________________
(अष्टाध्यायीसूत्रपाठ. सवार्तिक ) ६४३
अतः कृकमिकंसकुम्भपात्रकुशाकीय-' ४ सनानाधिकरण नां चाप्रातिः । नव्ययस्य ॥ ४६॥
। ५ नानाविनतीनां च समासानुपपत्तिः । अधःशिरसी पदे ॥४७॥
६ योगविनागात्तिद्धम् । कस्कादिषु च ॥४८॥
७ 'उक्तं वा। छन्दसि वाप्रामेडितयोः ॥ ४९॥ शासिवसिघसीनां च ।। ६० ॥ काकरत्करतिकृधिकृतेष्वनदितेः॥५०॥ स्तौतिण्योरेव षण्यभ्यासात् ।। ६१ ॥ पञ्चम्याः परावध्यर्थे ।। ५१॥ सः स्विदिस्खदिसहीनां च ॥ ६२ ॥ पातौ च बहुलम् ॥ ५२ ॥ प्राक्सितादड्व्यवाये ऽपि ॥ ६३ ॥ षष्ठयाः पतिपुत्रपृष्ठपारपदपयस्पोषेषु स्थादिष्वभ्यासेन चाभ्यासस्य ॥ ६४ ॥
॥५३॥ १ स्थादिष्वभ्यासवचन नियमार्थम् । इडाया वा ॥५४॥
| २ तव्यवाये चारेनन्। अपदान्तस्य मूर्धन्यः ॥ ५५॥ ३ अवार्थ षणि प्रविषेधार्थं च । सहेः साडः सः॥५६॥
उपसर्गात् सुनोतिसुवतिस्पतिस्तौतिस्तो१ साडः पत्वे समानशब्दप्रतिषेधः।। भतिस्थासेनयसेधसिचसञ्जवञ्जाम् २ अर्थवद्ग्रहणात्सिद्धमिति चेत्तद्धितलोपेऽर्थवन्यात्प्रतिषेध ।
१ उपसर्गारषत्वे निस उपसंख्यानमनिणइण्कोः ॥ ५७॥
न्तत्वात् । नुम्विसर्जनीयशळवायेऽपि ॥ ५८ ॥ २ न वा पश्रिय यातायन्य तद्विशेषक १ नुम्विसर्जनीयशर्व्यवाये निसेः प्रतिषेधः। __उपसर्गो धातुश्च । २ योगविनागामिदम् ।
३ सुनोत्यादीनां पत्वे ण्यन्तस्योपसंख्यानआदेशप्रत्यययोः ॥ ५९॥
मधिकत्वात् । १ आदेशप्रत्यययो षत्वे सरंकः प्रतिषेधः। ४ न वावयवन्यानन्यत्वात् । २ वहुलवचनासिद्धम् ।
५ नामधातोस्तु प्रतिषेधः । ३ आदेशप्रत्ययोरित्यवयवषष्ठी चेद्विवचने ६ न वानुपसर्गत्वात् । प्रतिषेधः ।
सदिरपतेः ॥६६॥
- प.
१ प. पुस्तके इतः परमधिकम् । अर्थवग्रहणात्सिद्धम् । . प. पुस्तके सरगादीनामिति । पुस्तके नास्ति । ५ प. पुस्तके भनिणस्तखादिति नास्ति ।