जुत्रश्योः क्त्वि ॥ ५५ ॥ वृतो वा ॥ ३८॥
उदितो वा ॥ ५६ ॥ न लिङि ॥ ३९॥
सेऽसिचि कृतघृतच्छृदतृदनृतः ॥५७॥ सिचि च परस्मैपदेषु ॥४०॥ गमेरिट परस्मैपदेषु ॥ ५८॥ इट् सनि वा ॥ ४१ ॥
१ गमेरिवरस्मैपदेषु चेत्कृत्युपसंख्यानम् । लिसिचोरात्मनेपदेषु ॥४२॥ २ आत्मनेपदपरप्रतिषेध 'उक्तम् । ऋतश्व संयोगादेः ॥ ४३ ॥ ३ सिद्ध तु गमेरात्मनेपदेन समानपदस्थस्वरतिसूतिसूयतिधूदितो वा॥४४॥ स्येटप्रतिषेधात् । १ पुनर्वावचन लिड्सिवोर्निवत्यर्थन्। न वृद्भ्यश्चतुर्थ्यः॥ ५९॥ २ खरतिरुदात्तः ।
१ वृतादिप्रतिषेधे च। ३ वावचनं निवृत्त्यर्थम् ।
२ आत्मनेपदपर इड्वचने नत्परपरसीगुडे. ४ अनुदात्ते हि किति वाप्रसङ्गः प्रतिषिध्य कादेशेष्विवचनम् । पुनर्विधानान्।
३ सिद्धं तु वृतादीनामाल नेपदेन समानरधादिभ्यश्च ॥४५॥
पदस्थस्येचनात् । निरः कुषः ॥ ४६॥
४ चतु-नानि पिन-मानस्य च । इण्निष्ठायाम् ॥४७॥
५ निवृत्तत्वात्सकारस्य । १ इड्ग्रहण नित्यार्थम् ।
तासि च क्लपः ॥ ६०॥ तीषसहलुभरुषरिषः।। ४८ ॥
अचस्तास्वत् थल्यनिटो नित्यम् । ६१। १ इषेस्तकारे श्यन्प्रत्ययात्प्रतिषेधः ।। उपदेशे ऽत्वतः॥६२ ॥ सनीवन्तर्धभ्रस्जदम्भुश्रिस्यूर्णभरज्ञपि- १ तानावत्व, तिपे घसे. प्रतिपेधप्रसङ्गो सनाम् ॥ ४९॥
___ऽकारवत्त्वात् । क्लिशः क्त्त्वानिष्ठयोः॥ ५० ॥ २ सिद्धं तु हलादिग्रहणान् । पूङश्च ।। ५१॥
३ तस्य चाभावात्तासौ।
१-२ प. पुस्तके नास्ति । ३ प. पुस्तके रुत्युपसख्यानम् इत्यधिकम् ।