________________
सनिकर्ष
३१९ (अष्टाध्यायी)
समुद्र
समर्थ १३ १२, २.१.१, ३५७, ३.३.१५२,
संनिकर्ष १.४.१०९ सन्वत् ७४९३. सपत्न ४१.१४५ सपत्न्यादि (ग.)४१३५ सपत्र ५.४.६१ सपिण्ड ४१.१६५ सपूर्व ४१.३१, ५.२.८७. सपूर्वपद ५१.११२. सपूर्वा ८१.२६
सप्तति° ५.१.५९. सप्तन् ५.१६१, ६४.१२५ सप्तमी (पा श.) २.१.४०, ३.९, ३६, ४३,
३.२ ९५, .४९, ५.३.१०, ६.२.३२,
समर्थ ८.१ ६५ 'समर्याद६२२७ समवाय ४.४.४३, ६.१.१३४. समा ५.१.८५. समांसमा ५३.१२. समान ६.३०७
समान २.१.५८, ४.१.३.. समानकर्तृक ३.१.७, ३.१५८, ४.२१. समानकर्मक ३४.४८. समानतीर्थ४..१०७. समानपद (पा श.)..१. समानपाद ८.३.९. समानशब्द ४.३.१०.. समानाधिकरण १.२.४२, ४ १०५, २.१.४९;
६.3.333;८.१.७३. समानाधिकरण ६.३.४५. 'समानाधिकरण २.२.११. समानोदर ४.४ १०८. समापन ५.१.११२. समास १.२.४३, ४.८, २.१.३, ५.३.१०६;
६.१.२१९, २.१७८,७.१.३५,८.३.४५;
सप्तमी (पा.श.) २.२.३५, ३.७, २७,
६.२.६५. 'सप्तमी (पा. श.) २..८४, ५४.५६. 'सप्तमी ६.२.२. सप्तमीस्थ ३.१.९२, ५.४.८२. सप्तम्यर्थ ११.१९. सभा २.४ २३,४.४.१०५, ६.२.९८ सम् ( उ स. ) १.३.२९, ५२, ५, ६५,
८.३.५, २५. सम् (उ.स.) १.३.२२, ४६, ७५, ३.३.६३,
६९, ५.१.९२, २.२९, ६.१.१३३,
७.२.२४. 'सम् (उ.स.)३.२.१८०, ५..१२९. 'सम्° (उ.स )१.३.२१, ३० ४.१.११५,
सम १.३.१०. 'सम ६.२.१२१, ८३.८८. 'सम' २.१.३१, ४.४.९१. समज°३३.९९. समभिहार (पा. श.) ३.१.१४९. समय ५.१.१०४,०६०. 'समय ३.३.१६७.
'समास (पा. श.)१.२.४६. समासत्ति ३.४.५०. समासान्त ५..६८. समाहार १.२.३०, ५.४.८९, १०६. 'समाहार २.१.५१
समित°४.४.९१. समीप २.४.१६. 'समीप० २.१.६. समुच्चय ३..३, ५.
समुच्चय १.०९६. समुच्चारण १.३.४८. समुद्र ४.४.११०.